ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                    Acchariyabbhūtadhammasuttaṃ
     [357]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  atha  kho  sambahulānaṃ  bhikkhūnaṃ
pacchābhattaṃ     piṇḍapātapaṭikkantānaṃ     upaṭṭhānasālāyaṃ     sannisinnānaṃ
sannipatitānaṃ    ayamantarākathā    udapādi    acchariyaṃ   āvuso   abbhūtaṃ
āvuso    tathāgatassa   mahiddhikatā   mahānubhāvakatā   yatra   hi   nāma
tathāgato    atīte    buddhe    parinibbute   chinnapapañce   chinnavaṭṭume
pariyādinnavaṭṭe     sabbadukkhavītivatte    jānissati    evaṃjaccā    te
bhagavanto   ahesuṃ   itipi   evaṃnāmā   te   bhagavanto   ahesuṃ  itipi
evaṃgottā   te   bhagavanto   ahesuṃ   itipi  evaṃsīlā  te  bhagavanto
ahesuṃ   itipi   evaṃdhammā   te   bhagavanto   ahesuṃ  itipi  evaṃpaññā
te   bhagavanto   ahesuṃ  itipi  evaṃvihārī  te  bhagavanto  ahesuṃ  itipi
evaṃvimuttā   te  bhagavanto  ahesuṃ  itipīti  .  evaṃ  vutte  āyasmā
ānando   te   bhikkhū   etadavoca  acchariyā  ceva  āvuso  tathāgatā
acchariyadhammasamannāgatā    ca    abbhūtā    ceva    āvuso   tathāgatā
abbhūtadhammasamannāgatā   cāti   .   ayañca  hidaṃ  tesaṃ  bhikkhūnaṃ  ayaṃ  1-
antarākathā vippakatā hoti.



             The Pali Tipitaka in Roman Character Volume 14 page 246. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=357&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=357&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=357&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=357&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=357              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=3077              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=3077              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :