ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page226.

Suññatavaggo ---- cūḷasuññatasuttaṃ [333] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātu pāsāde . atha kho āyasmā ānando sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca ekamidaṃ bhante samayaṃ bhagavā sakkesu viharati nagarakaṃ nāma sakyānaṃ nigamo tattha me bhante bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ suññatā vihārenāhaṃ ānanda etarahi bahulaṃ viharāmīti kacci metaṃ bhante sussutaṃ sugahitaṃ sumanasikataṃ supadhāritanti. [334] Taggha te etaṃ ānanda sussutaṃ sugahitaṃ sumanasikataṃ supadhāritaṃ 1- . pubbe cāhaṃ 2- ānanda etarahi ca suññatāvihārena bahulaṃ viharāmi . seyyathāpi ānanda ayaṃ migāramātu pāsādo suñño hatthi gavāssavalavena suñño jātarūparajatena suñño itthīpurisasannipātena . atthi cevidaṃ asuññataṃ yadidaṃ bhikkhusaṅghaṃ paṭicca ekattaṃ evameva kho ānanda bhikkhu amanasikaritvā gāmasaññaṃ amanasikaritvā manussasaññaṃ araññasaññaṃ paṭicca manasikaroti @Footnote: 1 Ma. Yu. sūpadhāritaṃ . 2 Ma. pāhaṃ.

--------------------------------------------------------------------------------------------- page227.

Ekattaṃ . tassa araññasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati 1- . so evaṃ pajānāti ye assu darathā gāmasaññaṃ paṭicca tedha na santi ye assu darathā manussasaññaṃ paṭicca tedha na santi atthi cevāyaṃ darathamattā yadidaṃ araññasaññaṃ paṭicca ekattanti . so suññamidaṃ saññāgataṃ gāmasaññāyāti pajānāti suññamidaṃ saññāgataṃ manussasaññāyāti pajānāti . atthi cevidaṃ asuññataṃ yadidaṃ araññasaññaṃ paṭicca ekattanti . iti yaṃ hi kho tattha na hoti tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti taṃ santaṃ idamatthīti pajānāti . evampissa esā ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. [335] Puna caparaṃ ānanda bhikkhu amanasikaritvā manussasaññaṃ amanasikaritvā araññasaññaṃ paṭhavīsaññaṃ paṭicca manasikaroti ekattaṃ . Tassa paṭhavīsaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati . Seyyathāpi ānanda āsabhacammaṃ 2- saṅkusatena suvihataṃ vigatavalikaṃ evameva kho ānanda bhikkhu yaṃ imissā paṭhaviyā ukkulavikulaṃ nadīviduggaṃ khāṇukaṇṭakadhānaṃ 3- pabbatavisamaṃ taṃ sabbaṃ amanasikaritvā paṭhavīsaññaṃ paṭicca manasikaroti ekattaṃ . tassa paṭhavīsaññā cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati . so evaṃ pajānāti ye assu darathā manussasaññaṃ paṭicca tedha na santi ye assu darathā @Footnote: 1 Yu. vimuccati . 2 Yu. usabhacammaṃ . 3 Yu. khāṇukaṇṭakādhāranti dissati. @Sī. khāṇukantakadharanti dissati.

--------------------------------------------------------------------------------------------- page228.

Araññasaññaṃ paṭicca tedha na santi atthi cevāyaṃ darathamattā yadidaṃ paṭhavīsaññaṃ paṭicca ekattanti . so suññamidaṃ saññāgataṃ manussasaññāyāti pajānāti suññamidaṃ saññāgataṃ araññasaññāyāti pajānāti . atthi cevidaṃ asuññataṃ yadidaṃ paṭhavīsaññaṃ paṭicca ekattanti . iti yaṃ hi kho tattha na hoti tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti taṃ santaṃ idamatthīti pajānāti . evampissa esā ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. [336] Puna caparaṃ ānanda bhikkhu amanasikaritvā araññasaññaṃ amanasikaritvā paṭhavīsaññaṃ ākāsānañcāyatanasaññaṃ paṭicca manasikaroti ekattaṃ . tassa ākāsānañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati . so evaṃ pajānāti ye assu darathā araññasaññaṃ paṭicca tedha na santi ye assu darathā paṭhavīsaññaṃ paṭicca tedha na santi atthi cevāyaṃ darathamattā yadidaṃ ākāsānañcāyatanasaññaṃ paṭicca ekattanti . so suññamidaṃ saññāgataṃ araññasaññāyāti pajānāti suññamidaṃ saññāgataṃ paṭhavīsaññāyāti pajānāti . atthi cevidaṃ asuññataṃ yadidaṃ ākāsānañcāyatanasaññaṃ paṭicca ekattanti . iti yaṃ hi kho tattha na hoti tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti taṃ santaṃ idamatthīti pajānāti . evampissa esā

--------------------------------------------------------------------------------------------- page229.

Ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. [337] Puna caparaṃ ānanda bhikkhu amanasikaritvā paṭhavīsaññaṃ amanasikaritvā ākāsānañcāyatanasaññaṃ viññāṇañcāyatanasaññaṃ paṭicca manasikaroti ekattaṃ . tassa viññāṇañcāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati . so evaṃ pajānāti ye assu darathā paṭhavīsaññaṃ paṭicca tedha na santi ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca tedha na santi atthi cevāyaṃ darathamattā yadidaṃ viññāṇañcāyatanasaññaṃ paṭicca ekattanti . So suññamidaṃ saññāgataṃ paṭhavīsaññāyāti pajānāti suññamidaṃ saññāgataṃ ākāsānañcāyatanasaññāyāti pajānāti . atthi cevidaṃ asuññataṃ yadidaṃ viññāṇañcāyatanasaññaṃ paṭicca ekattanti . Iti yaṃ hi kho tattha na hoti tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti taṃ santaṃ idamatthīti pajānāti . Evampissa esā ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. [338] Puna caparaṃ ānanda bhikkhu amanasikaritvā ākāsānañcāyatanasaññaṃ amanasikaritvā viññāṇañcāyatanasaññaṃ ākiñcaññāyatanasaññaṃ paṭicca manasikaroti ekattaṃ . tassa ākiñcaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati . so evaṃ pajānāti ye assu darathā ākāsānañcāyatanasaññaṃ paṭicca tedha

--------------------------------------------------------------------------------------------- page230.

Na santi ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca tedha na santi atthi cevāyaṃ darathamattā yadidaṃ ākiñcaññāyatanasaññaṃ paṭicca ekattanti . so suññamidaṃ saññāgataṃ ākāsānañcāyatanasaññāyāti pajānāti suññamidaṃ saññāgataṃ viññāṇañcāyatanasaññāyāti pajānāti . atthi cevidaṃ asuññataṃ yadidaṃ ākiñcaññāyatanasaññaṃ paṭicca ekattanti . iti yaṃ hi kho tattha na hoti tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti taṃ santaṃ idamatthīti pajānāti . evampissa esā ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. [339] Puna caparaṃ ānanda bhikkhu amanasikaritvā viññāṇañcāyatanasaññaṃ amanasikaritvā ākiñcaññāyatanasaññaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca manasikaroti ekattaṃ . tassa nevasaññānāsaññāyatanasaññāya cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati . so evaṃ pajānāti ye assu darathā viññāṇañcāyatanasaññaṃ paṭicca tedha na santi ye assu darathā ākiñcaññāyatanasaññaṃ paṭicca tedha na santi atthi cevāyaṃ darathamattā yadidaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca ekattanti . so suññamidaṃ saññāgataṃ viññāṇañcāyatanasaññāyāti pajānāti suññamidaṃ saññāgataṃ ākiñcaññāyatanasaññāyāti pajānāti . Atthi cevidaṃ asuññataṃ yadidaṃ nevasaññānāsaññāyatanasaññaṃ paṭicca

--------------------------------------------------------------------------------------------- page231.

Ekattanti . iti yaṃ hi kho tattha na hoti tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti taṃ santaṃ idamatthīti pajānāti . evampissa esā ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. [340] Puna caparaṃ ānanda bhikkhu amanasikaritvā ākiñcaññāyatana- saññaṃ amanasikaritvā nevasaññānāsaññāyatanasaññaṃ animittaṃ cetosamādhiṃ paṭicca manasikaroti ekattaṃ . tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati . So evaṃ pajānāti ye assu darathā ākiñcaññāyatanasaññaṃ paṭicca tedha na santi ye assu darathā nevasaññānāsaññāyatanasaññaṃ paṭicca tedha na santi atthi cevāyaṃ darathamattā yadidaṃ imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayāti . so suññamidaṃ saññāgataṃ ākiñcaññāyatanasaññāyāti pajānāti suññamidaṃ saññāgataṃ nevasaññānāsaññāyatanasaññāyāti pajānāti . atthi cevidaṃ asuññataṃ yadidaṃ imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayāti . Iti yaṃ hi kho tattha na hoti tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti taṃ santaṃ idamatthīti pajānāti . evampissa esā ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati. [341] Puna caparaṃ ānanda bhikkhu amanasikaritvā ākiñcaññāyatana- saññaṃ amanasikaritvā nevasaññānāsaññāyatanasaññaṃ animittaṃ

--------------------------------------------------------------------------------------------- page232.

Cetosamādhiṃ paṭicca manasikaroti ekattaṃ . tassa animitte cetosamādhimhi cittaṃ pakkhandati pasīdati santiṭṭhati adhimuccati . So evaṃ pajānāti ayaṃ hi kho animitto cetosamādhi abhisaṅkhato abhisañcetayito . yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti . tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . so evaṃ pajānāti ye assu darathā kāmāsavaṃ paṭicca tedha na santi ye assu darathā bhavāsavaṃ paṭicca tedha na santi ye assu darathā avijjāsavaṃ paṭicca tedha na santi atthi cevāyaṃ darathamattā yadidaṃ imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayāti . so suññamidaṃ saññāgataṃ kāmāsavenāti pajānāti suññamidaṃ saññāgataṃ bhavāsavenāti pajānāti suññamidaṃ saññāgataṃ avijjāsavenāti pajānāti . atthi cevidaṃ asuññataṃ yadidaṃ imameva kāyaṃ paṭicca saḷāyatanikaṃ jīvitapaccayāti . iti yaṃ hi kho tattha na hoti tena taṃ suññaṃ samanupassati yaṃ pana tattha avasiṭṭhaṃ hoti taṃ santaṃ idamatthīti pajānāti . evampissa esā ānanda yathābhuccā avipallatthā parisuddhā paramānuttarā suññatāvakkanti bhavati. [342] Yepi 1- hi keci ānanda atītamaddhānaṃ samaṇā vā @Footnote: 1 Yu. sabbattha ye. pisaddo natthi.

--------------------------------------------------------------------------------------------- page233.

Brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu sabbe te imaṃyeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja vihariṃsu . yepi hi keci ānanda anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissanti sabbe te imaṃyeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissanti . yepi hi keci ānanda etarahi samaṇā vā brāhmaṇā vā parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharanti sabbe te imaṃyeva parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharanti . tasmātiha ānanda parisuddhaṃ paramānuttaraṃ suññataṃ upasampajja viharissāmāti 1- evañhi vo ānanda sikkhitabbanti. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Cūḷasuññatasuttaṃ niṭṭhitaṃ paṭhamaṃ. ------- @Footnote: 1 Yu. viharissāmīti.


             The Pali Tipitaka in Roman Character Volume 14 page 226-233. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=333&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=333&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=333&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=333&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=333              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2744              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2744              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :