ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
                       Suññatavaggo
                         ----
                       cūḷasuññatasuttaṃ
     [333]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
pubbārāme   migāramātu   pāsāde   .  atha  kho  āyasmā  ānando
sāyaṇhasamayaṃ    paṭisallānā    vuṭṭhito    yena    bhagavā   tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho   āyasmā   ānando   bhagavantaṃ   etadavoca   ekamidaṃ
bhante   samayaṃ   bhagavā   sakkesu  viharati  nagarakaṃ  nāma  sakyānaṃ  nigamo
tattha   me   bhante  bhagavato  sammukhā  sutaṃ  sammukhā  paṭiggahitaṃ  suññatā
vihārenāhaṃ   ānanda   etarahi   bahulaṃ   viharāmīti  kacci  metaṃ  bhante
sussutaṃ sugahitaṃ sumanasikataṃ supadhāritanti.
     [334]   Taggha   te   etaṃ   ānanda  sussutaṃ  sugahitaṃ  sumanasikataṃ
supadhāritaṃ  1-  .  pubbe  cāhaṃ  2-  ānanda etarahi ca suññatāvihārena
bahulaṃ   viharāmi   .   seyyathāpi   ānanda   ayaṃ  migāramātu  pāsādo
suñño    hatthi    gavāssavalavena    suñño    jātarūparajatena    suñño
itthīpurisasannipātena   .  atthi  cevidaṃ  asuññataṃ  yadidaṃ  bhikkhusaṅghaṃ  paṭicca
ekattaṃ    evameva   kho   ānanda   bhikkhu   amanasikaritvā   gāmasaññaṃ
amanasikaritvā      manussasaññaṃ     araññasaññaṃ     paṭicca     manasikaroti
@Footnote: 1 Ma. Yu. sūpadhāritaṃ .  2 Ma. pāhaṃ.
Ekattaṃ   .   tassa   araññasaññāya   cittaṃ  pakkhandati  pasīdati  santiṭṭhati
adhimuccati   1-   .  so  evaṃ  pajānāti  ye  assu  darathā  gāmasaññaṃ
paṭicca   tedha   na   santi  ye  assu  darathā  manussasaññaṃ  paṭicca  tedha
na    santi   atthi   cevāyaṃ   darathamattā   yadidaṃ   araññasaññaṃ   paṭicca
ekattanti   .   so   suññamidaṃ   saññāgataṃ   gāmasaññāyāti   pajānāti
suññamidaṃ    saññāgataṃ   manussasaññāyāti   pajānāti   .   atthi   cevidaṃ
asuññataṃ   yadidaṃ   araññasaññaṃ   paṭicca   ekattanti   .   iti   yaṃ   hi
kho   tattha   na   hoti   tena   taṃ   suññaṃ  samanupassati  yaṃ  pana  tattha
avasiṭṭhaṃ   hoti   taṃ   santaṃ  idamatthīti  pajānāti  .  evampissa  esā
ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.
     [335]   Puna   caparaṃ   ānanda   bhikkhu  amanasikaritvā  manussasaññaṃ
amanasikaritvā   araññasaññaṃ   paṭhavīsaññaṃ   paṭicca   manasikaroti  ekattaṃ .
Tassa   paṭhavīsaññāya   cittaṃ   pakkhandati   pasīdati  santiṭṭhati  adhimuccati .
Seyyathāpi   ānanda   āsabhacammaṃ   2-   saṅkusatena   suvihataṃ  vigatavalikaṃ
evameva  kho  ānanda  bhikkhu  yaṃ  imissā  paṭhaviyā  ukkulavikulaṃ nadīviduggaṃ
khāṇukaṇṭakadhānaṃ   3-   pabbatavisamaṃ   taṃ   sabbaṃ   amanasikaritvā  paṭhavīsaññaṃ
paṭicca   manasikaroti   ekattaṃ   .   tassa   paṭhavīsaññā  cittaṃ  pakkhandati
pasīdati   santiṭṭhati   adhimuccati   .   so   evaṃ   pajānāti  ye  assu
darathā   manussasaññaṃ   paṭicca   tedha   na   santi   ye   assu   darathā
@Footnote: 1 Yu. vimuccati .   2 Yu. usabhacammaṃ .   3 Yu. khāṇukaṇṭakādhāranti dissati.
@Sī. khāṇukantakadharanti dissati.
Araññasaññaṃ   paṭicca   tedha   na  santi  atthi  cevāyaṃ  darathamattā  yadidaṃ
paṭhavīsaññaṃ    paṭicca    ekattanti    .    so    suññamidaṃ    saññāgataṃ
manussasaññāyāti    pajānāti    suññamidaṃ    saññāgataṃ    araññasaññāyāti
pajānāti     .     atthi     cevidaṃ    asuññataṃ    yadidaṃ    paṭhavīsaññaṃ
paṭicca   ekattanti   .   iti   yaṃ   hi   kho   tattha  na  hoti  tena
taṃ   suññaṃ   samanupassati   yaṃ   pana   tattha   avasiṭṭhaṃ   hoti   taṃ  santaṃ
idamatthīti    pajānāti   .   evampissa   esā   ānanda   yathābhuccā
avipallatthā parisuddhā suññatāvakkanti bhavati.
     [336]   Puna   caparaṃ   ānanda   bhikkhu  amanasikaritvā  araññasaññaṃ
amanasikaritvā       paṭhavīsaññaṃ       ākāsānañcāyatanasaññaṃ      paṭicca
manasikaroti    ekattaṃ    .    tassa   ākāsānañcāyatanasaññāya   cittaṃ
pakkhandati   pasīdati   santiṭṭhati   adhimuccati   .   so   evaṃ   pajānāti
ye   assu   darathā   araññasaññaṃ   paṭicca   tedha  na  santi  ye  assu
darathā   paṭhavīsaññaṃ   paṭicca   tedha  na  santi  atthi  cevāyaṃ  darathamattā
yadidaṃ     ākāsānañcāyatanasaññaṃ     paṭicca    ekattanti    .    so
suññamidaṃ      saññāgataṃ      araññasaññāyāti     pajānāti     suññamidaṃ
saññāgataṃ    paṭhavīsaññāyāti    pajānāti   .   atthi   cevidaṃ   asuññataṃ
yadidaṃ   ākāsānañcāyatanasaññaṃ   paṭicca   ekattanti   .   iti   yaṃ  hi
kho   tattha   na   hoti   tena   taṃ   suññaṃ  samanupassati  yaṃ  pana  tattha
avasiṭṭhaṃ   hoti   taṃ   santaṃ  idamatthīti  pajānāti  .  evampissa  esā
Ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.
     [337]   Puna   caparaṃ   ānanda   bhikkhu   amanasikaritvā  paṭhavīsaññaṃ
amanasikaritvā        ākāsānañcāyatanasaññaṃ        viññāṇañcāyatanasaññaṃ
paṭicca    manasikaroti    ekattaṃ    .    tassa   viññāṇañcāyatanasaññāya
cittaṃ   pakkhandati   pasīdati  santiṭṭhati  adhimuccati  .  so  evaṃ  pajānāti
ye  assu  darathā  paṭhavīsaññaṃ  paṭicca  tedha  na  santi  ye  assu  darathā
ākāsānañcāyatanasaññaṃ    paṭicca    tedha   na   santi   atthi   cevāyaṃ
darathamattā    yadidaṃ    viññāṇañcāyatanasaññaṃ    paṭicca    ekattanti  .
So     suññamidaṃ    saññāgataṃ    paṭhavīsaññāyāti    pajānāti    suññamidaṃ
saññāgataṃ   ākāsānañcāyatanasaññāyāti   pajānāti   .   atthi   cevidaṃ
asuññataṃ     yadidaṃ    viññāṇañcāyatanasaññaṃ    paṭicca    ekattanti   .
Iti   yaṃ   hi   kho   tattha   na   hoti   tena   taṃ  suññaṃ  samanupassati
yaṃ   pana   tattha   avasiṭṭhaṃ   hoti   taṃ   santaṃ  idamatthīti  pajānāti .
Evampissa    esā    ānanda    yathābhuccā   avipallatthā   parisuddhā
suññatāvakkanti bhavati.
     [338]  Puna caparaṃ ānanda bhikkhu amanasikaritvā ākāsānañcāyatanasaññaṃ
amanasikaritvā         viññāṇañcāyatanasaññaṃ         ākiñcaññāyatanasaññaṃ
paṭicca    manasikaroti    ekattaṃ    .    tassa   ākiñcaññāyatanasaññāya
cittaṃ    pakkhandati    pasīdati    santiṭṭhati   adhimuccati   .   so   evaṃ
pajānāti   ye   assu   darathā   ākāsānañcāyatanasaññaṃ   paṭicca  tedha
Na   santi   ye   assu   darathā   viññāṇañcāyatanasaññaṃ   paṭicca   tedha
na    santi   atthi   cevāyaṃ   darathamattā   yadidaṃ   ākiñcaññāyatanasaññaṃ
paṭicca  ekattanti  .  so  suññamidaṃ saññāgataṃ ākāsānañcāyatanasaññāyāti
pajānāti       suññamidaṃ       saññāgataṃ      viññāṇañcāyatanasaññāyāti
pajānāti       .       atthi       cevidaṃ      asuññataṃ      yadidaṃ
ākiñcaññāyatanasaññaṃ    paṭicca    ekattanti   .   iti   yaṃ   hi   kho
tattha    na   hoti   tena   taṃ   suññaṃ   samanupassati   yaṃ   pana   tattha
avasiṭṭhaṃ   hoti   taṃ   santaṃ  idamatthīti  pajānāti  .  evampissa  esā
ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.
     [339]  Puna  caparaṃ  ānanda bhikkhu amanasikaritvā viññāṇañcāyatanasaññaṃ
amanasikaritvā       ākiñcaññāyatanasaññaṃ      nevasaññānāsaññāyatanasaññaṃ
paṭicca   manasikaroti   ekattaṃ   .   tassa  nevasaññānāsaññāyatanasaññāya
cittaṃ   pakkhandati   pasīdati  santiṭṭhati  adhimuccati  .  so  evaṃ  pajānāti
ye   assu   darathā   viññāṇañcāyatanasaññaṃ  paṭicca  tedha  na  santi  ye
assu   darathā   ākiñcaññāyatanasaññaṃ   paṭicca   tedha   na   santi  atthi
cevāyaṃ     darathamattā    yadidaṃ    nevasaññānāsaññāyatanasaññaṃ    paṭicca
ekattanti    .   so   suññamidaṃ   saññāgataṃ   viññāṇañcāyatanasaññāyāti
pajānāti   suññamidaṃ   saññāgataṃ   ākiñcaññāyatanasaññāyāti  pajānāti .
Atthi    cevidaṃ    asuññataṃ   yadidaṃ   nevasaññānāsaññāyatanasaññaṃ   paṭicca
Ekattanti   .   iti   yaṃ   hi   kho  tattha  na  hoti  tena  taṃ  suññaṃ
samanupassati   yaṃ   pana   tattha   avasiṭṭhaṃ   hoti   taṃ   santaṃ   idamatthīti
pajānāti   .   evampissa   esā   ānanda   yathābhuccā  avipallatthā
parisuddhā suññatāvakkanti bhavati.
     [340]  Puna  caparaṃ  ānanda  bhikkhu  amanasikaritvā ākiñcaññāyatana-
saññaṃ      amanasikaritvā      nevasaññānāsaññāyatanasaññaṃ      animittaṃ
cetosamādhiṃ    paṭicca    manasikaroti    ekattaṃ   .   tassa   animitte
cetosamādhimhi    cittaṃ   pakkhandati   pasīdati   santiṭṭhati   adhimuccati  .
So   evaṃ   pajānāti   ye  assu  darathā  ākiñcaññāyatanasaññaṃ  paṭicca
tedha    na    santi   ye   assu   darathā   nevasaññānāsaññāyatanasaññaṃ
paṭicca  tedha  na  santi  atthi  cevāyaṃ  darathamattā  yadidaṃ  imameva  kāyaṃ
paṭicca    saḷāyatanikaṃ    jīvitapaccayāti    .   so   suññamidaṃ   saññāgataṃ
ākiñcaññāyatanasaññāyāti       pajānāti       suññamidaṃ      saññāgataṃ
nevasaññānāsaññāyatanasaññāyāti     pajānāti     .    atthi    cevidaṃ
asuññataṃ   yadidaṃ   imameva   kāyaṃ   paṭicca  saḷāyatanikaṃ  jīvitapaccayāti .
Iti  yaṃ  hi  kho  tattha  na  hoti  tena  taṃ  suññaṃ samanupassati yaṃ pana tattha
avasiṭṭhaṃ   hoti   taṃ   santaṃ  idamatthīti  pajānāti  .  evampissa  esā
ānanda yathābhuccā avipallatthā parisuddhā suññatāvakkanti bhavati.
     [341]  Puna  caparaṃ  ānanda  bhikkhu  amanasikaritvā ākiñcaññāyatana-
saññaṃ      amanasikaritvā      nevasaññānāsaññāyatanasaññaṃ      animittaṃ
Cetosamādhiṃ    paṭicca    manasikaroti    ekattaṃ   .   tassa   animitte
cetosamādhimhi    cittaṃ   pakkhandati   pasīdati   santiṭṭhati   adhimuccati  .
So   evaṃ   pajānāti  ayaṃ  hi  kho  animitto  cetosamādhi  abhisaṅkhato
abhisañcetayito   .   yaṃ   kho   pana   kiñci   abhisaṅkhataṃ   abhisañcetayitaṃ
tadaniccaṃ   nirodhadhammanti   pajānāti   .   tassa   evaṃ   jānato  evaṃ
passato    kāmāsavāpi   cittaṃ   vimuccati   bhavāsavāpi   cittaṃ   vimuccati
avijjāsavāpi    cittaṃ    vimuccati   vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti
khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti
pajānāti   .   so   evaṃ   pajānāti   ye   assu  darathā  kāmāsavaṃ
paṭicca   tedha   na  santi  ye  assu  darathā  bhavāsavaṃ  paṭicca  tedha  na
santi   ye   assu   darathā   avijjāsavaṃ  paṭicca  tedha  na  santi  atthi
cevāyaṃ    darathamattā    yadidaṃ    imameva   kāyaṃ   paṭicca   saḷāyatanikaṃ
jīvitapaccayāti   .   so   suññamidaṃ   saññāgataṃ  kāmāsavenāti  pajānāti
suññamidaṃ    saññāgataṃ    bhavāsavenāti    pajānāti   suññamidaṃ   saññāgataṃ
avijjāsavenāti   pajānāti   .   atthi  cevidaṃ  asuññataṃ  yadidaṃ  imameva
kāyaṃ   paṭicca  saḷāyatanikaṃ  jīvitapaccayāti  .  iti  yaṃ  hi  kho  tattha  na
hoti   tena   taṃ   suññaṃ  samanupassati  yaṃ  pana  tattha  avasiṭṭhaṃ  hoti  taṃ
santaṃ   idamatthīti   pajānāti  .  evampissa  esā  ānanda  yathābhuccā
avipallatthā parisuddhā paramānuttarā suññatāvakkanti bhavati.
     [342]   Yepi  1-  hi  keci  ānanda  atītamaddhānaṃ  samaṇā  vā
@Footnote: 1 Yu. sabbattha ye. pisaddo natthi.
Brāhmaṇā   vā   parisuddhaṃ   paramānuttaraṃ   suññataṃ   upasampajja   vihariṃsu
sabbe    te    imaṃyeva   parisuddhaṃ   paramānuttaraṃ   suññataṃ   upasampajja
vihariṃsu   .   yepi   hi   keci   ānanda   anāgatamaddhānaṃ  samaṇā  vā
brāhmaṇā     vā     parisuddhaṃ    paramānuttaraṃ    suññataṃ    upasampajja
viharissanti    sabbe    te   imaṃyeva   parisuddhaṃ   paramānuttaraṃ   suññataṃ
upasampajja   viharissanti   .   yepi  hi  keci  ānanda  etarahi  samaṇā
vā    brāhmaṇā    vā   parisuddhaṃ   paramānuttaraṃ   suññataṃ   upasampajja
viharanti    sabbe    te    imaṃyeva    parisuddhaṃ   paramānuttaraṃ   suññataṃ
upasampajja   viharanti   .   tasmātiha   ānanda   parisuddhaṃ   paramānuttaraṃ
suññataṃ    upasampajja    viharissāmāti    1-   evañhi   vo   ānanda
sikkhitabbanti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
                 Cūḷasuññatasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                        -------
@Footnote: 1 Yu. viharissāmīti.



             The Pali Tipitaka in Roman Character Volume 14 page 226-233. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=333&items=10              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=333&items=10&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=333&items=10              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=333&items=10              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=333              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=2744              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=2744              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :