ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [232]  Sādhu  sādhu  sārīputta  sādhu  kho  tvaṃ  sārīputta  imassa
mayā    saṅkhittena   bhāsitassa   vitthārena   atthaṃ   avibhattassa   evaṃ
vitthārena   atthaṃ   ājānāsi   .  cīvaraṃpahaṃ  sārīputta  duvidhena  vadāmi
sevitabbampi   asevitabbampīti   iti   kho   panetaṃ  vuttaṃ  mayā  kiñcetaṃ
@Footnote: 1 Ma. Yu. bhagavatā.
Paṭicca vuttaṃ.
     {232.1}   Yathārūpaṃ   sārīputta   cīvaraṃ  sevato  akusalā  dhammā
abhivaḍḍhanti   kusalā  dhammā  parihāyanti  evarūpaṃ  cīvaraṃ  na  sevitabbaṃ .
Yathārūpañca   kho   sārīputta  cīvaraṃ  sevato  akusalā  dhammā  parihāyanti
kusalā   dhammā   abhivaḍḍhanti   evarūpaṃ   cīvaraṃ   sevitabbaṃ   .  cīvaraṃpahaṃ
sārīputta   duvidhena   vadāmi   sevitabbampi   asevitabbampīti   iti  yantaṃ
vuttaṃ   mayā   idametaṃ   paṭicca   vuttaṃ   .pe.   evarūpo  piṇḍapāto
na  sevitabbo  .pe.  evarūpo  piṇḍapāto  sevitabbo  .pe.  evarūpaṃ
senāsanaṃ   na   sevitabbaṃ   .pe.  evarūpaṃ  senāsanaṃ  sevitabbaṃ  .pe.
Evarūpo  gāmo  na  sevitabbo  .pe. Evarūpo gāmo sevitabbo .pe.
Evarūpo  nigamo  na  sevitabbo  .pe. Evarūpo nigamo sevitabbo .pe.
Evarūpo  janapado  na sevitabbo .pe. Evarūpo janapado sevitabbo .pe.
Puggalaṃpahaṃ    sārīputta   duvidhena   vadāmi   sevitabbampi   asevitabbampīti
iti kho panetaṃ vuttaṃ mayā kiñcetaṃ paṭicca vuttaṃ.
     {232.2}   Yathārūpaṃ   sārīputta  puggalaṃ  sevato  akusalā  dhammā
abhivaḍḍhanti  kusalā  dhammā  parihāyanti  evarūpo  puggalo na sevitabbo.
Yathārūpañca   kho  sārīputta  puggalaṃ  sevato  akusalā  dhammā  parihāyanti
kusalā   dhammā  abhivaḍḍhanti  evarūpo  puggalo  sevitabbo  .  puggalaṃpahaṃ
sārīputta   duvidhena   vadāmi   sevitabbampi   asevitabbampīti   iti  yantaṃ
vuttaṃ   mayā   idametaṃ   paṭicca   vuttaṃ   .   imassa   kho   sārīputta
Mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo.



             The Pali Tipitaka in Roman Character Volume 14 page 163-165. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=232&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=232&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=232&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=232&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=232              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1751              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1751              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :