ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.
     [153]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [154]    Bhagavā    etadavoca   paṇḍito   bhikkhave   sārīputto
mahāpañño    bhikkhave    sārīputto    puthupañño   bhikkhave   sārīputto
hāsapañño    bhikkhave    sārīputto   javanapañño   bhikkhave   sārīputto
tikkhapañño   bhikkhave   sārīputto   nibbedhikapañño   bhikkhave  sārīputto
sārīputto   bhikkhave   aḍḍhamāsaṃ   anupadadhammavipassanaṃ   vipassi  .  tatridaṃ
bhikkhave sārīputtassa anupadadhammavipassanāya hoti.
     [155]  Idha  bhikkhave  sārīputto vivicceva kāmehi vivicca akusalehi
dhammehi   savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ  paṭhamaṃ  jhānaṃ  upasampajja
viharati   .   ye   ca  paṭhame  jhāne  dhammā  vitakko  ca  vicāro  ca
pīti   ca   sukhañca   cittekaggatā   ca  phasso  vedanā  saññā  cetanā
viññāṇaṃ  1-  chando  adhimokkho  viriyaṃ  sati  upekkhā  manasikāro tyassa
dhammā   anupadavavatthitā   honti   tyassa   dhammā   viditā   uppajjanti
viditā   upaṭṭhahanti   viditā  abbhatthaṃ  gacchanti  .  so  evaṃ  pajānāti
@Footnote: 1 Po. Ma. Yu. cittaṃ.

--------------------------------------------------------------------------------------------- page117.

Evaṃ kirame dhammā ahutvā sambhonti hutvā pativentīti 1- . So tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati . so atthi uttariṃ nissaraṇanti pajānāti tabbahulīkārā atthi tvevassa hoti. [156] Puna caparaṃ bhikkhave sārīputto vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati . ye ca dutiye jhāne dhammā ajjhattaṃ sampasādo ca pīti ca sukhañca cittekaggatā ca phasso vedanā saññā cetanā viññāṇaṃ chando adhimokkho viriyaṃ sati upekkhā manasikāro tyassa dhammā anupadavavatthitā honti tyassa dhammā viditā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . so evaṃ pajānāti evaṃ kirame dhammā ahutvā sambhonti hutvā pativentīti . so tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati . so atthi uttariṃ nissaraṇanti pajānāti . Tabbahulīkārā atthi tvevassa hoti. [157] Puna caparaṃ bhikkhave sārīputto pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati . ye ca tatiye jhāne dhammā @Footnote: 1 Po. Yu. paṭivedentīti.

--------------------------------------------------------------------------------------------- page118.

Upekkhā ca sukhañca sati ca sampajaññañca cittekaggatā ca phasso vedanā saññā cetanā viññāṇaṃ chando adhimokkho viriyaṃ sati upekkhā manasikāro tyassa dhammā anupadavavatthitā honti tyassa dhammā viditā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . so evaṃ pajānāti evaṃ kirame dhammā ahutvā sambhonti hutvā pativentīti . so tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati . so atthi uttariṃ nissaraṇanti pajānāti . tabbahulīkārā atthi tvevassa hoti. [158] Puna caparaṃ bhikkhave sārīputto sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati . Ye ca catutthe jhāne dhammā upekkhā adukkhamasukhā vedanā parisuddhattā 1- cetaso anābhogo satipārisuddhi cittekaggatā ca phasso vedanā saññā cetanā viññāṇaṃ chando adhimokkho viriyaṃ sati upekkhā manasikāro tyassa dhammā anupadavavatthitā honti tyassa dhammā viditā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . so evaṃ pajānāti evaṃ kirame dhammā ahutvā sambhonti hutvā pativentīti . so tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto @Footnote: 1 Po. pasiddhatā. Ma. passaddhattā.

--------------------------------------------------------------------------------------------- page119.

Vimariyādikatena cetasā viharati . so atthi uttariṃ nissaraṇanti pajānāti. Tabbahulīkārā atthi tvevassa hoti. [159] Puna caparaṃ bhikkhave sārīputto sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati . ye ca ākāsānañcāyatane dhammā ākāsānañcāyatanasaññā ca cittekaggatā ca phasso vedanā saññā cetanā viññāṇaṃ chando adhimokkho viriyaṃ sati upekkhā manasikāro tyassa dhammā anupadavavatthitā honti tyassa dhammā viditā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . so evaṃ pajānāti evaṃ kirame dhammā ahutvā sambhonti hutvā pativentīti . so tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati . so atthi uttariṃ nissaraṇanti pajānāti. Tabbahulīkārā atthi tvevassa hoti. [160] Puna caparaṃ bhikkhave sārīputto sabbaso ākāsānañcāyatanaṃ samatikkamma 1- anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati . ye ca viññāṇañcāyatane dhammā viññāṇañcāyatanasaññā ca cittekaggatā ca phasso vedanā saññā cetanā viññāṇaṃ chando adhimokkho viriyaṃ sati upekkhā manasikāro tyassa dhammā anupadavavatthitā honti tyassa dhammā viditā uppajjanti @Footnote: 1 Yu. samatikkamā.

--------------------------------------------------------------------------------------------- page120.

Viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . so evaṃ pajānāti evaṃ kirame dhammā ahutvā sambhonti hutvā pativentīti . so tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati . so atthi uttariṃ nissaraṇanti pajānāti. Tabbahulīkārā atthi tvevassa hoti. [161] Puna caparaṃ bhikkhave sārīputto sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati . ye ca ākiñcaññāyatane dhammā ākiñcaññāyatanasaññā ca cittekaggatā ca phasso vedanā saññā cetanā viññāṇaṃ chando adhimokkho viriyaṃ sati upekkhā manasikāro tyassa dhammā anupadavavatthitā honti tyassa dhammā viditā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti . so evaṃ pajānāti evaṃ kirame dhammā ahutvā sambhonti hutvā pativentīti . so tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati . so atthi uttariṃ nissaraṇanti pajānāti. Tabbahulīkārā atthi tvevassa hoti. [162] Puna caparaṃ bhikkhave sārīputto sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati . So tāya samāpattiyā sato vuṭṭhāti . so tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā te dhamme

--------------------------------------------------------------------------------------------- page121.

Samanupassati evaṃ kirame dhammā ahutvā sambhonti hutvā pativentīti . so tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati . So atthi uttariṃ nissaraṇanti pajānāti . tabbahulīkārā atthi tvevassa hoti. [163] Puna caparaṃ bhikkhave sārīputto sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati . Paññāyapassa 1- disvā āsavā parikkhīṇā honti . so tāya samāpattiyā sato vuṭṭhāti 2- . So tāya samāpattiyā sato vuṭṭhahitvā ye dhammā atītā niruddhā vipariṇatā te dhamme samanupassati evaṃ kirame dhammā ahutvā sambhonti hutvā pativentīti . so tesu dhammesu anupāyo anapāyo anissito appaṭibaddho vippamutto visaṃyutto vimariyādikatena cetasā viharati . so atthi 3- uttariṃ nissaraṇanti pajānāti. Tabbahulīkārā atthi 4- tvevassa hoti. [164] Yaṃ kho taṃ bhikkhave sammā vadamāno vadeyya vasippatto pāramippatto ariyasmiṃ sīlasmiṃ vasippatto pāramippatto ariyasmiṃ samādhismiṃ vasippatto pāramippatto ariyāya paññāya vasippatto pāramippatto ariyāya vimuttiyāti sārīputtameva taṃ sammā vadamāno vadeyya vasippatto pāramippatto ariyasmiṃ sīlasmiṃ vasippatto pāramippatto ariyasmiṃ samādhismiṃ vasippatto pāramippatto ariyāya @Footnote: 1 Ma. Yu. paññāyacassa . 2 vuṭṭhahati . 3-4 Po. Ma. Yu. natthi.

--------------------------------------------------------------------------------------------- page122.

Paññāya vasippatto pāramippatto ariyāya vimuttiyāti. [165] Yaṃ kho taṃ bhikkhave sammā vadamāno vadeyya bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādoti sārīputtameva taṃ sammā vadamāno vadeyya bhagavato putto oraso mukhato jāto dhammajo dhammanimmito dhammadāyādo no āmisadāyādoti . sārīputto bhikkhave tathāgatena anuttaraṃ dhammacakkaṃ pavattitaṃ sammadeva anuppavattetīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Anupadasuttaṃ niṭṭhitaṃ paṭhamaṃ. -------

--------------------------------------------------------------------------------------------- page123.

Chavisodhanasuttaṃ 1-


             The Pali Tipitaka in Roman Character Volume 14 page 116-123. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=153&items=13&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=153&items=13&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=153&items=13&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=153&items=13&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=153              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1417              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1417              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :