ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 14 : PALI ROMAN Sutta Pitaka Vol 6 : Sutta. Ma. U.

page1.

Suttantapiṭake majjhimanikāyassa tatiyo bhāgo ------ uparipaṇṇāsakaṃ namo tassa bhagavato arahato sammāsambuddhassa. Devadahavaggo ------ devadahasuttaṃ [1] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati devadahaṃ nāma sakyānaṃ nigamo . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ. [2] Bhagavā etadavoca santi bhikkhave eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti evaṃvādino bhikkhave niganthā.

--------------------------------------------------------------------------------------------- page2.

[3] Evaṃvādāhaṃ bhikkhave niganthe upasaṅkamitvā evaṃ vadāmi saccaṃ kira tumhe āvuso niganthā evaṃvādino evaṃdiṭṭhino yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti . Te ce me bhikkhave niganthā evaṃ puṭṭhā āmāti paṭijānanti tyāhaṃ evaṃ vadāmi kiṃ pana tumhe āvuso niganthā jānātha ahuvamheva mayaṃ pubbe na nāhuvamhāti . no hidaṃ āvuso . Kiṃ pana tumhe āvuso niganthā jānātha akaramheva mayaṃ pubbe pāpakammaṃ na nākaramhāti . no hidaṃ āvuso . kiṃ pana tumhe āvuso niganthā jānātha evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti . no hidaṃ āvuso . kiṃ pana tumhe āvuso niganthā jānātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti . no hidaṃ āvuso . kiṃ pana tumhe āvuso niganthā jānātha diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadanti. No hidaṃ āvuso. [4] Iti kira tumhe āvuso niganthā na jānātha ahuvamheva

--------------------------------------------------------------------------------------------- page3.

Mayaṃ pubbe na nāhuvamhāti na jānātha akaramheva mayaṃ pubbe pāpakammaṃ na nākaramhāti na jānātha evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti na jānātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti na jānātha diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ evaṃ sante āyasmantānaṃ niganthānaṃ na kallamassa veyyākaraṇāya yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. {4.1} Sace pana tumhe āvuso niganthā jāneyyātha ahuvamheva mayaṃ pubbe na nāhuvamhāti jāneyyātha akaramheva mayaṃ pubbe pāpakammaṃ na nākaramhāti jāneyyātha evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti jāneyyātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti jāneyyātha diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ evaṃ sante āyasmantānaṃ niganthānaṃ kallamassa veyyākaraṇāya

--------------------------------------------------------------------------------------------- page4.

Yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. [5] Seyyathāpi āvuso niganthā puriso sallena viddho assa savisena gāḷhūpalepanena . So sallassapi vedhanahetu 1- dukkhā tippā 2- kaṭukā vedanā vediyeyya tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ 3- . tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya . so satthenapi vaṇamukhassa parikantanahetu dukkhā tippā kaṭukā vedanā vediyeyya tassa so bhisakko sallakatto esaniyā sallaṃ eseyya . so esaniyāpi sallassa esanahetu 4- dukkhā tippā kaṭukā vedanā vediyeyya tassa so bhisakko sallakatto sallaṃ abbhūṇheyya 5- . so sallassapi abbhūṇhanahetu 6- dukkhā tippā kaṭukā vedanā vediyeyya tassa so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odaheyya . so agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyeyya. {5.1} So aparena samayena rūḷhena 7- vaṇena sañchavinā arogo assa sukhī serī sayaṃvasī yenakāmaṅgamo . tassa evamassa ahaṃ kho pubbe sallena viddho ahosiṃ savisena gāḷhūpalepanena @Footnote: 1 Yu. vedanāhetu. 2 Ma. tibbā. 3 Ma. upaṭṭhāpeyyuṃ. 4 Ma. Yu. esanāhetu. @5 Yu. abyaheyya. 6 Ma. abbhuhanahetu Yu. abyahanahetu. 7 Ma. ruḷhena.

--------------------------------------------------------------------------------------------- page5.

Sohaṃ sallassapi vedhanahetu dukkhā tippā kaṭukā vedanā vediyiṃ tassa me mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapesuṃ tassa me so bhisakko sallakatto satthena vaṇamukhaṃ parikantati sohaṃ satthenapi 1- vaṇamukhassa parikantanahetu dukkhā tippā kaṭukā vedanā vediyiṃ tassa me so bhisakko sallakatto esaniyā sallaṃ esi sohaṃ esaniyāpi sallassa esanahetu dukkhā tippā kaṭukā vedanā vediyiṃ tassa me so bhisakko sallakatto sallaṃ abbhūṇhi sohaṃ sallassapi abbhūṇhanahetu dukkhā tippā kaṭukā vedanā vediyiṃ tassa me so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odahi sohaṃ agadaṅgārassapi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyiṃ sohaṃ 2- etarahi rūḷhena vaṇena sañchavinā arogo sukhī serī sayaṃvasī yenakāmaṅgamoti. {5.2} Evameva kho āvuso niganthā sace tumhe jāneyyātha ahuvamheva mayaṃ pubbe na nāhuvamhāti jāneyyātha akaramheva mayaṃ pubbe pāpakammaṃ na nākaramhāti jāneyyātha evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti jāneyyātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti jāneyyātha diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ evaṃ sante āyasmantānaṃ niganthānaṃ kallamassa veyyākaraṇāya @Footnote: 1 Yu. sallenapi. 2 Ma. Yu. somhi.

--------------------------------------------------------------------------------------------- page6.

Yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. {5.3} Yasmā ca kho tumhe āvuso niganthā na jānātha ahuvamheva mayaṃ pubbe na nāhuvamhāti na jānātha akaramheva mayaṃ pubbe pāpakammaṃ na nākaramhāti na jānātha evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti na jānātha ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti na jānātha diṭṭheva dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ tasmā āyasmantānaṃ niganthānaṃ na kallamassa veyyākaraṇāya yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ [1]- dukkhaṃ nijjiṇṇaṃ bhavissatīti. [6] Evaṃ vutte bhikkhave te niganthā maṃ etadavocuṃ nigantho āvuso nāṭaputto sabbaññū sabbadassāvī aparisesaṃ 2- ñāṇadassanaṃ @Footnote: 1 Yu. etthantare tanti dissati . 2 Po. aparisesañca.

--------------------------------------------------------------------------------------------- page7.

Paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti . so evamāha atthi vo āvuso niganthā pubbe pāpakammaṃ kataṃ taṃ imāya kaṭukāya dukkarakārikāya nijjiretha yaṃ panettha etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā taṃ āyatiṃ pāpakammassa akaraṇaṃ iti purāṇānaṃ [1]- tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanāti. [7] Evaṃ vutte ahaṃ bhikkhave te niganthe etadavocaṃ pañca kho ime āvuso niganthā dhammā diṭṭheva dhamme dvidhāvipākā katame pañca saddhā ruci anussavo ākāraparivitakko diṭṭhinijjhānakkhanti ime kho āvuso niganthā pañca dhammā diṭṭheva dhamme dvidhāvipākā tatrāyasmantānaṃ niganthānaṃ kā atītaṃse satthari saddhā kā ruci ko anussavo ko ākāraparivitakko kā diṭṭhinijjhānakkhantīti . evaṃvādī kho ahaṃ bhikkhave niganthesu na kañci sahadhammikaṃ vādappaṭihāraṃ 2- samanupassāmi. [8] Puna caparāhaṃ bhikkhave te niganthe evaṃ vadāmi taṃ kiṃ maññatha āvuso niganthā yasmiṃ vo samaye tibbo 3- upakkamo @Footnote: 1 etthantare kammānanti dissati . 2 Yu. vādaparihāraṃ . 3 Yu. tippo.

--------------------------------------------------------------------------------------------- page8.

Hoti tibbaṃ padhānaṃ tibbā tasmiṃ samaye opakkamikā dukkhā tippā 1- kaṭukā vedanā vediyatha yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyathāti . yasmiṃ 2- no āvuso gotama samaye tibbo upakkamo hoti tibbaṃ padhānaṃ tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāma yasmiṃ pana no samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāmāti. [9] Iti kirāvuso niganthā yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha evaṃ sante āyasmantānaṃ niganthānaṃ na kallamassa veyyākaraṇāya yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā @Footnote: 1 Ma. tibbā . 2 Ma. yasmiṃ pana noti dissati.

--------------------------------------------------------------------------------------------- page9.

Vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. {9.1} Sace āvuso niganthā yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ [1]- tiṭṭheyyeva tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā [2]- yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ [3]- tiṭṭheyyeva tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā [4]- evaṃ sante āyasmantānaṃ niganthānaṃ kallamassa veyyākaraṇāya yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. {9.2} Yasmā ca kho āvuso niganthā yasmiṃ vo samaye tibbo upakkamo hoti tibbaṃ padhānaṃ tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha yasmiṃ pana vo samaye na tibbo upakkamo hoti na tibbaṃ padhānaṃ na tibbā tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha te tumhe sāmaṃyeva opakkamikā dukkhā tippā kaṭukā vedanā vediyamānā avijjā aññāṇā sammohā vipaccetha yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā sabbantaṃ pubbe katahetu iti purāṇānaṃ @Footnote: 1 Ma. na tibbā . 2-4 vediyetha . 3 Ma. tibbā.

--------------------------------------------------------------------------------------------- page10.

Kammānaṃ tapasā byantibhāvā navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo āyatiṃ anavassavā kammakkhayo kammakkhayā dukkhakkhayo dukkhakkhayā vedanākkhayo vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti . evaṃvādīpi kho ahaṃ bhikkhave niganthesu na kañci sahadhammikaṃ vādappaṭihāraṃ samanupassāmi. [10] Puna caparāhaṃ bhikkhave te niganthe evaṃ vadāmi taṃ kiṃ maññathāvuso niganthā yamidaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ upakkamena vā padhānena vā samparāyavedanīyaṃ hotūti labbhametanti . No hidaṃ āvuso . yampanidaṃ kammaṃ samparāyavedanīyaṃ taṃ upakkamena vā padhānena vā diṭṭhadhammavedanīyaṃ hotūti labbhametanti . no hidaṃ āvuso . taṃ kiṃ maññathāvuso niganthā yamidaṃ kammaṃ sukhavedanīyaṃ taṃ upakkamena vā padhānena vā dukkhavedanīyaṃ hotūti labbhametanti . no hidaṃ āvuso . yampanidaṃ kammaṃ dukkhavedanīyaṃ taṃ upakkamena vā padhānena vā sukhavedanīyaṃ hotūti labbhametanti . No hidaṃ āvuso . taṃ kiṃ maññathāvuso niganthā yamidaṃ kammaṃ paripakkavedanīyaṃ taṃ upakkamena vā padhānena vā apparipakkavedanīyaṃ hotūti labbhametanti . no hidaṃ āvuso . yampanidaṃ kammaṃ apparipakkavedanīyaṃ taṃ upakkamena vā padhānena vā paripakkavedanīyaṃ hotūti labbhametanti . no hidaṃ āvuso . taṃ kiṃ maññathāvuso niganthā yamidaṃ kammaṃ bahuvedanīyaṃ taṃ upakkamena vā padhānena vā

--------------------------------------------------------------------------------------------- page11.

Appavedanīyaṃ hotūti labbhametanti . no hidaṃ āvuso . yampanidaṃ kammaṃ appavedanīyaṃ taṃ upakkamena vā padhānena vā bahuvedanīyaṃ hotūti labbhametanti . no hidaṃ āvuso . taṃ kiṃ maññathāvuso niganthā yamidaṃ kammaṃ vedanīyaṃ taṃ upakkamena vā padhānena vā avedanīyaṃ hotūti labbhametanti . no hidaṃ āvuso . yampanidaṃ kammaṃ avedanīyaṃ taṃ upakkamena vā padhānena vā vedanīyaṃ hotūti labbhametanti. No hidaṃ āvuso. [11] Iti kirāvuso niganthā yamidaṃ kammaṃ diṭṭhadhammavedanīyaṃ taṃ upakkamena vā padhānena vā samparāyavedanīyaṃ hotūti alabbhametaṃ . Yamidaṃ kammaṃ samparāyavedanīyaṃ taṃ upakkamena vā padhānena vā diṭṭhadhammavedanīyaṃ hotūti alabbhametaṃ . yamidaṃ kammaṃ sukhavedanīyaṃ taṃ upakkamena vā padhānena vā dukkhavedanīyaṃ hotūti alabbhametaṃ . Yamidaṃ kammaṃ dukkhavedanīyaṃ taṃ upakkamena vā padhānena vā sukhavedanīyaṃ hotūti alabbhametaṃ . yamidaṃ kammaṃ paripakkavedanīyaṃ taṃ upakkamena vā padhānena vā apparipakkavedanīyaṃ hotūti alabbhametaṃ. {11.1} Yamidaṃ [1]- apparipakkavedanīyaṃ taṃ upakkamena vā padhānena vā paripakkavedanīyaṃ hotūti alabbhametaṃ . yamidaṃ kammaṃ bahuvedanīyaṃ taṃ upakkamena vā padhānena vā appavedanīyaṃ hotūti alabbhametaṃ . Yamidaṃ kammaṃ appavedanīyaṃ taṃ upakkamena vā padhānena vā bahuvedanīyaṃ hotūti alabbhametaṃ . yamidaṃ kammaṃ vedanīyaṃ taṃ upakkamena vā padhānena @Footnote: 1 Sī. Po. Ma. kammaṃ.

--------------------------------------------------------------------------------------------- page12.

Vā avedanīyaṃ hotūti alabbhametaṃ . yamidaṃ kammaṃ avedanīyaṃ taṃ upakkamena vā padhānena vā vedanīyaṃ hotūti alabbhametaṃ . evaṃ sante āyasmantānaṃ niganthānaṃ aphalo upakkamo hoti aphalaṃ padhānaṃ . evaṃvādī bhikkhave niganthā evaṃvādīnaṃ bhikkhave niganthānaṃ dasa sahadhammikā vādānuvādā gārayhaṭṭhānaṃ āgacchanti. {11.2} Sace bhikkhave sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave niganthā pubbe dukkaṭakammakārino yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti . sace bhikkhave sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave niganthā pāpakena issarena nimmitā yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti . sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave niganthā pāpasaṅgatikā yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti . Sace bhikkhave sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave niganthā pāpābhijātikā yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. Sace bhikkhave sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave niganthā pāpadiṭṭhadhammūpakkamā yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. {11.3} Sace bhikkhave sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā no ce sattā pubbe katahetu

--------------------------------------------------------------------------------------------- page13.

Sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā . sace bhikkhave sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā no ce sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā . sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā no ce sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā . sace bhikkhave sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā no ce sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā . sace bhikkhave sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā no ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti gārayhā niganthā . evaṃvādī bhikkhave niganthā evaṃvādīnaṃ bhikkhave niganthānaṃ ime dasa sahadhammikā vādānuvādā gārayhaṭṭhānaṃ āgacchanti . evaṃ kho bhikkhave aphalo upakkamo hoti aphalaṃ padhānaṃ. [12] Kathañca bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ . Idha bhikkhave bhikkhu na heva anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti dhammikañca sukhaṃ na pariccajati tasmiṃ ca sukhe anadhimucchito hoti . So evaṃ pajānāti imassa kho me dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hotīti . so yassa hi

--------------------------------------------------------------------------------------------- page14.

Khvassa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti saṅkhāraṃ tattha padahati yassa panassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti upekkhaṃ tattha bhāveti tassa tassa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti tassa tassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti. [13] Seyyathāpi bhikkhave puriso itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho . so taṃ itthiṃ passeyya aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ . taṃ kiṃ maññatha bhikkhave api nu tassa purisassa amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti . evaṃ bhante . Taṃ kissa hetu . amu hi bhante puriso amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjanti sokaparidevadukkhadomanassupāyāsāti . atha kho bhikkhave tassa purisassa evamassa ahaṃ kho amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekkho tassa me amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ

--------------------------------------------------------------------------------------------- page15.

Saṃhasantiṃ uppajjanti sokaparidevadukkhadomanassupāyāsā yannūnāhaṃ yo me amussā itthiyā chandarāgo taṃ pajaheyyanti . so yo amussā itthiyā chandarāgo taṃ pajaheyya . so taṃ itthiṃ passeyya aparena samayena aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ . taṃ kiṃ maññatha bhikkhave api nu tassa purisassa amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjeyyuṃ sokaparidevadukkha- domanassupāyāsāti . no hetaṃ bhante . taṃ kissa hetu . amu hi bhante puriso amussā itthiyā vītarāgo tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ na uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsāti. [14] Evameva kho bhikkhave bhikkhu na heva anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti dhammikañca sukhaṃ na pariccajati tasmiṃ ca sukhe anadhimucchito hoti . so evaṃ pajānāti imassa kho me dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti imassa pana me dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hotīti . so yassa hi khvassa dukkhanidānassa saṅkhāraṃ padahato saṅkhārappadhānā virāgo hoti saṅkhāraṃ tattha padahati yassa panassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti upekkhaṃ tattha bhāveti tassa tassa dukkhanidānassa saṅkhāraṃ

--------------------------------------------------------------------------------------------- page16.

Padahato saṅkhārappadhānā virāgo hoti evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti tassa tassa dukkhanidānassa ajjhupekkhato upekkhaṃ bhāvayato virāgo hoti evampissa taṃ dukkhaṃ nijjiṇṇaṃ hoti . Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [15] Puna caparaṃ bhikkhave bhikkhu iti paṭisañcikkhati yathāsukhaṃ kho me viharato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti dukkhāya pana me attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti yannūnāhaṃ dukkhāya attānaṃ padaheyyanti . so dukkhāya attānaṃ padahati tassa dukkhāya attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . so na aparena samayena dukkhāya attānaṃ padahati taṃ kissa hetu yassa hi so bhikkhave bhikkhu atthāya dukkhāya attānaṃ padaheyya svāssa attho abhinipphanno hoti tasmā na aparena samayena dukkhāya attānaṃ padahati. {15.1} Seyyathāpi bhikkhave usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ . yato kho bhikkhave usukārassa tejanaṃ dvīsu alātesu ātāpitaṃ hoti paritāpitaṃ ujukataṃ kammaniyaṃ na so taṃ aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ taṃ kissa hetu yassa hi so bhikkhave atthāya usukāro tejanaṃ dvīsu alātesu ātāpeyya paritāpeyya

--------------------------------------------------------------------------------------------- page17.

Ujuṃ kareyya kammaniyaṃ svāssa attho abhinipphanno hoti tasmā na aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ evameva kho bhikkhave bhikkhu iti paṭisañcikkhati yathāsukhaṃ kho me viharato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti dukkhāya pana me attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti yannūnāhaṃ dukkhāya attānaṃ padaheyyanti . so dukkhāya attānaṃ padahati tassa dukkhāya attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti . so na aparena samayena dukkhāya attānaṃ padahati taṃ kissa hetu yassa hi so bhikkhave bhikkhu atthāya dukkhāya attānaṃ padaheyya svāssa attho abhinipphanno hoti tasmā na aparena samayena dukkhāya attānaṃ padahatīti . Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [16] Puna caparaṃ bhikkhave idha tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti . taṃ dhammaṃ suṇāti gahapati vā

--------------------------------------------------------------------------------------------- page18.

Gahapatiputto vā aññatarasmiṃ vā kule pacchā jāto so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati sambādho gharāvāso rajāpatho abbhokāso pabbajjā nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. {16.1} So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharati abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato methunā gāmadhammā musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti

--------------------------------------------------------------------------------------------- page19.

Bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. {16.2} So bījagāmabhūtagāmasamārambhā paṭivirato hoti ekabhattiko hoti rattūparato paṭivirato vikālabhojanā naccagītavāditavisūkadassanā paṭivirato hoti mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato hoti uccāsayanamahāsayanā paṭivirato hoti jātarūparajata- paṭiggahaṇā paṭivirato hoti āmakadhaññapaṭiggahaṇā paṭivirato hoti āmakamaṃsapaṭiggahaṇā paṭivirato hoti itthīkumārikāpaṭiggahaṇā paṭivirato hoti dāsīdāsapaṭiggahaṇā paṭivirato hoti ajeḷakapaṭiggahaṇā paṭivirato hoti kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti hatthigavāssavalava- paṭiggahaṇā paṭivirato hoti khettavatthupaṭiggahaṇā paṭivirato hoti dūteyyapahīṇagamanānuyogā paṭivirato hoti kayavikkayā paṭivirato hoti tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti ukkoṭanavañcananikatisāviyogā paṭivirato hoti chedanavadhabandhanaviparāmosaālopasahasākārā paṭivirato hoti.

--------------------------------------------------------------------------------------------- page20.

{16.3} So santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena yena yeneva pakkamati samādāyeva pakkamati . Seyyathāpi nāma pakkhī sakuṇo yena yeneva ḍeti sapattabhārova ḍeti evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena yena yeneva pakkamati samādāyeva pakkamati. [17] So iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti . so cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati . sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati. [18] So iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti . so abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti sammiñjite pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe sampajānakārī

--------------------------------------------------------------------------------------------- page21.

Hoti asite pīte khāyite sāyite sampajānakārī hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. [19] So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena samannāgato so vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ . So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. [20] So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati .

--------------------------------------------------------------------------------------------- page22.

Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [21] Puna caparaṃ bhikkhave bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati . evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [22] Puna caparaṃ bhikkhave bhikkhu pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati . evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [23] Puna caparaṃ bhikkhave bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati . evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [24] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti . so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo

--------------------------------------------------------------------------------------------- page23.

Jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti . Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati . evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [25] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti . so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā

--------------------------------------------------------------------------------------------- page24.

Sugatiṃ saggaṃ lokaṃ upapannāti . iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. Evampi bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [26] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti . so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . evaṃ kho bhikkhave saphalo upakkamo hoti saphalaṃ padhānaṃ. [27] Evaṃvādī 1- bhikkhave tathāgato evaṃvādiṃ bhikkhave tathāgataṃ dasa sahadhammikā pāsaṃsaṭṭhānaṃ āgacchanti . sace bhikkhave sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave tathāgato @Footnote: 1 Ma. evaṃvādī bhikkhave tathāgatā evaṃvādīnaṃ bhikkhave tathāgatānaṃ.

--------------------------------------------------------------------------------------------- page25.

Pubbe sukatakammakārī yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti . sace bhikkhave sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave tathāgato bhaddakena issarena nimmito yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. {27.1} Sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave tathāgato kalyāṇasaṅgatiko yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti . sace bhikkhave sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave tathāgato kalyāṇābhijātiko yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. Sace bhikkhave sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti addhā bhikkhave tathāgato kalyāṇadiṭṭhadhammūpakkamo yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. {27.2} Sace bhikkhave sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce sattā pubbe katahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato . sace bhikkhave sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato . sace bhikkhave sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato . sace bhikkhave sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce

--------------------------------------------------------------------------------------------- page26.

Sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato . Sace bhikkhave sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato no ce sattā diṭṭhadhammūpakkamahetu sukhadukkhaṃ paṭisaṃvedenti pāsaṃso tathāgato . evaṃvādī bhikkhave tathāgato evaṃvādiṃ bhikkhave tathāgataṃ ime dasa sahadhammikā pāsaṃsaṭṭhānaṃ āgacchantīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Devadahasuttaṃ niṭṭhitaṃ paṭhamaṃ. ----------


             The Pali Tipitaka in Roman Character Volume 14 page 1-26. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=1&items=27&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=14&item=1&items=27&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=14&item=1&items=27&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=14&item=1&items=27&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=14&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=10&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=10&A=1              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :