ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [99]   Assosi   kho  āyasmā  ānando  āyasmato  udāyissa
pañcakaṅgena   thapatinā   saddhiṃ  imaṃ  kathāsallāpaṃ  .  atha  kho  āyasmā
ānando    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .  ekamantaṃ  nisinno  kho  āyasmā
ānando    yāvatako    ahosi    āyasmato   udāyissa   pañcakaṅgena
thapatinā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi.
     {99.1} Evaṃ vutte bhagavā āyasmantaṃ ānandaṃ etadavoca santaññeva
kho   ānanda   pariyāyaṃ   pañcakaṅgo  thapati  udāyissa  nābbhinumodi  2-
@Footnote: 1 Ma. sakkhi .  2 Ma. nābbhanumodi.
Santaññeva    ca    pana    pariyāyaṃ    udāyī    pañcakaṅgassa   thapatissa
nābbhinumodi   dvepānanda   vedanā   vuttā  mayā  pariyāyena  tissopi
vedanā  vuttā  mayā  pariyāyena  catassopi  1-  vedanā  vuttā  mayā
pariyāyena   pañcapi   vedanā   vuttā   mayā  pariyāyena  chapi  vedanā
vuttā   mayā  pariyāyena  aṭṭhārasapi  vedanā  vuttā  mayā  pariyāyena
chattiṃsāpi   vedanā   vuttā   mayā   pariyāyena   aṭṭhasatampi   vedanā
vuttā   mayā   pariyāyena   evaṃ   pariyāyadesito  kho  ānanda  mayā
dhammo  evaṃ  pariyāyadesite  kho  ānanda  mayā  dhamme ye aññamaññassa
subhāsitaṃ     sulapitaṃ     na     samanujānissanti     na    samanumaññissanti
na      samanumodissanti      tesametaṃ      pāṭikaṅkhaṃ      bhaṇḍanajātā
kalahajātā      vivādāpannā     aññamaññaṃ     mukhasattīhi     vitudantā
viharissantīti    evaṃ    pariyāyadesito   kho   ānanda   mayā   dhammo
evaṃ   pariyāyadesite   kho   ānanda   mayā  dhamme  ye  aññamaññassa
subhāsitaṃ    sulapitaṃ    samanujānissanti    samanumaññissanti    samanumodissanti
tesametaṃ   pāṭikaṅkhaṃ   samaggā   sammodamānā  avivadamānā  khīrodakībhūtā
aññamaññaṃ piyacakkhūhi sampassantā viharissanti.



             The Pali Tipitaka in Roman Character Volume 13 page 95-96. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=99&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=99&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=99&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=99&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=99              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2147              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2147              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :