ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [98]  Ekamantaṃ  nisinno  kho  so 1- pañcakaṅgo thapati āyasmantaṃ
udāyiṃ   etadavoca   kati   nu   kho   bhante   udāyi  vedanā  vuttā
bhagavatāti  .  tisso  kho  gahapati  vedanā  vuttā  bhagavatā sukhā vedanā
dukkhā   vedanā   adukkhamasukhā  vedanā  imā  kho  gahapati  2-  tisso
vedanā   vuttā  bhagavatāti  .  na  kho  bhante  udāyi  tisso  vedanā
vuttā   bhagavatā   dve   vedanā   vuttā   bhagavatā   sukhā   vedanā
dukkhā   vedanā   yāyaṃ   bhante  adukkhamasukhā  vedanā  santasmiṃ  esā
paṇīte   sukhe   vuttā   bhagavatāti   .  dutiyampi  kho  āyasmā  udāyī
pañcakaṅgaṃ   thapatiṃ   etadavoca   na   kho  gahapati  dve  vedanā  vuttā
bhagavatā  tisso  vedanā  vuttā  bhagavatā  sukhā  vedanā  dukkhā vedanā
adukkhamasukhā vedanā imā kho gahapati tisso vedanā vuttā bhagavatāti.
     {98.1}   Dutiyampi   kho   pañcakaṅgo   thapati  āyasmantaṃ  udāyiṃ
etadavoca   na   kho   bhante  udāyi  tisso  vedanā  vuttā  bhagavatā
dve   vedanā   vuttā  bhagavatā  sukhā  vedanā  dukkhā  vedanā  yāyaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .  2 Ma. thapati.

--------------------------------------------------------------------------------------------- page95.

Bhante adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatāti. {98.2} Tatiyampi kho āyasmā udāyī pañcakaṅgaṃ thapatiṃ etadavoca na kho gahapati dve vedanā vuttā bhagavatā tisso vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imā kho gahapati tisso vedanā vuttā bhagavatāti . Tatiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca na kho bhante udāyi tisso vedanā vuttā bhagavatā dve vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā yāyaṃ bhante adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatāti . neva kho asakkhi 1- āyasmā udāyī pañcakaṅgaṃ thapatiṃ saññāpetuṃ na panāsakkhi pañcakaṅgo thapati āyasmantaṃ udāyiṃ saññāpetuṃ.


             The Pali Tipitaka in Roman Character Volume 13 page 94-95. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=98&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=98&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=98&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=98&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=98              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2147              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2147              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :