ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [95]    Ye   me   bhante   khattiyapaṇḍitāpi   brāhmaṇapaṇḍitāpi
gahapatipaṇḍitāpi     samaṇapaṇḍitāpi     pañhaṃ     abhisaṅkharitvā    tathāgataṃ
upasaṅkamitvā   pucchanti   pubbeva   nu   kho   etaṃ   bhante   bhagavato
cetaso   parivitakkitaṃ   hoti   ye   maṃ  upasaṅkamitvā  evaṃ  pucchissanti
tesāhaṃ   evaṃ   puṭṭho   evaṃ   byākarissāmīti   udāhu   ṭhānasovetaṃ
tathāgataṃ  paṭibhātīti  3-  .  tenahi  rājakumāra  taññevettha paṭipucchissāmi
yathā    te   khameyya   tathā   naṃ   byākareyyāsi   taṃ   kiṃ   maññasi
rājakumāra   kusalo   tvaṃ   rathassa   aṅgapaccaṅgānanti  .  evaṃ  bhante
kusalo ahaṃ rathassa aṅgapaccaṅgānanti.
     {95.1}  Taṃ kiṃ maññasi rājakumāra ye taṃ upasaṅkamitvā evaṃ puccheyyuṃ
kinnāmidaṃ  rathassa  aṅgapaccaṅganti  pubbeva  nukho  te  etaṃ  cetaso 4-
parivitakkitaṃ  assa  ye  maṃ  upasaṅkamitvā  evaṃ  pucchissanti  tesāhaṃ evaṃ
puṭṭho  5- evaṃ byākarissāmīti udāhu ṭhānasovetaṃ taṃ 6- paṭibhāseyyāti.
Ahaṃ   hi   bhante   rathiko   saññāto   kusalo   rathassa  aṅgapaccaṅgānaṃ
sabbāni    me   rathassa   aṅgapaccaṅgāni   suviditāni   ṭhānasovetaṃ   maṃ
@Footnote: 1 Yu. veyyākaraṇāya  2 Yu. hisaddo natthi .  3 Po. paṭibhāseyya .  4 Po. cetasā.
@5 Yu. evaṃ puṭṭhoti dve pāṭhā natthi .  6 Ma. ayaṃ pāṭho natthi.
Paṭibhāseyyāti   .  evameva  kho  rājakumāra  ye  te  khattiyapaṇḍitāpi
brāhmaṇapaṇḍitāpi       gahapatipaṇḍitāpi       samaṇapaṇḍitāpi       pañhaṃ
abhisaṅkharitvā   tathāgataṃ   upasaṅkamitvā   pucchissanti   1-   ṭhānasovetaṃ
tathāgataṃ  paṭibhāti  taṃ  kissa  hetu  sā  hi rājakumāra tathāgatassa dhammadhātu
supaṭividdhā    2-    yassā   dhammadhātuyā   supaṭividdhattā   ṭhānasovetaṃ
tathāgataṃ paṭibhātīti.



             The Pali Tipitaka in Roman Character Volume 13 page 92-93. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=95&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=95&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=95&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=95&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=95              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2034              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2034              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :