ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [91]  Evamme  sutaṃ  ekaṃ  samayaṃ bhagavā rājagahe viharati veḷuvane
kalandakanivāpe  .  atha  kho  abhayo  rājakumāro yena nigantho nāṭaputto
tenupasaṅkami   upasaṅkamitvā   niganthaṃ   nāṭaputtaṃ  abhivādetvā  ekamantaṃ
nisīdi.
     [92]  Ekamantaṃ  nisinnaṃ  kho  abhayaṃ  rājakumāraṃ nigantho nāṭaputto
etadavoca   ehi  tvaṃ  rājakumāra  samaṇassa  gotamassa  vādaṃ  āropehi
evaṃ    te    kalyāṇo   kittisaddo   abbhuggacchissati   1-   abhayena
rājakumārena     samaṇassa     gotamassa    evaṃ    mahiddhikassa    evaṃ
mahānubhāvassa vādo āropitoti.
     {92.1}   Yathākathaṃ   panāhaṃ   bhante   samaṇassa   gotamassa  evaṃ
mahiddhikassa   evaṃ   mahānubhāvassa   vādaṃ   āropessāmīti   .   ehi
tvaṃ   rājakumāra   yena   samaṇo   gotamo   tenupasaṅkama  upasaṅkamitvā
samaṇaṃ  gotamaṃ  evaṃ  vadehi  bhāseyya  nu  kho  bhante  tathāgato taṃ vācaṃ
yā   sā   vācā   paresaṃ   appiyā  amanāpāti  sace  pana  2-  te
samaṇo   gotamo   evaṃ  puṭṭho  evaṃ  byākaroti  bhāseyya  rājakumāra
tathāgato  taṃ  vācaṃ  yā  sā  vācā  paresaṃ  appiyā  amanāpāti tamenaṃ
tvaṃ  evaṃ  vadeyyāsi  atha  kiñcarahi  te  bhante  puthujjanena  nānākaraṇaṃ
puthujjanopi  hi  taṃ  vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti
@Footnote: 1 Yu. abbhuggañchiti. Ma. ubbhuggacchati .  2 Yu. panasaddo natthi.

--------------------------------------------------------------------------------------------- page88.

Sace pana te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti na rājakumāra tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti tamenaṃ tvaṃ evaṃ vadeyyāsi atha kiñcarahi te bhante devadatto byākato āpāyiko devadatto nerayiko devadatto kappaṭṭho devadatto atekiccho devadattoti tāya ca pana te vācāya devadatto kupito ahosi anattamanoti. {92.2} Imaṃ kho te rājakumāra samaṇo gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti 1- uggilituṃ neva sakkhiti oggilituṃ seyyathāpi nāma purisassa ayasiṅghāṭakaṃ 2- kaṇṭhe vilaggaṃ so neva sakkuṇeyya uggilituṃ neva 3- sakkuṇeyya oggilituṃ evameva kho te rājakumāra samaṇo gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ neva sakkhiti oggilitunti. {92.3} Evaṃ bhanteti kho abhayo rājakumāro niganthassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā niganthaṃ nāṭaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnassa kho abhayassa rājakumārassa suriyaṃ oloketvā etadahosi akālo kho ajja bhagavato vādaṃ āropetuṃ svedānāhaṃ sake nivesane bhagavato vādaṃ āropessāmīti. Bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya attacatuttho bhattanti . adhivāsesi bhagavā tuṇhībhāvena . @Footnote: 1 Ma. sakkhati. Yu. sakkhīti. ito paraṃ īdisapāṭhā evameva pākaṭā. @2 Yu. ayo.... 3 Ma. na..

--------------------------------------------------------------------------------------------- page89.

Atha kho abhayo rājakumāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi 1- . atha kho bhagavā tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena abhayassa rājakumārassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . atha kho abhayo rājakumāro bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi . Atha kho abhayo rājakumāro bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. [93] Ekamantaṃ nisinno kho abhayo rājakumāro bhagavantaṃ etadavoca bhāseyya nu kho bhante tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti . na khvettha 2- rājakumāra ekaṃsenāti . ettha bhante anassuṃ niganthāti . kiṃ pana tvaṃ rājakumāra evaṃ vadesīti 3- . ettha bhante anassuṃ niganthāti idhāhaṃ bhante yena nigantho nāṭaputto tenupasaṅkamiṃ upasaṅkamitvā niganthaṃ nāṭaputtaṃ abhivādetvā ekamantaṃ nisīdiṃ ekamantaṃ nisinnaṃ kho maṃ bhante nigantho nāṭaputto etadavoca ehi tvaṃ rājakumāra samaṇassa gotamassa vādaṃ āropehi evaṃ te kalyāṇo kittisaddo abbhuggacchissati 4- abhayena rājakumārena samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropitoti {93.1} evaṃ vutte ahaṃ bhante niganthaṃ nāṭaputtaṃ etadavocaṃ yathākathaṃ @Footnote: 1 Ma. pakkami . 2 Yu. na khottha . 3 Ma. Yu. itisaddo natthi. @4 Ma. abbhuggacchati. Yu. abbhuggañchīti.

--------------------------------------------------------------------------------------------- page90.

Panāhaṃ bhante samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmīti ehi tvaṃ rājakumāra yena samaṇo gotamo tenupasaṅkama upasaṅkamitvā samaṇaṃ gotamaṃ evaṃ vadehi bhāseyya nu kho bhante tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti sace te samaṇo gotamo evaṃ puṭṭho samāno 1- evaṃ byākaroti bhāseyya rājakumāra tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti tamenaṃ tvaṃ evaṃ vadeyyāsi atha kiñcarahi te bhante puthujjanena nānākaraṇaṃ puthujjanopi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti sace pana te samaṇo gotamo evaṃ puṭṭho {93.2} evaṃ byākaroti na rājakumāra tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti tamenaṃ tvaṃ evaṃ vadeyyāsi atha kiñcarahi te bhante devadatto byākato āpāyiko devadatto nerayiko devadatto kappaṭṭho devadatto atekiccho devadattoti tāya ca pana te vācāya devadatto kupito ahosi anattamanoti imaṃ kho te rājakumāra samaṇo gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ neva sakkhiti oggilituṃ seyyathāpi nāma purisassa ayasiṅghāṭakaṃ kaṇṭhe vilaggaṃ so neva sakkuṇeyya uggilituṃ neva sakkuṇeyya oggilituṃ evameva kho te rājakumāra samaṇo gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho @Footnote: 1 Ma. Yu. samānoti natthi.

--------------------------------------------------------------------------------------------- page91.

Samāno neva sakkhiti uggilituṃ neva sakkhiti oggilitunti. [94] Tena kho pana samayena daharo 1- mando uttānaseyyako abhayassa rājakumārassa aṅke 2- nisinno hoti . atha kho bhagavā abhayaṃ rājakumāraṃ etadavoca taṃ kiṃ maññasi rājakumāra sacāyaṃ kumāro tuyhaṃ vā pamādamanvāya dhātiyā vā pamādamanvāya kaṭṭhaṃ vā kaṭhalaṃ vā mukhe āhareyya kinti taṃ 3- kareyyāsīti . Āhareyyassāhaṃ bhante 4- sacāhaṃ bhante na sakkuṇeyyaṃ ādikeneva āharituṃ 5- vāmena hatthena sīsaṃ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṃ katvā salohitampi āhareyyaṃ taṃ kissa hetu atthi hi 6- me bhante kumāre anukampāti. {94.1} Evameva kho rājakumāra yaṃ tathāgato vācaṃ 7- jānāti abhūtaṃ atacchaṃ anatthasañhitaṃ sā ca paresaṃ appiyā amanāpā na taṃ tathāgato vācaṃ bhāsati yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasañhitaṃ sā ca paresaṃ appiyā amanāpā tampi tathāgato vācaṃ na bhāsati yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasañhitaṃ sā ca paresaṃ appiyā amanāpā tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasañhitaṃ sā ca paresaṃ piyā manāpā taṃ 8- tathāgato vācaṃ na bhāsati yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasañhitaṃ @Footnote: 1 Ma. Yu. etthantare kumāroti atthi . 2 Ma. aṅge . 3 Ma. Yu. naṃ. @4 Ma. sace bhante na sakkuṇeyya . 5 Sī. Yu. āhattuṃ . 6 Yu. hisaddo natthi. @7 Ma. taṃ vācaṃ . 8 Ma. Yu. na taṃ.

--------------------------------------------------------------------------------------------- page92.

Sā ca paresaṃ piyā manāpā tampi tathāgato vācaṃ na bhāsati yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasañhitaṃ sā ca paresaṃ piyā manāpā tatra kālaññū tathāgato hoti tassā vācāya byākaraṇāya 1- taṃ kissa hetu atthi hi 2- rājakumāra tathāgatassa sattesu anukampāti. [95] Ye me bhante khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṃ abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti pubbeva nu kho etaṃ bhante bhagavato cetaso parivitakkitaṃ hoti ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmīti udāhu ṭhānasovetaṃ tathāgataṃ paṭibhātīti 3- . tenahi rājakumāra taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi taṃ kiṃ maññasi rājakumāra kusalo tvaṃ rathassa aṅgapaccaṅgānanti . evaṃ bhante kusalo ahaṃ rathassa aṅgapaccaṅgānanti. {95.1} Taṃ kiṃ maññasi rājakumāra ye taṃ upasaṅkamitvā evaṃ puccheyyuṃ kinnāmidaṃ rathassa aṅgapaccaṅganti pubbeva nukho te etaṃ cetaso 4- parivitakkitaṃ assa ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho 5- evaṃ byākarissāmīti udāhu ṭhānasovetaṃ taṃ 6- paṭibhāseyyāti. Ahaṃ hi bhante rathiko saññāto kusalo rathassa aṅgapaccaṅgānaṃ sabbāni me rathassa aṅgapaccaṅgāni suviditāni ṭhānasovetaṃ maṃ @Footnote: 1 Yu. veyyākaraṇāya 2 Yu. hisaddo natthi . 3 Po. paṭibhāseyya . 4 Po. cetasā. @5 Yu. evaṃ puṭṭhoti dve pāṭhā natthi . 6 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page93.

Paṭibhāseyyāti . evameva kho rājakumāra ye te khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṃ abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchissanti 1- ṭhānasovetaṃ tathāgataṃ paṭibhāti taṃ kissa hetu sā hi rājakumāra tathāgatassa dhammadhātu supaṭividdhā 2- yassā dhammadhātuyā supaṭividdhattā ṭhānasovetaṃ tathāgataṃ paṭibhātīti. [96] Evaṃ vutte abhayo rājakumāro bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 3- evameva bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Abhayarājakumārasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. ------------ @Footnote: 1 Ma. Yu. pucchanti . 2 Ma. suppaṭividitā . 3 Yu. dakkhintīti @dissati. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page94.

Bahuvedaniyasuttaṃ


             The Pali Tipitaka in Roman Character Volume 13 page 87-94. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=91&items=6&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=91&items=6&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=91&items=6&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=91&items=6&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=91              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2034              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2034              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :