ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [735] Tena kho pana samayena sagāravo 3- nāma māṇavo paccalakappe
paṭivasati   tiṇṇaṃ   vedānaṃ   pāragū   sanighaṇḍukeṭubhānaṃ   sākkharappabhedānaṃ
itihāsapañcamānaṃ    padako   veyyākaraṇo   lokāyata   mahāpurisalakkhaṇesu
anavayo   .  assosi  kho  sagāravo  māṇavo  dhanañjāniyā  brāhmaṇiyā
evaṃ   vācaṃ   bhāsamānāya   sutvāna   dhanañjāniṃ   brāhmaṇiṃ  etadavoca
avabhūtā   ca   yaṃ   dhanañjānī   brāhmaṇī   parābhūtā   ca  yaṃ  dhanañjānī
brāhmaṇī     vijjamānānaṃ     tevijjānaṃ     brāhmaṇānaṃ    atha    ca
pana   tassa   muṇḍakassa   samaṇassa   vaṇṇaṃ   bhāsatīti   .   na   hi  pana
tvaṃ    tāta   bhadramukha   tassa   bhagavato   sīlapaññāṇaṃ   jānāsi   sace
tvaṃ   tāta   bhadramukha   tassa  bhagavato  sīlapaññāṇaṃ  jāneyyāsi  na  tvaṃ
tāta   bhadramukha  taṃ  bhagavantaṃ  akkositabbaṃ  paribhāsitabbaṃ  maññeyyāsīti .
Tenahi    bhoti   yadā   samaṇo   4-   paccalakappaṃ   anuppatto   hoti
@Footnote: 1 Yu. dhānañjānī. 2 Yu. candalakappe. 3 Yu. saṃgāravo. 4 Yu. samaṇo gotamo.
Atha   1-   me   āroceyyāsīti  .  evaṃ  bhadramukhāti  kho  dhanañjānī
brāhmaṇī sagāravassa māṇavassa paccassosi.



             The Pali Tipitaka in Roman Character Volume 13 page 667-668. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=735&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=735&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=735&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=735&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=735              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=8119              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=8119              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :