ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [734]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  kosalesu cārikaṃ carati
mahatā   bhikkhusaṅghena  saddhiṃ  .  tena  kho  pana  samayena  dhanañjānī  1-
nāma   brāhmaṇī   paccalakappe   2-   paṭivasati  abhippasannā  buddhe  ca
dhamme   ca   saṅghe  ca  .  atha  kho  dhanañjānī  brāhmaṇī  upakkhalitvā
tikkhattuṃ  udānaṃ  udānesi namo tassa bhagavato arahato sammāsambuddhassa ...
Namo tassa bhagavato arahato sammāsambuddhassāti.
     [735] Tena kho pana samayena sagāravo 3- nāma māṇavo paccalakappe
paṭivasati   tiṇṇaṃ   vedānaṃ   pāragū   sanighaṇḍukeṭubhānaṃ   sākkharappabhedānaṃ
itihāsapañcamānaṃ    padako   veyyākaraṇo   lokāyata   mahāpurisalakkhaṇesu
anavayo   .  assosi  kho  sagāravo  māṇavo  dhanañjāniyā  brāhmaṇiyā
evaṃ   vācaṃ   bhāsamānāya   sutvāna   dhanañjāniṃ   brāhmaṇiṃ  etadavoca
avabhūtā   ca   yaṃ   dhanañjānī   brāhmaṇī   parābhūtā   ca  yaṃ  dhanañjānī
brāhmaṇī     vijjamānānaṃ     tevijjānaṃ     brāhmaṇānaṃ    atha    ca
pana   tassa   muṇḍakassa   samaṇassa   vaṇṇaṃ   bhāsatīti   .   na   hi  pana
tvaṃ    tāta   bhadramukha   tassa   bhagavato   sīlapaññāṇaṃ   jānāsi   sace
tvaṃ   tāta   bhadramukha   tassa  bhagavato  sīlapaññāṇaṃ  jāneyyāsi  na  tvaṃ
tāta   bhadramukha  taṃ  bhagavantaṃ  akkositabbaṃ  paribhāsitabbaṃ  maññeyyāsīti .
Tenahi    bhoti   yadā   samaṇo   4-   paccalakappaṃ   anuppatto   hoti
@Footnote: 1 Yu. dhānañjānī. 2 Yu. candalakappe. 3 Yu. saṃgāravo. 4 Yu. samaṇo gotamo.

--------------------------------------------------------------------------------------------- page668.

Atha 1- me āroceyyāsīti . evaṃ bhadramukhāti kho dhanañjānī brāhmaṇī sagāravassa māṇavassa paccassosi. [736] Atha kho bhagavā kosalesu anupubbena cārikaṃ caramāno yena paccalakappaṃ tadavasari . tatra sudaṃ bhagavā paccalakappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane . assosi kho dhanañjānī brāhmaṇī bhagavā kira paccalakappaṃ anuppatto paccalakappe viharati todeyyānaṃ brāhmaṇānaṃ ambavaneti . atha kho dhanañjānī brāhmaṇī yena sagāravo māṇavo tenupasaṅkami upasaṅkamitvā sagāravaṃ māṇavaṃ etadavoca ayaṃ tāta bhadramukha so bhagavā paccalakappaṃ anuppatto paccalakappe viharati todeyyānaṃ brāhmaṇānaṃ ambavane yassadāni tvaṃ tāta bhadramukha kālaṃ maññasīti . evaṃ bhotīti kho sagāravo māṇavo dhanañjāniyā brāhmaṇiyā paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . Ekamantaṃ nisinno kho sagāravo māṇavo bhagavantaṃ etadavoca santi kho bho gotama eke samaṇabrāhmaṇā diṭṭhadhammābhiññā- vosānapāramippattā ādibrahmacariyaṃ paṭijānanti tatra bho gotama ye te samaṇabrāhmaṇā diṭṭhadhammābhiññāvosāna- pāramippattā ādibrahmacariyaṃ paṭijānanti tesaṃ bhavaṃ gotamo katamoti. [737] Diṭṭhadhammābhiññāvosānapāramippattānaṃ ādibrahmacariyaṃ @Footnote: 1 Yu. atha kho me.

--------------------------------------------------------------------------------------------- page669.

Paṭijānantānaṃpi kho ahaṃ bhāradvāja vemattaṃ 1- vadāmi santi bhāradvāja eke samaṇabrāhmaṇā anussavikā tena 2- anussavena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti seyyathāpi brāhmaṇā tevijjā . santi pana bhāradvāja eke samaṇabrāhmaṇā kevalaṃ saddhāmattakena diṭṭhadhammābhiññāvosāna- pāramippattā ādibrahmacariyaṃ paṭijānanti seyyathāpi takkī vīmaṃsī . Santi bhāradvāja eke samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaṃyeva dhammaṃ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti tatra bhāradvāja ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaṃyeva dhammaṃ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti tesāhamasmi tadimināpetaṃ bhāradvāja pariyāyena veditabbaṃ . yathā ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaṃyeva dhammaṃ abhiññāya diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti tesāhamasmi. [738] Idha me bhāradvāja pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi sambādho gharāvāso rajāpatho abbhokāso pabbajjā nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā @Footnote: 1 Yu. vemattataṃ. 2 Yu. te.

--------------------------------------------------------------------------------------------- page670.

Anagāriyaṃ pabbajeyyanti . so kho ahaṃ bhāradvāja aparena samayena daharova samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā akāmakānaṃ mātāpitūnaṃ assumukhānaṃ rodantānaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajiṃ . so evaṃ pabbajito samāno kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena āḷāro kālāmo tenupasaṅkamiṃ upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ icchāmahaṃ āvuso kālāma imasmiṃ dhammavinaye brahmacariyaṃ caritunti. {738.1} Evaṃ vutte bhāradvāja āḷāro kālāmo maṃ etadavoca viharatāyasmā tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ abhiññā sacchikatvā upasampajja vihareyyāti . so kho ahaṃ bhāradvāja nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ . so kho ahaṃ bhāradvāja tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca jānāmi passāmīti ca paṭijānāmi ahañceva aññe ca . tassa mayhaṃ bhāradvāja etadahosi na kho āḷāro kālāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti addhā āḷāro kālāmo imaṃ dhammaṃ jānaṃ passaṃ viharatīti. {738.2} Atha khvāhaṃ bhāradvāja yena āḷāro kālāmo tenupasaṅkamiṃ upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ kittāvatā no āvuso kālāma imaṃ

--------------------------------------------------------------------------------------------- page671.

Dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti . evaṃ vutte bhāradvāja āḷāro kālāmo ākiñcaññāyatanaṃ pavedesi . Tassa mayhaṃ bhāradvāja etadahosi na kho āḷārasseva kālāmassa atthi saddhā mayhaṃpatthi saddhā na kho āḷārasseva kālāmassa atthi viriyaṃ mayhaṃpatthi viriyaṃ sati ... samādhi ... paññā mayhaṃpatthi paññā yannūnāhaṃ yaṃ dhammaṃ āḷāro kālāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti tassa dhammassa sacchikiriyāya padaheyyanti . so kho ahaṃ bhāradvāja nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. {738.3} Atha khvāhaṃ bhāradvāja yena āḷāro kālāmo tenupasaṅkamiṃ upasaṅkamitvā āḷāraṃ kālāmaṃ etadavocaṃ ettāvatā no āvuso kālāma imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti . ettāvatā kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemīti ahampi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti lābhā no āvuso suladdhaṃ no āvuso ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma iti yāhaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsi yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsi tamahaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja

--------------------------------------------------------------------------------------------- page672.

Pavedemi iti yāhaṃ dhammaṃ jānāmi taṃ tvaṃ dhammaṃ jānāsi yaṃ tvaṃ dhammaṃ jānāsi tamahaṃ dhammaṃ jānāmi iti yādiso ahaṃ tādiso tuvaṃ yādiso tuvaṃ tādiso ahaṃ ehidāni āvuso ubho vasantā imaṃ gaṇaṃ pariharāmāti . iti kho bhāradvāja āḷāro kālāmo ācariyo me samāno antevāsiṃ maṃ samānaṃ attano samasamaṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesi . tassa mayhaṃ bhāradvāja etadahosi nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya [1]- na nibbānāya saṃvattati yāvadeva ākiñcaññāyatanūpapattiyāti . So kho ahaṃ bhāradvāja taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja 2- pakkāmiṃ. [739] So kho ahaṃ bhāradvāja kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno yena uddako rāmaputto tenupasaṅkamiṃ upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ icchāmahaṃ āvuso rāma imasmiṃ dhammavinaye brahmacariyaṃ caritunti . evaṃ vutte bhāradvāja uddako rāmaputto maṃ etadavoca viharatāyasmā tādiso ayaṃ dhammo yattha viññū puriso nacirasseva sakaṃ ācariyakaṃ abhiññā 3- sacchikatvā upasampajja vihareyyāti . so kho ahaṃ bhāradvāja nacirasseva khippameva taṃ dhammaṃ pariyāpuṇiṃ . so kho ahaṃ bhāradvāja tāvatakeneva oṭṭhapahatamattena lapitalāpanamattena ñāṇavādañca vadāmi theravādañca jānāmi passāmīti ca paṭijānāmi ahañceva aññe @Footnote: 1 Yu. etthantare na sambodhāyāti dissati. 2 Yu. nibbijjāpakkamiṃ. @3 Yu. sayaṃ abhiññā.

--------------------------------------------------------------------------------------------- page673.

Ca . tassa mayhaṃ bhāradvāja etadahosi na kho rāmo imaṃ dhammaṃ kevalaṃ saddhāmattakena sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedeti 1- addhā rāmo imaṃ dhammaṃ jānaṃ passaṃ viharatīti 2-. {739.1} Atha khvāhaṃ bhāradvāja yena uddako rāmaputto tenupasaṅkamiṃ upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ kittāvatā no āvuso rāma 3- imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti . evaṃ vutte bhāradvāja uddako rāmaputto nevasaññānāsaññāyatanaṃ pavedesi . tassa mayhaṃ bhāradvāja etadahosi na kho rāmasseva ahosi saddhā mayhaṃpatthi saddhā na kho rāmasseva ahosi viriyaṃ .pe. sati ... samādhi ... Paññā mayhaṃpatthi paññā yannūnāhaṃ yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja viharāmīti pavedesi tassa dhammassa sacchikiriyāya padaheyyanti . so kho ahaṃ bhāradvāja nacirasseva khippameva taṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsiṃ. {739.2} Atha khvāhaṃ bhāradvāja yena uddako rāmaputto tenupasaṅkamiṃ upasaṅkamitvā uddakaṃ rāmaputtaṃ etadavocaṃ ettāvatā no āvuso rāma 4- imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedesīti . ettāvatā 5- kho ahaṃ āvuso imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja pavedemīti 6- ahampi kho āvuso ettāvatā imaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja viharāmīti lābhā no āvuso @Footnote: 1 Yu. pavedesi. 2 Yu. vihāsīti. 3-4 Yu. rāmo. 5 Yu. ettāvatā kho āvuso @rāmo ... pavedesīti. 6 Yu. pavedesīti.

--------------------------------------------------------------------------------------------- page674.

Suladdhaṃ no āvuso ye mayaṃ āyasmantaṃ tādisaṃ sabrahmacāriṃ passāma iti yaṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi taṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsi 1- yaṃ tvaṃ dhammaṃ sayaṃ abhiññā sacchikatvā upasampajja vihāsi taṃ dhammaṃ rāmo sayaṃ abhiññā sacchikatvā upasampajja pavedesi iti yaṃ dhammaṃ rāmo abhiññāsi 2- taṃ tvaṃ dhammaṃ jānāsi yaṃ tvaṃ dhammaṃ jānāsi taṃ dhammaṃ rāmo abhiññāsi iti yādiso rāmo ahosi tādiso tuvaṃ yādiso tuvaṃ tādiso rāmo ahosi ehidāni āvuso tuvaṃ imaṃ gaṇaṃ pariharāti. {739.3} Iti kho bhāradvāja uddako rāmaputto sabrahmacārī me samāno ācariyaṭṭhāneva 3- maṃ ṭhapesi uḷārāya ca maṃ pūjāya pūjesi. Tassa mayhaṃ bhāradvāja etadahosi nāyaṃ dhammo nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati yāvadeva nevasaññānāsaññāyatanūpapattiyāti . so kho ahaṃ bhāradvāja taṃ dhammaṃ analaṅkaritvā tasmā dhammā nibbijja pakkāmiṃ. [740] So kho ahaṃ bhāradvāja kiṃkusalagavesī anuttaraṃ santivarapadaṃ pariyesamāno magadhesu anupubbena cārikaṃ caramāno yena uruvelā senānigamo tadavasari 4- . tatthaddasaṃ ramaṇīyaṃ bhūmibhāgaṃ pāsādikañca vanasaṇḍaṃ nadiñca sandantiṃ sītūdakaṃ 5- supatitthaṃ ramaṇīyaṃ @Footnote: 1 Yu. viharasi. 2 Yu. aññāsi. 3 Yu. ācariyaṭṭhāne ca. 4 Yu. tadavasariṃ. @5 Yu. setakaṃ.

--------------------------------------------------------------------------------------------- page675.

Samantā 1- gocaragāmaṃ . tassa mayhaṃ bhāradvāja etadahosi ramaṇīyo vata bhūmibhāgo pāsādiko ca vanasaṇḍo nadī ca sandantī sītūdakā supatitthā ramaṇīyā samantā ca gocaragāmo alaṃ vatidaṃ kulaputtassa padhānatthikassa padhānāyāti . so kho ahaṃ bhāradvāja tattheva nisīdiṃ alamidaṃ padhānāyāti. [741] Apissu maṃ bhāradvāja tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā . seyyathāpi bhāradvāja allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ . atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi tejo pātukarissāmīti . taṃ kiṃ maññasi bhāradvāja api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ udake nikkhittaṃ uttarāraṇiṃ ādāya abhimatthento aggiṃ abhinibbatteyya tejo pātukareyyāti . no hidaṃ bho gotama taṃ kissa hetu aduñhi bho gotama allaṃ kaṭṭhaṃ sasnehaṃ tañca pana udake nikkhittaṃ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assāti. {741.1} Evameva kho bhāradvāja ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva kāmehi avūpakaṭṭhā viharanti . Yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na supahīno hoti na supaṭippassaddho . opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . no cepi @Footnote: 1 Yu. samantā ca.

--------------------------------------------------------------------------------------------- page676.

Te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . ayaṃ kho maṃ bhāradvāja paṭhamā upamā paṭibhāsi anacchariyā pubbe assutapubbā. [742] Aparāpi kho maṃ bhāradvāja dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā . seyyathāpi bhāradvāja allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ . atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi tejo pātukarissāmīti . taṃ kiṃ maññasi bhāradvāja api nu so puriso amuṃ allaṃ kaṭṭhaṃ sasnehaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimatthento aggiṃ abhinibbatteyya tejo pātukareyyāti . No hidaṃ bho gotama taṃ kissa hetu aduñhi bho gotama allaṃ kaṭṭhaṃ sasnehaṃ kiñcāpi ārakā udakā thale nikkhittaṃ yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assāti. {742.1} Evameva kho bhāradvāja ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva kāmehi vūpakaṭṭhā 1- viharanti. Yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ na supahīno hoti na supaṭippassaddho . opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . no cepi @Footnote: 1 Yu. avūpakaṭṭhā.

--------------------------------------------------------------------------------------------- page677.

Te bhonto samaṇabrāhmaṇā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti abhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . ayaṃ kho maṃ bhāradvāja dutiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā. [743] Aparāpi kho maṃ bhāradvāja tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā . seyyathāpi bhāradvāja sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ . atha puriso āgaccheyya uttarāraṇiṃ ādāya aggiṃ abhinibbattessāmi tejo pātukarissāmīti . taṃ kiṃ maññasi bhāradvāja api nu so puriso amuṃ sukkhaṃ kaṭṭhaṃ koḷāpaṃ ārakā udakā thale nikkhittaṃ uttarāraṇiṃ ādāya abhimatthento aggiṃ abhinibbatteyya tejo pātukareyyāti . Evaṃ bho gotama taṃ kissa hetu aduñhi bho gotama sukkhaṃ kaṭṭhaṃ koḷāpaṃ tañca pana ārakā udakā thale nikkhittanti . evameva kho bhāradvāja ye hi keci samaṇā vā brāhmaṇā vā kāyena ceva kāmehi vūpakaṭṭhā viharanti . yo ca nesaṃ kāmesu kāmacchando kāmasneho kāmamucchā kāmapipāsā kāmapariḷāho so ca ajjhattaṃ supahīno hoti supaṭippassaddho . opakkamikā cepi te bhonto samaṇabrāhmaṇā dukkhā tippā kaṭukā vedanā vediyanti bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . no cepi te bhonto samaṇabrāhmaṇā

--------------------------------------------------------------------------------------------- page678.

Opakkamikā dukkhā tippā kaṭukā vedanā vediyanti bhabbāva te ñāṇāya dassanāya anuttarāya sambodhāya . ayaṃ kho maṃ bhāradvāja tatiyā upamā paṭibhāsi anacchariyā pubbe assutapubbā . Imā kho maṃ bhāradvāja tisso upamā paṭibhaṃsu anacchariyā pubbe assutapubbā. [744] Tassa mayhaṃ bhāradvāja etadahosi yannūnāhaṃ dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇheyyaṃ abhinippīḷeyyaṃ abhisantāpeyyanti . so kho ahaṃ bhāradvāja dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhāmi abhinippīḷemi abhisantāpemi . tassa mayhaṃ bhāradvāja dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti . seyyathāpi bhāradvāja balavā puriso dubbalataraṃ purisaṃ sīse vā gahetvā khandhe vā gahetvā abhiniggaṇheyya abhinippīḷeyya abhisantāpeyya evameva kho me bhāradvāja dantebhi dantamādhāya jivhāya tāluṃ āhacca cetasā cittaṃ abhiniggaṇhato abhinippīḷayato abhisantāpayato kacchehi sedā muccanti . āraddhaṃ kho pana me bhāradvāja viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā 1- sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. @Footnote: 1 Yu. sabbattha asammuṭṭhāti dissati.

--------------------------------------------------------------------------------------------- page679.

[745] Tassa mayhaṃ bhāradvāja etadahosi yannūnāhaṃ appānakaṃ jhānaṃ jhāyeyyanti . so kho ahaṃ bhāradvāja mukhato ca nāsato ca assāsapassāse uparundhiṃ . tassa mayhaṃ bhāradvāja mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhantānaṃ adhimatto saddo hoti . seyyathāpi nāma kammāragaggariyā dhamamānāya adhimatto saddo hoti evameva kho me bhāradvāja mukhato ca nāsato ca assāsapassāsesu uparuddhesu kaṇṇasotehi vātānaṃ nikkhantānaṃ adhimatto saddo hoti . āraddhaṃ kho pana me bhāradvāja viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. [746] Tassa mayhaṃ bhāradvāja etadahosi yannūnāhaṃ appānakaṃyeva jhānaṃ jhāyeyyanti . so kho ahaṃ bhāradvāja mukhato ca nāsato ca kaṇṇasotato 1- ca assāsapassāse uparundhiṃ . tassa mayhaṃ bhāradvāja mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ohananti 2- . seyyathāpi bhāradvāja balavā puriso tiṇhena sikharena muddhānaṃ abhimattheyya evameva kho me bhāradvāja mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu uparuddhesu adhimattā vātā muddhānaṃ ohananti 3- . āraddhaṃ kho pana me bhāradvāja viriyaṃ hoti @Footnote: 1 Yu. sabbattha kaṇṇatoti dissati. 2-3 Yu. ūhananti.

--------------------------------------------------------------------------------------------- page680.

Asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. [747] Tassa mayhaṃ bhāradvāja etadahosi yannūnāhaṃ appānakaṃyeva jhānaṃ jhāyeyyanti . so kho ahaṃ bhāradvāja mukhato ca nāsato ca kaṇṇasotato ca assāsapassāse uparundhiṃ . Tassa mayhaṃ bhāradvāja mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā hoti . Seyyathāpi bhāradvāja balavā puriso daḷhena varattakkhandhena sīse sīsavedhanaṃ 1- dadeyya evameva kho me bhāradvāja mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu uparuddhesu adhimattā sīse sīsavedanā hoti . āraddhaṃ kho pana me bhāradvāja viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo honti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. [748] Tassa mayhaṃ bhāradvāja etadahosi yannūnāhaṃ appānakaṃyeva jhānaṃ jhāyeyyanti . so kho ahaṃ bhāradvāja mukhato ca nāsato ca kaṇṇasotato ca assāsapassāse uparundhiṃ . Tassa mayhaṃ bhāradvāja mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu uparuddhesu adhimattā vātā kucchiṃ parikantanti . @Footnote: 1 Yu. sīsavedhaṃ.

--------------------------------------------------------------------------------------------- page681.

Seyyathāpi bhāradvāja dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya evameva kho 1- bhāradvāja mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu uparuddhesu 2- adhimattā vātā kucchiṃ parikantanti . āraddhaṃ kho pana me bhāradvāja viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato. [749] Tassa mayhaṃ bhāradvāja etadahosi yannūnāhaṃ appānakaṃyeva jhānaṃ jhāyeyyanti . so kho ahaṃ bhāradvāja mukhato ca nāsato ca kaṇṇasotato ca assāsa passāse uparundhiṃ . tassa mayhaṃ bhāradvāja mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti . Seyyathāpi bhāradvāja balavanto [3]- purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ [4]- evameva kho me bhāradvāja mukhato ca nāsato ca kaṇṇasotato ca assāsapassāsesu uparuddhesu adhimatto kāyasmiṃ ḍāho hoti . āraddhaṃ kho pana me bhāradvāja viriyaṃ hoti asallīnaṃ upaṭṭhitā sati appammuṭṭhā sāraddho ca pana me kāyo hoti appaṭippassaddho teneva dukkhappadhānena padhānābhitunnassa sato . Apissu maṃ bhāradvāja devatā disvā evamāhaṃsu kālakato samaṇo gotamoti. @Footnote: 1 Yu. evameva kho me. 2 Yu. mukhato ca .pe. uparuddhesūti ime pāṭhā na dissanti. @3 Yu. etthantare dveti dissati. 4 Yu. etthantare samparitāpeyyunti @dissati.

--------------------------------------------------------------------------------------------- page682.

Ekaccā devatā evamāhaṃsu na kālakato samaṇo gotamo apica kālaṃ karotīti . ekaccā devatā evamāhaṃsu na kālakato samaṇo gotamo napi kālaṃ karoti arahaṃ samaṇo gotamo vihāro tveva so arahato evarūpo hotīti. [750] Tassa mayhaṃ bhāradvāja etadahosi yannūnāhaṃ sabbaso āhārūpacchedāya paṭipajjeyyanti . atha kho maṃ bhāradvāja tā 1- devatā upasaṅkamitvā etadavocuṃ mā kho tvaṃ mārisa sabbaso āhārūpacchedāya paṭipajji sace kho tvaṃ mārisa sabbaso āhārūpacchedāya paṭipajjissasi tassa te mayaṃ dibbaṃ ojaṃ lomakūpehi ajjhoharissāma tāya tuvaṃ yāpessasīti . tassa mayhaṃ bhāradvāja etadahosi ahaṃ ceva kho pana sabbaso jaddhukaṃ 2- paṭijāneyyaṃ imā ca kho me devatā dibbaṃ ojaṃ lomakūpehi ajjhohareyyuṃ tāya cāhaṃ yāpeyyaṃ taṃ mama assa musāti . so kho ahaṃ bhāradvāja tā devatā paccācikkhāmi alanti vadāmi. [751] Tassa mayhaṃ bhāradvāja etadahosi yannūnāhaṃ thokaṃ thokaṃ āhāraṃ āhareyyaṃ pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsanti . so kho ahaṃ bhāradvāja thokaṃ thokaṃ āhāraṃ āhāresiṃ pasataṃ pasataṃ yadi vā @Footnote: 1 Yu. tāti na dissati. 2 Yu. ajaddhukanti dissati.

--------------------------------------------------------------------------------------------- page683.

Muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ. Tassa mayhaṃ bhāradvāja thokaṃ thokaṃ āhāraṃ āhārayato pasataṃ pasataṃ yadi vā muggayūsaṃ yadi vā kulatthayūsaṃ yadi vā kaḷāyayūsaṃ yadi vā hareṇukayūsaṃ adhimattakasimānaṃ patto kāyo hoti. {751.1} Seyyathāpi nāma asītikapabbāni vā kāḷapabbāni vā evamevassu me aṅgapaccaṅgāni bhavanti tāyevappāhāratāya. Seyyathāpi nāma oṭṭhapadaṃ evamevassu me ānisadaṃ hoti tāyevappāhāratāya. Seyyathāpi nāma vaṭṭanāvaḷī evamevassu me piṭṭhikaṇṭako uṇṇatāvaṇato hoti tāyevappāhāratāya . seyyathāpi nāma jajjarasālāya 1- gopāṇasiyo oluggaviluggā bhavanti evamevassu me phāsuḷiyo oluggaviluggā bhavanti tāyevappāhāratāya . seyyathāpi nāma gambhīre odapāne udakatārakā gambhīragatā okkhāyikā dissanti evamevassu me akkhikūpesu akkhitārakā gambhīragatā okkhāyikā dissanti tāyevappāhāratāya . seyyathāpi nāma tittikālābu āmakacchinno vātātapena saṃphusito 2- hoti sammilāto evamevassu me sīsacchavi saṃphusitā hoti sammilātā tāyevappāhāratāya . So kho ahaṃ bhāradvāja udaracchaviṃ parimasissāmīti piṭṭhikaṇṭakaṃyeva pariggaṇhāmi piṭṭhikaṇṭakaṃ parimasissāmīti udaracchaviṃyeva pariggaṇhāmi yāvassu me bhāradvāja udaracchavi piṭṭhikaṇṭakaṃ allīnā hoti tāyevappāhāratāya . So kho ahaṃ @Footnote: 1 Yu. jarasālāya. 2 Yu. saṃpuṭito.

--------------------------------------------------------------------------------------------- page684.

Bhāradvāja vaccaṃ vā muttaṃ vā karissāmīti tattheva avakujjo papatāmi tāyevappāhāratāya. {751.2} So kho ahaṃ bhāradvāja imameva kāyaṃ assāsento pāṇinā gattāni anumajjāmi tassa mayhaṃ bhāradvāja pāṇinā gattāni anumajjato pūtimūlāni lomāni kāyasmā papatanti tāyevappāhāratāya . apissu maṃ bhāradvāja manussā disvā evamāhaṃsu kāḷo samaṇo gotamoti . ekacce manussā evamāhaṃsu na kāḷo samaṇo gotamo sāmo samaṇo gotamoti . Ekacce manussā evamāhaṃsu na kāḷo samaṇo gotamo napi sāmo maṅguracchavī samaṇo gotamoti . yāvassu me bhāradvāja [1]- parisuddho chavivaṇṇo pariyodāto upahato hoti tāyevappāhāratāya. [752] Tassa mayhaṃ bhāradvāja etadahosi ye kho keci atītamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyiṃsu etāvaparamaṃ nayito bhiyyo yepi 2- keci anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyissanti etāvaparamaṃ nayito bhiyyo yepi 3- keci etarahi samaṇā vā brāhmaṇā vā opakkamikā dukkhā tippā kaṭukā vedanā vediyanti etāvaparamaṃ nayito bhiyyo. Na kho panāhaṃ imāya kaṭukāya dukkarakārikāya adhigacchāmi uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ siyā nu kho añño maggo @Footnote: 1 Yu. etthantare tāvasaddo dissati. 2-3 Yu. yepi hi keci.

--------------------------------------------------------------------------------------------- page685.

Bodhiyāti 1- . tassa mayhaṃ bhāradvāja etadahosi abhijānāmi kho panāhaṃ pitu sakkassa kammante sītāya jambūchāyāya nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharitā siyā nu kho eso maggo bodhiyāti 2- . tassa mayhaṃ bhāradvāja satānusāriviññāṇaṃ ahosi eseva 3- maggo bodhiyāti 4- . tassa mayhaṃ bhāradvāja etadahosi kinnu kho ahaṃ tassa sukhassa bhāyāmi yantaṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehīti . tassa mayhaṃ bhāradvāja etadahosi na kho ahaṃ tassa sukhassa bhāyāmi yantaṃ sukhaṃ aññatreva kāmehi aññatra akusalehi dhammehīti. [753] Tassa mayhaṃ bhāradvāja etadahosi na kho taṃ sukaraṃ sukhaṃ adhigantuṃ evaṃ adhimattakasimānaṃ pattakāyena yannūnāhaṃ oḷārikaṃ āhāraṃ āhareyyaṃ odanaṃ kummāsanti . so kho ahaṃ bhāradvāja oḷārikaṃ āhāraṃ āhāresiṃ odanaṃ kummāsaṃ . tena kho pana maṃ bhāradvāja samayena pañca bhikkhū paccupaṭṭhitā honti yaṃ no samaṇo gotamo dhammaṃ adhigamissati tanno ārocessatīti . Yato kho ahaṃ bhāradvāja oḷārikaṃ āhāraṃ āhāresiṃ odanaṃ kummāsaṃ atha me te pañca bhikkhū nibbijja pakkamiṃsu bāhulliko samaṇo gotamo padhānavibbhanto āvatto bāhullāyāti. [754] So kho ahaṃ bhāradvāja oḷārikaṃ āhāraṃ āharitvā 5- @Footnote:1-2-4 Yu. bodhāyāti. 3 Yu. esova. 5 Yu. āhāretvā.

--------------------------------------------------------------------------------------------- page686.

Balaṃ gahetvā vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja vihāsiṃ vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja vihāsiṃ pītiyā ca virāgā upekkhako ca vihāsi sato ca sampajāno sukhañca kāyena paṭisaṃvedesiṃ yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja vihāsiṃ sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja vihāsiṃ. [755] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ . so anekavihitaṃ pubbenivāsaṃ anussarāmi seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi . ayaṃ kho me bhāradvāja rattiyā paṭhame yāme paṭhamā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. [756] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte

--------------------------------------------------------------------------------------------- page687.

Sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmesiṃ . so dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajānāmi . ayaṃ kho me bhāradvāja rattiyā majjhime yāme dutiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato. [757] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ . so idaṃ dukkhanti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ ime āsavāti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ . tassa mayhaṃ 1- evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha bhavāsavāpi cittaṃ vimuccittha avijjāsavāpi cittaṃ vimuccittha vimuttasmiṃ vimuttamiti ñāṇaṃ hoti 2- khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ . ayaṃ kho me bhāradvāja rattiyā pacchime yāme @Footnote: 1 Yu. me. 2 Yu. ahosi.

--------------------------------------------------------------------------------------------- page688.

Tatiyā vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko uppanno yathātaṃ appamattassa ātāpino pahitattassa viharatoti. [758] Evaṃ vutte sagāravo māṇavo bhagavantaṃ etadavoca aṭṭhitavata bhoto gotamassa padhānaṃ ahosi sappurisavata bhoto gotamassa padhānaṃ ahosi yathātaṃ arahato sammāsambuddhassa kiṃ nu kho bho gotama atthi devāti . Ṭhānaso 1- kho panetaṃ bhāradvāja viditaṃ yadidaṃ atthi devāti . kinnu kho bho gotama atthi devāti puṭṭho samāno ṭhānaso 2- panetaṃ bhāradvāja viditaṃ yadidaṃ atthi devāti vadesi nanu bho gotama evaṃ sante tucchā musā hotīti . atthi devāti bhāradvāja puṭṭho samāno atthi devāti yo vadeyya ṭhānaso viditā me viditāti yo vadeyya. Atha khvettha viññūpurisena ekaṃsena niṭṭhaṃ gantuṃ 3- vā yadidaṃ atthi devāti . Kissa pana me bhavaṃ gotamo ādikeneva na byākāsīti. Uccena 4- sammataṃ kho etaṃ bhāradvāja lokasmiṃ yadidaṃ atthi devāti. [759] Evaṃ vutte sagāravo māṇavo bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena @Footnote: 1-2 Yu. ṭhānaso me taṃ. 3 Yu. gantabbaṃ. 4 Yu. ucce.

--------------------------------------------------------------------------------------------- page689.

Dhammo pakāsito esāhaṃ bhavantaṃ 1- gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Sagāravasuttaṃ niṭṭhitaṃ dasamaṃ. Brāhmaṇavaggo pañcamo. ------------ Tassa vaggassa uddānaṃ brahmāyu selassalāyano ghoṭamukho ca brāhmaṇo esucaṅkī dhanañjānī vāseṭṭho subhagāravo. Majjhimapaṇṇāsakaṃ samattaṃ. ------- @Footnote: Yu. bhagavantaṃ.


             The Pali Tipitaka in Roman Character Volume 13 page 667-689. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=734&items=26&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=734&items=26&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=734&items=26&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=734&items=26&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=734              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=8119              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=8119              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :