ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [662]   Ekamantaṃ   nisinno  kho  esukārī  brāhmaṇo  bhagavantaṃ
etadavoca  brāhmaṇā  bho  gotama  catasso  pāricariyā  paññapenti  1-
brāhmaṇassa      pāricariyaṃ      paññapenti     khattiyassa     pāricariyaṃ
paññapenti    vessassa    pāricariyaṃ    paññapenti   suddassa   pāricariyaṃ
paññapenti     tatridaṃ     bho     gotama    brāhmaṇā    brāhmaṇassa
pāricariyaṃ    paññapenti    brāhmaṇo    vā    brāhmaṇaṃ    paricareyya
khattiyo   vā  brāhmaṇaṃ  paricareyya  vesso  vā  brāhmaṇaṃ  paricareyya
suddo    vā    brāhmaṇaṃ    paricareyyāti   idaṃ   kho   bho   gotama
brāhmaṇā     brāhmaṇassa    pāricariyaṃ    paññapenti    tatridaṃ    bho
gotama    brāhmaṇā    khattiyassa    pāricariyaṃ    paññapenti    khattiyo
vā   khattiyaṃ   paricareyya  vesso  vā  khattiyaṃ  paricareyya  suddo  vā
khattiyaṃ   paricareyyāti   idaṃ   kho   bho   gotama  brāhmaṇā  khattiyassa
pāricariyaṃ    paññapenti   tatridaṃ   bho   gotama   brāhmaṇā   vessassa
pāricariyaṃ   paññapenti   vesso   vā   vessaṃ  paricareyya  suddo  vā
@Footnote: 1 Yu. sabbattha paññāpentīti dissati.
Vessaṃ   paricareyyāti   idaṃ   kho   bho   gotama  brāhmaṇā  vessassa
pāricariyaṃ    paññapenti    tatridaṃ   bho   gotama   brāhmaṇā   suddassa
pāricariyaṃ    paññapenti    suddova   suddaṃ   paricareyya   ko   panañño
suddaṃ    paricarissatīti   idaṃ   kho   bho   gotama   brāhmaṇā   suddassa
pāricariyaṃ    paññapenti    brāhmaṇā    bho   gotama   imā   catasso
pāricariyā paññapenti idaṃ 1- bhavaṃ gotamo kimāhāti.



             The Pali Tipitaka in Roman Character Volume 13 page 610-611. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=662&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=662&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=662&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=662&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=662              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7726              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7726              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :