ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [614]   Atha  kho   te  brāhmaṇā  yena  assalāyano  māṇavo
tenupasaṅkamiṃsu    upasaṅkamitvā    assalāyanaṃ   māṇavaṃ   etadavocuṃ   ayaṃ
bho    assalāyana    samaṇo    gotamo   cātuvaṇṇiṃ   suddhiṃ   paññāpeti
etu   bhavaṃ   assalāyana   1-   samaṇena  gotamena  saddhiṃ  asmiṃ  vacane
paṭimantetūti   .   evaṃ   vutte  assalāyano  māṇavo  te  brāhmaṇe
@Footnote: 1 Yu. assalāyano .    2 Yu. paṭimantetunti.
Etadavoca   samaṇo   khalu   bho   gotamo   dhammavādī   dhammavādino  ca
pana    duppaṭimantiyā    bhavanti    nāhaṃ   sakkomi   samaṇena   gotamena
saddhiṃ   asmiṃ   vacane   paṭimantetunti  .  dutiyampi  kho  te  brāhmaṇā
assalāyanaṃ    māṇavaṃ    etadavocuṃ    ayaṃ    bho   assalāyana   samaṇo
gotamo    cātuvaṇṇiṃ    suddhiṃ    paññāpeti    etu   bhavaṃ   assalāyana
samaṇena  gotamena  saddhiṃ  asmiṃ  vacane  paṭimantetūti  [1]-  .  dutiyampi
kho    assalāyano    māṇavo   te   brāhmaṇe   etadavoca   samaṇo
khalu   bho   gotamo   dhammavādī   dhammavādino   ca   pana  duppaṭimantiyā
bhavanti    nāhaṃ   sakkomi   samaṇena   gotamena   saddhiṃ   asmiṃ   vacane
paṭimantetunti   .   tatiyampi   kho   te  brāhmaṇā  assalāyanaṃ  māṇavaṃ
etadavocuṃ    ayaṃ    bho    assalāyana    samaṇo   gotamo   cātuvaṇṇiṃ
suddhiṃ    paññāpeti    etu    bhavaṃ    assalāyana   samaṇena   gotamena
saddhiṃ   asmiṃ   vacane  paṭimantetu  caritaṃ  kho  pana  bhotā  assalāyanena
paribbājakaṃ mā bhavaṃ assalāyano ayuddhaparājitaṃ parājayīti.
     {614.1}   Evaṃ   vutte  assalāyano  māṇavo  te  brāhmaṇe
etadavoca  addhā  kho  ahaṃ  bhante  na  labhāmi  samaṇo  khalu bho gotamo
dhammavādī    dhammavādino    ca    pana    duppaṭimantiyā   bhavanti   nāhaṃ
sakkomi   samaṇena   gotamena   saddhiṃ  asmiṃ  vacane  paṭimantetuṃ  apicāhaṃ
bhavataṃ 2- vacanena gamissāmīti.



             The Pali Tipitaka in Roman Character Volume 13 page 558-559. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=614&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=614&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=614&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=614&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=614              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=7387              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=7387              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :