ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [571]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  udaññāyaṃ  1- viharati
kaṇṇakatthale   migadāye   .   tena  kho  pana  samayena  rājā  pasenadi
kosalo   udaññaṃ   anuppatto   hoti   kenacideva   karaṇīyena   .  atha
kho   rājā   pasenadi   kosalo   aññataraṃ   purisaṃ   āmantesi   ehi
tvaṃ   ambho   purisa   yena   bhagavā   tenupasaṅkama   upasaṅkamitvā  mama
vacanena   bhagavato   pāde   sirasā   vandāhi   appābādhaṃ   appātaṅkaṃ
lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   puccha   rājā   bhante  pasenadi  kosalo
bhagavato   pāde   sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ
balaṃ    phāsuvihāraṃ    pucchatīti   evañca   vadehi   ajja   kira   bhante
rājā    pasenadi    kosalo    pacchābhattaṃ    bhuttapātarāso   bhagavantaṃ
dassanāya    upasaṅkamissatīti   .   evaṃ   devāti   kho   so   puriso
rañño   pasenadissa   kosalassa   paṭissutvā   yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho   so   puriso   bhagavantaṃ   etadavoca   rājā   bhante
pasenadi    kosalo    bhagavato    pāde   sirasā   vandati   appābādhaṃ
appātaṅkaṃ    lahuṭṭhānaṃ    balaṃ   phāsuvihāraṃ   pucchati   evañca   vadeti
ajja   kira  bhante  rājā  pasenadi  kosalo  pacchābhattaṃ  bhuttapātarāso
bhagavantaṃ dassanāya upasaṅkamissatīti.
@Footnote: 1 Yu. ujuññāyaṃ.

--------------------------------------------------------------------------------------------- page518.

[572] Assosuṃ kho somā ca bhaginī sakulā ca bhaginī ajja kira rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatīti . atha kho somā ca bhaginī sakulā ca bhaginī rājānaṃ pasenadiṃ kosalaṃ bhattābhihāre upasaṅkamitvā etadavocuṃ tenahi mahārāja amhākaṃpi vacanena bhagavato pāde sirasā vandāhi appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha somā ca bhante bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantīti. [573] Atha kho rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā pasenadi kosalo bhagavantaṃ etadavoca somā ca bhante bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantīti . kiṃ pana mahārāja somā ca bhaginī sakulā ca bhaginī aññaṃ dūtaṃ nālatthunti . assosuṃ kho bhante somā ca bhaginī sakulā ca bhaginī ajja kira rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya upasaṅkamissatīti atha kho bhante somā ca bhaginī sakulā ca bhaginī maṃ bhattābhihāre upasaṅkamitvā etadavocuṃ tenahi mahārāja amhākaṃpi vacanena bhagavato pāde sirasā vandāhi appābādhaṃ

--------------------------------------------------------------------------------------------- page519.

Appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha somā ca [1]- bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantīti . sukhiniyo hontu mahārāja somā ca bhaginī sakulā ca bhaginīti. [574] Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca sutaṃ metaṃ bhante samaṇo gotamo evamāha natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī parisesaṃ 2- ñāṇadassanaṃ paṭijānissati netaṃ ṭhānaṃ vijjatīti ye te bhante evamāhaṃsu samaṇo gotamo evamāha natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī apparisesaṃ ñāṇadassanaṃ paṭijānissati netaṃ ṭhānaṃ vijjatīti kacci te bhante bhagavato vuttavādino na ca bhagavantaṃ abbhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti . Ye te mahārāja evamāhaṃsu samaṇo gotamo evamāha natthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī apparisesaṃ ñāṇadassanaṃ paṭijānissati netaṃ ṭhānaṃ vijjatīti na me te vuttavādino abbhācikkhanti ca pana maṃ te asatā abbhūtenāti. [575] Atha kho rājā pasenadi kosalo viḍūḍabhaṃ senāpatiṃ āmantesi ko nu kho senāpati imaṃ kathāvatthuṃ rājantepure abbhudāhāsīti . sañjayo mahārāja brāhmaṇo ākāsagottoti . @Footnote: 1 Yu. etthantare bhanteti dissati . 2 Yu. aparisesaṃ.

--------------------------------------------------------------------------------------------- page520.

Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi ehi tvaṃ ambho purisa mama vacanena sañjayaṃ brāhmaṇaṃ ākāsagottaṃ āmantehi rājā taṃ 1- bhante pasenadi kosalo āmantetīti . Evaṃ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā yena sañjayo brāhmaṇo ākāsagotto tenupasaṅkami upasaṅkamitvā sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etadavoca rājā taṃ bhante pasenadi kosalo āmantetīti . atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca siyā nu kho bhante bhagavatā aññadeva kiñci sandhāya bhāsitaṃ tañca jano aññathāpi paccāgaccheyya yathākathaṃ pana bhante bhagavā abhijānāti vācaṃ bhāsitāti . Evaṃ kho ahaṃ mahārāja abhijānāmi vācaṃ bhāsitā natthi so samaṇo vā brāhmaṇo vā yo sakideva sabbaṃ ñassati sabbaṃ dakkhiti netaṃ ṭhānaṃ vijjatīti . heturūpaṃ bhante bhagavā āha saheturūpaṃ pana bhante bhagavā āha natthi so samaṇo vā brāhmaṇo vā yo sakideva sabbaṃ ñassati sabbaṃ dakkhiti netaṃ ṭhānaṃ vijjatīti cattārome bhante vaṇṇā khattiyā brāhmaṇā vessā suddā imesaṃ nu kho bhante catunnaṃ vaṇṇānaṃ siyā viseso siyā nānākaraṇanti. [576] Cattārome mahārāja vaṇṇā khattiyā brāhmaṇā vessā suddā imesaṃ kho mahārāja catunnaṃ vaṇṇānaṃ dve @Footnote: 1 Yu. te.

--------------------------------------------------------------------------------------------- page521.

Vaṇṇā aggamakkhāyanti khattiyā ca brāhmaṇā ca yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti . nāhaṃ bhante bhagavantaṃ diṭṭhadhammikaṃ pucchāmi samparāyikāhaṃ bhante bhagavantaṃ pucchāmi cattārome bhante vaṇṇā khattiyā brāhmaṇā vessā suddā imesaṃ nu kho bhante catunnaṃ vaṇṇānaṃ siyā viseso siyā nānākaraṇanti. [577] Pañcimāni mahārāja padhāniyaṅgāni . katamāni pañca . Idha mahārāja bhikkhu saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti . appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya . Asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā sabrahmacārīsu 1- . āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu . paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā . imāni kho mahārāja pañca padhāniyaṅgāni . Cattārome mahārāja vaṇṇā khattiyā brāhmaṇā vessā suddā te cassu imehi pañcahi padhāniyaṅgehi samannāgatā taṃ nesaṃ @Footnote: 1 Yu. brahmacārīsu.

--------------------------------------------------------------------------------------------- page522.

Assa dīgharattaṃ hitāya sukhāyāti. [578] Cattārome bhante vaṇṇā khattiyā brāhmaṇā vessā suddā te cassu imehi pañcahi padhāniyaṅgehi samannāgatā ettha pana nesaṃ bhante siyā viseso siyā nānākaraṇanti . ettha kho nesāhaṃ mahārāja padhānavemattataṃ 1- vadāmi . Seyyathāpissu mahārāja dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā dve hatthidammā vā assadammā vā godammā vā adantā avinītā taṃ kiṃ maññasi mahārāja ye dve 2- te hatthidammā vā assadammā vā godammā vā sudantā suvinītā api nu te dantāva dantakāraṇaṃ gaccheyyuṃ dantāva dantabhūmiṃ sampāpuṇeyyunti . Evametaṃ 3- bhante . ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā api nu te adantāva dantakāraṇaṃ gaccheyyuṃ adantāva dantabhūmiṃ sampāpuṇeyyuṃ seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītāti . no hetaṃ 4- bhante . evameva kho mahārāja yantaṃ saddhena pattabbaṃ appābādhena asaṭhena amāyāvinā āraddhaviriyena paññavatā taṃ vata asaddho bahvābādho saṭho māyāvī kusīto duppañño pāpuṇissatīti netaṃ ṭhānaṃ vijjatīti. [579] Heturūpaṃ bhante bhagavā āha saheturūpaṃ pana bhante bhagavā āha cattārome bhante vaṇṇā khattiyā brāhmaṇā @Footnote: 1 Yu. ...vemattaṃ. 2 Yu. ye te dve. 3 Yu. evaṃ bhante. 4 Yu. hevaṃ.

--------------------------------------------------------------------------------------------- page523.

Vessā suddā te cassu imehi pañcahi padhāniyaṅgehi samannāgatā te cassu sammappadhānā ettha pana tesaṃ bhante siyā viseso siyā nānākaraṇanti . ettha kho nesāhaṃ mahārāja na kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttiṃ . seyyathāpi mahārāja puriso [1]- sukkhaṃ sālakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya tejo pātukareyya . atha aparo puriso sukkhaṃ ambakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya tejo pātukareyya . atha ca 2- aparo puriso sukkhaṃ udumbarakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya tejo pātukareyya . Taṃ kiṃ maññasi mahārāja siyā nu kho tesaṃ aggīnaṃ nānādāruto abhinibbattānaṃ kiñci nānākaraṇaṃ acciyā vā acciṃ vaṇṇena vā vaṇṇaṃ ābhāya vā ābhanti . no hetaṃ bhante . evameva kho mahārāja yaṃ taṃ tejaṃ viriyānimmathitaṃ padhānābhinibbattaṃ nāhaṃ tattha kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttinti. [580] Heturūpaṃ bhante bhagavā āha saheturūpaṃ pana bhante bhagavā āha kiṃ pana bhante atthi devāti . kiṃ pana tvaṃ mahārāja evaṃ vadesi kiṃ pana bhante atthi devāti . yadi vā te bhante devā āgantāro itthattaṃ yadi vā anāgantāro itthattanti . ye te mahārāja devā sabyāpajjhā te devā āgantāro itthattaṃ ye te devā abyāpajjhā te devā anāgantāro itthattanti. @Footnote: 1 Yu. etthantare sukkhaṃ sākakaṭṭhaṃ ... aparo purisoti dissati. @2 Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page524.

[581] Evaṃ vutte viḍūḍabho senāpati bhagavantaṃ etadavoca ye te bhante devā sabyāpajjhā āgantāro itthattaṃ te devā ye te devā abyāpajjhā anāgantāro itthattaṃ te deve tamhā ṭhānā cāvessanti vā pabbājessanti vāti . Atha kho āyasmato ānandassa etadahosi ayaṃ kho viḍūḍabho senāpati rañño pasenadissa kosalassa putto ahaṃ bhagavato putto ayaṃ kho kālo yaṃ putto puttena manteyyāti. {581.1} Atha kho āyasmā ānando viḍūḍabhaṃ senāpatiṃ āmantesi tenahi senāpati taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi taṃ kiṃ maññasi senāpati yāvatā rañño pasenadissa kosalassa vijitaṃ yattha ca rājā pasenadi kosalo issariyādhipaccaṃ rajjaṃ kāreti pahoti tattha rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vāti . Yāvatā bho rañño pasenadissa kosalassa vijitaṃ yattha ca rājā pasenadi kosalo issariyādhipaccaṃ rajjaṃ kāreti pahoti tattha rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vāti. {581.2} Taṃ kiṃ maññasi senāpati yāvatā rañño pasenadissa kosalassa avijitaṃ yattha ca rājā

--------------------------------------------------------------------------------------------- page525.

Pasenadi kosalo na issariyādhipaccaṃ rajjaṃ kāreti tattha 1- pahoti rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vāti . Yāvatā bho rañño pasenadissa kosalassa avijitaṃ yattha ca rājā pasenadi kosalo na issariyādhipaccaṃ rajjaṃ kāreti na 2- tattha pahoti rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vāti. {581.3} Taṃ kiṃ maññasi senāpati sutā te devā tāvatiṃsāti. Evaṃ bho sutā me devā tāvatiṃsā idānipi bhotā raññā pasenadinā kosalena sutā devā tāvatiṃsāti . taṃ kiṃ maññasi senāpati pahoti rājā pasenadi kosalo deve tāvatiṃse tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vāti . dassanāyapi bho rājā pasenadi kosalo deve tāvatiṃse nappahoti kuto pana tamhā ṭhānā cāvessati vā pabbājessati vāti . evameva kho senāpati ye te devā sabyāpajjhā āgantāro itthattaṃ te devā ye te devā abyāpajjhā anāgantāro itthattaṃ te deve dassanāyapi nappahonti kuto pana tamhā ṭhānā cāvessanti vā pabbājessanti vāti . atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca ko nāmāyaṃ bhante bhikkhūti . @Footnote: 1 Yu. pahoti tattha . 2 Yu. na pahoti tattha.

--------------------------------------------------------------------------------------------- page526.

Ānando nāma mahārājāti. [582] Ānando vata bho ānandarūpo vata bho heturūpaṃ bhante āyasmā ānando āha saheturūpaṃ pana bhante āyasmā ānando āha kiṃ pana bhante atthi brahmāti . kiṃ pana tvaṃ mahārāja evaṃ vadesi kiṃ pana bhante atthi brahmāti . yadi vā so bhante brahmā āgantā itthattaṃ yadi vā anāgantā itthattanti . yo so mahārāja brahmā sabyāpajjho so brahmā āgantā itthattaṃ yo so brahmā abyāpajjho so brahmā anāgantā itthattanti . atha kho aññataro puriso rājānaṃ pasenadiṃ kosalaṃ etadavoca sañjayo mahārāja brāhmaṇo ākāsagotto āgatoti . atha kho rājā pasenadi kosalo sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etadavoca ko nu kho brāhmaṇa imaṃ kathāvatthuṃ rājantepure abbhudāhāsīti . viḍūḍabho mahārāja senāpatīti . viḍūḍabho senāpati evamāha sañjayo mahārāja brāhmaṇo ākāsagottoti . atha kho aññataro puriso rājānaṃ pasenadiṃ kosalaṃ etadavoca yānakālo mahārājāti. [583] Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca sabbaññutaṃ mayaṃ bhante bhagavantaṃ apucchimhā sabbaññutaṃ bhagavā byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā cātuvaṇṇiṃ suddhiṃ mayaṃ bhante bhagavantaṃ apucchimhā

--------------------------------------------------------------------------------------------- page527.

Cātuvaṇṇiṃ suddhiṃ bhagavā byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā adhideve mayaṃ bhante bhagavantaṃ apucchimhā adhideve bhagavā byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā adhibrahmānaṃ mayaṃ bhante bhagavantaṃ apucchimhā adhibrahmānaṃ bhagavā byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā yaṃ yadeva ca pana mayaṃ [1]- bhagavantaṃ apucchimhā taṃ tadeva bhagavā byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā attamanā handa cadāni mayaṃ bhante gacchāma bahukiccā mayaṃ bahukaraṇīyāti. Yassadāni tvaṃ mahārāja kālaṃ maññasīti. {583.1} Atha kho rājā pasenadi kosalo bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti. Kaṇṇakatthalasuttaṃ niṭṭhitaṃ dasamaṃ. Rājavaggo catuttho. -------- Tassa vaggassa uddānaṃ jotisahāyakaraṭṭhanāmo ca rājā maghadevamadhurakathābodhi aṅgulimālo dhammacetiyasamo kaṇṇakatthalo dasamo. ---------- @Footnote: 1 Yu. etthantare bhanteti dissati.

--------------------------------------------------------------------------------------------- page528.

Brāhmaṇavaggo ---------- brahmāyusuttaṃ


             The Pali Tipitaka in Roman Character Volume 13 page 517-528. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=571&items=13&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=571&items=13&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=571&items=13&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=571&items=13&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=571              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6494              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6494              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :