Kaṇṇakatthalasuttaṃ
[571] Evamme sutaṃ ekaṃ samayaṃ bhagavā udaññāyaṃ 1- viharati
kaṇṇakatthale migadāye . tena kho pana samayena rājā pasenadi
kosalo udaññaṃ anuppatto hoti kenacideva karaṇīyena . atha
kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi ehi
tvaṃ ambho purisa yena bhagavā tenupasaṅkama upasaṅkamitvā mama
vacanena bhagavato pāde sirasā vandāhi appābādhaṃ appātaṅkaṃ
lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha rājā bhante pasenadi kosalo
bhagavato pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ
balaṃ phāsuvihāraṃ pucchatīti evañca vadehi ajja kira bhante
rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ
dassanāya upasaṅkamissatīti . evaṃ devāti kho so puriso
rañño pasenadissa kosalassa paṭissutvā yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ
nisinno kho so puriso bhagavantaṃ etadavoca rājā bhante
pasenadi kosalo bhagavato pāde sirasā vandati appābādhaṃ
appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati evañca vadeti
ajja kira bhante rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso
bhagavantaṃ dassanāya upasaṅkamissatīti.
@Footnote: 1 Yu. ujuññāyaṃ.
[572] Assosuṃ kho somā ca bhaginī sakulā ca bhaginī ajja
kira rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ
dassanāya upasaṅkamissatīti . atha kho somā ca bhaginī sakulā ca
bhaginī rājānaṃ pasenadiṃ kosalaṃ bhattābhihāre upasaṅkamitvā etadavocuṃ
tenahi mahārāja amhākaṃpi vacanena bhagavato pāde sirasā vandāhi
appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha somā
ca bhante bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti
appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantīti.
[573] Atha kho rājā pasenadi kosalo pacchābhattaṃ bhuttapātarāso
yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā pasenadi kosalo
bhagavantaṃ etadavoca somā ca bhante bhaginī sakulā ca bhaginī
bhagavato pāde sirasā vandanti appābādhaṃ appātaṅkaṃ
lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantīti . kiṃ pana mahārāja somā
ca bhaginī sakulā ca bhaginī aññaṃ dūtaṃ nālatthunti . assosuṃ
kho bhante somā ca bhaginī sakulā ca bhaginī ajja kira rājā
pasenadi kosalo pacchābhattaṃ bhuttapātarāso bhagavantaṃ dassanāya
upasaṅkamissatīti atha kho bhante somā ca bhaginī sakulā ca
bhaginī maṃ bhattābhihāre upasaṅkamitvā etadavocuṃ tenahi mahārāja
amhākaṃpi vacanena bhagavato pāde sirasā vandāhi appābādhaṃ
Appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha somā ca [1]-
bhaginī sakulā ca bhaginī bhagavato pāde sirasā vandanti appābādhaṃ
appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantīti . sukhiniyo
hontu mahārāja somā ca bhaginī sakulā ca bhaginīti.
[574] Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca
sutaṃ metaṃ bhante samaṇo gotamo evamāha natthi so samaṇo vā
brāhmaṇo vā yo sabbaññū sabbadassāvī parisesaṃ 2- ñāṇadassanaṃ
paṭijānissati netaṃ ṭhānaṃ vijjatīti ye te bhante evamāhaṃsu samaṇo
gotamo evamāha natthi so samaṇo vā brāhmaṇo vā yo
sabbaññū sabbadassāvī apparisesaṃ ñāṇadassanaṃ paṭijānissati
netaṃ ṭhānaṃ vijjatīti kacci te bhante bhagavato vuttavādino na ca
bhagavantaṃ abbhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti
na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti .
Ye te mahārāja evamāhaṃsu samaṇo gotamo evamāha natthi
so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī
apparisesaṃ ñāṇadassanaṃ paṭijānissati netaṃ ṭhānaṃ vijjatīti na me
te vuttavādino abbhācikkhanti ca pana maṃ te asatā abbhūtenāti.
[575] Atha kho rājā pasenadi kosalo viḍūḍabhaṃ senāpatiṃ
āmantesi ko nu kho senāpati imaṃ kathāvatthuṃ rājantepure
abbhudāhāsīti . sañjayo mahārāja brāhmaṇo ākāsagottoti .
@Footnote: 1 Yu. etthantare bhanteti dissati . 2 Yu. aparisesaṃ.
Atha kho rājā pasenadi kosalo aññataraṃ purisaṃ āmantesi ehi
tvaṃ ambho purisa mama vacanena sañjayaṃ brāhmaṇaṃ ākāsagottaṃ
āmantehi rājā taṃ 1- bhante pasenadi kosalo āmantetīti .
Evaṃ devāti kho so puriso rañño pasenadissa kosalassa paṭissutvā
yena sañjayo brāhmaṇo ākāsagotto tenupasaṅkami
upasaṅkamitvā sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etadavoca rājā
taṃ bhante pasenadi kosalo āmantetīti . atha kho rājā pasenadi
kosalo bhagavantaṃ etadavoca siyā nu kho bhante bhagavatā aññadeva
kiñci sandhāya bhāsitaṃ tañca jano aññathāpi paccāgaccheyya
yathākathaṃ pana bhante bhagavā abhijānāti vācaṃ bhāsitāti .
Evaṃ kho ahaṃ mahārāja abhijānāmi vācaṃ bhāsitā natthi so
samaṇo vā brāhmaṇo vā yo sakideva sabbaṃ ñassati sabbaṃ
dakkhiti netaṃ ṭhānaṃ vijjatīti . heturūpaṃ bhante bhagavā āha
saheturūpaṃ pana bhante bhagavā āha natthi so samaṇo vā
brāhmaṇo vā yo sakideva sabbaṃ ñassati sabbaṃ dakkhiti netaṃ
ṭhānaṃ vijjatīti cattārome bhante vaṇṇā khattiyā brāhmaṇā
vessā suddā imesaṃ nu kho bhante catunnaṃ vaṇṇānaṃ siyā
viseso siyā nānākaraṇanti.
[576] Cattārome mahārāja vaṇṇā khattiyā brāhmaṇā
vessā suddā imesaṃ kho mahārāja catunnaṃ vaṇṇānaṃ dve
@Footnote: 1 Yu. te.
Vaṇṇā aggamakkhāyanti khattiyā ca brāhmaṇā ca yadidaṃ
abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti . nāhaṃ
bhante bhagavantaṃ diṭṭhadhammikaṃ pucchāmi samparāyikāhaṃ bhante
bhagavantaṃ pucchāmi cattārome bhante vaṇṇā khattiyā brāhmaṇā
vessā suddā imesaṃ nu kho bhante catunnaṃ vaṇṇānaṃ siyā viseso
siyā nānākaraṇanti.
[577] Pañcimāni mahārāja padhāniyaṅgāni . katamāni pañca .
Idha mahārāja bhikkhu saddho hoti saddahati tathāgatassa bodhiṃ
itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato
lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho
bhagavāti . appābādho hoti appātaṅko samavepākiniyā gahaṇiyā
samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya .
Asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā
viññūsu vā sabrahmacārīsu 1- . āraddhaviriyo viharati akusalānaṃ
dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā
daḷhaparakkamo anikkhittadhuro kusalesu dhammesu . paññavā hoti
udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammā
dukkhakkhayagāminiyā . imāni kho mahārāja pañca padhāniyaṅgāni .
Cattārome mahārāja vaṇṇā khattiyā brāhmaṇā vessā suddā
te cassu imehi pañcahi padhāniyaṅgehi samannāgatā taṃ nesaṃ
@Footnote: 1 Yu. brahmacārīsu.
Assa dīgharattaṃ hitāya sukhāyāti.
[578] Cattārome bhante vaṇṇā khattiyā brāhmaṇā vessā
suddā te cassu imehi pañcahi padhāniyaṅgehi samannāgatā ettha
pana nesaṃ bhante siyā viseso siyā nānākaraṇanti . ettha kho
nesāhaṃ mahārāja padhānavemattataṃ 1- vadāmi . Seyyathāpissu mahārāja
dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā
dve hatthidammā vā assadammā vā godammā vā adantā
avinītā taṃ kiṃ maññasi mahārāja ye dve 2- te hatthidammā
vā assadammā vā godammā vā sudantā suvinītā api nu te
dantāva dantakāraṇaṃ gaccheyyuṃ dantāva dantabhūmiṃ sampāpuṇeyyunti .
Evametaṃ 3- bhante . ye pana te dve hatthidammā vā assadammā
vā godammā vā adantā avinītā api nu te adantāva dantakāraṇaṃ
gaccheyyuṃ adantāva dantabhūmiṃ sampāpuṇeyyuṃ seyyathāpi
te dve hatthidammā vā assadammā vā godammā vā sudantā
suvinītāti . no hetaṃ 4- bhante . evameva kho mahārāja yantaṃ
saddhena pattabbaṃ appābādhena asaṭhena amāyāvinā āraddhaviriyena
paññavatā taṃ vata asaddho bahvābādho saṭho māyāvī kusīto
duppañño pāpuṇissatīti netaṃ ṭhānaṃ vijjatīti.
[579] Heturūpaṃ bhante bhagavā āha saheturūpaṃ pana bhante
bhagavā āha cattārome bhante vaṇṇā khattiyā brāhmaṇā
@Footnote: 1 Yu. ...vemattaṃ. 2 Yu. ye te dve. 3 Yu. evaṃ bhante. 4 Yu. hevaṃ.
Vessā suddā te cassu imehi pañcahi padhāniyaṅgehi samannāgatā
te cassu sammappadhānā ettha pana tesaṃ bhante siyā viseso
siyā nānākaraṇanti . ettha kho nesāhaṃ mahārāja na kiñci
nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttiṃ . seyyathāpi mahārāja
puriso [1]- sukkhaṃ sālakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya tejo
pātukareyya . atha aparo puriso sukkhaṃ ambakaṭṭhaṃ ādāya aggiṃ
abhinibbatteyya tejo pātukareyya . atha ca 2- aparo puriso sukkhaṃ
udumbarakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya tejo pātukareyya .
Taṃ kiṃ maññasi mahārāja siyā nu kho tesaṃ aggīnaṃ nānādāruto
abhinibbattānaṃ kiñci nānākaraṇaṃ acciyā vā acciṃ vaṇṇena vā
vaṇṇaṃ ābhāya vā ābhanti . no hetaṃ bhante . evameva kho
mahārāja yaṃ taṃ tejaṃ viriyānimmathitaṃ padhānābhinibbattaṃ nāhaṃ tattha
kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttinti.
[580] Heturūpaṃ bhante bhagavā āha saheturūpaṃ pana bhante
bhagavā āha kiṃ pana bhante atthi devāti . kiṃ pana tvaṃ
mahārāja evaṃ vadesi kiṃ pana bhante atthi devāti . yadi vā
te bhante devā āgantāro itthattaṃ yadi vā anāgantāro
itthattanti . ye te mahārāja devā sabyāpajjhā te devā
āgantāro itthattaṃ ye te devā abyāpajjhā te devā
anāgantāro itthattanti.
@Footnote: 1 Yu. etthantare sukkhaṃ sākakaṭṭhaṃ ... aparo purisoti dissati.
@2 Yu. casaddo natthi.
[581] Evaṃ vutte viḍūḍabho senāpati bhagavantaṃ etadavoca
ye te bhante devā sabyāpajjhā āgantāro itthattaṃ te
devā ye te devā abyāpajjhā anāgantāro itthattaṃ te
deve tamhā ṭhānā cāvessanti vā pabbājessanti vāti .
Atha kho āyasmato ānandassa etadahosi ayaṃ kho viḍūḍabho
senāpati rañño pasenadissa kosalassa putto ahaṃ bhagavato
putto ayaṃ kho kālo yaṃ putto puttena manteyyāti.
{581.1} Atha kho āyasmā ānando viḍūḍabhaṃ senāpatiṃ āmantesi
tenahi senāpati taññevettha paṭipucchissāmi yathā te khameyya tathā
naṃ byākareyyāsi taṃ kiṃ maññasi senāpati yāvatā rañño pasenadissa
kosalassa vijitaṃ yattha ca rājā pasenadi kosalo issariyādhipaccaṃ
rajjaṃ kāreti pahoti tattha rājā pasenadi kosalo samaṇaṃ vā
brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā
abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vāti .
Yāvatā bho rañño pasenadissa kosalassa vijitaṃ yattha ca rājā
pasenadi kosalo issariyādhipaccaṃ rajjaṃ kāreti pahoti tattha rājā
pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā
apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā
tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vāti.
{581.2} Taṃ kiṃ maññasi senāpati yāvatā rañño
pasenadissa kosalassa avijitaṃ yattha ca rājā
Pasenadi kosalo na issariyādhipaccaṃ rajjaṃ kāreti tattha 1-
pahoti rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā
puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā
abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vāti .
Yāvatā bho rañño pasenadissa kosalassa avijitaṃ yattha ca rājā
pasenadi kosalo na issariyādhipaccaṃ rajjaṃ kāreti na 2- tattha pahoti
rājā pasenadi kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā
apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā
ṭhānā cāvetuṃ vā pabbājetuṃ vāti.
{581.3} Taṃ kiṃ maññasi senāpati sutā te devā tāvatiṃsāti.
Evaṃ bho sutā me devā tāvatiṃsā idānipi bhotā raññā pasenadinā
kosalena sutā devā tāvatiṃsāti . taṃ kiṃ maññasi senāpati pahoti
rājā pasenadi kosalo deve tāvatiṃse tamhā ṭhānā cāvetuṃ vā
pabbājetuṃ vāti . dassanāyapi bho rājā pasenadi kosalo deve
tāvatiṃse nappahoti kuto pana tamhā ṭhānā cāvessati vā pabbājessati
vāti . evameva kho senāpati ye te devā sabyāpajjhā āgantāro
itthattaṃ te devā ye te devā abyāpajjhā anāgantāro
itthattaṃ te deve dassanāyapi nappahonti kuto pana tamhā ṭhānā
cāvessanti vā pabbājessanti vāti . atha kho rājā pasenadi
kosalo bhagavantaṃ etadavoca ko nāmāyaṃ bhante bhikkhūti .
@Footnote: 1 Yu. pahoti tattha . 2 Yu. na pahoti tattha.
Ānando nāma mahārājāti.
[582] Ānando vata bho ānandarūpo vata bho heturūpaṃ
bhante āyasmā ānando āha saheturūpaṃ pana bhante āyasmā
ānando āha kiṃ pana bhante atthi brahmāti . kiṃ pana tvaṃ
mahārāja evaṃ vadesi kiṃ pana bhante atthi brahmāti . yadi
vā so bhante brahmā āgantā itthattaṃ yadi vā anāgantā
itthattanti . yo so mahārāja brahmā sabyāpajjho so
brahmā āgantā itthattaṃ yo so brahmā abyāpajjho so
brahmā anāgantā itthattanti . atha kho aññataro puriso
rājānaṃ pasenadiṃ kosalaṃ etadavoca sañjayo mahārāja brāhmaṇo
ākāsagotto āgatoti . atha kho rājā pasenadi kosalo
sañjayaṃ brāhmaṇaṃ ākāsagottaṃ etadavoca ko nu kho brāhmaṇa
imaṃ kathāvatthuṃ rājantepure abbhudāhāsīti . viḍūḍabho mahārāja
senāpatīti . viḍūḍabho senāpati evamāha sañjayo mahārāja
brāhmaṇo ākāsagottoti . atha kho aññataro puriso rājānaṃ
pasenadiṃ kosalaṃ etadavoca yānakālo mahārājāti.
[583] Atha kho rājā pasenadi kosalo bhagavantaṃ etadavoca
sabbaññutaṃ mayaṃ bhante bhagavantaṃ apucchimhā sabbaññutaṃ bhagavā
byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā
attamanā cātuvaṇṇiṃ suddhiṃ mayaṃ bhante bhagavantaṃ apucchimhā
Cātuvaṇṇiṃ suddhiṃ bhagavā byākāsi tañca panamhākaṃ ruccati ceva
khamati ca tena camhā attamanā adhideve mayaṃ bhante bhagavantaṃ
apucchimhā adhideve bhagavā byākāsi tañca panamhākaṃ ruccati
ceva khamati ca tena camhā attamanā adhibrahmānaṃ mayaṃ bhante
bhagavantaṃ apucchimhā adhibrahmānaṃ bhagavā byākāsi tañca
panamhākaṃ ruccati ceva khamati ca tena camhā attamanā yaṃ
yadeva ca pana mayaṃ [1]- bhagavantaṃ apucchimhā taṃ tadeva bhagavā
byākāsi tañca panamhākaṃ ruccati ceva khamati ca tena camhā
attamanā handa cadāni mayaṃ bhante gacchāma bahukiccā mayaṃ
bahukaraṇīyāti. Yassadāni tvaṃ mahārāja kālaṃ maññasīti.
{583.1} Atha kho rājā pasenadi kosalo bhagavato bhāsitaṃ
abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā pakkāmīti.
Kaṇṇakatthalasuttaṃ niṭṭhitaṃ dasamaṃ.
Rājavaggo catuttho.
--------
Tassa vaggassa uddānaṃ
jotisahāyakaraṭṭhanāmo ca rājā maghadevamadhurakathābodhi
aṅgulimālo dhammacetiyasamo kaṇṇakatthalo dasamo.
----------
@Footnote: 1 Yu. etthantare bhanteti dissati.
The Pali Tipitaka in Roman Character Volume 13 page 517-527.
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=571&items=13
Classified by [Item Number] :-
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=571&items=13&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=13&item=571&items=13
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=13&item=571&items=13
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=13&i=571
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=9&A=6494
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6494
Contents of The Tipitaka Volume 13
http://www.84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com