ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                        Jīvakasuttaṃ
     [56]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  rājagahe  viharati
jīvakassa   komārabhaccassa   ambavane  .  atha  kho  jīvako  komārabhacco
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho  jīvako  komārabhacco
bhagavantaṃ    etadavoca    sutametaṃ    bhante    samaṇaṃ   gotamaṃ   uddissa
pāṇaṃ   ārabhanti   taṃ   samaṇo   gotamo   jānaṃ   uddissa   kataṃ   maṃsaṃ
paribhuñjati   paṭicca   kammanti   ye   te  1-  bhante  evamāhaṃsu  samaṇaṃ
gotamaṃ    uddissa    pāṇaṃ    ārabhanti   taṃ   samaṇo   gotamo   jānaṃ
uddissa   kataṃ   maṃsaṃ   paribhuñjati   paṭicca   kammanti   kacci  te  bhante
bhagavatā    vuttavādino    na    ca   bhagavantaṃ   abhūtena   abbhācikkhanti
dhammassa    cānudhammaṃ    byākaronti    na    ca    koci    sahadhammiko
vādānuvādo gārayhaṭṭhānaṃ 2- āgacchatīti.
     [57]   Ye  te  jīvaka  evamāhaṃsu  samaṇaṃ  gotamaṃ  uddissa  pāṇaṃ
ārabhanti   taṃ   samaṇo   gotamo   jānaṃ   uddissa  kataṃ  maṃsaṃ  paribhuñjati
paṭicca    kammanti   na   me   te   vuttavādino   3-   abbhācikkhanti
ca   4-   maṃ  te  asatā  abhūtena  tīhi  kho  ahaṃ  jīvaka  ṭhānehi  maṃsaṃ
apparibhoganti    vadāmi    diṭṭhaṃ   sutaṃ   parisaṅkitaṃ   imehi   kho   ahaṃ
@Footnote: 1 Ma. ye te bhagavantaṃ .  2 yu gārayhaṃ ṭhānanti dissati .  3 Po. vuttavādino
@asatā abhūtena abbhācikkhanti tīhi kho .... ca maṃ te-ti tayo pāṭhā na dissanti.
@4 Ma. Yu. ca pana mante.
Jīvaka   tīhi   ṭhānehi   maṃsaṃ  apparibhoganti  vadāmi  tīhi  kho  ahaṃ  jīvaka
ṭhānehi    maṃsaṃ    paribhoganti    vadāmi    adiṭṭhaṃ    asutaṃ   aparisaṅkitaṃ
imehi kho ahaṃ jīvaka tīhi ṭhānehi maṃsaṃ paribhoganti vadāmi.
     [58]   Idha   jīvaka   bhikkhu   aññataraṃ   gāmaṃ   vā   nigamaṃ  vā
upanissāya   viharati   .   so   mettāsahagatena   cetasā   ekaṃ  disaṃ
pharitvā   viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho
tiriyaṃ    sabbadhi    sabbatthatāya    sabbāvantaṃ    lokaṃ   mettāsahagatena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā  viharati  .  tamenaṃ  gahapati  vā  gahapatiputto  vā  upasaṅkamitvā
svātanāya    bhattena    nimanteti   ākaṅkhamāno   1-   jīvaka   bhikkhu
adhivāseti    .    so    tassā    rattiyā   accayena   pubbaṇhasamayaṃ
nivāsetvā     pattacīvaramādāya     yena    tassa    gahapatissa    vā
gahapatiputtassa    vā   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā   paññatte
āsane   nisīdati   .   tamenaṃ   so   gahapati   vā   gahapatiputto  vā
paṇītena   piṇḍapātena   parivisati   .   tassa   na   evaṃ   hoti  sādhu
vata   māyaṃ   gahapati   vā   gahapatiputto   vā   paṇītena   piṇḍapātena
parivisati  2-  aho  vata  māyaṃ  gahapati  vā  gahapatiputto  vā  āyatimpi
evarūpena    paṇītena    piṇḍapātena    pariviseyyāti   evampissa   na
hoti   .   so   taṃ   piṇḍapātaṃ  agadhito  3-  amucchito  anajjhāpanno
ādīnavadassāvī    nissaraṇapañño    paribhuñjati    .    taṃ    kiṃ   maññasi
@Footnote: 1 Ma. Yu. ākaṅkhamānova .  2 Ma. pariviseyyāti .  3 Yu. agathito.
Jīvaka   api  nu  so  bhikkhu  tasmiṃ  samaye  attabyābādhāya  vā  ceteti
parabyābādhāya   vā   ceteti  ubhayabyābādhāya  vā  cetetīti  .  no
hetaṃ bhante.
     {58.1}  Nanu  so  jīvaka  bhikkhu  tasmiṃ  samaye anavajjaṃyeva āhāraṃ
āhāretīti  .  evaṃ  bhante  sutaṃ  metaṃ  bhante  brahmā mettāvihārīti
tamme  idaṃ  bhante  bhagavā  sakkhi diṭṭho bhagavā hi bhante mettāvihārīti.
Yena  kho  jīvaka  rāgena yena dosena yena mohena byāpādavā 1- assa
so   rāgo   so  doso  so  moho  tathāgatassa  pahīno  ucchinnamūlo
tālāvatthukato  anabhāvaṅgato  2-  āyatiṃ  anuppādadhammo  sace  kho te
jīvaka  idaṃ  sandhāya  bhāsitaṃ  anujānāmi  te  etanti. Etadeva kho pana
me bhante sandhāya bhāsitanti 3-.
     [59]  Idha  jīvaka  bhikkhu  aññataraṃ  gāmaṃ  vā  nigamaṃ vā upanissāya
viharati    .   so   karuṇāsahagatena   cetasā   .pe.   muditāsahagatena
cetasā   ...   upekkhāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati
tathā   dutiyaṃ   tathā   tatiyaṃ  tathā  catutthaṃ  iti  uddhamadho  tiriyaṃ  sabbadhi
sabbatthatāya     sabbāvantaṃ     lokaṃ     upekkhāsahagatena     cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati   .   tamenaṃ   gahapati   vā   gahapatiputto   vā   upasaṅkamitvā
svātanāya  bhattena  nimanteti  ākaṅkhamāno  4- jīvaka bhikkhu adhivāseti.
So  tassā  rattiyā  accayena  pubbaṇhasamayaṃ  nivāsetvā pattacīvaramādāya
@Footnote: 1 Po. byābādhaṃ. Ma. byāpādaṃ vā .  2 Po. anabhāvaṅkato. Yu. anabhāvakato.
@3 Yu. itisaddo natthi .  4 Yu. etthantare vāsaddo dissati.
Yena   tassa   gahapatissa   vā  gahapatiputtassa  vā  nivesanaṃ  tenupasaṅkami
upasaṅkamitvā   paññatte   āsane  nisīdati  .  tamenaṃ  so  gahapati  vā
gahapatiputto   vā   paṇītena   piṇḍapātena  parivisati  .  tassa  na  evaṃ
hoti   sādhu   vata   māyaṃ   gahapati   vā   gahapatiputto   vā  paṇītena
piṇḍapātena   parivisati   1-  aho  vata  māyaṃ  gahapati  vā  gahapatiputto
vā    āyatimpi    evarūpena    paṇītena   piṇḍapātena   pariviseyyāti
evampissa   na   hoti   .   so   taṃ   piṇḍapātaṃ   agadhito  amucchito
anajjhāpanno    ādīnavadassāvī    nissaraṇapañño    paribhuñjati    .   taṃ
kiṃ  maññasi  jīvaka  api  nu  so  bhikkhu  tasmiṃ  samaye  attabyābādhāya vā
ceteti  parabyābādhāya  vā  ceteti  ubhayabyābādhāya  vā  cetetīti.
No hetaṃ bhante.
     {59.1}  Nanu  so  jīvaka  bhikkhu  tasmiṃ  samaye  taṃ 2- anavajjaṃyeva
āhāraṃ   āhāretīti   .   evaṃ   bhante  sutaṃ  metaṃ  bhante  brahmā
upekkhāvihārīti   .   tamme  idaṃ  bhante  bhagavā  sakkhi  diṭṭho  bhagavā
hi  bhante  upekkhāvihārīti  .  yena  kho  jīvaka  rāgena  yena dosena
yena  mohena  vihesavā  3-  assa  arativā  assa  paṭighavā  4-  assa
so   rāgo   so  doso  so  moho  tathāgatassa  pahīno  ucchinnamūlo
tālāvatthukato    anabhāvaṅgato    āyatiṃ   anuppādadhammo   sace   kho
te  jīvaka  idaṃ  sandhāya  bhāsitaṃ  anujānāmi  te  etanti  .  etadeva
kho pana me sandhāya bhāsitanti.
@Footnote: 1 Ma. pariviseyyāti .  2 Ma. Yu. ayaṃ pāṭho natthi .  3 Po. vihesā assa arati
@vā assa paṭigho vā assa. Ma. Yu. vihesā vā .  4 Ma. paṭigho vā assa.
     [60]  Yo  kho  jīvaka  tathāgataṃ  vā  tathāgatasāvakaṃ  vā  uddissa
pāṇaṃ   ārabhati   so   pañcahi   ṭhānehi   bahuṃ   apuññaṃ   pasavati  yampi
so   gahapati   1-   evamāha   gacchatha   amukaṃ  nāma  pāṇaṃ  ānethāti
iminā   paṭhamena   ṭhānena   bahuṃ   apuññaṃ   pasavati   yampi  so  pāṇo
galappavedhakena    ānīyamāno    dukkhadomanassaṃ    paṭisaṃvedeti    iminā
dutiyena    ṭhānena    bahuṃ    apuññaṃ   pasavati   yampi   so   evamāha
gacchatha    imaṃ    pāṇaṃ   ārakathāti   iminā   tatiyena   ṭhānena   bahuṃ
apuññaṃ    pasavati    yampi   so   pāṇo   ārabhiyamāno   dukkhadomanassaṃ
paṭisaṃvedeti    iminā    catutthena    ṭhānena    bahuṃ   apuññaṃ   pasavati
yampi   so   tathāgataṃ   vā   tathāgatasāvakaṃ  vā  akappiyena  assādeti
iminā   pañcamena   ṭhānena   bahuṃ   apuññaṃ   pasavati   yo   kho  jīvaka
tathāgataṃ    vā   tathāgatasāvakaṃ   vā   uddissa   pāṇaṃ   ārabhati   so
imehi pañcahi ṭhānehi bahuṃ apuññaṃ pasavatīti.
     [61]   Evaṃ   vutte  jīvako  komārabhacco  bhagavantaṃ  etadavoca
acchariyaṃ   bhante   abbhūtaṃ   bhante   kappiyaṃ  vata  bhante  bhikkhū  āhāraṃ
āhārenti  anavajjaṃ  vata  bhante  bhikkhū  āhāraṃ  āhārenti  abhikkantaṃ
bhante  abhikkantaṃ  bhante  seyyathāpi  bhante  nikkujjitaṃ  vā  ukkujjeyya
paṭicchannaṃ   vā   vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre
vā   telapajjotaṃ   dhāreyya   cakkhumanto   rūpāni  dakkhantīti  evameva
bhagavatā   anekapariyāyena   dhammo   pakāsito  esāhaṃ  bhante  bhagavantaṃ
@Footnote: 1 Yu. ayaṃ pāṭho natthi.
Saraṇaṃ    gacchāmi    dhammañca    bhikkhusaṅghañca    upāsakaṃ    maṃ    bhagavā
dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
                  Jīvakasuttaṃ niṭṭhitaṃ pañcamaṃ.
                       --------



             The Pali Tipitaka in Roman Character Volume 13 page 48-53. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=56&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=56&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=56&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=56&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=56              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=844              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=844              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :