ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                       Piyajātikasuttaṃ
     [535]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
aññatarassa    gahapatissa    ekaputtako    piyo    manāpo    kālakato
hoti   .   tassa   kālakiriyāya   neva   kammantā   paṭibhanti  na  bhattaṃ
paṭibhāti   .   so   āḷahanaṃ  gantvā  gantvā  kandati  kahaṃ  ekaputtaka
kahaṃ  ekaputtakāti  .  atha  kho  so  gahapati  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
     [536]   Ekamantaṃ   nisinnaṃ   kho  taṃ  gahapatiṃ  bhagavā  etadavoca
na  kho  te  gahapati  sake  citte  ṭhitassa indriyāni atthi te indriyānaṃ
aññathattanti    .    kiṃ    hi   me   bhante   indriyānaṃ   nāññathattaṃ
bhavissati    mayhañhi   bhante   ekaputtako   piyo   manāpo   kālakato
tassa   kālakiriyāya   neva   kammantā   paṭibhanti   na   bhattaṃ   paṭibhāti
sohaṃ   āḷahanaṃ   gantvā   gantvā   kandāmi   kahaṃ   ekaputtaka   kahaṃ
ekaputtakāti   .   evametaṃ   gahapati  evametaṃ  gahapati  piyajātikā  hi
gahapati  sokaparidevadukkhadomanassupāyāsā  piyappabhūtikāti  1-  .  tassa 2-
kho   nāmetaṃ   bhante  evaṃ  bhante  bhavissati  piyajātikā  sokaparideva-
dukkhadomanassupāyāsā    piyappabhūtikā    piyajātikā   hi   kho   bhante
ānandasomanassā   piyappabhūtikāti   .   atha   kho  so  gahapati  bhagavato
@Footnote: 1 Yu. sabbattha piyappabhavikāti .   2 Yu. kassa.
Bhāsitaṃ anabhinanditvā appaṭikkositvā 1- uṭṭhāyāsanā pakkāmi.
     [537]   Tena  kho  pana  samayena  sambahulā  akkhadhuttā  bhagavato
avidūre  akkhehi  dibbanti  .  atha  kho  so  gahapati yena te akkhadhuttā
tenupasaṅkami    upasaṅkamitvā    te    akkhadhutte   etadavoca   idhāhaṃ
bhonto   yena   samaṇo   gotamo   tenupasaṅkamiṃ   upasaṅkamitvā   samaṇaṃ
gotamaṃ  abhivādetvā  ekamantaṃ  nisīdiṃ  ekamantaṃ  nisinnaṃ  kho  maṃ bhonto
samaṇo  gotamo  etadavoca  na  kho  [2]-  gahapati  sake  citte ṭhitassa
indriyāni atthi te indriyānaṃ aññathattanti
     {537.1}  evaṃ vutte ahaṃ bhonto samaṇaṃ gotamaṃ etadavocaṃ kiṃ hi me
bhante   indriyānaṃ   nāññathattaṃ  bhavissati  mayhaṃ  hi  bhante  ekaputtako
piyo   manāpo   kālakato  tassa  kālakiriyāya  neva  kammantā  paṭibhanti
na   bhattaṃ  paṭibhāti  sohaṃ  3-  āḷahanaṃ  gantvā  gantvā  kandāmi  kahaṃ
ekaputtaka   kahaṃ   ekaputtakāti   evametaṃ   gahapati   evametaṃ  gahapati
piyajātikā       hi       gahapati      sokaparidevadukkhadomanassupāyāsā
piyappabhūtikāti   tassa   4-  kho  nāmetaṃ  bhante  evaṃ  bhante  bhavissati
piyajātikā         sokaparidevadukkhadomanassupāyāsā        piyappabhūtikā
piyajātikā    hi    kho    bhante    ānandasomanassā    piyappabhūtikāti
atha    khohaṃ    bhonto    samaṇassa   gotamassa   bhāsitaṃ   anabhinanditvā
appaṭikkositvā   5-   uṭṭhāyāsanā   pakkāminti  .  evametaṃ  gahapati
evametaṃ     gahapati    piyajātikā    hi    gahapati    ānandasomanassā
@Footnote: 1-5 Yu. paṭikkositvā .   2 Yu. etthantare teti dissati .   3 Yu. so.
@4 Yu. kassa. bhanteti natthi.
Piyappabhūtikāti   .   atha   kho   so  gahapati  sameti  me  akkhadhuttehīti
pakkāmi.
     [538]  Atha  kho  idaṃ  kathāvatthuṃ  anupubbena rājantepuraṃ pāvisi.
Atha   kho   rājā  pasenadi  kosalo  mallikaṃ  deviṃ  āmantesi  idante
mallike    samaṇena   gotamena   bhāsitaṃ   piyajātikā   sokaparidevadukkha-
domanassupāyāsā   piyappabhūtikāti   .   sace   taṃ   mahārāja  bhagavatā
bhāsitaṃ   evametanti   .   evamevaṃ  panāyaṃ  mallikā  yaññadeva  samaṇo
gotamo   bhāsati   taṃ   tadevassa   abbhanumodati   sace   taṃ   mahārāja
bhagavatā   bhāsitaṃ  evametanti  .  seyyathāpi  nāma  ācariyo  yaññadeva
antevāsissa   bhāsati   taṃ  tadevassa  antevāsī  abbhanumodati  evametaṃ
ācariya   evametaṃ   ācariyāti  evameva  kho  tvaṃ  mallike  yaññadeva
samaṇo    gotamo    bhāsati   taṃ   tadevassa   abbhanumodasi   sace   taṃ
mahārāja bhagavatā bhāsitaṃ evametanti cara pire mallike vinassāti.
     [539]  Atha  kho  mallikā  devī  nāḷijaṅghaṃ  brāhmaṇaṃ  āmantesi
ehi    tvaṃ    brāhmaṇa   yena   bhagavā   tenupasaṅkama   upasaṅkamitvā
mama   vacanena   bhagavato  pāde  sirasā  vandāhi  appābādhaṃ  appātaṅkaṃ
lahuṭṭhānaṃ  balaṃ  phāsuvihāraṃ  puccha  mallikā  bhante  devī  bhagavato  pāde
sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ
pucchatīti  evañca  vadehi  bhāsitā  nu  kho  bhante  bhagavato  1-  esā
vācā    piyajātikā    sokaparidevadukkhadomanassupāyāsā    piyappabhūtikāti
@Footnote: 1 Yu. bhagavatā.
Yathā  [1]-  te  bhagavā byākaroti taṃ sādhukaṃ uggahetvā mamāroceyyāsi
na  hi  tathāgatā  vitathaṃ  bhaṇantīti . Evaṃ bhotīti kho nāḷijaṅgho brāhmaṇo
mallikāya   deviyā  paṭissutvā  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno  kho  nāḷijaṅgho  brāhmaṇo
bhagavantaṃ  etadavoca  mallikā  bho  gotama  devī  bhoto  gotamassa pāde
sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ
pucchati  evañca  vadeti  bhāsitā  nu  kho  bhante  bhagavā  esā  vācā
piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti.
     {539.1}  Evametaṃ  brāhmaṇa  evametaṃ  brāhmaṇa  piyajātikā hi
brāhmaṇa      sokaparidevadukkhadomanassupāyāsā     piyappabhūtikāti    .
Tadimināpetaṃ    brāhmaṇa    pariyāyena    veditabbaṃ   yathā   piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti.
     [540]     Bhūtapubbaṃ     brāhmaṇa     imissāyeva    sāvatthiyā
aññatarassā    itthiyā    mātā    kālamakāsi    .    sā    tassā
kālakiriyāya    ummattikā    khittacittā   rathiyāya   rathiyaṃ   siṅghāṭakena
siṅghāṭakaṃ   upasaṅkamitvā   evamāha   api   me   mātaraṃ  adassatha  api
me   mātaraṃ   adassathāti  .  imināpi  kho  etaṃ  brāhmaṇa  pariyāyena
veditabbaṃ      yathā     piyajātikā     sokaparidevadukkhadomanassupāyāsā
piyappabhūtikāti.
@Footnote: 1 Yu. etthantare casaddo dissati.
     {540.1}  Bhūtapubbaṃ  brāhmaṇa  imissāyeva sāvatthiyā aññatarassā
itthiyā  pitā  kālamakāsi  ...  bhātā  kālamakāsi ... Bhaginī kālamakāsi
...  putto  kālamakāsi  ... Dhītā kālamakāsi ... Sāmiko kālamakāsi.
Sā  tassa  kālakiriyāya  ummattikā  khittacittā  rathiyāya rathiyaṃ siṅghāṭakena
siṅghāṭakaṃ   upasaṅkamitvā  evamāha  api  me  sāmikaṃ  adassatha  api  me
sāmikaṃ  adassathāti  .  imināpi  kho  etaṃ  brāhmaṇa pariyāyena veditabbaṃ
yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti.
     [541]   Bhūtapubbaṃ   brāhmaṇa  imissāyeva  sāvatthiyā  aññatarassa
purisassa   mātā   kālamakāsi   .  so  tassā  kālakiriyāya  ummattiko
khittacitto    rathiyāya    rathiyaṃ   siṅghāṭakena   siṅghāṭakaṃ   upasaṅkamitvā
evamāha   api   me  mātaraṃ  adassatha  api  me  mātaraṃ  adassathāti .
Imināpi   kho   etaṃ  brāhmaṇa  pariyāyena  veditabbaṃ  yathā  piyajātikā
sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti.
     {541.1}  Bhūtapubbaṃ  brāhmaṇa  imissāyeva  sāvatthiyā  aññatarassa
purisassa  pitā kālamakāsi ... Bhātā kālamakāsi ... Bhaginī kālamakāsi ...
Putto  kālamakāsi  ...  dhītā  kālamakāsi  ...  pajāpati  kālamakāsi.
So    tassā   kālakiriyāya   ummattiko   khittacitto   rathiyāya   rathiyaṃ
siṅghāṭakena   siṅghāṭakaṃ   upasaṅkamitvā   evamāha   api   me  pajāpatiṃ
adassatha   api   me   pajāpatiṃ   adassathāti   .   imināpi   kho  etaṃ
Brāhmaṇa   pariyāyena   veditabbaṃ   yathā   piyajātikā  sokaparidevadukkha-
domanassupāyāsā piyappabhūtikāti.
     [542]   Bhūtapubbaṃ   brāhmaṇa   imissāyeva  sāvatthiyā  aññatarā
itthī   ñātikulaṃ   agamāsi  .  tassā  te  ñātakā  sāmikaṃ  acchinditvā
aññassa  dātukāmā  sā  ca  taṃ  na  icchati  .  atha  kho  sā itthī 1-
sāmikaṃ   etadavoca   ime   mama   ayyaputta   ñātakā  taṃ  acchinditvā
aññassa  dātukāmā  ahañca  taṃ  na  icchāmīti  .  atha  kho  so  puriso
taṃ   itthiṃ   dvidhā   chetvā   attānaṃ   upphālesi  2-  ubho  pecca
bhavissāmāti  .  iminā  3-  kho  etaṃ  brāhmaṇa  pariyāyena  veditabbaṃ
yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti.
     [543]   Atha   kho   nāḷijaṅgho   brāhmaṇo   bhagavato   bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    yena    mallikā   devī
tenupasaṅkami    upasaṅkamitvā    yāvatako    ahosi    bhagavatā    saddhiṃ
kathāsallāpo   4-   sabbaṃ  mallikāya  deviyā  ārocesi  .  atha  kho
mallikā  devī  yena  rājā  pasenadi  kosalo  tenupasaṅkami upasaṅkamitvā
rājānaṃ   pasenadikosalaṃ   etadavoca   taṃ   kiṃ   maññasi  mahārāja  piyā
te  vajirī  kumārīti  .  evaṃ  mallike  piyā  me  vajirī  kumārīti . Taṃ
kiṃ   maññasi   mahārāja   vajiriyā   te   kumāriyā  vipariṇāmaññathābhāvā
@Footnote: 1 Yu. sāvatthiṃ .   2 Yu. uppāṭesi .   3 Yu. imināpi.
@4 Yu. etthantare tanti dissati.
Uppajjeyyuṃ    sokaparidevadukkhadomanassupāyāsāti    .    vajiriyā   me
mallike   kumāriyā   vipariṇāmaññathābhāvā   jīvitassapi   siyā   aññathattaṃ
kiṃ   pana   me   na  uppajjissanti  sokaparidevadukkhadomanassupāyāsāti .
Idaṃ   kho   taṃ   mahārāja   tena   bhagavatā  jānatā  passatā  arahatā
sammāsambuddhena     sandhāya     bhāsitaṃ     piyajātikā    sokaparideva-
dukkhadomanassupāyāsā piyappabhūtikāti.
     [544]  Taṃ  kiṃ  maññasi  mahārāja  piyā te vāsabhakhattiyāti. Evaṃ
mallike  piyā  me  vāsabhakhattiyāti  .  taṃ  kiṃ  maññasi mahārāja vāsabhāya
te    khattiyāya    vipariṇāmaññathābhāvā    uppajjeyyuṃ    sokaparideva-
dukkhadomanassupāyāsāti    .   vāsabhāya   [1]-   mallike   khattiyāya
vipariṇāmaññathābhāvā    jīvitassapi    siyā    aññathattaṃ   kiṃ   pana   me
na    uppajjissanti   sokaparidevadukkhadomanassupāyāsāti   .   idaṃ   kho
taṃ  mahārāja  tena  bhagavatā  jānatā  passatā  arahatā  sammāsambuddhena
sandhāya      bhāsitaṃ     piyajātikā     sokaparidevadukkhadomanassupāyāsā
piyappabhūtikāti.
     [545]  Taṃ  kiṃ  maññasi  mahārāja  piyo  te viḍūḍabho senāpatīti.
Evaṃ  mallike  piyo  me  viḍūḍabho  senāpatīti  .  taṃ kiṃ maññasi mahārāja
viḍūḍabhassa     te    senāpatissa    vipariṇāmaññathābhāvā    uppajjeyyuṃ
sokaparidevadukkhadomanassupāyāsāti     .    viḍūḍabhassa    me    mallike
senāpatissa     vipariṇāmaññathābhāvā     jīvitassapi    siyā    aññathattaṃ
@Footnote: 1 Yu. etthantare meti dissati.
Kiṃ   pana   me   na  uppajjissanti  sokaparidevadukkhadomanassupāyāsāti .
Idaṃ   kho   taṃ   mahārāja   tena   bhagavatā  jānatā  passatā  arahatā
sammāsambuddhena     sandhāya     bhāsitaṃ     piyajātikā    sokaparideva-
dukkhadomanassupāyāsā piyappabhūtikāti.
     [546]   Taṃ   kiṃ  maññasi  mahārāja  piyā  te  ahanti  .  evaṃ
mallike   piyā   mesi   tvanti  .  taṃ  kiṃ  maññasi  mahārāja  mayhante
vipariṇāmaññathābhāvā           uppajjeyyuṃ          sokaparidevadukkha-
domanassupāyāsāti   .   tuyhañhi   me   mallike  vipariṇāmaññathābhāvā
jīvitassapi    siyā    aññathattaṃ    kiṃ    pana   me   na   uppajjissanti
sokaparidevadukkhadomanassupāyāsāti   .   idaṃ   kho   taṃ  mahārāja  tena
bhagavatā   jānatā   passatā   arahatā  sammāsambuddhena  sandhāya  bhāsitaṃ
piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhūtikāti.
     [547]   Taṃ   kiṃ  maññasi  mahārāja  piyā  te  kāsikosalāti .
Evaṃ    mallike    piyā   me   kāsikosalā   kāsikosalānaṃ   mallike
ānubhāvena   kāsikacandanaṃ   paccanubhoma  mālāgandhavilepanaṃ  dhāremāti .
Taṃ   kiṃ   maññasi   mahārāja   kāsikosalānaṃ   te   vipariṇāmaññathābhāvā
uppajjeyyuṃ   sokaparidevadukkhadomanassupāyāsāti  .  kāsikosalānañhi  1-
mallike      vipariṇāmaññathābhāvā     jīvitassapi     siyā     aññathattaṃ
kiṃ   pana   me   na  uppajjissanti  sokaparidevadukkhadomanassupāyāsāti .
Idaṃ   kho   taṃ   mahārāja   tena   bhagavatā  jānatā  passatā  arahatā
@Footnote: 1 Yu. etthantare meti dissati.
Sammāsambuddhena    sandhāya    bhāsitaṃ    piyajātikā    sokaparidevadukkha-
domanassupāyāsā piyappabhūtikāti 1-.
     [548]   Acchariyaṃ  mallike  abbhūtaṃ  mallike  yāvañca  so  bhagavā
paññāya  ativijjha  maññe  2-  passati  ehi  mallike  ācamehīti  3-.
Atha   kho   rājā  pasenadi  kosalo  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā    yena    bhagavā    tenañjalimpaṇāmetvā    tikkhattuṃ   udānaṃ
udānesi    namo   tassa   bhagavato   arahato   sammāsambuddhassa   namo
tassa .pe. Sammāsambuddhassāti.
                   Piyajātikasuttaṃ sattamaṃ.
                           -------
@Footnote: 1 Yu. piyappabhavikāti .   2 Yu. paññāya .   3 Yu. ācāmehi.



             The Pali Tipitaka in Roman Character Volume 13 page 489-497. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=535&items=14              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=535&items=14&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=535&items=14              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=535&items=14              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=535              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6294              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6294              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :