ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                      Aṅgulimālasuttaṃ
     [521]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
rañño    pasenadissa   kosalassa   vijite   coro   aṅgulimālo   nāma
hoti  luddo  lohitapāṇī  hatapahate  niviṭṭho  adayāpanno  pāṇabhūtesu .
Tena   gāmāpi   agāmā   katā   nigamāpi   anigamā   katā  janapadāpi
ajanapadā  katā  .  so  manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti.
Atha   kho   bhagavā   pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya  sāvatthiṃ
piṇḍāya     pāvisi     sāvatthiyaṃ     piṇḍāya    caritvā    pacchābhattaṃ
piṇḍapātapaṭikkanto     senāsanaṃ    saṃsāmetvā    pattacīvaraṃ    ādāya
yena   coro   aṅgulimālo   tenaddhānamaggaṃ  paṭipajji  .  addasaṃsu  1-
kho    gopālakā    pasupālakā   kassakā   padhāvino   bhagavantaṃ   yena
coro        aṅgulimālo        tenaddhānamaggapaṭipannaṃ       disvāna
bhagavantaṃ    etadavocuṃ   mā   samaṇa   etaṃ   maggaṃ   paṭipajji   etasmiṃ
samaṇa    magge    coro    aṅgulimālo    nāma   luddo   lohitapāṇī
hatapahate   niviṭṭho   adayāpanno   pāṇabhūtesu   tena  gāmāpi  agāmā
katā    nigamāpi   anigamā   katā   janapadāpi   ajanapadā   katā   so
manusse   vadhitvā   vadhitvā   aṅgulīnaṃ   mālaṃ   dhāreti  etañhi  samaṇa
maggaṃ   dasapi   purisā   vīsampi   purisā   tiṃsampi   purisā   cattāḷīsampi
@Footnote: 1 Yu. addasāsuṃ.
Purisā    saṅgaritvā    1-   saṅgaritvā   paṭipajjanti   tepi   corassa
aṅgulimālassa   hatthatthaṃ   gacchantīti   .  evaṃ  vutte  bhagavā  tuṇhībhūto
agamāsi.



             The Pali Tipitaka in Roman Character Volume 13 page 477-478. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=521&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=521&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=521&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=521&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=521              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=6010              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=6010              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :