ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [455]   Atha   kho   ānanda   rañño  maghadevassa  putto  bahūnaṃ
vassānaṃ   bahūnaṃ   vassasatānaṃ   bahūnaṃ   vassasahassānaṃ   accayena   kappakaṃ
āmantesi   yadā   me   samma   kappaka   passeyyāsi  sirasmiṃ  palitāni
jātāni   atha   me   āroceyyāsīti  .  evaṃ  devāti  kho  ānanda
kappako    rañño    maghadevassa    puttassa   paccassosi   .   addasā
kho    ānanda   kappako   bahūnaṃ   vassānaṃ   bahūnaṃ   vassasatānaṃ   bahūnaṃ
vassasahassānaṃ    accayena    rañño    maghadevassa    puttassa    sirasmiṃ
palitāni    jātāni   disvāna   rañño   maghadevassa   puttaṃ   etadavoca
pātubhūtā  kho  devassa  devadūtā  dissanti  sirasmiṃ  palitāni  jātānīti.
Tenahi   samma   kappaka   tāni   palitāni  sādhukaṃ  saṇḍāsena  uddharitvā
mama    añjalismiṃ   patiṭṭhāpehīti   .   evaṃ   devāti   kho   ānanda
kappako    rañño   maghadevassa   puttassa   paṭissutvā   tāni   palitāni
sādhukaṃ     saṇḍāsena    uddharitvā    rañño    maghadevassa    puttassa
añjalismiṃ patiṭṭhāpesi.
     {455.1}  Atha  kho  ānanda  rañño  maghadevassa  putto kappakassa
gāmavaraṃ  datvā  jeṭṭhaputtaṃ  kumāraṃ  āmantāpetvā  etadavoca pātubhūtā
kho  me  tāta  kumāra  devadūtā  dissanti  sirasmiṃ palitāni jātāni bhuttā
kho  pana  me mānusakā kāmā samayo dibbe kāme pariyesituṃ ehi tvaṃ tāta
kumāra  imaṃ  rajjaṃ  paṭipajja  ahaṃ  pana  kesamassuṃ  ohāretvā kāsāyāni
Vatthāni    acchādetvā   agārasmā   anagāriyaṃ   pabbajissāmi   tenahi
tāta   kumāra   yadā   tvampi   passeyyāsi   sirasmiṃ  palitāni  jātāni
atha   kappakassa   gāmavaraṃ   datvā   jeṭṭhaputtaṃ   kumāraṃ  sādhukaṃ  rajje
samanusāsitvā  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni  acchādetvā
agārasmā    anagāriyaṃ    pabbajeyyāsi    yena   me   idaṃ   kalyāṇaṃ
vattaṃ   nihitaṃ   anuppavatteyyāsi   mā   kho   me   tvaṃ   antimapuriso
ahosi   yasmiṃ   kho   tāta   kumāra   purisayuge  vattamāne  evarūpassa
kalyāṇassa    vattassa    samucchedo   hoti   so   tesaṃ   antimapuriso
hoti   .   tantāhaṃ   tāta   kumāra   evaṃ   vadāmi   yena  me  idaṃ
kalyāṇaṃ    vattaṃ    nihitaṃ    anuppavatteyyāsi   mā   kho   me   tvaṃ
antimapuriso ahosīti.



             The Pali Tipitaka in Roman Character Volume 13 page 418-419. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=455&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=455&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=455&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=455&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=455              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5653              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5653              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :