ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [425]   Tena   kho   pana  samayena  raṭṭhapālo  nāma  kulaputto
tasmiṃyeva   thullakoṭṭhite   aggakulikassa   putto  tissaṃ  parisāyaṃ  nisinno
hoti    .   atha   kho   raṭṭhapālassa   kulaputtassa   etadahosi   yathā
yathā   khvāhaṃ   bhagavatā   dhammaṃ  desitaṃ  ājānāmi  nayidaṃ  sukaraṃ  agāraṃ
ajjhāvasatā    ekantaparipuṇṇaṃ    ekantaparisuddhaṃ   saṅkhalikhitaṃ   brahmacariyaṃ
carituṃ    yannūnāhaṃ    kesamassuṃ    ohāretvā    kāsāyāni   vatthāni
acchādetvā    agārasmā   anagāriyaṃ   pabbajeyyanti   .   atha   kho
thullakoṭṭhitakā     brāhmaṇagahapatikā     bhagavatā     dhammiyā    kathāya
sandassitā    samādapitā    samuttejitā   sampahaṃsitā   bhagavato   bhāsitaṃ
abhinanditvā    anumoditvā    uṭṭhāyāsanā    bhagavantaṃ    abhivādetvā
padakkhiṇaṃ katvā pakkāmiṃsu.
     {425.1}    Atha   kho   raṭṭhapālo   kulaputto   acirapakkantesu
thullakoṭṭhitakesu    brāhmaṇagahapatikesu    yena    bhagavā    tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno    kho    raṭṭhapālo   kulaputto   bhagavantaṃ   etadavoca   yathā
yathāhaṃ    bhante   bhagavatā   dhammaṃ   desitaṃ   ājānāmi   nayidaṃ   sukaraṃ
agāraṃ        ajjhāvasatā        ekantaparipuṇṇaṃ       ekantaparisuddhaṃ
Saṅkhalikhitaṃ   brahmacariyaṃ   carituṃ  icchāmahaṃ  bhante  kesamassuṃ  ohāretvā
kāsāyāni      vatthāni     acchādetvā     agārasmā     anagāriyaṃ
pabbajituṃ    labheyyāhaṃ   bhante   bhagavato   santike   pabbajjaṃ   labheyyaṃ
upasampadanti    .    anuññātosi    pana   tvaṃ   raṭṭhapāla   mātāpitūhi
agārasmā   anagāriyaṃ   pabbajjāyāti   .  na  khohaṃ  bhante  anuññāto
mātāpitūhi   āgārasmā  anagāriyaṃ  pabbajjāyāti  .  na  kho  raṭṭhapāla
tathāgatā   ananuññātaṃ   mātāpitūhi   puttaṃ   pabbājentīti   .   svāhaṃ
bhante    tathā    karissāmi    yathā   maṃ   mātāpitaro   anujānissanti
agārasmā anagāriyaṃ pabbajjāyāti.



             The Pali Tipitaka in Roman Character Volume 13 page 389-390. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=425&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=425&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=425&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=425&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=425              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5284              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5284              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :