ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [403]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  kosalesu  cārikaṃ
carati   mahatā   bhikkhusaṅghena   saddhiṃ   .   atha   kho   bhagavā   maggā
okkamma    aññatarasmiṃ   padese   sitaṃ   pātvākāsi   .   atha   kho
āyasmato   ānandassa   etadahosi   ko  nu  kho  hetu  ko  paccayo
bhagavato    sitassa    pātukammāya    na    akāraṇena   tathāgatā   sitaṃ
pātukarontīti  .  atha  kho  āyasmā  ānando  ekaṃsaṃ  uttarāsaṅgaṃ 1-
karitvā    yena   bhagavā   tenañjalimpaṇāmetvā   bhagavantaṃ   etadavoca
ko   nu  kho  bhante  hetu  ko  paccayo  bhagavato  sitassa  pātukammāya
na akāraṇena tathāgatā sitaṃ pātukarontīti.
     [404]   Bhūtapubbaṃ   ānanda  imasmiṃ  padese  vebhaḷigaṃ  2-  nāma
nigamo  3-  ahosi  iddho  ceva  phīto  ca  bahujano  ākiṇṇamanusso .
Vebhaḷigaṃ   kho   ānanda   nigamaṃ   kassapo  bhagavā  arahaṃ  sammāsambuddho
upanissāya   vihāsi   .  idha  sudaṃ  ānanda  kassapassa  bhagavato  arahato
sammāsambuddhassa   ārāmo   ahosi   .   idha   sudaṃ  ānanda  kassapo
bhagavā arahaṃ sammāsambuddho nisinno bhikkhusaṅghaṃ ovadatīti.
@Footnote: 1 Sī. Yu. cīvaraṃ. 2 Sī. Ma. vebhaḷiṅgaṃ. 3 Yu. gāmanigamo.
     [405]    Atha    kho   āyasmā   ānando   catuguṇaṃ   saṅghāṭiṃ
paññāpetvā   bhagavantaṃ   etadavoca   tenahi   bhante   bhagavā   nisīdatu
evāyaṃ   bhūmippadeso   dvīhi   arahantehi   sammāsambuddhehi   paribhutto
bhavissatīti   .   nisīdi   bhagavā   paññatte   āsane   .   nisajja  kho
bhagavā   āyasmantaṃ   ānandaṃ   āmantesi   bhūtapubbaṃ   ānanda   imasmiṃ
padese  vebhaḷigaṃ  nāma  nigamo  ahosi  iddho  ceva  phīto  ca  bahujano
ākiṇṇamanusso   .   vebhaḷigaṃ   kho   ānanda   nigamaṃ   kassapo  bhagavā
arahaṃ   sammāsambuddho   upanissāya   vihāsi   .   idha   sudaṃ   ānanda
kassapassa   bhagavato   arahato   sammāsambuddhassa   ārāmo   ahosi .
Idha   sudaṃ  ānanda  kassapo  bhagavā  arahaṃ  sammāsambuddho  nisinno  1-
bhikkhusaṅghaṃ ovadati.
     {405.1}   Vebhaḷige  2-  kho  ānanda  nigame  ghaṭikāro  nāma
kumbhakāro   kassapassa   bhagavato   arahato   sammāsambuddhassa  upaṭṭhāko
ahosi    aggupaṭṭhāko   .   ghaṭikārassa   kho   ānanda   kumbhakārassa
jotipālo   nāma   māṇavo   sahāyo  ahosi  piyasahāyo  .  atha  kho
ānanda    ghaṭikāro    kumbhakāro    jotipālaṃ    māṇavaṃ    ānantesi
āyāma   samma   jotipāla   kassapaṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ
dassanāya    upasaṅkamissāma    sādhusammatañhi    me    tassa    bhagavato
dassanaṃ arahato sammāsambuddhassāti.
     [406]   Evaṃ   vutte   ānanda   jotipālo  māṇavo  ghaṭikāraṃ
kumbhakāraṃ   etadavoca   alaṃ   samma   ghaṭikāra  kiṃ  pana  tena  muṇḍakena
@Footnote: 1 Yu. nisinnako. 2 Yu. vebhaḷiṅge.
Samaṇakena   diṭṭhenāti   .   dutiyampi   kho   ānanda   .pe.  tatiyampi
kho   ānanda   ghaṭikāro   kumbhakāro   jotipālaṃ   māṇavaṃ   etadavoca
āyāma   samma   jotipāla   kassapaṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ
dassanāya    upasaṅkamissāma    sādhusammatañhi    me    tassa    bhagavato
dassanaṃ    arahato    sammāsambuddhassāti   .   tatiyampi   kho   ānanda
jotipālo    māṇavo    ghaṭikāraṃ   kumbhakāraṃ   etadavoca   alaṃ   samma
ghaṭikāra    kiṃ    pana    tena   muṇḍakena   samaṇakena   diṭṭhenāti  .
Tenahi   samma   jotipāla   sottisinānaṃ   1-   ādāya  nadiṃ  gamissāma
sināyitunti   .   evaṃ   sammāti   kho   ānanda   jotipālo  māṇavo
ghaṭikārassa kumbhakārassa paccassosi.
     [407]   Atha  kho  ānanda  ghaṭikāro  ca  kumbhakāro  jotipālo
ca   māṇavo   sottisinānaṃ   ādāya   nadiṃ   agamaṃsu   sināyituṃ  .  atha
kho   ānanda   ghaṭikāro   kumbhakāro   jotipālaṃ   māṇavaṃ   āmantesi
ayaṃ   samma   jotipāla   kassapassa   bhagavato   arahato  sammāsambuddhassa
avidūre   ārāmo   āyāma  samma  jotipāla  kassapaṃ  bhagavantaṃ  arahantaṃ
sammāsambuddhaṃ     dassanāya     upasaṅkamissāma     sādhusammatañhi    me
tassa bhagavato dassanaṃ arahato sammāsambuddhassāti.
     [408]   Evaṃ   vutte   ānanda   jotipālo  māṇavo  ghaṭikāraṃ
kumbhakāraṃ   etadavoca   alaṃ   samma   ghaṭikāra  kiṃ  pana  tena  muṇḍakena
@Footnote: 1 Sī. Yu. sottiṃ sināniṃ.
Samaṇakena   diṭṭhenāti   .   dutiyampi   kho   ānanda   .pe.  tatiyampi
kho   ānanda   ghaṭikāro   kumbhakāro   jotipālaṃ   māṇavaṃ   etadavoca
ayaṃ   samma   jotipāla   kassapassa   bhagavato   arahato  sammāsambuddhassa
avidūre    ārāmo    āyāma    samma   jotipāla   kassapaṃ   bhagavantaṃ
arahantaṃ    sammāsambuddhaṃ    dassanāya    upasaṅkamissāma    sādhusammatañhi
me   tassa   bhagavato   dassanaṃ  arahato  sammāsambuddhassāti  .  tatiyampi
kho   ānanda   jotipālo  māṇavo  ghaṭikāraṃ  kumbhakāraṃ  etadavoca  alaṃ
samma ghaṭikāra kiṃ pana tena muṇḍakena samaṇakena diṭṭhenāti.
     [409]   Atha   kho   ānanda   ghaṭikāro   kumbhakāro  jotipālaṃ
māṇavaṃ   ovaṭṭikāya   parāmasitvā   etadavoca   ayaṃ   samma  jotipāla
kassapassa    bhagavato    arahato   sammāsambuddhassa   avidūre   ārāmo
āyāma   samma   jotipāla   kassapaṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ
dassanāya    upasaṅkamissāma    sādhusammatañhi    me    tassa    bhagavato
dassanaṃ   arahato   sammāsambuddhassāti  .  atha  kho  ānanda  jotipālo
māṇavo   ovaṭṭikaṃ   viniveṭhetvā   ghaṭikāraṃ  kumbhakāraṃ  etadavoca  alaṃ
samma   ghaṭikāra   kiṃ   pana   tena   muṇḍakena  samaṇakena  diṭṭhenāti .
Atha   kho   ānanda   ghaṭikāro  kumbhakāro  jotipālaṃ  māṇavaṃ  sīsanhātaṃ
kesesu   parāmasitvā   etadavoca   ayaṃ   samma   jotipāla   kassapassa
bhagavato    arahato    sammāsambuddhassa    avidūre   ārāmo   āyāma
samma   jotipāla   kassapaṃ   bhagavantaṃ    arahantaṃ  sammāsambuddhaṃ  dassanāya
Upasaṅkamissāma     sādhusammatañhi     me    tassa    bhagavato    dassanaṃ
arahato    sammāsambuddhassāti   .   atha   kho   ānanda   jotipālassa
māṇavassa   etadahosi   acchariyaṃ   vata   bho   abbhūtaṃ   vata  bho  yatra
hi   nāmāyaṃ   ghaṭikāro   kumbhakāro   ittarajacco   samāno   amhākaṃ
sīsanhātānaṃ   kesesu   parāmasitvā   1-   maññissati  na  vatidaṃ  orakaṃ
maññe   bhavissatīti   .   ghaṭikāraṃ   kumbhakāraṃ   etadavoca  yāvetadohipi
samma  ghaṭikārāti  .  yāvetadohipi  samma  jotipāla  tathā  hi  pana  me
sādhu   samma  taṃ  tassa  bhagavato  dassanaṃ  arahato  sammāsambuddhassāti .
Tenahi samma ghaṭikāra muñca gamissāmāti.
     [410]   Atha  kho  ānanda  ghaṭikāro  ca  kumbhakāro  jotipālo
ca   māṇavo  yena  kassapo  bhagavā  arahaṃ  sammāsambuddho  tenupasaṅkamiṃsu
upasaṅkamitvā    ghaṭikāro    kumbhakāro    kassapaṃ    bhagavantaṃ   arahantaṃ
sammāsambuddhaṃ    abhivādetvā    ekamantaṃ    nisīdi    .    jotipālo
pana   māṇavo   kassapena   bhagavatā   arahatā   sammāsambuddhena   saddhiṃ
sammodi   sammodanīyaṃ   kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdi .
Ekamantaṃ   nisinno   kho   2-   ghaṭikāro  kumbhakāro  kassapaṃ  bhagavantaṃ
arahantaṃ  sammāsambuddhaṃ  etadavoca  ayaṃ  me  bhante  jotipālo  māṇavo
sahāyo piyasahāyo imassa bhagavā dhammaṃ desetūti.
     [411]  Atha  kho  ānanda  kassapo  bhagavā  arahaṃ  sammāsambuddho
@Footnote: 1 Yu. parāmasitabbaṃ. 2 Yu. etthantare ānandāti ālapanaṃ dissati.
Ghaṭikārañca     kumbhakāraṃ    jotipālañca    māṇavaṃ    dhammiyā    kathāya
sandassesi   samādapesi   samuttejesi  sampahaṃsesi  .  atha  kho  ānanda
ghaṭikāro   ca   kumbhakāro   jotipālo  ca  māṇavo  kassapena  bhagavatā
arahatā    sammāsambuddhena   dhammiyā   kathāya   sandassitā   samādapitā
samuttejitā   sampahaṃsitā   kassapassa   bhagavato  arahato  sammāsambuddhassa
bhāsitaṃ    abhinanditvā    anumoditvā   uṭṭhāyāsanā   kassapaṃ   bhagavantaṃ
arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu.
     [412]  Atha  kho  ānanda  jotipālo  māṇavo  ghaṭikāraṃ kumbhakāraṃ
etadavoca  imaṃ  nu  tvaṃ  samma  ghaṭikāra  dhammaṃ  suṇanto  atha  ca pana 1-
agārasmā  anagāriyaṃ  pabbajasīti  .  nanu  ca  maṃ  samma  jotipāla jānāsi
andhe   jiṇṇe   mātāpitaro  posemīti  .  tenahi  samma  ghaṭikāra  ahaṃ
agārasmā anagāriyaṃ pabbajissāmīti.
     [413]   Atha  kho  ānanda  ghaṭikāro  ca  kumbhakāro  jotipālo
ca   māṇavo  yena  kassapo  bhagavā  arahaṃ  sammāsambuddho  tenupasaṅkamiṃsu
upasaṅkamitvā      kassapaṃ      bhagavantaṃ      arahantaṃ     sammāsambuddhaṃ
abhivādetvā   ekamantaṃ   nisīdiṃsu   .  ekamantaṃ  nisinno  kho  ānanda
ghaṭikāro    kumbhakāro    kassapaṃ    bhagavantaṃ    arahantaṃ   sammāsambuddhaṃ
etadavoca   ayaṃ   me  bhante  jotipālo  māṇavo  sahāyo  piyasahāyo
imaṃ    bhagavā   pabbājetūti   .   alattha   kho   ānanda   jotipālo
@Footnote: 1 Yu. etthantare nasaddo dissati.
Māṇavo    kassapassa    bhagavato    arahato   sammāsambuddhassa   santike
pabbajjaṃ   alattha   upasampadaṃ   .   atha   kho  ānanda  kassapo  bhagavā
arahaṃ     sammāsambuddho     acirūpasampanne     jotipāle     māṇave
aḍḍhamāsūpasampanne   vebhaḷige   yathābhirantaṃ   viharitvā   yena  bārāṇasī
tena   cārikaṃ   pakkāmi   anupubbena   cārikañcaramāno  yena  bārāṇasī
tadavasari.
     [414]  Tatra  sudaṃ  ānanda  kassapo  bhagavā  arahaṃ sammāsambuddho
bārāṇasiyaṃ  viharati  isipatane  migadāye  .  assosi  kho ānanda kiki 1-
kāsirājā   kassapo   kira   bhagavā   arahaṃ   sammāsambuddho   bārāṇasiṃ
anuppatto   bārāṇasiyaṃ   viharati   isipatane   migadāyeti   .  atha  kho
ānanda   kiki   kāsirājā   bhadrāni   bhadrāni   yānāni  yojāpetvā
bhadraṃ    yānaṃ   abhirūhitvā   bhadrehi   bhadrehi   yānehi   bārāṇasiyā
niyyāsi    mahaccarājānubhāvena    2-    kassapaṃ    bhagavantaṃ    arahantaṃ
sammāsambuddhaṃ   dassanāya   yāvatikā   yānassa   bhūmi   yānena  gantvā
yānā    paccorohitvā    pattikova   yena   kassapo   bhagavā   arahaṃ
sammāsambuddho     tenupasaṅkami     upasaṅkamitvā     kassapaṃ    bhagavantaṃ
arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi.
     [415]  Ekamantaṃ  nisinnaṃ  kho  ānanda  kikiṃ  kāsirājānaṃ kassapo
bhagavā   arahaṃ   sammāsambuddho   dhammiyā  kathāya  sandassesi  samādapesi
samuttejesi   sampahaṃsesi   .   atha   kho   ānanda   kiki   kāsirājā
@Footnote: 1 Yu. kikī. 2 Yu. mahatā rājānubhāvena.
Kassapena    bhagavatā    arahatā    sammāsambuddhena    dhammiyā   kathāya
sandassito    samādapito    samuttejito   sampahaṃsito   kassapaṃ   bhagavantaṃ
arahantaṃ   sammāsambuddhaṃ   etadavoca   adhivāsetu   me   bhante  bhagavā
svātanāya   bhattaṃ   saddhiṃ   bhikkhusaṅghenāti  .  adhivāsesi  kho  ānanda
kassapo   bhagavā   arahaṃ   sammāsambuddho   tuṇhībhāvena   .   atha  kho
ānanda   kiki   kāsirājā  kassapassa  bhagavato  arahato  sammāsambuddhassa
adhivāsanaṃ     viditvā    uṭṭhāyāsanā    kassapaṃ    bhagavantaṃ    arahantaṃ
sammāsambuddhaṃ     abhivādetvā     padakkhiṇaṃ    katvā    pakkāmi   .
Atha   kho   ānanda   kiki  kāsirājā  tassā  rattiyā  accayena  sake
nivesane   paṇītaṃ   khādanīyaṃ   bhojanīyaṃ  paṭiyādāpetvā  paṇḍumudikassa  1-
sālino    vicitakāḷakaṃ    anekasūpaṃ   anekabyañjanaṃ   kassapassa   bhagavato
arahato    sammāsambuddhassa    kālaṃ    ārocāpesi    kālo   bhante
niṭṭhitaṃ bhattanti.
     [416]  Atha  kho  ānanda  kassapo  bhagavā  arahaṃ  sammāsambuddho
pubbaṇhasamayaṃ      nivāsetvā     pattacīvaramādāya     yena     kikissa
kāsirañño   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā   paññatte   āsane
nisīdi   saddhiṃ   bhikkhusaṅghena   .   atha   kho   ānanda  kiki  kāsirājā
buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena   sahatthā
santappesi   sampavāresi  .  atha  kho  ānanda  kiki  kāsirājā  kassapaṃ
@Footnote: 1 Sī. Yu. paṇḍumuṭikassa.
Bhagavantaṃ    arahantaṃ   sammāsambuddhaṃ   bhuttāviṃ   onītapattapāṇiṃ   aññataraṃ
nīcaṃ   āsanaṃ   gahetvā   ekamantaṃ   nisīdi  .  ekamantaṃ  nisinno  kho
ānanda   kiki   kāsirājā   kassapaṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ
etadavoca   adhivāsetu   me   bhante   bhagavā   bārāṇasiyaṃ  vassāvāsaṃ
evarūpaṃ   saṅghassa   upaṭṭhānaṃ   bhavissatīti   .  alaṃ  mahārāja  adhivuṭṭho
me   vassāvāsoti   .   dutiyampi   kho  ānanda  .pe.  tatiyampi  kho
ānanda   kiki   kāsirājā   kassapaṃ   bhagavantaṃ   arahantaṃ   sammāsambuddhaṃ
etadavoca  adhivāsetu  me  1-  bhagavā  bārāṇasiyaṃ  vassāvāsaṃ  evarūpaṃ
saṅghassa   upaṭṭhānaṃ   bhavissatīti   .   alaṃ   mahārāja   adhivuṭṭho   me
vassāvāsoti   .   atha   kho   ānanda   kikissa   kāsirañño  na  me
kassapo    bhagavā    arahaṃ    sammāsambuddho    adhivāsesi   bārāṇasiyaṃ
vassāvāsanti   ahudeva  aññathattaṃ  ahu  domanassaṃ  .  atha  kho  ānanda
kiki   kāsirājā   kassapaṃ   bhagavantaṃ   arahantaṃ  sammāsambuddhaṃ  etadavoca
atthi nu kho bhante añño koci mayā upaṭṭhākataroti.
     [417]   Atthi  mahārāja  vebhaḷigaṃ  nāma  nigamo  tattha  ghaṭikāro
nāma   kumbhakāro   so   me   upaṭṭhāko   aggupaṭṭhāko   tuyhaṃ  kho
pana    mahārāja   na   me   kassapo   bhagavā   arahaṃ   sammāsambuddho
adhivāsesi   2-   bārāṇasiyaṃ   vassāvāsanti   attheva   3-  aññathattaṃ
atthi   domanassaṃ   tayidaṃ   ghaṭikāre   kumbhakāre  natthi  na  ca  bhavissati
ghaṭikāro    kho   mahārāja   kumbhakāro   buddhaṃ   saraṇaṃ   gato   dhammaṃ
@Footnote: 1 Yu. etthantare bhanteti dissati .   2 Yu. adhivāseti .   3 Yu. atthi.
Saraṇaṃ gato saṅghaṃ saraṇaṃ gato
     {417.1}   ghaṭikāro   kho   mahārāja  kumbhakāro  pāṇātipātā
paṭivirato    adinnādānā    paṭivirato    kāmesumicchācārā   paṭivirato
musāvādā      paṭivirato      surāmerayamajjapamādaṭṭhānā     paṭivirato
ghaṭikāro    kho    mahārāja    kumbhakāro   buddhe   aveccappasādena
samannāgato     dhamme     aveccappasādena     samannāgato    saṅghe
aveccappasādena    samannāgato    ariyakantehi    sīlehi   samannāgato
ghaṭikāro   kho   mahārāja   kumbhakāro   dukkhe  nikkaṅkho  dukkhasamudaye
nikkaṅkho    dukkhanirodhe    nikkaṅkho    dukkhanirodhagāminiyā    paṭipadāya
nikkaṅkho    ghaṭikāro    kho    mahārāja    kumbhakāro    ekabhattiko
brahmacārī     sīlavā    kalyāṇadhammo    ghaṭikāro    kho    mahārāja
kumbhakāro      nikkhittamaṇisuvaṇṇo      apetajātarūparajato     ghaṭikāro
kho  mahārāja  kumbhakāro  na  musalena  na  sahatthā  paṭhaviñca  1-  khanati
yaṃ  hoti  kūlapaluggaṃ  2-  vā  mūsikukkuro  vā  taṃ kājena 3- āharitvā
bhājanaṃ    karitvā   evamāha   ettha   yo   icchati   taṇḍulapatibhastāni
vā   muggapatibhastāni   4-  vā  kāḷāyapatibhastāni  4-  vā  nikkhipitvā
yaṃ   icchati   taṃ   haratūti   ghaṭikāro  kho  mahārāja  kumbhakāro  andhe
jiṇṇe   mātāpitaro   poseti   ghaṭikāro   kho   mahārāja  kumbhakāro
pañcannaṃ     orambhāgiyānaṃ     saññojanānaṃ    parikkhayā    opapātiko
tatthaparinibbāyī anāvattidhammo tasmā lokā.
@Footnote: 1 Yu. casaddo natthi. 2 Ma. kullapalugganti dissati. 3 Sī. Yu. kāmena.
@4 Yu. ...pabhivattāni.
     [418]   Ekamidāhaṃ   mahārāja   samayaṃ   vebhaḷige  nāma  nigame
viharāmi    .    atha    khvāhaṃ   mahārāja   pubbaṇhasamayaṃ   nivāsetvā
pattacīvaramādāya     yena     ghaṭikārassa    kumbhakārassa    mātāpitaro
tenupasaṅkamiṃ    upasaṅkamitvā    ghaṭikārassa    kumbhakārassa   mātāpitaro
etadavocaṃ   handa  ko  nu  kho  ayaṃ  bhagavo  1-  gatoti  .  nikkhanto
kho    te   bhante   upaṭṭhāko   ato   kumbhiyā   odanaṃ   gahetvā
pariyogā   sūpaṃ   gahetvā   paribhuñjāti   .   atha   khvāhaṃ   mahārāja
kumbhiyā   odanaṃ   gahetvā   pariyogā   sūpaṃ   gahetvā   paribhuñjitvā
uṭṭhāyāsanā   pakkāmiṃ   .   atha  kho  mahārāja  ghaṭikāro  kumbhakāro
yena     mātāpitaro     tenupasaṅkami     upasaṅkamitvā    mātāpitaro
etadavoca   ko   kumbhiyā   odanaṃ  gahetvā  pariyogā  sūpaṃ  gahetvā
paribhuñjitvā   uṭṭhāyāsanā   pakkantoti   .   kassapo   tāta   bhagavā
arahaṃ    sammāsambuddho   kumbhiyā   odanaṃ   gahetvā   pariyogā   sūpaṃ
gahetvā    paribhuñjitvā    uṭṭhāyāsanā   pakkantoti   .   atha   kho
mahārāja    ghaṭikārassa   kumbhakārassa   etadahosi   lābhā   vata   me
suladdhaṃ   vata   me   yassa   me  kassapo  bhagavā  arahaṃ  sammāsambuddho
evaṃ   abhivissaṭṭhoti   .   atha   kho   mahārāja   ghaṭikāraṃ   kumbhakāraṃ
aḍḍhamāsaṃ pītisukhaṃ na vijahi sattāhaṃ mātāpitūnaṃ.
     [419]   Ekamidāhaṃ   mahārāja   samayaṃ  tattheva  vebhaḷige  nāma
nigame   viharāmi   .  atha  khavāhaṃ   mahārāja  pubbaṇhasamayaṃ  nivāsetvā
@Footnote: 1 Yu. bhaggavo.
Pattacīvaramādāya     yena     ghaṭikārassa    kumbhakārassa    mātāpitaro
tenupasaṅkamiṃ    upasaṅkamitvā    ghaṭikārassa    kumbhakārassa   mātāpitaro
etadavocaṃ   handa  ko  nu  kho  ayaṃ  bhagavo  1-  gatoti  .  nikkhanto
kho   te   bhante   upaṭṭhāko   ato   kaḷopiyā   kummāsaṃ  gahetvā
pariyogā   sūpaṃ   gahetvā   paribhuñjāti   .   atha   khvāhaṃ   mahārāja
kaḷopiyā   kummāsaṃ   gahetvā   pariyogā   sūpaṃ  gahetvā  paribhuñjitvā
uṭṭhāyāsanā   pakkāmiṃ   .   atha  kho  mahārāja  ghaṭikāro  kumbhakāro
yena     mātāpitaro     tenupasaṅkami     upasaṅkamitvā    mātāpitaro
etadavoca   ko  kaḷopiyā  kummāsaṃ  gahetvā  pariyogā  sūpaṃ  gahetvā
paribhuñjitvā   uṭṭhāyāsanā   pakkantoti   .   kassapo   tāta   bhagavā
arahaṃ   sammāsambuddho   kaḷopiyā   kummāsaṃ   gahetvā   pariyogā  sūpaṃ
gahetvā    paribhuñjitvā    uṭṭhāyāsanā   pakkantoti   .   atha   kho
mahārāja    ghaṭikārassa   kumbhakārassa   etadahosi   lābhā   vata   me
suladdhaṃ   vata   me   yassa   me  kassapo  bhagavā  arahaṃ  sammāsambuddho
evaṃ   abhivissaṭṭhoti   .   atha   kho   mahārāja   ghaṭikāraṃ   kumbhakāraṃ
aḍḍhamāsaṃ pītisukhaṃ na vijahi sattāhaṃ mātāpitūnaṃ.
     [420]  Ekamidāhaṃ  mahārāja  samayaṃ  tattheva  vebhaḷige  2- nāma
nigame   viharāmi   .  tena  kho  pana  samayena  kuṭi  ovassati  .  atha
khvāhaṃ    mahārāja   bhikkhū   āmantesiṃ   gacchatha   bhikkhave   ghaṭikārassa
kumbhakārassa   nivesane   tiṇaṃ   jānāthāti   .  evaṃ  vutte  mahārāja
@Footnote: 1 Yu. bhaggavo .   2 Yu. vebhaḷiṅge.
Te   bhikkhū   maṃ  etadavocuṃ  natthi  kho  bhante  ghaṭikārassa  kumbhakārassa
nivesane    tiṇaṃ    atthi   ca   khvāssa   āvesanaṃ   tiṇacchadananti  .
Gacchatha     bhikkhave    ghaṭikārassa    kumbhakārassa    āvesanaṃ    uttiṇaṃ
karothāti   .   atha  kho  te  mahārāja  bhikkhū  ghaṭikārassa  kumbhakārassa
āvesanaṃ    uttiṇamakaṃsu    .    atha    kho    mahārāja    ghaṭikārassa
kumbhakārassa    mātāpitaro   te   bhikkhū   etadavocuṃ   ke   āvesanaṃ
uttiṇaṃ    karontīti   .   bhikkhū   bhagini   kassapassa   bhagavato   arahato
sammāsambuddhassa kuṭi ovassatīti. Haratha bhante haratha bhadramukhāti.
     {420.1}   Atha   kho   mahārāja   ghaṭikāro   kumbhakāro  yena
mātāpitaro   tenupasaṅkami   upasaṅkamitvā   mātāpitaro  etadavoca  ke
āvesanaṃ   uttiṇamakaṃsūti   .   bhikkhū   tāta   kassapassa   kira   bhagavato
arahato   sammāsambuddhassa   kuṭi   ovassatīti   .   atha  kho  mahārāja
ghaṭikārassa   kumbhakārassa   etadahosi   lābhā   vata   me  suladdhaṃ  vata
me    yassa    me   kassapo   bhagavā   arahaṃ   sammāsambuddho   evaṃ
abhivissaṭṭhoti   .   atha   kho   mahārāja  ghaṭikāraṃ  kumbhakāraṃ  aḍḍhamāsaṃ
pītisukhaṃ   na   vijahi   sattāhaṃ   mātāpitūnaṃ   .  atha  kho  taṃ  mahārāja
āvesanaṃ    sabbaṃ    temāsaṃ   ākāsacchadanaṃ   aṭṭhāsi   na   cātivassi
evarūpo   ca   mahārāja   ghaṭikāro   kumbhakāroti   .  lābhā  bhante
ghaṭikārassa    kumbhakārassa    suladdhaṃ   bhante   ghaṭikārassa   kumbhakārassa
yassa bhagavā evaṃ abhivissaṭṭhoti.
     [421]  Atha  kho  ānanda  kiki  kāsirājā ghaṭikārassa kumbhakārassa
pañcamattāni     taṇḍulavāhasatāni     pāhesi    paṇḍumudikassa    sālino
tadūpiyañca   sūpeyyaṃ   .   atha   kho  te  ānanda  rājapurisā  ghaṭikāraṃ
kumbhakāraṃ  upasaṅkamitvā  etadavocuṃ  imāni  vo  1-  bhante pañcamattāni
taṇḍulavāhasatāni     kikinā     kāsirājena     pahitāni    paṇḍumudikassa
sālino    tadūpiyañca    sūpeyyaṃ    tāni    bhante   paṭiggaṇhātūti  .
Rājā kho bahukicco bahukaraṇīyo alamme raññova hotūti.
     [422]   Siyā   kho   pana  te  ānanda  evamassa  añño  nūna
tena   samayena   jotipālo   māṇavo   ahosīti   .   na  kho  panetaṃ
ānanda   evaṃ   daṭṭhabbaṃ   ahaṃ   tena   samayena   jotipālo  māṇavo
ahosinti.
     Idamavoca    bhagavā    attamano   āyasmā   ānando   bhagavato
bhāsitaṃ abhinandīti.
                  Ghaṭikārasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                      -----------
@Footnote: 1 Yu. te.
                       Raṭṭhapālasuttaṃ



             The Pali Tipitaka in Roman Character Volume 13 page 374-388. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=403&items=20&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=403&items=20              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=403&items=20&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=403&items=20&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=403              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5108              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5108              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :