ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [37]   Ekamantaṃ   ṭhitaṃ  kho  potaliyaṃ  gahapatiṃ  bhagavā  etadavoca
saṃvijjanti  5-  kho  gahapati  āsanāni  sace  ākaṅkhasi  nisīdāti . Evaṃ
vutte    potaliyo    gahapati    gahapativādena    maṃ   samaṇo   gotamo
samudācaratīti   kupito   anattamano   tuṇhī   ahosi   .   dutiyampi   kho
bhagavā   potaliyaṃ   gahapatiṃ   etadavoca  saṃvijjanti  kho  gahapati  āsanāni
@Footnote: 1 Po. upasaṅkamitvā .  2 Ma. ajjhogāhitvā .  3 Sī. Ma. Yu. nivāsanapāvuraṇo.
@4 Ma. jaṅghavihāraṃ .  5 Sī. Yu. saṃvijjante khoti pāṭho dissati.
Sace   ākaṅkhasi   nisīdāti   .   1-   dutiyampi  kho  potaliyo  gahapati
gahapativādena   maṃ   samaṇo   gotamo   samudācaratīti   kupito  anattamano
tuṇhī   ahosi   .   tatiyampi   kho  bhagavā  potaliyaṃ  gahapatiṃ  etadavoca
saṃvijjanti   kho   gahapati   āsanāni  sace  ākaṅkhasi  nisīdāti  .  evaṃ
vutte    potaliyo    gahapati    gahapativādena    maṃ   samaṇo   gotamo
samudācaratīti    kupito   anattamano   bhagavantaṃ   etadavoca   tayidaṃ   bho
gotama    nacchannaṃ    tayidaṃ    nappaṭirūpaṃ   yaṃ   maṃ   tvaṃ   gahapativādena
samudācarasīti   .  te  2-  hi  te  gahapati  ākārā  te  liṅgā  te
nimittā   yathātaṃ   gahapatissāti   .   tathā   hi  pana  me  bho  gotama
sabbe kammantā paṭikkhittā sabbe vohārā samucchinnāti.
     {37.1}  Yathākathaṃ  pana  te  gahapati  sabbe  kammantā  paṭikkhittā
sabbe  vohārā  samucchinnāti  .  idha  me  bho  gotama  yaṃ  ahosi dhanaṃ
vā   dhaññaṃ   vā   rajataṃ  vā  jātarūpaṃ  vā  sabbantaṃ  puttānaṃ  dāyajjaṃ
niyyātaṃ    tatthāhaṃ   anovādī   anupavādī   ghāsacchādanaparamo   viharāmi
evañca   3-   me   bho  gotama  sabbe  kammantā  paṭikkhittā  sabbe
vohārā   samucchinnāti   .  aññathā  kho  tvaṃ  gahapati  vohārasamucchedaṃ
vadesi  4-  aññathā  ca  pana  ariyassa  vinaye vohārasamucchedo hotīti.
Yathākathaṃ    pana    bhante   ariyassa   vinaye   vohārasamucchedo   hoti
sādhu   me  bhante  bhagavā  tathā  dhammaṃ  desetu  yathā  ariyassa  vinaye
@Footnote: 1 Po. evaṃ vutte .  2 Po. Ma. tenahi .  3 Yu. evaṃ kho me. Ma. evaṃ
@me .  4 Sī. Yu. vadasi.
Vohārasamucchedo   hotīti  .  tenahi  gahapati  suṇāhi  sādhukaṃ  manasikarohi
bhāsissāmīti. Evaṃ bhanteti kho potaliyo gahapati bhagavato paccassosi.



             The Pali Tipitaka in Roman Character Volume 13 page 33-35. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=37&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=37&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=37&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=37&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=37              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=652              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=652              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :