ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [365]  Katame  ca  thapati  kusalā  saṅkappā  .  nekkhammasaṅkappo
abyāpādasaṅkappo    avihiṃsāsaṅkappo   ime   vuccanti   thapati   kusalā
saṅkappā.
     {365.1}   Ime   ca   thapati  kusalā  saṅkappā  kiṃsamuṭṭhānā .
Samuṭṭhānampi    nesaṃ    vuttaṃ    .   saññāsamuṭṭhānātissa   vacanīyaṃ  .
Katamā   saññā   .   saññāpi  hi  bahu  anekavidhā  nānappakārakā  1-2-     nekkhammasaññā     abyāpādasaññā      avihiṃsāsaññā
itosamuṭṭhānā kusalā saṅkappā.
     {365.2}   Ime   ca   thapati  kusalā  saṅkappā  kuhiṃ  aparisesā
nirujjhanti  .  nirodhopi  nesaṃ  vutto  .  idha  thapati bhikkhu vitakkavicārānaṃ
vūpasamā   .pe.   dutiyaṃ   jhānaṃ   upasampajja  viharati  etthete  kusalā
saṅkappā aparisesā nirujjhanti.
     {365.3}  Kathaṃ  paṭipanno  ca  thapati  kusalānaṃ  saṅkappānaṃ nirodhāya
paṭipanno   hoti  .  idha  thapati  bhikkhu  anuppannānaṃ  pāpakānaṃ  akusalānaṃ
dhammānaṃ   anuppādāya   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ
paggaṇhāti    padahati    uppannānaṃ    pāpakānaṃ    akusalānaṃ    dhammānaṃ
pahānāya    .pe.    anuppannānaṃ    kusalānaṃ    dhammānaṃ    uppādāya
.pe.   uppannānaṃ  kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya  bhiyyobhāvāya
vepullāya    bhāvanāya    pāripūriyā   chandaṃ   janeti   vāyamati   viriyaṃ
@Footnote: 1 Yu. nānappakārikā .   2 Yu. yā iti pāṭho na dissati.
Ārabhati   cittaṃ   paggaṇhāti   padahati   .   evaṃ  paṭipanno  kho  thapati
kusalānaṃ saṅkappānaṃ nirodhāya paṭipanno hoti.



             The Pali Tipitaka in Roman Character Volume 13 page 350-351. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=365&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=365&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=365&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=365&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=365              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4876              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4876              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :