ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [301]   Puna   caparaṃ  sandaka  idhekacco  satthā  evaṃvādī  hoti
evaṃdiṭṭhī   sattime   kāyā   akaṭā   akaṭavidhā   animmitā  animmātā
vañjhā    kūṭaṭṭhā    esikaṭṭhāyiṭṭhitā   1-   te   na   iñjanti   na
vipariṇāmenti     nāññamaññaṃ     byābādhenti     nālaṃ    aññamaññassa
sukhāya   vā   dukkhāya   vā  sukhadukkhāya  vā  katame  satta  paṭhavikāyo
āpokāyo  tejokāyo  vāyokāyo  sukhe dukkhe jīve sattame 2- ime
satta   kāyā   akaṭā  akaṭavidhā  animmitā  animmātā  vañjhā  kūṭaṭṭhā
esikaṭṭhāyiṭṭhitā   te   na   iñjanti   na   vipariṇāmenti   nāññamaññaṃ
byābādhenti   nālaṃ  aññamaññassa  sukhāya  vā  dukkhāya  vā  sukhadukkhāya
vā  tattha  natthi hantā vā ghātetā vā sotā vā sāvetā vā viññātā
vā  viññāpetā  vā  yopi  tiṇhena  satthena  sīsaṃ  chindati na koci kañci
jīvitā voropeti sattannaṃ tveva kāyānamantarena satthaṃ vivaramanuppatati.
     {301.1}  Cuddasa  kho  panimāni  yonippamukhasatasahassāni saṭṭhiñca 3-
satāni   cha   ca   satāni  pañca  ca  kammuno  satāni  pañca  ca  kammāni
@Footnote: 1 īsikaṭṭhāyiṭṭhitātipi pāṭho .   2 Ma. evaṃ. Sī. Yu. sattime.
@3 Yu. saṭṭhi ca.
Tīṇi    ca    kammāni    kamme   ca   aḍḍhakamme   ca   dvaṭṭhippaṭipadā
dvaṭṭhantarakappā   [1]-   chaḷābhijātiyo  aṭṭha  purisabhūmiyo  ekūnapaññāsa
ājīvasate       ekūnapaññāsa       paribbājakasate      ekūnapaññāsa
nāgāvāsasate   vīse  indriyasate  tiṃse  nirayasate  chattiṃsa  rajodhātuyo
satta    saññigabbhā    satta   asaññigabbhā   satta   niganthagabbhā   satta
devā  2-  satta  mānusā  satta pisācā satta sarā satta pavuṭā 3- satta
pāsāṇā   4-   satta  papātā  satta  papātasatāni  satta  supinā  satta
supinasatāni cūḷāsīti mahākappino satasahassāni yāni.
     {301.2}  Bāle  ca  paṇḍite  ca sandhāvitvā saṃsaritvā dukkhassantaṃ
karissanti  .  tattha  natthi  imināhaṃ  sīlena  vā  vattena  vā tapena vā
brahmacariyena   vā  apparipakkaṃ  vā  kammaṃ  paripācessāmi  paripakkaṃ  vā
kammaṃ   phussa   phussa   byantīkarissāmīti  hevaṃ  natthi  doṇamite  sukhadukkhe
pariyantakate   saṃsāre   natthi   hāyanavaḍḍhane   natthi   ukkaṃsāvakaṃse .
Seyyathāpi   nāma  suttaguḷe  khitte  nibbedhiyamānameva  paleti  evameva
bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissantīti.



             The Pali Tipitaka in Roman Character Volume 13 page 296-297. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=301&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=301&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=301&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=301&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=301              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=4112              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=4112              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :