ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [242]   Kathaṃ  byākaramānā  pana  mayaṃ  bhante  vuttavādino  ceva
bhagavato   assāma   na  ca  bhagavantaṃ  abhūtena  abbhācikkheyyāma  dhammassa
cānudhammaṃ   byākareyyāma   na   ca   koci   sahadhammiko   vādānuvādo
gārayhaṃ    ṭhānaṃ    āgaccheyyāti   .   tevijjo   samaṇo   gotamoti
kho   vaccha    byākaramāno   vuttavādī   ceva   me   assa   na   ca
@Footnote: 1 Ma. maṃ.
Maṃ   abhūtena   abbhācikkheyya   dhammassa  cānudhammaṃ  byākareyya   na  ca
koci   sahadhammiko   vādānuvādo  gārayhaṃ  ṭhānaṃ  āgaccheyya  .   ahaṃ
hi   vaccha   yāvadeva   ākaṅkhāmi   anekavihitaṃ  pubbenivāsaṃ  anussarāmi
seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo  .pe.  iti  sākāraṃ sauddesaṃ
anekavihitaṃ   pubbenivāsaṃ   anussarāmi   .   ahaṃ    hi  vaccha  yāvadeva
ākaṅkhāmi   dibbena   cakkhunā   visuddhena   atikkantamānusakena   satte
passāmi   cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe  dubbaṇṇe
sugate  duggate  .pe.  yathākammūpage  satte  pajānāmi  .  ahaṃ hi vaccha
āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ  diṭṭheva  dhamme
sayaṃ abhiññā sacchikatvā upasampajja viharāmi.
     {242.1}   Tevijjo  samaṇo  gotamoti  kho  vaccha  byākaramāno
vuttavādī  ceva  me  assa  na  ca  maṃ  abhūtena  abbhācikkheyya  dhammassa
cānudhammaṃ    byākareyya    na   ca   koci   sahadhammiko   vādānuvādo
gārayhaṃ ṭhānaṃ āgaccheyyāti.



             The Pali Tipitaka in Roman Character Volume 13 page 237-238. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=242&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=242&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=242&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=242&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=242              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3622              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3622              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :