ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                      Sekhapaṭipadāsuttaṃ
     [24]   Evamme   sutaṃ   ekaṃ   samayaṃ   bhagavā  sakkesu  viharati
kapilavatthusmiṃ  nigrodhārāme  .  tena  kho  pana  samayena  kāpilavatthavānaṃ
sakyānaṃ   navaṃ   santhāgāraṃ   acirakāritaṃ   hoti   anajjhāvuṭṭhapubbaṃ   1-
samaṇena   vā  brāhmaṇena  vā  kenaci  vā  manussabhūtena  .  atha  kho
kāpilavatthavā   2-   sakyā   yena  bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinnā  kho
kāpilavatthavā   sakyā   bhagavantaṃ  etadavocuṃ  idha  bhante  kāpilavatthavānaṃ
sakyānaṃ   navaṃ   santhāgāraṃ   acirakāritaṃ   hoti   3-   anajjhāvuṭṭhapubbaṃ
samaṇena   vā   brāhmaṇena   vā  kenaci  vā  manussabhūtena  taṃ  bhante
bhagavā   paṭhamaṃ   paribhuñjatu  bhagavatā  paṭhamaṃ  paribhuttaṃ  pacchā  kāpilavatthavā
sakyā    paribhuñjissanti    tadassa    kāpilavatthavānaṃ   sakyānaṃ   dīgharattaṃ
hitāya sukhāyāti. Adhivāsesi bhagavā tuṇhībhāvena.
     {24.1}  Atha  kho  kāpilavatthavā  sakyā bhagavato adhivāsanaṃ viditvā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   yena   navaṃ
santhāgāraṃ   tenupasaṅkamiṃsu   upasaṅkamitvā   sabbasanthariṃ   4-  santhāgāraṃ
santharāpetvā   5-   āsanāni  paññāpetvā  udakamaṇikaṃ  patiṭṭhāpetvā
telappadīpaṃ   āropetvā   yena   bhagavā   tenupasaṅkamiṃsu  upasaṅkamitvā
@Footnote: 1 Sī. Yu. anajjhāvuṭṭhaṃ .  2 Po. sabbattha " kāpilavatthukāti dissati.
@3 Yu. hotīti natthi .  4 Po. " sabbasantharisanthataṃ .  5 Yu. santharitvā.
Bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhaṃsu   .   ekamantaṃ  ṭhitā  kho
kāpilavatthavā    sakyā    bhagavantaṃ    etadavocuṃ    sabbasanthariṃ   santhataṃ
bhante   santhāgāraṃ   āsanāni  paññattāni  1-  udakamaṇiko  patiṭṭhāpito
telappadīpo āropito yassadāni bhante bhagavā kālaṃ maññatīti.



             The Pali Tipitaka in Roman Character Volume 13 page 24-25. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=24&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=24&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=24&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=24&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=24              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=300              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=300              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :