ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [238]   Nāhaṃ   bhikkhave  ādikeneva  aññārādhanaṃ  vadāmi  apica
bhikkhave    anupubbasikkhā   anupubbakiriyā   anupubbapaṭipadā   aññārādhanā
hoti   .   kathañca  bhikkhave  anupubbasikkhā  anupubbakiriyā  anupubbapaṭipadā
aññārādhanā    hoti    .   idha   bhikkhave   saddhājāto   upasaṅkamati
upasaṅkamanto   payirupāsati   payirupāsanto   sotaṃ   odahati  ohitasoto
dhammaṃ   suṇāti   sutvā  dhammaṃ  1-  dhāreti  dhatānaṃ  2-  dhammānaṃ  atthaṃ
upaparikkhati     atthaṃ     upaparikkhato     dhammā     nijjhānaṃ    khamanti
dhammanijjhānakkhantiyā   3-   sati   chando   jāyati   chandajāto  ussahati
ussahitvā   4-   tuleti  tulayitvā  padahati  pahitatto  samāno  kāyena
ceva paramaṃ saccaṃ sacchikaroti paññāya ca naṃ ativijjha passati.
     {238.1}  Sāpi  nāma  bhikkhave  saddhā nāhosi tampi nāma bhikkhave
upasaṅkamanaṃ    nāhosi   sāpi   nāma   bhikkhave   payirupāsanā   nāhosi
tampi   nāma   bhikkhave   sotāvadhānaṃ   nāhosi   tampi   nāma  bhikkhave
dhammassavanaṃ    nāhosi   sāpi   nāma   bhikkhave   dhammadhāraṇā   nāhosi
sāpi  nāma  bhikkhave  atthupaparikkhatā  5-   nāhosi  sāpi  nāma bhikkhave
@Footnote: 1 Ma. dhammesu .  2 Ma. dhātānaṃ .  3 Ma. dhammānij... .  4 Ma. ussāhetvā.
@5 Yu. atthūpaparikkhā.

--------------------------------------------------------------------------------------------- page234.

Dhammanijjhānakkhanti nāhosi sopi nāma bhikkhave chando nāhosi sopi nāma bhikkhave ussāho nāhosi sāpi nāma bhikkhave tulanā nāhosi tampi nāma bhikkhave padhānaṃ nāhosi vippaṭipannāttha 1- bhikkhave micchāpaṭipannāttha 2- bhikkhave kīvadūrevime bhikkhave moghapurisā apakkantā imasmā dhammavinayā. [239] Atthi bhikkhave catuppadaṃ veyyākaraṇaṃ yassuddiṭṭhassa viññū puriso nacirasseva paññāya atthaṃ ājāneyya uddisissāma 3- vo bhikkhave ājānissatha metanti . ke ca mayaṃ bhante ke ca dhammassa aññātāroti . yopi so bhikkhave satthā āmisagaruko 4- āmisadāyādo āmisehi saṃsaṭṭho viharati tassapāyaṃ evarūpī paṇopaṇaviyā 5- na upeti evañca no assa atha naṃ kareyyāma na ca no evamassa na naṃ kareyyāmāti . kimpana bhikkhave yaṃ tathāgato sabbaso āmisehi visaṃsaṭṭho viharati saddhassa bhikkhave sāvakassa satthu sāsane pariyogayha 6- vattato ayamanudhammo 7- hoti satthā bhagavā sāvakohamasmi 8- jānāti bhagavā nāhaṃ jānāmīti. {239.1} Saddhassa bhikkhave sāvakassa satthu sāsane pariyogayha vattato rūḷhanīyaṃ 9- satthu sāsanaṃ hoti ojavantaṃ . saddhassa bhikkhave sāvakassa satthu sāsane pariyogayha vattato ayamanudhammo 10- hoti kāmaṃ taco ca nahāru ca aṭṭhi ca avasussatu 11- me 12- sarīre avasussatu 13- maṃsalohitaṃ @Footnote: 1 Po. vippaṭipannatthaṃ . 2 Po. micchāpaṭipannatthaṃ . 3 Ma. uddiṭṭhassāpi @bhikkhave. Yu. uddisissāmi . 4 Ma. Yu. āmisagaru . 5 Sī. Yu. paṇopaṇavidhā. @6 Po. Yu. pariyogāya . 7-10 Po. ayaṃ pana dhammo . 8 Ma. sāvakohamasmīti. @9 Yu. rūḷhniyaṃ. 11 Ma. Yu. avasissatu. 12 Yu. meti pāṭho natthi. @13 Yu. upasussatu.

--------------------------------------------------------------------------------------------- page235.

Yantaṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissatīti . saddhassa bhikkhave sāvakassa satthu sāsane pariyogayha vattato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Kīṭāgirisuttaṃ niṭṭhitaṃ dasamaṃ. Bhikkhuvaggo niṭṭhito dutiyo. --------- Tassa vaggassa uddānaṃ kuñjararāhulasassataloko 1- māluṅkyaputto ca bhaddālināmo dijakhuddasahampatiyācanā nāḷakīpadaragirināmo asamo pavaro dutiyo varavaggo. -------- @Footnote: 1 Ma. kuñjaro rāhulo yassa satthussa lokā @ mālukyaputtatathābhaddālināmāni @ pañcannaṃ sahampatiyācanāthanāḷi @ kīṭāgiri nāma asamo pavaro. @ dutiyo varavaggo @ bhikkhuvaggo niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 13 page 233-235. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=238&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=238&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=238&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=238&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=238              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3465              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3465              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :