ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [22]   Puna  caparaṃ  gahapati  bhikkhu  sabbaso  rūpasaññānaṃ  samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti    ākāsānañcāyatanaṃ    upasampajja    viharati    so    iti
paṭisañcikkhati    ayampi    kho    ākāsānañcāyatanasamāpatti   abhisaṅkhatā
abhisañcetayitā    yaṃ    kho    pana    kiñci   abhisaṅkhataṃ   abhisañcetayitaṃ
tadaniccaṃ    nirodhadhammanti    pajānāti    so    tattha    ṭhito   .pe.
Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {22.1}   Puna   caparaṃ  gahapati  bhikkhu  sabbaso  ākāsānañcāyatanaṃ
samatikkamma         anantaṃ         viññāṇanti        viññāṇañcāyatanaṃ
upasampajja     viharati     so    iti    paṭisañcikkhati    ayampi    kho
viññāṇañcāyatanasamāpatti       abhisaṅkhatā       abhisañcetayitā      yaṃ
kho    pana   kiñci   abhisaṅkhataṃ   abhisañcetayitaṃ   tadaniccaṃ   nirodhadhammanti
Pajānāti so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti.
     {22.2}   Puna   caparaṃ   gahapati   bhikkhu  sabbaso  viññāṇañcāyatanaṃ
samatikkamma      natthi      kiñcīti      ākiñcaññāyatanaṃ     upasampajja
viharati   so   iti   paṭisañcikkhati   ayampi  kho  ākiñcaññāyatanasamāpatti
abhisaṅkhatā    abhisañcetayitā    yaṃ    kho    pana    kiñci    abhisaṅkhataṃ
abhisañcetayitaṃ   tadaniccaṃ   nirodhadhammanti   pajānāti   so   tattha   ṭhito
āsavānaṃ    khayaṃ    pāpuṇāti   no   ce   āsavānaṃ   khayaṃ   pāpuṇāti
teneva    dhammarāgena   tāya   dhammanandiyā   pañcannaṃ   orambhāgiyānaṃ
saññojanānaṃ    parikkhayā    opapātiko    hoti    tattha    parinibbāyī
anāvattidhammo   tasmā   lokā   ayaṃ  1-  kho  gahapati  tena  bhagavatā
jānatā    passatā   arahatā   sammāsambuddhena   ekadhammo   akkhāto
yattha    bhikkhuno    appamattassa    ātāpino    pahitattassa    viharato
avimuttañceva    cittaṃ   vimuccati   apparikkhīṇā   ca   āsavā   parikkhayaṃ
gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātīti.



             The Pali Tipitaka in Roman Character Volume 13 page 21-22. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=22&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=22&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=22&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=22&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=22              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=218              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=218              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :