ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [186] Evamme sutaṃ ekaṃ samayaṃ bhagavā cātumāyaṃ viharati āmalakīvane.
Tena   kho   pana   samayena   sārīputtamoggallānappamukhāni   pañcamattāni
bhikkhusatāni    cātumaṃ    anuppattāni   honti   bhagavantaṃ   dassanāya  .
Te   ca   āgantukā  bhikkhū  nevāsikehi  bhikkhūhi  saddhiṃ  paṭisammodamānā
senāsanāni       paññāpayamānā      pattacīvarāni      paṭisāmayamānā
uccāsaddā   mahāsaddā   ahesuṃ   .   atha   kho   bhagavā  āyasmantaṃ
ānandaṃ   āmantesi   ke   panete   ānanda  uccāsaddā  mahāsaddā
kevaṭṭā   maññe   macchaṃ   vilopentīti  .  etāni  bhante  sārīputta-
moggallānappamukhāni       pañcamattāni       bhikkhusatāni       cātumaṃ
anuppattāni   bhagavantaṃ   dassanāya   te   āgantukā  bhikkhū  nevāsikehi
bhikkhūhi   saddhiṃ   paṭisammodamānā   āsanāni  paññāpayamānā  pattacīvarāni
paṭisāmayamānā uccāsaddā mahāsaddāti.
     {186.1}  Tenahānanda  mama  vacanena [1]- bhikkhū āmantehi satthā
āyasmante  āmantesiṃti  2-  .  evaṃ  bhanteti  kho āyasmā ānando
bhagavato  paṭissutvā  yena  te  bhikkhū  tenupasaṅkami upasaṅkamitvā te bhikkhū
etadavoca satthā āyasmante āmantetīti 3-. Evamāvusoti kho te bhikkhū
āyasmato  ānandassa  paṭissutvā  yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdiṃsu  .  ekamantaṃ  nisinne  kho
@Footnote: 1 Yu. te. .   2 Yu. āmantetīti   3 Ma. āmantesīti.

--------------------------------------------------------------------------------------------- page194.

Te bhikkhū bhagavā etadavoca kinnu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe macchaṃ vilopentīti . imāni bhante sārīputtamoggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṃ anuppattāni bhagavantaṃ dassanāya teme āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddāti . gacchatha bhikkhave paṇāmemi vo na vo mama santike vatthabbanti. Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya pakkamiṃsu.


             The Pali Tipitaka in Roman Character Volume 13 page 193-194. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=186&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=186&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=186&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=186&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=186              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3220              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3220              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :