ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page179.

Laḍukikopamasuttaṃ 1- [175] Evamme sutaṃ ekaṃ samayaṃ bhagavā aṅguttarāpesu viharati āpaṇaṃ nāma aṅguttarāpānaṃ nigamo . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āpaṇaṃ piṇḍāya pāvisi . āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yenaññataro vanasaṇḍo tenupasaṅkami divāvihārāya taṃ vanasaṇḍaṃ ajjhogahetvā 2- aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi . Āyasmāpi kho udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āpaṇaṃ piṇḍāya pāvisi . āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena so vanasaṇḍo tenupasaṅkami divāvihārāya taṃ vanasaṇḍaṃ ajjhogahetvā 3- aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi . atha kho āyasmato udāyissa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi bahunnaṃ vata no bhagavā dukkhadhammānaṃ apahattā 4- bahunnaṃ vata no bhagavā sukhadhammānaṃ upahattā bahunnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā bahunnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattāti . atha kho āyasmā udāyī sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [176] Ekamantaṃ nisinno kho āyasmā udāyī bhagavantaṃ @Footnote: 1 Ma. laṭukikopamasuttaṃ . 2-3 Po. Ma. ajjhogāhetvā. Yu. ajjhogāhitvā. @4 Po. upahantā.

--------------------------------------------------------------------------------------------- page180.

Etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi bahunnaṃ vata no bhagavā dukkhadhammānaṃ apahattā bahunnaṃ vata no bhagavā sukhadhammānaṃ upahattā bahunnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā bahunnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattāti . mayañhi bhante pubbe sāyañceva bhuñjāma pāto ca divā ca vikāle . ahu kho so 1- bhante samayo yaṃ bhagavā bhikkhū āmantesi iṅgha tumhe bhikkhave etaṃ divā vikālabhojanaṃ pajahathāti . tassa mayhaṃ bhante ahudeva aññathattaṃ ahudeva 2- domanassaṃ yampi no saddhā gahapatikā divā vikāle paṇītaṃ khādanīyaṃ bhojanīyaṃ denti tassapi no bhagavā pahānamāha tassapi no sugato paṭinissaggamāhāti te mayaṃ bhante bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evantaṃ divā vikālabhojanaṃ pajahimhā te mayaṃ bhante sāyañceva bhuñjāma pāto ca ahu kho so bhante samayo yaṃ bhagavā bhikkhū āmantesi iṅgha tumhe bhikkhave etaṃ rattiṃ vikālabhojanaṃ pajahathāti tassa mayhaṃ bhante ahudeva aññathattaṃ ahudeva domanassaṃ yampi no imesaṃ dvinnaṃ bhattānaṃ paṇītasaṅkhātataraṃ 3- tassapi no bhagavā pahānamāha tassapi no sugato paṭinissaggamāhāti. {176.1} Bhūtapubbaṃ bhante aññataro puriso divā sūpeyyaṃ 4- labhitvā pajāpatiṃ 5- evamāha handa 6- imaṃ nikkhipatha sāyaṃ sabbeva @Footnote: 1 Po. ahu so kho. aparaṃpi īdisameva . 2 Yu. ahu . 3 Ma. paṇītasaṅkhātaṃ. @Yu. paṇītasaṅkhātataraṃ . 4 Ma. sukhapeyyaṃ . 5 Ma. Yu. ayaṃ pāṭho natthi. @6 Ma. Yu. handa ca imaṃ.

--------------------------------------------------------------------------------------------- page181.

Samaggā bhuñjissāmāti yākāci bhante saṅkhatiyo sabbā tā rattiṃ appā divā te mayaṃ bhante bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evantaṃ rattiṃ vikālabhojanaṃ pajahimhā . bhūtapubbaṃ bhante bhikkhū rattandhakāratimisāyaṃ piṇḍāya carantā candanikampi pavisanti oḷigallepi papatanti kaṇṭakarājimpi 1- ārohanti suttampi gāviṃ ārohanti māṇavehipi samāgacchanti katakammehipi akatakammehipi mātugāmopi te asaddhammena nimanteti . bhūtapubbāhaṃ bhante rattandhakāratimisāyaṃ piṇḍāya carāmi addasā kho maṃ bhante aññatarā itthī vijjantarikāya bhājanaṃ dhovantī disvā maṃ bhītā vissaramakāsi abbhumme 2- pisāco vata manti. {176.2} Evaṃ vutte ahaṃ bhante taṃ itthiṃ etadavocaṃ na 3- bhagini pisāco bhikkhu piṇḍāya ṭhitoti . bhikkhussa ātu māri 4- bhikkhussa mātu māri varante bhikkhu tiṇhena govikantanena 5- kucchi 6- parikanto 7- na tveva 8- yaṃ rattandhakāratimisāyaṃ kucchihetu piṇḍāya carasīti 9- . tassa mayhaṃ bhante tadanussarato evaṃ hoti bahunnaṃ vata no bhagavā dukkhadhammānaṃ apahattā bahunnaṃ vata no bhagavā sukhadhammānaṃ upahattā bahunnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā bahunnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattāti. [177] Evameva panudāyi idhekacce moghapurisā idaṃ pajahathāti @Footnote: 1 Sī. Yu. kaṇṭakavaṭṭampi. Ma. kaṇṭakāvāṭaṃpi . 2 Ma. abbhū me. @3 Ma. nāhaṃ . 4 Ma. mārī . 5 Yu. govikattanena . 6 Ma. koṭṭhake kucchiṃ. @7 Yu. parikatto . 8 Ma. natveva varaṃ. Yu. na tvevayā . 9 Yu. carasā.

--------------------------------------------------------------------------------------------- page182.

Mayā vuccamānā te evamāhaṃsu kiṃ panimassa appamattakassa oramattakassa adhisallikhatevāyaṃ 1- samaṇoti te tañceva nappajahanti mayi ca appaccayaṃ upaṭṭhapenti 2- ye ca bhikkhū sikkhākāmā tesantaṃ udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro . seyyathāpi udāyi laḍukikā sakuṇikā pūtilatāya bandhanena bandhā 3- tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti yo nu kho udāyi evaṃ vadeyya yena sā laḍukikā sakuṇikā pūtilatāya bandhanena bandhā tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti tañhi tassā abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhananti sammā 4- nu kho so udāyi vadamāno vadeyyāti. {177.1} No hetaṃ bhante yena sā bhante laḍukikā sakuṇikā pūtilatāya bandhanena bandhā tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti tañhi tassā balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaroti evameva kho udāyi idhekacce moghapurisā idaṃ pajahathāti mayā vuccamānā te evamāhaṃsu kiṃ panimassa appamattakassa oramattakassa adhisallikhatevāyaṃ 5- samaṇoti te tañceva nappajahanti mayi ca appaccayaṃ upaṭṭhapenti ye ca bhikkhū sikkhākāmā tesantaṃ udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro. @Footnote: 1-5 Ma. adhisallekhatevāyaṃ . 2 Ma. Yu. upaṭṭhāpenti . 3 Sī. Yu. baddhā. @4 Yu. sammannu.

--------------------------------------------------------------------------------------------- page183.

[178] Idha panudāyi ekacce kulaputtā idaṃ pajahathāti mayā vuccamānā te evamāhaṃsu kiṃ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha yassa no sugato paṭinissaggamāhāti te tañceva pajahanti mayi ca na appaccayaṃ upaṭṭhapenti ye ca bhikkhū sikkhākāmā te taṃ pahāya appossukkā pannalomā paradavuttā 1- migabhūtena cetasā viharanti tesantaṃ udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ . seyyathāpi udāyi rañño nāgo īsādanto uruḷhavābhijāto 2- saṅgāmāvacaro daḷhehi varattehi 3- bandhanehi bandho īsakaṃyeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṃ pakkamati yo nu kho udāyi evaṃ vadeyya yehi so rañño nāgo īsādanto uruḷhavābhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi bandho īsakaṃyeva tāyaṃ 4- sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṃ pakkamati tañhi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaroti sammā nu kho so udāyi vadamāno vadeyyāti. {178.1} No hetaṃ bhante yehi bhante so rañño nāgo īsādanto uruḷhavābhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi bandho īsakaṃyeva kāyaṃ sannāmetvā tāni bandhanāni @Footnote: 1 Ma. paradattavuttā . 2 Yu. ubbuḷhavābhijāto. aparaṃpi īdisameva. @3 Yu. vārattehi . 4 Yu. kāyaṃ.

--------------------------------------------------------------------------------------------- page184.

Sañchinditvā sampadāletvā yenakāmaṃ pakkamati tañhi tassa abalaṃ bandhanaṃ .pe. Asārakaṃ bandhananti. {178.2} Evameva kho udāyi idhekacce kulaputtā idaṃ pajahathāti mayā vuccamānā te evamāhaṃsu kiṃ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha yassa no sugato paṭinissaggamāhāti te tañceva pajahanti mayi ca na appaccayaṃ upaṭṭhapenti ye ca bhikkhū sikkhākāmā te taṃ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti tesantaṃ udāyi hoti abalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ. [179] Seyyathāpi udāyi puriso daḷiddo assako anāḷiyo 1- tassassa ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ 2- na paramarūpaṃ ekā kaḷopikā 3- oluggaviluggā na paramarūpā ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ ekā jāyikā na paramarūpā so ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ adhicitte yuttaṃ . tassa evamassa sukhaṃ vata bho sāmaññaṃ ārogyaṃ vata bho sāmaññaṃ so vatassaṃ 4- yohaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so na sakkuṇeyya ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya ekaṃ @Footnote: 1 Sī. Yu. anāḷhiyo . 2 Po. kākātisāyaṃ . ito paraṃ īdisameva. @3 Yu. khaṭopikā . 4 Ma. vatassa.

--------------------------------------------------------------------------------------------- page185.

Kaḷopikaṃ oluggaviluggaṃ na paramarūpaṃ pahāya ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ . yo nu kho udāyi evaṃ vadeyya yehi so puriso bandhanehi bandho na sakkoti ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya ekaṃ kaḷopikaṃ oluggaviluggaṃ na paramarūpaṃ pahāya ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ tañhi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhananti sammā nu kho so udāyi vadamāno vadeyyāti. {179.1} No hetaṃ bhante yehi 1- bhante so puriso bandhanehi bandho na sakkoti ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya ekaṃ kaḷopikaṃ oluggaviluggaṃ na paramarūpaṃ pahāya ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ tañhi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaroti. {179.2} Evameva kho udāyi idhekacce moghapurisā idaṃ pajahathāti mayā vuccamānā te evamāhaṃsu kiṃ panimassa appamattakassa oramattakassa @Footnote: 1 Ma. Yu. yehi so bhante.

--------------------------------------------------------------------------------------------- page186.

Adhisallikhatevāyaṃ samaṇoti te tañceva nappajahanti mayi ca appaccayaṃ upaṭṭhapenti ye ca bhikkhū sikkhākāmā tesantaṃ udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaroti. [180] Seyyathāpi udāyi gahapati vā gahapatiputto vā addho mahaddhano mahābhogo nekānaṃ nikkhagaṇānaṃ cayo nekānaṃ dhaññagaṇānaṃ cayo nekānaṃ khettagaṇānaṃ cayo nekānaṃ vatthugaṇānaṃ cayo nekānaṃ bhariyagaṇānaṃ cayo nekānaṃ dāsagaṇānaṃ cayo nekānaṃ dāsigaṇānaṃ cayo so ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ adhicitte 1- yuttaṃ . Tassa evamassa sukhaṃ vata bho sāmaññaṃ ārogyaṃ vata bho sāmaññaṃ so vatassaṃ yohaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so sakkuṇeyya nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyagaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ . yo nu kho udāyi evaṃ vadeyya yehi so gahapati vā gahapatiputto vā bandhanehi bandho sakkoti nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni @Footnote: 1 Po. vivitate.

--------------------------------------------------------------------------------------------- page187.

Khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyagaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ tañhi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaroti sammā nu kho so udāyi vadamāno vadeyyāti. {180.1} No hetaṃ bhante yehi bhante so gahapati vā gahapatiputto vā bandhanehi bandho sakkoti nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyagaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ tañhi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhananti. {180.2} Evameva kho udāyi idhekacce kulaputtā idaṃ pajahathāti mayā vuccamānā te evamāhaṃsu kiṃ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha yassa no sugato paṭinissaggamāhāti te tañceva pajahanti mayi ca na appaccayaṃ upaṭṭhapenti ye ca bhikkhū sikkhākāmā te taṃ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti tesantaṃ udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ. [181] Cattārome udāyi puggalā santo saṃvijjamānā lokasmiṃ

--------------------------------------------------------------------------------------------- page188.

Katame cattāro idhudāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya tamenaṃ upadhipahānāya paṭipannaṃ upadhi- paṭinissaggāya upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti so te adhivāseti nappajahati na vinodeti na byantīkaroti 1- na anabhāvaṅgameti imaṃ kho ahaṃ udāyi puggalaṃ saṃyuttoti vadāmi no visaṃyutto taṃ kissa hetu indriyavemattatā hi me udāyi imasmiṃ puggale viditā. {181.1} Idha panudāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti so te nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṅgameti imampi kho ahaṃ udāyi puggalaṃ saṃyuttoti vadāmi no visaṃyutto taṃ kissa hetu indriyavemattatā hi me udāyi imasmiṃ puggale viditā. {181.2} Idha panudāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya tamenaṃ upadhipahānāya paṭipannaṃ upadhi- paṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti dandho udāyi satuppādo atha kho naṃ khippameva pajahati vinodeti byantīkaroti anabhāvaṅgameti . seyyathāpi udāyi puriso divasasantatte 2- ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya dandho udāyi udakaphusitānaṃ nipāto atha kho naṃ khippameva parikkhayaṃ pariyādānaṃ gaccheyya evameva kho udāyi @Footnote: 1 Ma. byantiṃ karoti. Yu. bayantikaroti . 2 Ma. divasaṃ.

--------------------------------------------------------------------------------------------- page189.

Idhekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti dandho udāyi satuppādo atha kho naṃ khippameva pajahati vinodeti byantīkaroti anabhāvaṅgameti imampi kho ahaṃ udāyi puggalaṃ saṃyuttoti vadāmi no visaṃyutto taṃ kissa hetu indriyavemattatā hi me udāyi imasmiṃ puggale viditā. {181.3} Idha panudāyi ekacco puggalo upadhi dukkhassa mūlanti iti viditvā nirupadhī 1- hoti upadhisaṅkhaye vimutto imaṃ kho ahaṃ udāyi puggalaṃ visaṃyuttoti vadāmi no saṃyutto taṃ kissa hetu indriyavemattatā hi me udāyi imasmiṃ puggale viditā . Ime 2- kho udāyi cattāro puggalā santo saṃvijjamānā lokasmiṃ. [182] Pañca kho ime udāyi kāmaguṇā katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā saddā ... ghānaviññeyyā gandhā ... Jivhāviññeyyā rasā ... kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā . ime kho udāyi pañca kāmaguṇā . yaṃ kho udāyi ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ miḷhasukhaṃ puthujjanasukhaṃ anariyasukhaṃ na āsevitabbaṃ 3- na bhāvetabbaṃ na bahulīkātabbaṃ @Footnote: 1 Yu. nirupadhi . 2 Ma. Yu. ime kho ... lokasminti ime pāṭhā na dissanti. @3 Ma. sevitabbaṃ.

--------------------------------------------------------------------------------------------- page190.

Bhāyitabbaṃ etassa sukhassāti vadāmi. [183] Idhudāyi bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati idaṃ vuccati nekkhammasukhaṃ vivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ 1- āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ na bhāyitabbaṃ etassa sukhassāti vadāmi. [184] Idhudāyi bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati . idaṃ kho ahaṃ udāyi iñjitasmiṃ vadāmi kiñca tattha iñjitasmiṃ yedeva 2- tattha vitakkavicārā aniruddhā honti idaṃ tattha iñjitasmiṃ . idhudāyi bhikkhu vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati . idampi kho ahaṃ udāyi iñjitasmiṃ vadāmi kiñca tattha iñjitasmiṃ yadeva tattha pītisukhaṃ aniruddhaṃ hoti idaṃ tattha iñjitasmiṃ . idhudāyi bhikkhu pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati . Idampi kho ahaṃ udāyi iñjitasmiṃ vadāmi kiñca tattha iñjitasmiṃ yadeva tattha upekkhāsukhaṃ aniruddhaṃ hoti idaṃ tattha iñjitasmiṃ . Idhudāyi bhikkhu sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati. Idaṃ kho ahaṃ udāyi aneñjitasmiṃ 3- vadāmi. @Footnote: 1 Ma. Yu. sambodhasukhaṃ . 2 Ma. yadeva . 3 Ma. Yu. aniñjitasmiṃ.

--------------------------------------------------------------------------------------------- page191.

[185] Idhudāyi bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati . idaṃ kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi bhikkhu vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati ayaṃ tassa samatikkamo . idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . Ko ca tassa samatikkamo idhudāyi bhikkhu pītiyā ca virāgā .pe. Tatiyaṃ jhānaṃ upasampajja viharati ayaṃ tassa samatikkamo . idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi bhikkhu sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati ayaṃ tassa samatikkamo . Idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi. {185.1} Ko ca tassa samatikkamo idhudāyi bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati ayaṃ tassa samatikkamo . idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ayaṃ tassa

--------------------------------------------------------------------------------------------- page192.

Samatikkamo. {185.2} Idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati ayaṃ tassa samatikkamo . Idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā- nāsaññāyatanaṃ upasampajja viharati ayaṃ tassa samatikkamo . Idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi [1]- sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati ayaṃ tassa samatikkamo . iti kho ahaṃ udāyi nevasaññānāsaññāyatanassapi pahānaṃ vadāmi . passasi no tvaṃ udāyi taṃ saññojanaṃ aṇuṃ vā thūlaṃ vā yassāhaṃ no pahānaṃ vadāmīti. No hetaṃ bhanteti. {185.3} Idamavoca bhagavā attamano āyasmā udāyī bhagavato bhāsitaṃ abhinandīti. Laḍukikopamasuttaṃ 2- niṭṭhitaṃ chaṭṭhaṃ. ------------ @Footnote: 1 Ma. Yu. etthantare bhikkhūti pāṭho dissati . 2 Sī. Ma. Yu. laṭukikopamasuttaṃ.


             The Pali Tipitaka in Roman Character Volume 13 page 179-192. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=175&items=11&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=175&items=11&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=175&items=11&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=175&items=11&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=175              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=3060              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=3060              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :