ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [174]  Bhagavā  etadavoca  seyyathāpi  bhaddāli  dakkho assadamako
bhadraṃ   assājānīyaṃ  labhitvā  paṭhameneva  mukhādhāne  kāraṇaṃ  kāreti .
Tassa    mukhādhāne    kāraṇaṃ   kāriyamānassa   hontiyeva   visūkāyitāni
visevitāni    vipphanditāni    kānici    kānici    yathātaṃ    akāritapubbaṃ
kāraṇaṃ    kāriyamānassa    .    so    abhiṇhakāraṇā    anupubbakāraṇā
tasmiṃ  ṭhāne  parinibbāyati  .  yato  kho  bhaddāli  bhadro  assājānīyo
abhiṇhakāraṇā      anupubbakāraṇā      tasmiṃ     ṭhāne     parinibbuto
hoti   tamenaṃ   assadamako   uttariṃ   kāraṇaṃ   kāreti   yugādhāne .
Tassa    yugādhāne    kāraṇaṃ   kāriyamānassa   hontiyeva   visūkāyitāni
visevitāni    vipphanditāni    kānici    kānici    yathātaṃ    akāritapubbaṃ
kāraṇaṃ    kāriyamānassa    .    so    abhiṇhakāraṇā    anupubbakāraṇā
@Footnote: 1 Ma. ayaṃ pāṭho natthi .  2 Ma. Yu. kaṃ .   3 Ma. na cāyaṃ.
Tasmiṃ ṭhāne parinibbāyati.
     {174.1}  Yato  kho  bhaddāli  bhadro  assājānīyo abhiṇhakāraṇā
anupubbakāraṇā   tasmiṃ   ṭhāne   parinibbuto   hoti   tamenaṃ  assadamako
uttariṃ  kāraṇaṃ  kāreti  anukkame  maṇḍale  khurakāse  1- dhāve varatthe
rājaguṇe  rājavaṃse  uttame  jave  uttame  haye  uttame  sākhalye.
Tassa  uttame  jave  uttame  haye uttame sākhalye kāraṇaṃ kāriyamānassa
hontiyeva    visūkāyitāni    visevitāni   vipphanditāni   kānici   kānici
yathātaṃ   akāritapubbaṃ   kāraṇaṃ   kāriyamānassa   .   so   abhiṇhakāraṇā
anupubbakāraṇā   tasmiṃ   ṭhāne   parinibbāyati   .   yato   [2]-  kho
bhaddāli     bhadro     assājānīyo    abhiṇhakāraṇā    anupubbakāraṇā
tasmiṃ   ṭhāne   parinibbuto   hoti   tamenaṃ   assadamako  uttariṃ  vaṇṇiyaṃ
ca   baliyaṃ   3-  ca  anuppavecchati  .  imehi  kho  bhaddāli  dasahaṅgehi
samannāgato    bhadro   assājānīyo   rājāraho   hoti   rājabhoggo
rañño aṅgantveva 4- saṅkhyaṃ gacchati
     {174.2}  evameva  kho  bhaddāli  dasahi dhammehi samannāgato bhikkhu
āhuneyyo   hoti   pāhuneyyo   dakkhiṇeyyo   añjalikaraṇīyo  anuttaraṃ
puññakkhettaṃ   lokassāti   5-   katamehi   dasahi   idha   bhaddāli  bhikkhu
asekhāya   sammādiṭṭhiyā   samannāgato  hoti  asekhena  sammāsaṅkappena
samannāgato  hoti  asekhāya  sammāvācāya  samannāgato  hoti  asekhena
sammākammantena     samannāgato    hoti    asekhena    sammāājīvena
samannāgato     hoti     asekhena     sammāvāyāmena    samannāgato
@Footnote: 1 Yu. khurakāye .    2 Yu. etthantare casaddo atthi .   3 Ma. pāniyañca.
@4 Yu. aṅganteva .   5 Ma. Yu. itisaddo natthi.
Hoti  asekhāya  sammāsatiyā  samannāgato  hoti  asekhena sammāsamādhinā
samannāgato    hoti    asekhena    sammāñāṇena   samannāgato   hoti
asekhāya   sammāvimuttiyā   samannāgato   hoti   imehi   kho  bhaddāli
dasahi   dhammehi   samannāgato   bhikkhu   āhuneyyo   hoti  pāhuneyyo
dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti.
     {174.3}  Idamavoca  bhagavā  attamano  āyasmā  bhaddāli bhagavato
bhāsitaṃ abhinandīti.
                 Bhaddālisuttaṃ niṭṭhitaṃ pañcamaṃ.
                       ---------
                     Laḍukikopamasuttaṃ 1-



             The Pali Tipitaka in Roman Character Volume 13 page 176-179. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=174&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=174&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=174&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=174&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=174              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2782              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2782              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :