ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [172]    Evañhetaṃ    bhaddāli   hoti   sattesu   hāyamānesu
@Footnote: 1-6 Po. Ma. Yu. karissāma .  2 Po. ekacakkhu .   3 Ma. evamevaṃ.
@4-7 Ma. khoti saddo natthi .  5 Po. sabbe.
@8 Ma. yenamidhekacce bhikkhū tathā tathā pasayha pasuyha kāraṇaṃ
@karontīti .    9 Po. yenapi idhekacce bhikkhū tathā pavayha kāraṇaṃ kārentīti.
Saddhamme    antaradhāyamāne    bahutarāni   ceva   sikkhāpadāni   honti
appatarā   ca   bhikkhū   aññāya   saṇṭhahanti   .   na   tāva   bhaddāli
satthā    sāvakānaṃ    sikkhāpadaṃ    paññāpeti   yāva   na   idhekacce
āsavaṭṭhānīyā dhammā saṅghe pātubhavanti.
     {172.1}  Yato  ca  kho  bhaddāli idhekacce āsavaṭṭhānīyā dhammā
saṅghe    pātubhavanti   atha   satthā   sāvakānaṃ   sikkhāpadaṃ   paññāpeti
tesaṃyeva   āsavaṭṭhānīyānaṃ   dhammānaṃ  paṭighātāya  .  na  tāva  bhaddāli
idhekacce   āsavaṭṭhānīyā  dhammā  saṅghe  pātubhavanti  yāva  na  saṅgho
mahattaṃ  patto  hoti  .  yato  ca  kho  bhaddāli saṅgho mahattaṃ patto 1-
hoti   atha   idhekacce  āsavaṭṭhānīyā  dhammā  saṅghe  pātubhavanti  atha
satthā   sāvakānaṃ   sikkhāpadaṃ   paññāpeti   tesaṃyeva   āsavaṭṭhānīyānaṃ
dhammānaṃ   paṭighātāya   .  na  tāva  bhaddāli  idhekacce  āsavaṭṭhānīyā
dhammā  saṅghe  pātubhavanti  yāva na saṅgho lābhaggaṃ patto hoti ... Yasaggaṃ
patto  hoti  ...  bāhusaccaṃ  patto  hoti ... Rattaññutaṃ patto hoti.
Yato  ca  kho  bhaddāli  saṅgho  rattaññutaṃ  patto  hoti  atha  idhekacce
āsavaṭṭhānīyā   dhammā   saṅghe   pātubhavanti   atha   satthā   sāvakānaṃ
sikkhāpadaṃ     paññāpeti     tesaṃyeva     āsavaṭṭhānīyānaṃ     dhammānaṃ
paṭighātāya.



             The Pali Tipitaka in Roman Character Volume 13 page 174-175. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=172&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=172&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=172&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=172&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=172              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2782              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2782              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :