ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [151]  Sassato  lokoti  māluṅkyaputta  diṭṭhiyā  sati brahmacariya-
vāso    abhavissāti   evaṃ   no   asassato   lokoti  māluṅkyaputta
diṭṭhiyā   sati   brahmacariyavāso   abhavissāti   evampi   no   sassato
lokoti   2-   māluṅkyaputta   diṭṭhiyā   sati   asassato  lokoti  vā
diṭṭhiyā    sati   attheva   jāti   atthi   jarā   atthi   maraṇaṃ   santi
sokaparidevadukkhadomanassupāyāsā      yesāhaṃ      diṭṭheva      dhamme
nighātaṃ    paññapemi    .   antavā   lokoti   māluṅkyaputta   diṭṭhiyā
sati    brahmacariyavāso   abhavissāti   evaṃ   no   anantavā   lokoti
māluṅkyaputta    diṭṭhiyā   sati   brahmacariyavāso   abhavissāti   evampi
no    antavā    lokoti    māluṅkyaputta   diṭṭhiyā   sati   anantavā
lokoti  vā  diṭṭhiyā  sati  attheva  jāti  atthi  jarā  atthi maraṇaṃ santi
sokaparidevadukkhadomanassupāyāsā    yesāhaṃ    diṭṭheva   dhamme   nighātaṃ
paññapemi   .   taṃ   jīvaṃ   taṃ   sarīranti   māluṅkyaputta   diṭṭhiyā  sati
@Footnote: 1 Ma. ... mevetaṃ .   2 Ma. lokoti vā.
Brahmacariyavāso   abhavissāti   evaṃ   no   aññaṃ   jīvaṃ  aññaṃ  sarīranti
māluṅkyaputta    diṭṭhiyā   sati   brahmacariyavāso   abhavissāti   evampi
no  taṃ  jīvaṃ  taṃ  sarīranti  māluṅkyaputta  diṭṭhiyā  sati  aññaṃ  jīvaṃ  aññaṃ
sarīranti vā diṭṭhiyā sati attheva jāti .pe. Nighātaṃ paññapemi.
     {151.1}   Hoti   tathāgato  parammaraṇāti  māluṅkyaputta  diṭṭhiyā
sati  brahmacariyavāso  abhavissāti  evaṃ  no na hoti tathāgato parammaraṇāti
māluṅkyaputta    diṭṭhiyā   sati   brahmacariyavāso   abhavissāti   evampi
no   hoti   tathāgato   parammaraṇāti   1-  māluṅkyaputta  diṭṭhiyā  sati
na   hoti   tathāgato   parammaraṇāti   vā  diṭṭhiyā  sati  attheva  jāti
.pe.   yesāhaṃ   diṭṭheva   dhamme  nighātaṃ  paññapemi  .  hoti  ca  na
ca    hoti    tathāgato    parammaraṇāti   māluṅkyaputta   diṭṭhiyā   sati
brahmacariyavāso  abhavissāti  evaṃ  no  neva  hoti  na na hoti tathāgato
parammaraṇāti     māluṅkyaputta     diṭṭhiyā     sati     brahmacariyavāso
abhavissāti   2-   evampi   no   hoti   ca   na  ca  hoti  tathāgato
parammaraṇāti   [3]-   māluṅkyaputta   diṭṭhiyā  sati  neva  hoti  na  na
hoti   tathāgato   parammaraṇāti  vā  diṭṭhiyā  sati  attheva  jāti  atthi
jarā     atthi     maraṇaṃ     santi     sokaparidevadukkhadomanassupāyāsā
yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi.



             The Pali Tipitaka in Roman Character Volume 13 page 150-151. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=151&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=151&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=151&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=151&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=151              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2659              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2659              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :