ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
     [134]   Atha   kho   āyasmā   rāhulo   ko   nujja  bhagavatā
sammukhā    ovādena   ovadito   gāmaṃ   piṇḍāya   pavisissatīti   tato
paṭinivattitvā    aññatarasmiṃ    rukkhamūle    nisīdi   pallaṅkaṃ   ābhujitvā
ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā   .  addasā  kho
āyasmā    sārīputto    āyasmantaṃ    rāhulaṃ   aññatarasmiṃ   rukkhamūle
nisinnaṃ    pallaṅkaṃ    ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ
@Footnote: 1 Po. avaloketvā .   2 Ma. yaṃ dure vā.
Upaṭṭhapetvā   disvāna   āyasmantaṃ   rāhulaṃ   āmantesi  ānāpānasatiṃ
rāhula    bhāvanaṃ   bhāvehi   ānāpānasati   rāhula   bhāvanā   bhāvitā
bahulīkatā   mahapphalā   hoti   mahānisaṃsāti   .   atha   kho   āyasmā
rāhulo   sāyaṇhasamayaṃ   paṭisallānā  vuṭṭhito  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinno   kho   āyasmā   rāhulo   bhagavantaṃ  etadavoca  kathaṃ  bhāvitā
nu kho bhante ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti.



             The Pali Tipitaka in Roman Character Volume 13 page 134-135. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=134&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=134&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=134&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=134&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=134              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=2439              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=2439              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :