ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.

page1.

Suttantapiṭake majjhimanikāyassa dutiyo bhāgo ------- majjhimapaṇṇāsakaṃ namo tassa bhagavato arahato sammāsambuddhassa. Gahapativaggo ------ kandarakasuttaṃ [1] Evamme sutaṃ ekaṃ samayaṃ bhagavā campāyaṃ viharati gaggarāya pokkharaṇiyā tīre mahatā bhikkhusaṅghena saddhiṃ . atha kho pesso ca hatthārohaputto kandarako ca paribbājako yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā pesso hatthārohaputto bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . kandarako pana paribbājako bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ 1- vītisāretvā ekamantaṃ aṭṭhāsi. {1.1} Ekamantaṃ ṭhito kho kandarako paribbājako tuṇhībhūtaṃ tuṇhībhūtaṃ 2- bhikkhusaṅghaṃ anuviloketvā bhagavantaṃ etadavoca acchariyaṃ bho gotama abbhūtaṃ bho gotama yāvañcīdaṃ bhotā @Footnote: 1 Sī. Yu. evaṃ. Ma. sāraṇīyaṃ . 2 Ma. ekameva dissati.

--------------------------------------------------------------------------------------------- page2.

Gotamena sammā bhikkhusaṅgho paṭipādito yepi te bho gotama ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādesuṃ seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṅgho paṭipādito yepi te bho gotama bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādessanti seyyathāpi etarahi bhotā gotamena sammā bhikkhusaṅgho paṭipāditoti. [2] Evametaṃ kandaraka evametaṃ kandaraka yepi te kandaraka ahesuṃ atītamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādesuṃ seyyathāpi etarahi mayā sammā bhikkhusaṅgho paṭipādito yepi te kandaraka bhavissanti anāgatamaddhānaṃ arahanto sammāsambuddhā tepi bhagavanto etaparamaṃyeva sammā bhikkhusaṅghaṃ paṭipādessanti seyyathāpi etarahi mayā sammā bhikkhusaṅgho paṭipādito {2.1} santi hi kandaraka bhikkhū imasmiṃ bhikkhusaṅghe arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā 1- sammadaññāvimuttā santi pana 2- kandaraka bhikkhū imasmiṃ bhikkhusaṅghe sekhā 3- santatasīlā santatavuttino nipakā nipakavuttino te catūsu satipaṭṭhānesu supatiṭṭhitacittā 4- viharanti katamesu catūsu idha kandaraka bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya @Footnote: 1 Ma. parik...saṃyojanā . 2 Ma. hi . 3 Ma. sekkhā . 4 Ma. supaṭṭhita....

--------------------------------------------------------------------------------------------- page3.

Loke abhijjhādomanassaṃ vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassanti. [3] Evaṃ vutte pesso hatthārohaputto bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante yāva supaññattā cime 1- cattāro satipaṭṭhānā sattānaṃ visuddhiyā sokaparidevānaṃ samatikkamāya dukkhadomanassānaṃ atthaṅgamāya 2- ñāyassa adhigamāya nibbānassa sacchikiriyāya {3.1} mayampi hi bhante gihī odātavasanā kālena kālaṃ imesu catūsu satipaṭṭhānesu supatiṭṭhitacittā viharāma idha mayaṃ bhante kāye kāyānupassino 3- viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ vedanāsu vedanānupassino 3- viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ citte cittānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ dhammesu dhammānupassino viharāma ātāpino sampajānā satimanto vineyya loke abhijjhādomanassaṃ acchariyaṃ bhante abbhūtaṃ bhante yāvañcīdaṃ bhante bhagavā evaṃ manussagahaṇe evaṃ manussakasaṭe evaṃ manussasāṭheyye @Footnote: 1 Po. Yu. bhante bhagavatā . 2 Sī. Yu. atthagamāya . 3 Yu. -nupassī.

--------------------------------------------------------------------------------------------- page4.

Vattamāne sattānaṃ hitāhitaṃ jānāti {3.2} gahaṇañhetaṃ bhante yadidaṃ manussā uttānakañhetaṃ bhante yadidaṃ pasavo ahañhi bhante pahomi hatthidammaṃ sāretuṃ yāvatakena antarena campaṃ gatāgataṃ karissati sabbāni tāni sāṭheyyāni kūṭeyyāni vaṅkeyyāni jimheyyāni pātukarissati amhākampana bhante dāsāti vā pessāti vā kammakarāti vā aññathā ca kāyena samudācaranti aññathā ca 1- vācāya aññathā ca nesaṃ cittaṃ hoti acchariyaṃ bhante abbhūtaṃ bhante yāvañcīdaṃ bhante bhagavā evaṃ manussagahaṇe evaṃ manussakasaṭe evaṃ manussasāṭheyye vattamāne sattānaṃ hitāhitaṃ jānāti gahaṇañhetaṃ bhante yadidaṃ manussā uttānakañhetaṃ bhante yadidaṃ pasavoti. [4] Evametaṃ pessa evametaṃ pessa gahaṇañhetaṃ pessa yadidaṃ manussā uttānakañhetaṃ pessa yadidaṃ pasavo cattārome pessa puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha pessa ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto idha pana pessa ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto idha pessa ekacco puggalo attantapo ca hoti attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto idha pana pessa ekacco puggalo nevattantapo hoti nāttaparitāpanānuyogamanuyutto na parantapo na @Footnote: 1 Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page5.

Paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati imesaṃ pessa catunnaṃ puggalānaṃ katamo te puggalo cittaṃ ārādhetīti. [5] Yvāyaṃ bhante puggalo attantapo attaparitāpanānuyogamanuyutto ayaṃ me puggalo cittaṃ nārādheti yopāyaṃ bhante puggalo parantapo paraparitāpanānuyogamanuyutto ayampi me puggalo cittaṃ nārādheti yopāyaṃ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto ayampi me puggalo cittaṃ nārādheti yo ca kho ayaṃ bhante puggalo nevattantapo nātta- paritāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati ayaṃ 1- me puggalo cittaṃ ārādhetīti . kasmā pana te pessa ime tayo puggalā cittaṃ nārādhentīti. [6] Yvāyaṃ bhante puggalo attantapo attaparitāpanānu- yogamanuyutto so attānaṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti iminā me ayaṃ puggalo cittaṃ nārādheti yopāyaṃ bhante puggalo parantapo paraparitāpanānuyogamanuyutto so paraṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti iminā me ayaṃ @Footnote: 1 Ma. ayameva me.

--------------------------------------------------------------------------------------------- page6.

Puggalo cittaṃ nārādheti yopāyaṃ bhante puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto so attānañca parañca sukhakāmaṃ 1- dukkhapaṭikkūlaṃ ātāpeti paritāpeti iminā me ayaṃ puggalo cittaṃ nārādheti yo ca kho ayaṃ bhante puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati iminā me ayaṃ puggalo cittaṃ ārādheti handa cadāni mayaṃ bhante gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ pessa kālaṃ maññasīti . atha kho pesso hatthārohaputto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi 2-. [7] Atha kho bhagavā acirapakkante pesse hatthārohaputte bhikkhū āmantesi paṇḍito bhikkhave pesso hatthārohaputto mahāpañño bhikkhave pesso hatthārohaputto sace bhikkhave pesso hatthārohaputto muhuttaṃ nisīdeyya yāvassāhaṃ 3- ime cattāro puggale vitthārena vibhajissāmi mahatā atthena saṃyutto abhavissa 4- apica bhikkhave ettāvatāpi pesso hatthārohaputto mahatā atthena saṃyuttoti . etassa bhagavā kālo etassa sugata kālo @Footnote: 1 Yu. sukhakāme dukkhapaṭikkule . 2 Ma. pakkami . 3 Ma. yāvāssāhaṃ. @4 Po. Ma. Yu. agamissa.

--------------------------------------------------------------------------------------------- page7.

Yaṃ bhagavā ime cattāro puggale vitthārena vibhajeyya vitthārena 1- bhagavato sutvā bhikkhū dhāressantīti . tenahi bhikkhave suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [8] Bhagavā etadavoca katamo ca bhikkhave puggalo attantapo attaparitāpanānuyogamanuyutto . idha bhikkhave ekacco puggalo acelako 2- hoti muttācāro hatthāvalekhano 3- na ehibhadantiko na tiṭṭhabhadantiko nābhihataṃ na uddissa kataṃ na nimantanaṃ sādiyati so na kumbhimukhā paṭiggaṇhāti na kaḷopimukhā 4- paṭiggaṇhāti na elakamantaraṃ 5- na daṇḍamantaraṃ na mūsalamantaraṃ na dvinnaṃ bhuñjamānānaṃ na gabbhiniyā na pāyamānāya na purisantaragatāya na saṅkittīsu na yattha sā upaṭṭhito hoti na yattha makkhikā saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pīvati. {8.1} So ekāgāriko vā hoti ekālopiko dvāgāriko vā hoti dvālopiko .pe. sattāgāriko vā hoti sattālopiko ekissāpi dattiyā yāpeti dvīhipi dattīhi yāpeti .pe. sattahipi dattīhi yāpeti ekāhikampi āhāraṃ āhāreti dvīhikampi āhāraṃ āhāreti .pe. sattāhikampi āhāraṃ āhāreti iti evarūpampi addhamāsikaṃ 6- pariyāyabhattabhojanānuyogamanuyutto viharati. @Footnote: 1 Ma. Yu. vitthārenāti natthi . 2 Ma. aceḷako . 3 Sī. Ma. Yu. hatthāpalekhano. @4 Ma. kalopimukhā . 5 Ma. eḷakamantaraṃ . 6 aḍḍhamāsikanti yuttataraṃ.

--------------------------------------------------------------------------------------------- page8.

{8.2} So sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho vā hoti daddulabhakkho vā hoti haṭabhakkho vā hoti kaṇabhakkho vā hoti ācāmabhakkho vā hoti piññākabhakkho vā hoti tiṇabhakkho vā hoti gomayabhakkho vā hoti vanamūlaphalāhāro vā yāpeti pavattaphalabhojī . so sāṇānipi dhāreti masāṇānipi dhāreti chavadussānipi dhāreti paṃsukūlānipi dhāreti tirīṭānipi dhāreti ajinānipi 1- dhāreti ajinakkhipampi dhāreti kusacīrampi dhāreti vākacīrampi dhāreti phalakacīrampi dhāreti kesakambalampi dhāreti vālakambalampi 2- dhāreti uḷūkapakkhampi dhāreti kesamassulocakopi hoti kesamassulocanānuyogamanuyutto ubbhatthakopi hoti āsanapaṭikkhitto ukkuṭikopi hoti ukkuṭikappadhānamanuyutto kaṇṭakāpassayikopi hoti kaṇṭakāpassaye seyyaṃ kappeti sāyatatiyakampi udakorohanānuyogamanuyutto viharati iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati ayaṃ vuccati bhikkhave puggalo attantapo attaparitāpanānuyogamanuyutto. [9] Katamo ca bhikkhave puggalo parantapo paraparitāpanānu- yogamanuyutto . idha bhikkhave ekacco puggalo orabbhiko 3- hoti sūkariko sākuṇiko 4- māgaviko luddo macchaghātako coro coraghātako 5- bandhanāgāriko ye vā panaññepi keci kurūrakammantā ayaṃ vuccati bhikkhave puggalo parantapo paraparitāpanānuyogamanuyutto. @Footnote: 1 Po. ajinaṃpi . 2 Ma. vāḷkambalampi . 3 Ma. orambhiko . 4 Yu. sākantiko. @5 Ma. goghātako.

--------------------------------------------------------------------------------------------- page9.

[10] Katamo ca bhikkhave puggalo attantapo ca attaparitāpanānu- yogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto . Idha bhikkhave ekacco puggalo rājā vā hoti khattiyo muddhāvasitto brāhmaṇo vā mahāsālo so puratthimena nagarassa navaṃ santhāgāraṃ kārāpetvā kesamassuṃ ohāretvā kharājinaṃ nivāsetvā sappitelena kāyaṃ abbhañjitvā migavisāṇena piṭṭhiṃ kaṇḍuvamāno navaṃ 1- santhāgāraṃ pavisati saddhiṃ mahesiyā brāhmaṇena ca purohitena so tattha anantarahitāya bhūmiyā haritupalittāya 2- seyyaṃ kappeti so 3- ekissā gāviyā sarūpavacchāya yaṃ ekasmiṃ thane khīraṃ hoti tena rājā yāpeti yaṃ dutiyasmiṃ thane khīraṃ hoti tena mahesī yāpeti yaṃ tatiyasmiṃ thane khīraṃ hoti tena brāhmaṇo purohito yāpeti yaṃ catutthasmiṃ thane khīraṃ hoti tena aggiṃ juhati 4- avasesena vacchako yāpeti so evamāha ettakā usabhā haññantu yaññatthāya ettakā vacchatarā haññantu yaññatthāya ettakā 5- vacchatariyo haññantu yaññatthāya ettakā ajā haññantu yaññatthāya ettakā urabbhā haññantu yaññatthāya ettakā assā haññantu yaññatthāya 6- ettakā rukkhā chijjantu yūpatthāya ettakā dabbā luyantu 7- parisanthāyāti 8- yepissa te honti dāsāti vā pessāti vā kammakarāti vā tepi daṇḍatajjitā @Footnote: 1 Yu. navanti natthi . 2 Sī. Yu. haritupattāya . 3 Ma. Yu. soti natthi. @4 Ma. Yu. juhanti . 5 Yu. ettikā . 6 assā ... yaññattāyāti natthi. @7 Ma. Yu. lūyantu . 8 Ma. parihiṃsatthāYu. Yu. barihisatthāya.

--------------------------------------------------------------------------------------------- page10.

Tajjitā bhayatajjitā assumukhā rudamānā 1- parikammāni karonti ayaṃ vuccati bhikkhave puggalo attantapo ca attaparitāpanānuyogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto. [11] Katamo ca bhikkhave puggalo nevattantapo [2]- nāttaparitāpanā- nuyogamanuyutto na parantapo 3- na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. {11.1} Idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. {11.2} Taṃ dhammaṃ suṇāti gahapati vā gahapatiputto vā aññatarasmiṃ vā kule pacchā jāto 4- so taṃ dhammaṃ sutvā tathāgate saddhaṃ paṭilabhati so tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati sambādho gharāvāso rajāpatho abbhokāso pabbajjā na yidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ @Footnote: 1 Ma. rodamānā . 2-3 Ma. ca . 4 Yu. paccājāto.

--------------------------------------------------------------------------------------------- page11.

Pabbajeyyanti . so aparena samayena appaṃ vā bhogakkhandhaṃ pahāya mahantaṃ vā bhogakkhandhaṃ pahāya appaṃ vā ñātiparivaṭṭaṃ pahāya mahantaṃ vā ñātiparivaṭṭaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. [12] So evaṃ pabbajito samāno bhikkhūnaṃ sikkhāsājīvasamāpanno pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharati adinnādānaṃ pahāya adinnādānā paṭivirato hoti dinnādāyī dinnapāṭikaṅkhī athenena 1- sucibhūtena attanā viharati abrahmacariyaṃ pahāya brahmacārī hoti ārācārī virato 2- methunā gāmadhammā musāvādaṃ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṃvādako lokassa pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ 3- vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī @Footnote: 1 Po. athanena . 2 Ma. paṭivirato . 3 Po. samāhitānaṃ.

--------------------------------------------------------------------------------------------- page12.

Dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. {12.1} So vījagāma bhūtagāmasamārambhā paṭivirato hoti ekabhattiko hoti rattūparato virato vikālabhojanā nacca gīta vādita visūkadassanā paṭivirato hoti mālā gandha vilepanadhāraṇa maṇḍana vibhūsanaṭṭhānā paṭivirato hoti uccāsayana mahāsayanā paṭivirato hoti jātarūparajata- paṭiggahaṇā paṭivirato hoti āmakadhaññapaṭiggahaṇā paṭivirato hoti āmakamaṃsapaṭiggahaṇā paṭivirato hoti itthīkumārikāpaṭiggahaṇā paṭivirato hoti dāsīdāsapaṭiggahaṇā paṭivirato hoti ajelakapaṭiggahaṇā paṭivirato hoti kukkuṭasūkarapaṭiggahaṇā paṭivirato hoti hatthi gavāssavaḷavapaṭiggahaṇā 1- paṭivirato hoti khettavatthupaṭiggahaṇā paṭivirato hoti dūteyyapahiṇagamanānuyogā paṭivirato hoti kayavikkayā paṭivirato hoti tulākūṭakaṃsakūṭamānakūṭā paṭivirato hoti ukkoṭanavañcananikatisāviyogā 2- paṭivirato hoti chedanavadhabandhanaviparāmosaālopasahasākārā 3- paṭivirato hoti. {12.2} So santuṭṭho hoti kāyaparihārīkena cīvarena kucchiparihārikena piṇḍapātena yena 4- yeneva pakkamati samādāyeva pakkamati . Seyyathāpi nāma pakkhī sakuṇo yena 5- yeneva ḍeti sapattabhārova ḍeti evameva bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena kucchiparihārikena piṇḍapātena yena 6- yeneva pakkamati samādāyeva @Footnote: 1 Po. valavā.... Yu. vaḷavā.... Ma. vaḷavap... . 2 Yu...sāciyogā. @3 Ma. ...sāhasā... . 4-5-6 Ma. so yena yena ca.

--------------------------------------------------------------------------------------------- page13.

Pakkamati . so iminā ariyena sīlakkhandhena samannāgato ajjhattaṃ anavajjasukhaṃ paṭisaṃvedeti. {12.3} So cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... Jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... Manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ āpajjati . so iminā ariyena indriyasaṃvarena samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti. {12.4} So abhikkante paṭikkante sampajānakārī hoti ālokite vilokite sampajānakārī hoti sammiñjite pasārite sampajānakārī hoti saṅghāṭipattacīvaradhāraṇe sampajānakārī hoti asite pīte khāyite sāyite sampajānakārī hoti uccārapassāvakamme sampajānakārī hoti gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti. [13] So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaṃvarena samannāgato iminā ca ariyena satisampajaññena

--------------------------------------------------------------------------------------------- page14.

Samannāgato vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ 1- . So pacchābhattaṃ piṇḍapātapaṭikkanto nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . so abhijjhaṃ loke pahāya vigatābhijjhena cetasā viharati abhijjhāya cittaṃ parisodheti byāpādapadosaṃ pahāya abyāpannacitto viharati sabbapāṇabhūtahitānukampī byāpādapadosā cittaṃ parisodheti thīnamiddhaṃ pahāya vigatathīnamiddho viharati ālokasaññī sato sampajāno thīnamiddhā cittaṃ parisodheti uddhaccakukkuccaṃ pahāya anuddhato viharati ajjhattaṃ vūpasantacitto uddhaccakukkuccā cittaṃ parisodheti vicikicchaṃ pahāya tiṇṇavicikiccho viharati akathaṃkathī kusalesu dhammesu vicikicchāya cittaṃ parisodheti. [14] So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā @Footnote: 1 Po. palāsapuñjaṃ.

--------------------------------------------------------------------------------------------- page15.

Dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati. [15] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte 1- pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ 2- tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti . Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. [16] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne @Footnote: 1 Sī. Yu. ānejjappatte . 2 Sī. Yu. uppādiṃ.

--------------------------------------------------------------------------------------------- page16.

Upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti . iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti. [17] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti so idaṃ dukkhanti yathābhūtaṃ pajānāti ayaṃ dukkhasamudayoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhoti yathābhūtaṃ pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti .

--------------------------------------------------------------------------------------------- page17.

Tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti ayaṃ vuccati bhikkhave puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Kandarakasuttaṃ 1- niṭṭhitaṃ paṭhamaṃ. @Footnote: 1 Ma. Yu. kandarakasuttantaṃ paṭhamaṃ.

--------------------------------------------------------------------------------------------- page18.

Aṭṭhakanāgarasuttaṃ [18] Evamme sutaṃ ekaṃ samayaṃ āyasmā ānando vesāliyaṃ viharati veḷuvagāmake . tena kho pana samayena dasamo gahapati aṭṭhakanāgaro pātaliputtaṃ anuppatto hoti kenacideva karaṇīyena . Atha kho dasamo gahapati aṭṭhakanāgaro yena kukkuṭārāmo yena aññataro bhikkhu tenupasaṅkami upasaṅkamitvā taṃ bhikkhuṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro taṃ bhikkhuṃ etadavoca kahaṃ nu kho bhante āyasmā ānando etarahi viharati dassanakāmā hi mayaṃ taṃ 1- ānandanti . eso gahapati āyasmā ānando vesāliyaṃ viharati veḷuvagāmaketi . atha kho dasamo gahapati aṭṭhakanāgaro pātaliputte taṃ karaṇīyaṃ tīretvā yena vesālī yena 2- veḷuvagāmako yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi. [19] Ekamantaṃ nisinno kho dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca atthi nu kho bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati apparikkhīṇā ca 3- āsavā parikkhayaṃ @Footnote: 1 Ma. Yu. āyasmantaṃ . 2 Yu. ayaṃ pāṭho natthi 3 Yu. vā.

--------------------------------------------------------------------------------------------- page19.

Gacchanti ananuppattañca 1- anuttaraṃ yogakkhemaṃ anupāpuṇātīti. {19.1} Atthi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca 2- anuttaraṃ yogakkhemaṃ anupāpuṇātīti. {19.2} Katamo pana bhante ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca 3- anuttaraṃ yogakkhemaṃ anupāpuṇātīti. [20] Idha gahapati bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati so iti paṭisañcikkhati idampi kho paṭhamaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ 4- parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayampi kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino @Footnote: 1 Yu. vā . 2-3 appattañcātipi dissati . 4 Ma. sabbattha saṃyojanānanti dissati.

--------------------------------------------------------------------------------------------- page20.

Pahitattassa viharato avimuttañceva cittaṃ vimuccati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca 1- anuttaraṃ yogakkhemaṃ anupāpuṇāti. {20.1} Puna caparaṃ gahapati bhikkhu vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati so iti paṭisañcikkhati idampi kho dutiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. anuttaraṃ yogakkhemaṃ anupāpuṇāti. {20.2} Puna caparaṃ gahapati bhikkhu pītiyā ca virāgā .pe. Tatiyaṃ jhānaṃ upasampajja viharati so iti paṭisañcikkhati idampi kho tatiyaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. {20.3} Puna caparaṃ gahapati bhikkhu sukhassa ca pahānā .pe. Catutthaṃ jhānaṃ upasampajja viharati so iti paṭisañcikkhati idampi kho catutthaṃ jhānaṃ abhisaṅkhataṃ abhisañcetayitaṃ .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. [21] Puna caparaṃ gahapati bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya 2- sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahagagtena appamāṇena averena abyāpajjhena pharitvā viharati so iti paṭisañcikkhati ayampi kho mettā cetovimutti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. @Footnote: 1 katuthaci appattañcātipi dissati . 2 Yu. sabbattatāya. punapi pāṭhe īdisameva.

--------------------------------------------------------------------------------------------- page21.

{21.1} Puna caparaṃ gahapati bhikkhu karuṇāsahagatena cetasā .pe. Muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati so iti paṭisañcikkhati ayampi kho upekkhā cetovimutti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. [22] Puna caparaṃ gahapati bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati so iti paṭisañcikkhati ayampi kho ākāsānañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. {22.1} Puna caparaṃ gahapati bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati so iti paṭisañcikkhati ayampi kho viññāṇañcāyatanasamāpatti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti

--------------------------------------------------------------------------------------------- page22.

Pajānāti so tattha ṭhito .pe. Anuttaraṃ yogakkhemaṃ anupāpuṇāti. {22.2} Puna caparaṃ gahapati bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati so iti paṭisañcikkhati ayampi kho ākiñcaññāyatanasamāpatti abhisaṅkhatā abhisañcetayitā yaṃ kho pana kiñci abhisaṅkhataṃ abhisañcetayitaṃ tadaniccaṃ nirodhadhammanti pajānāti so tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā ayaṃ 1- kho gahapati tena bhagavatā jānatā passatā arahatā sammāsambuddhena ekadhammo akkhāto yattha bhikkhuno appamattassa ātāpino pahitattassa viharato avimuttañceva cittaṃ vimuccati apparikkhīṇā ca āsavā parikkhayaṃ gacchanti ananuppattañca anuttaraṃ yogakkhemaṃ anupāpuṇātīti. [23] Evaṃ vutte dasamo gahapati aṭṭhakanāgaro āyasmantaṃ ānandaṃ etadavoca seyyathāpi bhante ānanda puriso ekaṃ 2- nidhimukhaṃ gavesanto sakideva ekādasa nidhimukhāni adhigaccheyya evameva kho ahaṃ bhante ekaṃ amatadvāraṃ gavesanto sakideva ekādasa amatadvārāni alatthaṃ savanāya seyyathāpi bhante purisassa agāraṃ ekādasadvāraṃ so tasmiṃ agāre āditte ekamekenapi dvārena @Footnote: 1 Ma. ayaṃpi kho . 2 Ma. ekaṃva.

--------------------------------------------------------------------------------------------- page23.

Sakkuṇeyya attānaṃ sotthiṃ kātuṃ evameva kho ahaṃ bhante imesaṃ ekādasannaṃ amatadvārānaṃ ekamekenapi amatadvārena sakkhissāmi 1- attānaṃ sotthiṃ kātuṃ ime hi nāma bhante aññatitthiyā ācariyassa ācariyadhanaṃ pariyesissanti kimaṅgaṃ panāhaṃ āyasmato ānandassa pūjaṃ na karissāmīti . atha kho dasamo gahapati aṭṭhakanāgaro pātaliputtakañca vesālikañca bhikkhusaṅghaṃ sannipātetvā paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi ekamekañca bhikkhuṃ paccekaṃ dussayugena acchādesi āyasmantaṃ 2- ānandaṃ ticīvarena acchādesi āyasmato 3- ānandassa pañcasataṃ 4- vihāraṃ kārāpesīti. Aṭṭhakanāgarasuttaṃ 5- niṭṭhitaṃ dutiyaṃ. ---------- @Footnote: 1 Ma. Yu. sakkuṇissāmi . 2 Po. casaddo dissati . 3 Ma. Yu. casaddo dissati. @4 Ma. pañcasatavihāraṃ . 5 Ma. Yu. aṭṭhakanāgarasuttantaṃ.

--------------------------------------------------------------------------------------------- page24.

Sekhapaṭipadāsuttaṃ [24] Evamme sutaṃ ekaṃ samayaṃ bhagavā sakkesu viharati kapilavatthusmiṃ nigrodhārāme . tena kho pana samayena kāpilavatthavānaṃ sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti anajjhāvuṭṭhapubbaṃ 1- samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena . atha kho kāpilavatthavā 2- sakyā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ idha bhante kāpilavatthavānaṃ sakyānaṃ navaṃ santhāgāraṃ acirakāritaṃ hoti 3- anajjhāvuṭṭhapubbaṃ samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena taṃ bhante bhagavā paṭhamaṃ paribhuñjatu bhagavatā paṭhamaṃ paribhuttaṃ pacchā kāpilavatthavā sakyā paribhuñjissanti tadassa kāpilavatthavānaṃ sakyānaṃ dīgharattaṃ hitāya sukhāyāti. Adhivāsesi bhagavā tuṇhībhāvena. {24.1} Atha kho kāpilavatthavā sakyā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena navaṃ santhāgāraṃ tenupasaṅkamiṃsu upasaṅkamitvā sabbasanthariṃ 4- santhāgāraṃ santharāpetvā 5- āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā @Footnote: 1 Sī. Yu. anajjhāvuṭṭhaṃ . 2 Po. sabbattha " kāpilavatthukāti dissati. @3 Yu. hotīti natthi . 4 Po. " sabbasantharisanthataṃ . 5 Yu. santharitvā.

--------------------------------------------------------------------------------------------- page25.

Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu . ekamantaṃ ṭhitā kho kāpilavatthavā sakyā bhagavantaṃ etadavocuṃ sabbasanthariṃ santhataṃ bhante santhāgāraṃ āsanāni paññattāni 1- udakamaṇiko patiṭṭhāpito telappadīpo āropito yassadāni bhante bhagavā kālaṃ maññatīti. [25] Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena 2- santhāgāraṃ tenupasaṅkami upasaṅkamitvā pāde pakkhāletvā santhāgāraṃ pavisitvā majjhimathambhaṃ nissāya puratthābhimukho nisīdi . bhikkhusaṅghopi kho pāde pakkhāletvā santhāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃyeva purakkhatvā 3-. Kāpilavatthavāpi kho sakyā pāde pakkhāletvā santhāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantaṃyeva purakkhatvā 3- . atha kho bhagavā kāpilavatthave sakye 4- bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā āyasmantaṃ ānandaṃ āmantesi paṭibhātu taṃ ānanda kāpilavatthavānaṃ sakyānaṃ sekho paṭipado 5- piṭṭhi me agilāyati tamahaṃ āyamissāmīti . evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . atha kho bhagavā catuguṇaṃ saṅghāṭiṃ paññāpetvā dakkhiṇena passena sīhaseyyaṃ kappesi pādena 6- pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā. [26] Atha kho āyasmā ānando mahānāmaṃ sakkaṃ 7- āmantesi @Footnote: 1 paññāpitānīti yuttataraṃ . 2 Po. navaṃ . 3 Po. purakkhitvātipi dissati. @4 yu sakke . 5 Yu. pāṭipado . 6 Ma. Yu. pāde . 7 Yu. sakyaṃ.

--------------------------------------------------------------------------------------------- page26.

Idha mahānāma ariyasāvako sīlasampanno hoti indriyesu guttadvāro hoti bhojane mattaññū hoti jāgariyamanuyutto hoti sattahi saddhammehi samannāgato hoti catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. [27] Kathañca mahānāma ariyasāvako sīlasampanno hoti . Idha mahānāma ariyasāvako sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu evaṃ kho mahānāma ariyasāvako sīlasampanno hoti. [28] Kathañca mahānāma ariyasāvako indriyesu guttadvāro hoti . idha mahānāma ariyasāvako cakkhunā rūpaṃ disvā na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ cakkhundriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati cakkhundriyaṃ cakkhundriye saṃvaraṃ āpajjati sotena saddaṃ sutvā ... ghānena gandhaṃ ghāyitvā ... jivhāya rasaṃ sāyitvā ... kāyena phoṭṭhabbaṃ phusitvā ... manasā dhammaṃ viññāya na nimittaggāhī hoti nānubyañjanaggāhī yatvādhikaraṇamenaṃ manindriyaṃ asaṃvutaṃ viharantaṃ abhijjhādomanassā pāpakā akusalā dhammā anvāssaveyyuṃ tassa saṃvarāya paṭipajjati rakkhati manindriyaṃ manindriye saṃvaraṃ

--------------------------------------------------------------------------------------------- page27.

Āpajjati evaṃ kho mahānāma ariyasāvako indriyesu guttadvāro hoti. [29] Kathañca mahānāma ariyasāvako bhojane mattaññū hoti . Idha mahānāma ariyasāvako paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsuparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti evaṃ kho mahānāma ariyasāvako bhojane mattaññū hoti. [30] Kathañca mahānāma ariyasāvako jāgariyamanuyutto hoti . Idha mahānāma ariyasāvako divasaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappesi 1- pādena 2- pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṃ parisodheti evaṃ kho mahānāma ariyasāvako jāgariyamanuyutto hoti. [31] Kathañca mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti . idha mahānāma ariyasāvako saddho hoti saddahati tathāgatassa bodhiṃ itipi so bhagavā arahaṃ sammāsambuddho @Footnote: 1 Ma. Yu. kappeti . 2 Ma. Yu. pāde.

--------------------------------------------------------------------------------------------- page28.

Vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavāti hirimā hoti hiriyati kāyaduccaritena vacīduccaritena manoduccaritena hiriyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā ottappī hoti ottappati kāyaduccaritena vacīduccaritena manoduccaritena ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā bahussuto hoti sutadharo sutasannicayo ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthā 1- sabyañjanā kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ abhivadanti tathārūpāssa dhammā bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā supaṭividdhā āraddhaviriyo hoti 2- akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu satimā hoti paramena satinepakkena samannāgato cirakatampi cirabhāsitampi saritā anussaritā paññavā 3- hoti udayatthagāminiyā paññāya samannāgato 4- ariyāya nibbedhikāya sammā dukkhakkhayagāminiyā evaṃ kho mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti. [32] Kathañca mahānāma ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ 5- diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī . Idha mahānāma ariyasāvako vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ @Footnote: 1 Po. sātthaṃ sabyañjanaṃ . 2 Ma. Yu. viharati . 3 Yu. paññā vā hoti. @4 Ma. hoti . 5 Yu. abhi.

--------------------------------------------------------------------------------------------- page29.

Upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati evaṃ kho mahānāma ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī. [33] Yato 1- kho mahānāma ariyasāvako evaṃ sīlasampanno hoti evaṃ indriyesu guttadvāro hoti evaṃ bhojane mattaññū hoti evaṃ jāgariyamanuyutto hoti evaṃ sattahi saddhammehi samannāgato hoti evaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī ayaṃ vuccati mahānāma ariyasāvako sekho paṭipado apūccaṇḍatāya 2- samāpanno 3- bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya . seyyathāpi mahānāma kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammā adhisayitāni sammā parisecitāni sammā paribhāvitāni 4- kiñcāpi tassā kukkuṭiyā @Footnote: 1 Po. casaddo dissati . 2 Ma. Yu. apuccaṇḍatāya. @3 Po. samannāgatotipi dissati. 4 Po. pariseditāni.

--------------------------------------------------------------------------------------------- page30.

Na evaṃ icchā uppajjeyya aho vatime kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbhijjeyyunti 1- evameva kho mahānāma yato ariyasāvako evaṃ sīlasampanno hoti evaṃ indriyesu guttadvāro hoti evaṃ bhojane mattaññū hoti evaṃ jāgariyamanuyutto hoti evaṃ sattahi saddhammehi samannāgato hoti evaṃ catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī ayaṃ vuccati mahānāma ariyasāvako sekho paṭipado apūccaṇḍatāya samāpanno bhabbo abhinibbhidāya bhabbo sambodhāya bhabbo anuttarassa yogakkhemassa adhigamāya. {33.1} Sakho so 2- mahānāma ariyasāvako imaṃyeva 3- anuttaraṃ upekkhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati ayamassa paṭhamābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā. {33.2} Sakho so mahānāma ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti ayamassa dutiyābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā. {33.3} Sa kho so mahānāma ariyasāvako imaṃyeva anuttaraṃ upekkhāsati- pārisuddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ @Footnote: 1 Po. etthantare " atha kho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā @aṇḍakosaṃ padāletvā sotthinā abhinibbhijjitunti ime pāṭhā dissanti. @2 Yu. sabbattha sa kho so . 3 Po. " anuttaraṃ yogakkhemaṃ.

--------------------------------------------------------------------------------------------- page31.

Vimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati ayamassa tatiyābhinibbhidā hoti kukkuṭacchāpakasseva aṇḍakosamhā. [34] Yampi 1- mahānāma ariyasāvako sīlasampanno hoti idampissa hoti caraṇasmiṃ yampi mahānāma ariyasāvako indriyesu guttadvāro hoti idampissa hoti caraṇasmiṃ yampi mahānāma ariyasāvako bhojane mattaññū hoti idampissa hoti caraṇasmiṃ yampi mahānāma ariyasāvako jāgariyamanuyutto hoti idampissa hoti caraṇasmiṃ yampi mahānāma ariyasāvako sattahi saddhammehi samannāgato hoti idampissa hoti caraṇasmiṃ yampi mahānāma ariyasāvako catunnaṃ jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ nikāmalābhī hoti akicchalābhī akasiralābhī idampissa hoti caraṇasmiṃ {34.1} yañca kho mahānāma ariyasāvako anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. Iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati idampissa hoti vijjāya yampi mahānāma ariyasāvako dibbena cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti idampissa hoti vijjāya yampi mahānāma ariyasāvako āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati idampissa hoti vijjāya @Footnote: 1 Ma. yampi kho.

--------------------------------------------------------------------------------------------- page32.

Ayaṃ vuccati mahānāma ariyasāvako vijjāsampanno itipi caraṇasampanno itipi vijjācaraṇasampanno itipi . brahmunāpesā 1- mahānāma sanaṅkumārena gāthā bhāsitā khattiyo seṭṭho janetasmiṃ ye gottapaṭisārino vijjācaraṇasampanno so seṭṭho devamānuseti. [35] Sā kho panesā mahānāma brahmunā sanaṅkumārena gāthā sugītā na duggītā subhāsitā na dubbhāsitā atthasañhitā no anatthasañhitā anumatā bhagavatāti . atha kho bhagavā uṭṭhahitvā āyasmantaṃ ānandaṃ āmantesi sādhu sādhu ānanda sādhu kho tvaṃ ānanda kāpilavatthavānaṃ sakyānaṃ sekhapaṭipadaṃ abhāsīti. Idamavoca āyasmā ānando samanuñño satthā ahosi attamanā kāpilavatthavā sakyā āyasmato ānandassa bhāsitaṃ abhinandunti. Sekhapaṭipadāsuttaṃ 2- niṭṭhitaṃ tatiyaṃ. ------------ @Footnote: 1 Ma. brahmunā kho panesā . 2 Ma. Yu. sekhasuttantaṃ.

--------------------------------------------------------------------------------------------- page33.

Potaliyasuttaṃ [36] Evamme sutaṃ ekaṃ samayaṃ bhagavā aṅguttarāpesu viharati āpaṇaṃ nāma aṅguttarāpānaṃ nigamo . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āpaṇaṃ piṇḍāya pāvisi . āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena aññataro vanasaṇḍo tenupasaṅkami 1- divāvihārāya taṃ vanasaṇḍaṃ ajjhogahetvā 2- aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi . potaliyopi kho gahapati sampannanivāsanapāpuraṇo 3- chattupāhanāhi jaṅghāvihāraṃ 4- anucaṅkamamāno anuvicaramāno yena so vanasaṇḍo tenupasaṅkami upasaṅkamitvā taṃ vanasaṇḍaṃ ajjhogahetvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. [37] Ekamantaṃ ṭhitaṃ kho potaliyaṃ gahapatiṃ bhagavā etadavoca saṃvijjanti 5- kho gahapati āsanāni sace ākaṅkhasi nisīdāti . Evaṃ vutte potaliyo gahapati gahapativādena maṃ samaṇo gotamo samudācaratīti kupito anattamano tuṇhī ahosi . dutiyampi kho bhagavā potaliyaṃ gahapatiṃ etadavoca saṃvijjanti kho gahapati āsanāni @Footnote: 1 Po. upasaṅkamitvā . 2 Ma. ajjhogāhitvā . 3 Sī. Ma. Yu. nivāsanapāvuraṇo. @4 Ma. jaṅghavihāraṃ . 5 Sī. Yu. saṃvijjante khoti pāṭho dissati.

--------------------------------------------------------------------------------------------- page34.

Sace ākaṅkhasi nisīdāti . 1- dutiyampi kho potaliyo gahapati gahapativādena maṃ samaṇo gotamo samudācaratīti kupito anattamano tuṇhī ahosi . tatiyampi kho bhagavā potaliyaṃ gahapatiṃ etadavoca saṃvijjanti kho gahapati āsanāni sace ākaṅkhasi nisīdāti . evaṃ vutte potaliyo gahapati gahapativādena maṃ samaṇo gotamo samudācaratīti kupito anattamano bhagavantaṃ etadavoca tayidaṃ bho gotama nacchannaṃ tayidaṃ nappaṭirūpaṃ yaṃ maṃ tvaṃ gahapativādena samudācarasīti . te 2- hi te gahapati ākārā te liṅgā te nimittā yathātaṃ gahapatissāti . tathā hi pana me bho gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnāti. {37.1} Yathākathaṃ pana te gahapati sabbe kammantā paṭikkhittā sabbe vohārā samucchinnāti . idha me bho gotama yaṃ ahosi dhanaṃ vā dhaññaṃ vā rajataṃ vā jātarūpaṃ vā sabbantaṃ puttānaṃ dāyajjaṃ niyyātaṃ tatthāhaṃ anovādī anupavādī ghāsacchādanaparamo viharāmi evañca 3- me bho gotama sabbe kammantā paṭikkhittā sabbe vohārā samucchinnāti . aññathā kho tvaṃ gahapati vohārasamucchedaṃ vadesi 4- aññathā ca pana ariyassa vinaye vohārasamucchedo hotīti. Yathākathaṃ pana bhante ariyassa vinaye vohārasamucchedo hoti sādhu me bhante bhagavā tathā dhammaṃ desetu yathā ariyassa vinaye @Footnote: 1 Po. evaṃ vutte . 2 Po. Ma. tenahi . 3 Yu. evaṃ kho me. Ma. evaṃ @me . 4 Sī. Yu. vadasi.

--------------------------------------------------------------------------------------------- page35.

Vohārasamucchedo hotīti . tenahi gahapati suṇāhi sādhukaṃ manasikarohi bhāsissāmīti. Evaṃ bhanteti kho potaliyo gahapati bhagavato paccassosi. [38] Bhagavā etadavoca aṭṭha kho ime gahapati dhammā ariyassa vinaye vohārasamucchedāya saṃvattanti katame aṭṭha apāṇātipātaṃ nissāya pāṇātipāto pahātabbo dinnādānaṃ nissāya adinnādānaṃ pahātabbaṃ saccaṃ vācaṃ nissāya musāvādo pahātabbo apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbā agiddhilobhaṃ nissāya giddhilobho pahātabbo anindārosaṃ 1- nissāya nindāroso 2- pahātabbo akodhupāyāsaṃ nissāya kodhupāyāso pahātabbo anatimānaṃ nissāya atimāno pahātabbo ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṃvattantīti . yeme pana 3- bhante bhagavatā aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ariyassa vinaye vohārasamucchedāya saṃvattanti sādhu me bhante bhagavā ime aṭṭha dhamme vitthārena 4- vibhajatu anukampaṃ upādāyāti . Tenahi gahapati suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho potaliyo gahapati bhagavato paccassosi. [39] Bhagavā etadavoca apāṇātipātaṃ nissāya pāṇātipāto pahātabboti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca @Footnote: 1 Po. anindādosaṃ. sabbattha īdisameva . 2 Po. nindādoso. sabbattha @īdisameva . 3 Yu. ayaṃ saddo natthi . 4 Ma. vitthāretvā.

--------------------------------------------------------------------------------------------- page36.

Vuttaṃ idha gahapati ariyasāvako iti paṭisañcikkhati yesaṃ kho ahaṃ saññojanānaṃ hetu pāṇātipātī assaṃ tesāhaṃ saññojanānaṃ pahānāya samucchedāya paṭipanno ahañceva kho pana pāṇātipātī assaṃ attāpi maṃ upavadeyya pāṇātipātapaccayā anuvicca 1- viññū garaheyyuṃ pāṇātipātapaccayā kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā pāṇātipātapaccayā etadeva kho pana saññojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pāṇātipāto ye ca pāṇātipātapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā pāṇātipātā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti apāṇātipātaṃ nissāya pāṇātipāto pahātabboti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [40] Dinnādānaṃ nissāya adinnādānaṃ pahātabbanti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha gahapati ariyasāvako iti paṭisañcikkhati yesaṃ kho ahaṃ saññojanānaṃ hetu adinnādāyī assaṃ tesāhaṃ saññojanānaṃ pahānāya samucchedāya paṭipanno ahañceva kho pana adinnādāyī assaṃ attāpi maṃ upavadeyya adinnādānapaccayā anuvicca viññū garaheyyuṃ adinnādānapaccayā kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā adinnādānapaccayā etadeva kho pana saññojanaṃ etaṃ nīvaraṇaṃ yadidaṃ adinnādānaṃ ye ca adinnādānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā @Footnote: 1 Po. anuviccāpi. Ma. anuviccāpi maṃ. ito paraṃ sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page37.

Adinnādānā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti dinnādānaṃ nissāya adinnādānaṃ pahātabbanti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [41] Saccaṃ vācaṃ nissāya musāvādo pahātabboti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha gahapati ariyasāvako iti paṭisañcikkhati yesaṃ kho ahaṃ saññojanānaṃ hetu musāvādī assaṃ tesāhaṃ saññojanānaṃ pahānāya samucchedāya paṭipanno ahañceva kho pana musāvādī assaṃ attāpi maṃ upavadeyya musāvādapaccayā anuvicca viññū garaheyyuṃ musāvādapaccayā kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā musāvādapaccayā etadeva kho pana saññojanaṃ etaṃ nīvaraṇaṃ yadidaṃ musāvādo ye ca musāvādapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā musāvādā paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti saccaṃ vācaṃ nissāya musāvādo pahātabboti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [42] Apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha gahapati ariyasāvako iti paṭisañcikkhati yesaṃ kho ahaṃ saññojanānaṃ hetu pisuṇavāco 1- assaṃ tesāhaṃ saññojanānaṃ pahānāya samucchedāya paṭipanno ahañceva kho pana pisuṇavāco 1- assaṃ attāpi maṃ upavadeyya @Footnote: 1 Ma. pisuṇāvāco.

--------------------------------------------------------------------------------------------- page38.

Pisuṇavācapaccayā 1- anuvicca viññū garaheyyuṃ pisuṇavācapaccayā kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā pisuṇavācapaccayā etadeva kho pana saññojanaṃ etaṃ nīvaraṇaṃ yadidaṃ pisuṇavācā ye ca pisuṇavācapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā pisuṇāya vācāya paṭiviratassa evaṃsa te āsavā vighātapariḷāhā na honti apisuṇaṃ vācaṃ nissāya pisuṇā vācā pahātabbāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [43] Agiddhilobhaṃ nissāya giddhilobho pahātabboti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha gahapati ariyasāvako iti paṭisañcikkhati yesaṃ kho ahaṃ saññojanānaṃ hetu giddhilobhī assaṃ tesāhaṃ saññojanānaṃ pahānāya samucchedāya paṭipanno ahañceva kho pana giddhilobhī assaṃ attāpi maṃ upavadeyya giddhilobhapaccayā anuvicca viññū garaheyyuṃ giddhilobhapaccayā kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā giddhilobhapaccayā etadeva kho pana saññojanaṃ etaṃ nīvaraṇaṃ yadidaṃ giddhilobho ye ca giddhilobhapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā agiddhilobhissa 2- evaṃsa te āsavā vighātapariḷāhā na honti agiddhilobhaṃ nissāya giddhilobho pahātabboti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [44] Anindārosaṃ nissāya nindāroso pahātabboti iti @Footnote: 1 Yu. pisuṇāvācāpaccayā. ito paraṃ īdisameva . 2 Ma. giddhilobhāpaṭiviratassa.

--------------------------------------------------------------------------------------------- page39.

Kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha gahapati ariyasāvako iti paṭisañcikkhati yesaṃ kho ahaṃ saññojanānaṃ hetu nindārosī 1- assaṃ tesāhaṃ saññojanānaṃ pahānāya samucchedāya paṭipanno ahañceva kho pana nindārosī assaṃ attāpi maṃ upavadeyya nindārosapaccayā anuvicca viññū garaheyyuṃ nindārosapaccayā kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā nindārosapaccayā etadeva kho pana saññojanaṃ etaṃ nīvaraṇaṃ yadidaṃ nindāroso ye ca nindārosapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā anindārosissa evaṃsa te āsavā vighātapariḷāhā na honti anindārosaṃ nissāya nindāroso pahātabboti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [45] Akodhupāyāsaṃ nissāya kodhupāyāso pahātabboti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha gahapati ariyasāvako iti paṭisañcikkhati yesaṃ kho ahaṃ saññojanānaṃ hetu kodhupāyāsī assaṃ tesāhaṃ saññojanānaṃ pahānāya samucchedāya paṭipanno ahañceva kho pana kodhupāyāsī assaṃ attāpi maṃ upavadeyya kodhupāyāsapaccayā anuvicca viññū garaheyyuṃ kodhupāyāsapaccayā kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā kodhupāyāsapaccayā etadeva kho pana saññojanaṃ etaṃ nīvaraṇaṃ yadidaṃ kodhupāyāso ye ca kodhupāyāsapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā @Footnote: 1 Po. ...dosī ...doso.

--------------------------------------------------------------------------------------------- page40.

Akodhupāyāsissa evaṃsa te āsavā vighātapariḷāhā na honti akodhupāyāsaṃ nissāya kodhupāyāso pahātabboti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. [46] Anatimānaṃ nissāya atimāno pahātabboti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ idha gahapati ariyasāvako iti paṭisañcikkhati yesaṃ kho ahaṃ saññojanānaṃ hetu atimānī assaṃ tesāhaṃ saññojanānaṃ pahānāya samucchedāya paṭipanno ahañceva kho pana atimānī assaṃ attāpi maṃ upavadeyya atimānapaccayā anuvicca viññū garaheyyuṃ atimānapaccayā kāyassa bhedā parammaraṇā duggati pāṭikaṅkhā atimānapaccayā etadeva kho pana saññojanaṃ etaṃ nīvaraṇaṃ yadidaṃ atimāno ye ca atimānapaccayā uppajjeyyuṃ āsavā vighātapariḷāhā anatimānissa evaṃsa te āsavā vighātapariḷāhā na honti anatimānaṃ nissāya atimāno pahātabboti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ. {46.1} Ime kho gahapati aṭṭha dhammā saṅkhittena vuttā vitthārena avibhattā ye ariyassa vinaye pahānāya 1- vohārasamucchedāya saṃvattanti na tveva tāva gahapati ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārassa samucchedo hotīti . yathākathaṃ pana bhante ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti sādhu me bhante bhagavā tathā dhammaṃ desetu yathā @Footnote: 1 Po. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page41.

Ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārassa samucchedo hotīti . tenahi gahapati suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . Evaṃ bhanteti kho potaliyo gahapati bhagavato paccassosi. [47] Bhagavā etadavoca seyyathāpi gahapati kukkuro jighacchā- dubbalyapareto goghātakasūnaṃ 1- paccupaṭṭhito assa tamenaṃ dakkho goghātako vā goghātakantevāsī vā aṭṭhikaṅkalaṃ sunikantaṃ nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ upacchūbheyya taṃ kiṃ maññasi gahapati api nu 2- so kukkuro amuṃ aṭṭhikaṅkalaṃ sunikantaṃ nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ palehanto 3- jighacchādubbalyaṃ paṭivineyyāti . no hetaṃ bhante taṃ kissa hetu aduṃ hi bhante aṭṭhikaṅkalaṃ sunikantaṃ nikantaṃ nimmaṃsaṃ lohitamakkhitaṃ yāvadeva ca pana so kukkuro kilamathassa vighātassa bhāgī assāti . evameva kho gahapati ariyasāvako iti paṭisañcikkhati aṭṭhikaṅkalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tameva upekkhaṃ bhāveti. [48] Seyyathāpi gahapati gijjho vā kaṅkho vā 4- kulalo vā @Footnote: 1 Po. goghātakulānaṃ . 2 Ma. api nu kho so . 3 Sī. Yu. palikhādanto. @4 Ma. Yu. kaṅko vā.

--------------------------------------------------------------------------------------------- page42.

Maṃsapesimādāya uḍḍayeyya tamenaṃ gijjhāpi kaṅkhāpi kulalāpi anupatitvā anupatitvā vitaccheyyuṃ 1- virājeyyuṃ taṃ kiṃ maññasi gahapati sace so gijjho vā kaṅkho vā kulalo vā taṃ maṃsapesiṃ na khippameva paṭinissajjeyya so tatonidānaṃ maraṇaṃ vā niggaccheyya maraṇamattaṃ vā dukkhanti . evaṃ bhante . evameva kho gahapati ariyasāvako iti paṭisañcikkhati maṃsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tameva upekkhaṃ bhāveti. [49] Seyyathāpi gahapati puriso ādittaṃ tiṇukkaṃ ādāya pativātaṃ gaccheyya taṃ kiṃ maññasi gahapati sace so puriso taṃ ādittaṃ tiṇukkaṃ na khippameva paṭinissajjeyya tassa sā ādittā tiṇukkā hatthaṃ vā ḍaheyya bāhuṃ vā ḍaheyya aññataraṃ vā aññataraṃ 2- vā aṅgapaccaṅgaṃ vā 3- ḍaheyya so tatonidānaṃ maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhanti . evaṃ bhante . Evameva kho gahapati ariyasāvako iti paṭisañcikkhati tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti evametaṃ yathābhūtaṃ sammappaññāya disvā .pe. tameva upekkhaṃ bhāveti. @Footnote: 1 Ma. visajjeyyuṃ . 2 Yu. ekapadameva dissati . 3 Yu. ayaṃ saddo natthi.

--------------------------------------------------------------------------------------------- page43.

[50] Seyyathāpi gahapati aṅgārakāsu sādhikaporisā pūrā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo tamenaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuṃ upakaḍḍheyyuṃ taṃ kiṃ maññasi gahapati api nu so puriso iti cīti ceva kāyaṃ sannāmeyyāti 1-. No 2- hetaṃ bhante taṃ kissa hetu viditaṃ hi bhante tassa purisassa imañca 3- ahaṃ aṅgārakāsuṃ papatissāmi tatonidānaṃ maraṇaṃ vā niggacchissāmi 4- maraṇamattaṃ vā dukkhanti . evameva kho gahapati ariyasāvako iti paṭisañcikkhati aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti evametaṃ yathābhūtaṃ sammappaññāya disvā .pe. tameva upekkhaṃ bhāveti. [51] Seyyathāpi gahapati puriso supinakaṃ passeyya ārāmarāmaṇeyyakaṃ vanarāmaṇeyyakaṃ bhūmirāmaṇeyyakaṃ pokkharaṇirāmaṇeyyakaṃ so paṭibuddho na kiñci passeyya 5- evameva kho gahapati ariyasāvako iti paṭisañcikkhati supinakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti .pe. Tameva upekkhaṃ bhāveti. [52] Seyyathāpi gahapati puriso yācitakaṃ bhogaṃ yācitvā yānaṃ oropeyya 6- pavaramaṇikuṇḍalaṃ so tehi yācitakehi bhogehi purakkhato @Footnote: 1 Ma. panāmeyya . 2 Po. Ma. Yu. evaṃ bhante . 3 Yu. imañce. @4 Yu. nigacchāmi . 5 Ma. paṭipasseyya . 6 Ma. yānaṃ vā poroseyyaṃ.

--------------------------------------------------------------------------------------------- page44.

Parivuto antarāpaṇaṃ paṭipajjeyya tamenaṃ jano disvā evaṃ vadeyya bhogī vata bho puriso evaṃ kira bhogino bhogāni bhuñjantīti tamenaṃ sāmikā 1- yattha yattheva passeyyuṃ tattha tattheva sāmikā sāni 2- hareyyuṃ taṃ kiṃ maññasi gahapati alaṃ nu kho tassa purisassa aññathattāyāti. No 3- hetaṃ bhante taṃ kissa hetu sāmino hi bhante sāni harantīti. Evameva kho gahapati ariyasāvako iti paṭisañcikkhati yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti .pe. Tameva upekkhaṃ bhāveti. [53] Seyyathāpi gahapati gāmassa vā nigamassa vā avidūre tibbo vanasaṇḍo tatrassa rukkho sampannaphalo ca uppannaphalo ca na cāssu kānici phalāni bhūmiyaṃ patitāni atha puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno so taṃ vanasaṇḍaṃ ajjhogāhetvā taṃ rukkhaṃ passeyya sampannaphalañca uppannaphalañca tassa evamassa ayaṃ kho rukkho sampannaphalo ca uppannaphalo ca natthi ca kānici phalāni bhūmiyaṃ patitāni jānāmi kho panāhaṃ rukkhaṃ abhiruyhituṃ 4- yannūnāhaṃ imaṃ rukkhaṃ abhiruyhitvā 5- yāvadatthañca khādeyyaṃ ucchaṅgañca pūreyyanti so taṃ rukkhaṃ abhiruyhitvā yāvadatthañca khādeyya ucchaṅgañca pūreyya @Footnote: 1 Yu. ayaṃ pāṭho natthi . 2 Po. ayaṃ pāṭho natthi . 3 Ma. Yu. evaṃ bhante. @4 Po. Yu. ārohituṃ . 5 Po. abhiruhitvā. Ma. ārohitvā.

--------------------------------------------------------------------------------------------- page45.

Atha dutiyo puriso āgaccheyya phalatthiko phalagavesī phalapariyesanaṃ caramāno tiṇhaṃ kudhāriṃ 1- ādāya so taṃ vanasaṇḍaṃ ajjhogahetvā 2- taṃ rukkhaṃ passeyya sampannaphalañca uppannaphalañca tassa evamassa ayaṃ rukkho sampannaphalo ca uppannaphalo ca natthi ca kānici phalāni bhūmiyaṃ patitāni na kho panāhaṃ jānāmi rukkhaṃ abhiruyhituṃ 3- yannūnāhaṃ imaṃ rukkhaṃ mūlato chetvā yāvadatthañca khādeyyaṃ ucchaṅgañca pūreyyanti so taṃ rukkhaṃ mūlato chindeyya taṃ kiṃ maññasi gahapati amuko 4- so 5- puriso paṭhamaṃ rukkhaṃ āruḷho sace kho so na khippameva oroheyya 6- tassa so rukkho papatanto hatthaṃ vā bhañjeyya 7- pādaṃ vā bhañjeyya aññataraṃ vā aññataraṃ 8- vā aṅgapaccaṅgaṃ bhañjeyya so tatonidānaṃ maraṇaṃ vā niggaccheyya maraṇamattaṃ vā dukkhanti. Evaṃ bhante. {53.1} Evameva kho gahapati ariyasāvako iti paṭisañcikkhati rukkhaphalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo ettha bhiyyoti evametaṃ yathābhūtaṃ sammappaññāya disvā yāyaṃ upekkhā nānattā nānattasitā taṃ abhinivajjetvā yāyaṃ upekkhā ekattā ekattasitā yattha sabbaso lokāmisupādānā aparisesā nirujjhanti tameva upekkhaṃ bhāveti. [54] Sa kho so gahapati ariyasāvako imameva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma anekavihitaṃ pubbenivāsaṃ anussarati @Footnote: 1 Po. kuddālaṃ . 2 Ma. ajjhogāhetvā . 3 Po. abhiruhituṃ. Ma. ārohituṃ. @4 Sī. Ma. asuko yo . 5 Po. yo . 6 Po. ogāheyya. @7-8 Yu. ekapadameva dissati.

--------------------------------------------------------------------------------------------- page46.

Seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. {54.1} Sa kho so gahapati ariyasāvako imameva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. Yathākammūpage satte pajānāti . sa kho so gahapati ariyasāvako imaṃyeva anuttaraṃ upekkhāsatipārisuddhiṃ āgamma āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharati. [55] Ettāvatā kho gahapati ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti taṃ kiṃ maññasi gahapati yathā ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo hoti api nu tvaṃ evarūpaṃ vohārasamucchedaṃ attani samanupassīti 1-. {55.1} Ko cāhaṃ bhante yo 2- ca ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedo ārakāhaṃ bhante ariyassa vinaye sabbena sabbaṃ sabbathā sabbaṃ vohārasamucchedā mayaṃ hi bhante pubbe aññatitthiye paribbājake anājānīyeva samāne ājānīyāti amaññimha 3- anājānīyeva samāne ājānīyabhojanaṃ bhojimha 4- anājānānīyeva samāne ājānīyaṭṭhāne ṭhapimha bhikkhū pana mayaṃ bhante ājānīyeva samāne anājānīyāti amaññimha @Footnote: 1 Ma. samanupassasīti . 2 Ma. Yu. ko. poṭṭhakepi īdiso . 3 Ma. amaññima. @4 Ma. bhojima.

--------------------------------------------------------------------------------------------- page47.

Ājānīyeva samāne anājānīyabhojanaṃ bhojimha ājānīyeva samāne anājānīyaṭṭhāne ṭhapimha idāni pana mayaṃ bhante aññatitthiye paribbājake anājānīyeva samāne anājānīyāti jānissāma anājānīyeva samāne anājānīyabhojanaṃ bhojissāma anājānīyeva samāne anājānīyaṭṭhāne ṭhapessāma bhikkhū pana mayaṃ bhante ājānīyeva samāne ājānīyāti jānissāma ājānīyeva samāne ājānīyabhojanaṃ bhojissāma ājānīyeva samāne ājānīyaṭṭhāne ṭhapessāma ajanesi 1- vata me bhante bhagavā samaṇesu samaṇapemaṃ samaṇesu samaṇapasādaṃ 2- samaṇesu samaṇagāravaṃ {55.2} abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 3- evameva 4- bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Potaliyasuttaṃ niṭṭhitaṃ catutthaṃ. -------- @Footnote: 1 Ma. ājānesi . 2 Po. samaṇamānaṃ . 3 sī Yu. dakkhintīti. @4 Ma. evameva kho bhante.

--------------------------------------------------------------------------------------------- page48.

Jīvakasuttaṃ [56] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati jīvakassa komārabhaccassa ambavane . atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho jīvako komārabhacco bhagavantaṃ etadavoca sutametaṃ bhante samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti taṃ samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati paṭicca kammanti ye te 1- bhante evamāhaṃsu samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti taṃ samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati paṭicca kammanti kacci te bhante bhagavatā vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti na ca koci sahadhammiko vādānuvādo gārayhaṭṭhānaṃ 2- āgacchatīti. [57] Ye te jīvaka evamāhaṃsu samaṇaṃ gotamaṃ uddissa pāṇaṃ ārabhanti taṃ samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati paṭicca kammanti na me te vuttavādino 3- abbhācikkhanti ca 4- maṃ te asatā abhūtena tīhi kho ahaṃ jīvaka ṭhānehi maṃsaṃ apparibhoganti vadāmi diṭṭhaṃ sutaṃ parisaṅkitaṃ imehi kho ahaṃ @Footnote: 1 Ma. ye te bhagavantaṃ . 2 yu gārayhaṃ ṭhānanti dissati . 3 Po. vuttavādino @asatā abhūtena abbhācikkhanti tīhi kho .... ca maṃ te-ti tayo pāṭhā na dissanti. @4 Ma. Yu. ca pana mante.

--------------------------------------------------------------------------------------------- page49.

Jīvaka tīhi ṭhānehi maṃsaṃ apparibhoganti vadāmi tīhi kho ahaṃ jīvaka ṭhānehi maṃsaṃ paribhoganti vadāmi adiṭṭhaṃ asutaṃ aparisaṅkitaṃ imehi kho ahaṃ jīvaka tīhi ṭhānehi maṃsaṃ paribhoganti vadāmi. [58] Idha jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati . so mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti ākaṅkhamāno 1- jīvaka bhikkhu adhivāseti . so tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdati . tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati . tassa na evaṃ hoti sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati 2- aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti evampissa na hoti . so taṃ piṇḍapātaṃ agadhito 3- amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati . taṃ kiṃ maññasi @Footnote: 1 Ma. Yu. ākaṅkhamānova . 2 Ma. pariviseyyāti . 3 Yu. agathito.

--------------------------------------------------------------------------------------------- page50.

Jīvaka api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti . no hetaṃ bhante. {58.1} Nanu so jīvaka bhikkhu tasmiṃ samaye anavajjaṃyeva āhāraṃ āhāretīti . evaṃ bhante sutaṃ metaṃ bhante brahmā mettāvihārīti tamme idaṃ bhante bhagavā sakkhi diṭṭho bhagavā hi bhante mettāvihārīti. Yena kho jīvaka rāgena yena dosena yena mohena byāpādavā 1- assa so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṅgato 2- āyatiṃ anuppādadhammo sace kho te jīvaka idaṃ sandhāya bhāsitaṃ anujānāmi te etanti. Etadeva kho pana me bhante sandhāya bhāsitanti 3-. [59] Idha jīvaka bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati . so karuṇāsahagatena cetasā .pe. muditāsahagatena cetasā ... upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbatthatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati . tamenaṃ gahapati vā gahapatiputto vā upasaṅkamitvā svātanāya bhattena nimanteti ākaṅkhamāno 4- jīvaka bhikkhu adhivāseti. So tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya @Footnote: 1 Po. byābādhaṃ. Ma. byāpādaṃ vā . 2 Po. anabhāvaṅkato. Yu. anabhāvakato. @3 Yu. itisaddo natthi . 4 Yu. etthantare vāsaddo dissati.

--------------------------------------------------------------------------------------------- page51.

Yena tassa gahapatissa vā gahapatiputtassa vā nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdati . tamenaṃ so gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati . tassa na evaṃ hoti sādhu vata māyaṃ gahapati vā gahapatiputto vā paṇītena piṇḍapātena parivisati 1- aho vata māyaṃ gahapati vā gahapatiputto vā āyatimpi evarūpena paṇītena piṇḍapātena pariviseyyāti evampissa na hoti . so taṃ piṇḍapātaṃ agadhito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati . taṃ kiṃ maññasi jīvaka api nu so bhikkhu tasmiṃ samaye attabyābādhāya vā ceteti parabyābādhāya vā ceteti ubhayabyābādhāya vā cetetīti. No hetaṃ bhante. {59.1} Nanu so jīvaka bhikkhu tasmiṃ samaye taṃ 2- anavajjaṃyeva āhāraṃ āhāretīti . evaṃ bhante sutaṃ metaṃ bhante brahmā upekkhāvihārīti . tamme idaṃ bhante bhagavā sakkhi diṭṭho bhagavā hi bhante upekkhāvihārīti . yena kho jīvaka rāgena yena dosena yena mohena vihesavā 3- assa arativā assa paṭighavā 4- assa so rāgo so doso so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato anabhāvaṅgato āyatiṃ anuppādadhammo sace kho te jīvaka idaṃ sandhāya bhāsitaṃ anujānāmi te etanti . etadeva kho pana me sandhāya bhāsitanti. @Footnote: 1 Ma. pariviseyyāti . 2 Ma. Yu. ayaṃ pāṭho natthi . 3 Po. vihesā assa arati @vā assa paṭigho vā assa. Ma. Yu. vihesā vā . 4 Ma. paṭigho vā assa.

--------------------------------------------------------------------------------------------- page52.

[60] Yo kho jīvaka tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so pañcahi ṭhānehi bahuṃ apuññaṃ pasavati yampi so gahapati 1- evamāha gacchatha amukaṃ nāma pāṇaṃ ānethāti iminā paṭhamena ṭhānena bahuṃ apuññaṃ pasavati yampi so pāṇo galappavedhakena ānīyamāno dukkhadomanassaṃ paṭisaṃvedeti iminā dutiyena ṭhānena bahuṃ apuññaṃ pasavati yampi so evamāha gacchatha imaṃ pāṇaṃ ārakathāti iminā tatiyena ṭhānena bahuṃ apuññaṃ pasavati yampi so pāṇo ārabhiyamāno dukkhadomanassaṃ paṭisaṃvedeti iminā catutthena ṭhānena bahuṃ apuññaṃ pasavati yampi so tathāgataṃ vā tathāgatasāvakaṃ vā akappiyena assādeti iminā pañcamena ṭhānena bahuṃ apuññaṃ pasavati yo kho jīvaka tathāgataṃ vā tathāgatasāvakaṃ vā uddissa pāṇaṃ ārabhati so imehi pañcahi ṭhānehi bahuṃ apuññaṃ pasavatīti. [61] Evaṃ vutte jīvako komārabhacco bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ bhante kappiyaṃ vata bhante bhikkhū āhāraṃ āhārenti anavajjaṃ vata bhante bhikkhū āhāraṃ āhārenti abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ @Footnote: 1 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page53.

Saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Jīvakasuttaṃ niṭṭhitaṃ pañcamaṃ. --------

--------------------------------------------------------------------------------------------- page54.

Upālivādasuttaṃ 1- [62] Evamme sutaṃ ekaṃ samayaṃ bhagavā nāḷandāyaṃ viharati pāvārikambavane . tena kho pana samayena nigantho nāṭaputto nāḷandāyaṃ paṭivasati mahatiyā niganthaparisāya saddhiṃ . atha kho dīghatapassī nigantho nāḷandāyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena pāvārikambavanaṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi . ekamantaṃ ṭhitaṃ kho dīghatapassiṃ niganthaṃ bhagavā etadavoca saṃvijjanti kho dīghatapassi āsanāni sace ākaṅkhasi nisīdāti . evaṃ vutte dīghatapassī nigantho aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. [63] Ekamantaṃ nisinnaṃ kho dīghatapassiṃ niganthaṃ bhagavā etadavoca kati pana tapassi nigantho nāṭaputto kammāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti . na kho āvuso gotama āciṇṇaṃ niganthassa nāṭaputtassa kammaṃ kammanti paññāpetuṃ daṇḍaṃ daṇḍanti kho āvuso gotama āciṇṇaṃ niganthassa nāṭaputtassa paññāpetunti. {63.1} Kati pana tapassi nigantho nāṭaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti . tīṇi 2- āvuso gotama @Footnote: 1 Ma. upālisuttaṃ . 2 Ma. Yu. tīṇi kho āvuso.

--------------------------------------------------------------------------------------------- page55.

Nigantho nāṭaputto daṇḍāni paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā 1- seyyathīdaṃ kāyadaṇḍaṃ vacīdaṇḍaṃ manodaṇḍanti. {63.2} Kiṃ pana tapassi aññadeva kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍanti . aññadeva āvuso gotama kāyadaṇḍaṃ aññaṃ vacīdaṇḍaṃ aññaṃ manodaṇḍanti . imesaṃ pana tapassi tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ daṇḍaṃ nigantho nāṭaputto mahāsāvajjataraṃ paññāpeti 2- pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā yadi vā kāyadaṇḍaṃ yadi vā vacīdaṇḍaṃ yadi vā manodaṇḍanti. {63.3} Imesaṃ kho āvuso gotama tiṇṇaṃ daṇḍānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ kāyadaṇḍaṃ nigantho nāṭaputto mahāsāvajjataraṃ paññāpeti pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍaṃ no tathā manodaṇḍanti . kāyadaṇḍanti tapassi vadesi . kāyadaṇḍanti āvuso gotama vadāmi . kāyadaṇḍanti tapassi vadesi . kāyadaṇḍanti āvuso gotama vadāmi . kāyadaṇḍanti tapassi vadesi . kāyadaṇḍanti āvuso gotama vadāmīti . Itiha bhagavā dīghatapassiṃ niganthaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ 3- patiṭṭhāpesi. [64] Evaṃ vutte dīghatapassī nigantho bhagavantaṃ etadavoca tvaṃ panāvuso gotama kati daṇḍāni paññāpesi pāpassa kammassa @Footnote: 1 Ma. pavattiyāti . 2 Ma. paññapeti . 3 Ma. yāvatatiyakampi.

--------------------------------------------------------------------------------------------- page56.

Kiriyāya pāpassa kammassa pavattiyāti. {64.1} Na kho tapassi āciṇṇaṃ tathāgatassa daṇḍaṃ daṇḍanti paññāpetuṃ kammaṃ kammanti kho tapassi āciṇṇaṃ tathāgatassa paññāpetunti . tvaṃ panāvuso gotama kati kammāni paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyāti. {64.2} Tīṇi kho ahaṃ tapassi kammāni paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā seyyathīdaṃ kāyakammaṃ vacīkammaṃ manokammanti . kiṃ panāvuso gotama aññadeva kāyakammaṃ aññaṃ vacīkammaṃ aññaṃ manokammanti . aññadeva tapassi kāyakammaṃ aññaṃ vacīkammaṃ aññaṃ manokammanti . imesaṃ panāvuso gotama tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ katamaṃ kammaṃ mahāsāvajjataraṃ paññāpesi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā yadi vā kāyakammaṃ yadi vā vacīkammaṃ yadi vā manokammanti. {64.3} Imesaṃ kho ahaṃ tapassi tiṇṇaṃ kammānaṃ evaṃ paṭivibhattānaṃ evaṃ paṭivisiṭṭhānaṃ manokammaṃ mahāsāvajjataraṃ paññāpemi pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā kāyakammaṃ no tathā vacīkammanti. {64.4} Manokammanti āvuso gotama vadesi . mano kammanti tapassi vadāmi .pe. manokammanti āvuso gotama vadesi . Manokammanti tapassi vadāmīti . itiha dīghatapassī nigantho bhagavantaṃ imasmiṃ kathāvatthusmiṃ yāvatatiyakaṃ patiṭṭhāpetvā

--------------------------------------------------------------------------------------------- page57.

Uṭṭhāyāsanā yena nigantho nāṭaputto tenupasaṅkami. [65] Tena kho pana samayena nigantho nāṭaputto mahatiyā 1- gihiparisāya saddhiṃ nisinno hoti bālakiniyā 2- upālippamukhāya . Addasā kho nigantho nāṭaputto dīghatapassiṃ niganthaṃ dūratova āgacchantaṃ disvāna dīghatapassiṃ niganthaṃ etadavoca handa kuto nu tvaṃ tapassi āgacchasi divādivassāti . ito hi kho ahaṃ bhante āgacchāmi samaṇassa gotamassa santikāti . ahu pana te tapassi samaṇena gotamena saddhiṃ kocideva kathāsallāpoti . ahu kho me bhante samaṇena gotamena saddhiṃ kocideva kathāsallāpoti . yathākathaṃ pana te tapassi ahu samaṇena gotamena saddhiṃ kocideva kathāsallāpoti. Atha kho dīghatapassī nigantho yāvatako ahosi bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ niganthassa nāṭaputtassa ārocesi . evaṃ vutte nigantho nāṭaputto dīghatapassiṃ niganthaṃ etadavoca sādhu sādhu tapassi yathā taṃ sutavatā sāvakena sammadeva satthu sāsanaṃ ājānantena evameva 3- dīghatapassinā niganthena samaṇassa gotamassa byākataṃ kiñhi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti. @Footnote: 1 Yu. mahatiyā mahatiyā . 2 Ma. parisāya . 3 Yu. evamevaṃ.

--------------------------------------------------------------------------------------------- page58.

[66] Evaṃ vutte upāli gahapati niganthaṃ nāṭaputtaṃ etadavoca sādhu sādhu bhante dīghatapassī yathā taṃ sutavatā sāvakena sammadeva satthu sāsanaṃ ājānantena evameva 1- bhadantena dīghatapassinā samaṇassa gotamassa byākataṃ kiñhi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍo handa cāhaṃ bhante gacchāmi samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmi sace me samaṇo gotamo tathā patiṭṭhahissati yathā bhadantena tapassinā patiṭṭhāpitaṃ {66.1} seyyathāpi nāma balavā puriso dīghalomikaṃ eḷakaṃ lomesu gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi seyyathāpi nāma balavā puriso soṇḍikākammakāro 2- mahantaṃ soṇḍikākilañjaṃ 3- gambhīre udakarahade pakkhipitvā kaṇṇe gahetvā ākaḍḍheyya parikaḍḍheyya samparikaḍḍheyya evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ ākaḍḍhissāmi parikaḍḍhissāmi samparikaḍḍhissāmi {66.2} seyyathāpi nāma balavā puriso soṇḍikādhutto thālaṃ 4- kaṇṇe gahetvā odhuneyya niddhuneyya nippoṭheyya 5- evamevāhaṃ samaṇaṃ gotamaṃ vādena vādaṃ odhunissāmi niddhunissāmi @Footnote: 1 Ma. Yu. evamevaṃ . 2 Po. soṇḍikakammaṃ karonto. Ma. Yu. balavā soṇḍikākammakaro. @3 Po. soṇḍikaṃ kilañjaṃ . 4 Po. Yu. vālaṃ . 5 Yu. nicchādeyya.

--------------------------------------------------------------------------------------------- page59.

Nippoṭhessāmi 1- {66.3} seyyathāpi nāma kuñjaro saṭṭhihāyano gambhīraṃ pokkharaṇiṃ ogāhetvā sāṇadhovikaṃ nāma kīḷitajātaṃ kīḷati evamevāhaṃ samaṇaṃ gotamaṃ sāṇadhovikaṃ 2- maññe kīḷitajātaṃ kīḷissāmi handa cāhaṃ bhante gacchāmi samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropessāmīti. Gaccha tvaṃ gahapati samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi ahaṃ vā gahapati samaṇassa gotamassa vādaṃ āropeyyaṃ dīghatapassī vā nigantho tvaṃ vāti. [67] Evaṃ vutte dīghatapassī nigantho niganthaṃ nāṭaputtaṃ etadavoca na kho me taṃ bhante ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya samaṇo hi bhante gotamo māyāvī āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti . aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya gaccha tvaṃ gahapati samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi ahaṃ vā 3- gahapati samaṇassa gotamassa vādaṃ āropeyyaṃ dīghatapassī vā nigantho tvaṃ vāti. {67.1} Dutiyampi kho dīghatapassī nigantho niganthaṃ nāṭaputtaṃ etadavoca na kho me taṃ bhante ruccati yaṃ upāli gahapati samaṇassa gotamassa @Footnote: 1 Yu. nicachādessāmi . 2 Po. sāṇadhovikaññeva. maññeti padaṃ natthi. @3 Ma. Yu. ahaṃ vā hi.

--------------------------------------------------------------------------------------------- page60.

Vādaṃ āropeyya samaṇo hi bhante gotamo māyāvī āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti . Aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya gaccha tvaṃ gahapati samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi ahaṃ vā gahapati samaṇassa gotamassa vādaṃ āropeyyaṃ dīghatapassī vā nigantho tvaṃ vāti. {67.2} Tatiyampi kho dīghatapassī nigantho niganthaṃ nāṭaputtaṃ etadavoca na kho me taṃ bhante ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya samaṇo hi bhante gotamo māyāvī āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti . Aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya gaccha tvaṃ gahapati samaṇassa gotamassa imasmiṃ kathāvatthusmiṃ vādaṃ āropehi ahaṃ vā 1- gahapati samaṇassa gotamassa vādaṃ āropeyyaṃ dīghatapassī vā nigantho tvaṃ vāti. [68] Evaṃ bhanteti kho upāli gahapati niganthassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā niganthaṃ nāṭaputtaṃ abhivādetvā padakkhiṇaṃ @Footnote: 1 Ma. Yu. ahaṃ vā hi.

--------------------------------------------------------------------------------------------- page61.

Katvā yena pāvārikambavanaṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho upāli gahapati bhagavantaṃ etadavoca āgamā nu khvidha bhante dīghatapassī niganthoti . āgamā khvidha gahapati dīghatapassī niganthoti . Ahu 1- pana te bhante dīghatapassinā niganthena saddhiṃ kocideva kathāsallāpoti . ahu kho me gahapati dīghatapassinā niganthena saddhiṃ kocideva kathāsallāpoti . yathākathaṃ pana te bhante ahu dīghatapassinā niganthena saddhiṃ kocideva kathāsallāpoti. {68.1} Atha kho bhagavā yāvatako ahosi dīghatapassinā niganthena saddhiṃ kathāsallāpo taṃ sabbaṃ upālissa gahapatissa ārocesīti 2- . Evaṃ vutte upāli gahapati bhagavantaṃ etadavoca sādhu sādhu bhante dīghatapassī 3- yathā taṃ sutavatā sāvakena sammadeva satthu sāsanaṃ ājānantena evameva 4- dīghatapassinā niganthena bhagavato byākataṃ kiñhi sobhati chavo manodaṇḍo imassa evaṃ oḷārikassa kāyadaṇḍassa upanidhāya atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti . sace kho tvaṃ gahapati sacce patiṭṭhāya manteyyāsi siyā no ettha kathāsallāpoti . sacce ahaṃ bhante patiṭṭhāya mantessāmi hotu no ettha kathāsallāpoti. [69] Taṃ kiṃ maññasi gahapati idhassa 5- nigantho ābādhiko @Footnote: 1 Ma. ahu kho pana . 2 Yu. iti saddo natthi . 3 Yu. tapassī. @4 Ma. Yu. evaṃmevaṃ . 5 Ma. idhāssa.

--------------------------------------------------------------------------------------------- page62.

Dukkhito bāḷhagilāno sītodakapaṭikkhitto uṇhodakapaṭisevī so sītodakaṃ alabhamāno kālaṃ kareyya imassa 1- pana gahapati nigantho nāṭaputto katthupapattiṃ paññāpetīti . atthi bhante manosattā nāma devā tattha so uppajjati 2- {69.1} taṃ kissa hetu asu 3- hi bhante manopaṭibaddho kālaṃ karotīti . gahapati gahapati 4- manasikarohi 5- manasikaritvā kho tvaṃ gahapati byākarohi na kho te sandhiyati purimena vā pacchimaṃ pacchimena vā purimaṃ bhāsitā kho pana te gahapati esā vācā sacce ahaṃ bhante patiṭṭhāya mantessāmi 6- hotu no ettha kathāsallāpoti. Kiñcāpi bhante bhagavā evamāha atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti. [70] Taṃ kiṃ maññasi gahapati idhassa nigantho 7- cātuyāmasaṃvarasaṃvuto sabbavārivārito sabbavāriyutto sabbavāridhuto sabbavāriphuṭṭho so abhikkamanto paṭikkamanto bahū khuddake pāṇe saṅghāṭaṃ āpādeti imassa pana gahapati nigantho nāṭaputto kiṃ 8- vipākaṃ paññāpetīti . asañcetanikaṃ bhante nigantho nāṭaputto no mahāsāvajjaṃ paññāpetīti . sace pana gahapati cetetīti . Mahāsāvajjaṃ bhante hotīti . cetanaṃ pana gahapati nigantho nāṭaputto kismiṃ paññāpetīti. Manodaṇḍasmiṃ pana bhanteti. @Footnote: 1 Ma. idhāssa . 2 Po. upapajjati . 3 Ma. amu hi . 4 Ma. dutiyālapanaṃ natthi. @5 Yu. ayaṃ pāṭho natthi . 6 Ma. manteyyāmi. @7 Ma. etthantare nāṭaputtoti dissati . 8 Ma. Yu. kaṃ vipākaṃ.

--------------------------------------------------------------------------------------------- page63.

{70.1} Gahapati gahapati manasikarohi manasikaritvā kho gahapati byākarohi na kho te sandhiyati purimena vā pacchimaṃ pacchimena vā purimaṃ bhāsitā kho pana te gahapati esā vācā sacce ahaṃ bhante patiṭṭhāya mantessāmi hotu no ettha kathāsallāpoti . kiñcāpi bhante bhagavā evamāha atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti. {70.2} Taṃ kiṃ maññasi gahapati ayaṃ nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussāti . evaṃ 1- bhante ayaṃ nāḷandā iddhā ceva phītā ca bahujanā ākiṇṇamanussāti . taṃ kiṃ maññesi gahapati idha puriso āgaccheyya ukkhittāsiko so evaṃ vadeyya ahaṃ yāvatikā imissā nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekammaṃsakhalaṃ 2- ekammaṃsapuñjaṃ karissāmīti . Taṃ kiṃ maññasi gahapati pahoti nu kho so puriso yāvatikā imissā nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekammaṃsakhalaṃ ekammaṃsapuñjaṃ kātunti . dasapi 3- bhante purisā vīsampi bhante purisā tiṃsampi bhante purisā cattāḷīsampi bhante purisā paññāsampi bhante purisā nappahonti yāvatikā imissā nāḷandāya pāṇā te ekena khaṇena ekena muhuttena ekammaṃsakhalaṃ ekammaṃsapuñjaṃ kātuṃ kiñhi sobhati eko chavo purisoti . taṃ kiṃ maññasi @Footnote: 1 Ma. evaṃ ...manussāti ime pāṭhā natthi . 2 Yu. ekamaṃsakhalaṃ . 3 Ma. dasampi.

--------------------------------------------------------------------------------------------- page64.

Gahapati idhāgaccheyya samaṇo vā brāhmaṇo vā iddhimā cetovasippatto so evaṃ vadeyya ahaṃ imaṃ nāḷandaṃ ekena manopadosena bhasmaṃ karissāmīti. {70.3} Taṃ kiṃ maññasi gahapati pahoti nu kho so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto imaṃ nāḷandaṃ ekena manopadosena bhasmaṃ kātunti . dasapi bhante 1- nāḷandā vīsampi bhante nāḷandā tiṃsampi bhante nāḷandā cattāḷīsampi bhante nāḷandā paññāsampi bhante nāḷandā pahoti so samaṇo vā brāhmaṇo vā iddhimā cetovasippatto imaṃ nāḷandaṃ 2- ekena manopadosena bhasmaṃ kātuṃ kiñhi sobhati ekā chavā nāḷandāti. {70.4} Gahapati 3- gahapati manasikarohi namasikaritvā kho tvaṃ gahapati byākarohi na kho te sandhiyati purimena vā pacchimaṃ pacchimena vā purimaṃ bhāsitā kho pana te gahapati esā vācā sacce ahaṃ bhante patiṭṭhāya mantessāmi 4- hotu no ettha kathāsallāpoti . Kiñcāpi bhante bhagavā evamāha atha kho kāyadaṇḍova mahāsāvajjataro pāpassa kammassa kiriyāya pāpassa kammassa pavattiyā no tathā vacīdaṇḍo no tathā manodaṇḍoti. {70.5} Taṃ kiṃ maññasi gahapati sutante daṇḍakīraññaṃ 5- kāliṅgāraññaṃ 6- mejjhāraññaṃ 7- mātaṅgāraññaṃ araññaṃ araññabhūtanti . evaṃ bhante sutaṃ me daṇḍakīraññaṃ kāliṅgāraññaṃ mejjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūtanti . @Footnote: 1 Ma. idheva ekālapanameva atthi . 2 Ma. Yu. imaṃ nāḷandanti dve pāṭhā natthi. @3 Ma. tenahi gahapati. dutiyālapanaṃ natthi . 4 Ma. manteyyāmi . 5 Yu. daṇḍakāraññaṃ. @6 Ma. kaliṅgaraññaṃ . 7 Ma. majjharaññaṃ.

--------------------------------------------------------------------------------------------- page65.

Taṃ kiṃ maññasi gahapati kinti te sutaṃ kena 1- taṃ daṇḍakīraññaṃ kāliṅgāraññaṃ mejjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūtanti . Sutaṃ metaṃ bhante isīnaṃ manopadosena taṃ daṇḍakīraññaṃ kāliṅgāraññaṃ mejjhāraññaṃ mātaṅgāraññaṃ araññaṃ araññabhūtanti. {70.6} Gahapati 2- gahapati 3- manasikarohi manasikaritvā kho tvaṃ gahapati byākarohi na kho te sandhiyati purimena vā pacchimaṃ pacchimena vā purimaṃ bhāsitā kho pana te gahapati esā vācā sacce ahaṃ bhante patiṭṭhāya mantessāmi 4- hotu no ettha kathāsallāpoti. [71] Purimenāhaṃ 5- bhante opammena bhagavato attamano abhiraddho apicāhaṃ imāni bhagavato vicittāni pañhāpaṭibhāṇāni sotukāmo evāhaṃ bhagavantaṃ paccanīkātabbaṃ avamaññissaṃ abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 6- evameva 7- bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti 8-. [72] Anuviccakāraṃ kho gahapati karohi anuviccakāro tumhādisānaṃ @Footnote: 1 Ma. sutaṃ . 2 Ma. tenahi gahapati . 3 Ma. dutiyālapanaṃ natthi. @4 Ma. manteyyāmi . 5 Yu. purimenevāhanti dissati. Ma. purimenavāhaṃ. @6 Yu. dakkhintīti . 7 Yu. evamevaṃ . 8 Sī. saraṇagataṃ.

--------------------------------------------------------------------------------------------- page66.

Disānaṃ ñātamanussānaṃ sādhu hotīti . imināpāhaṃ 1- bhante bhagavato bhiyyoso mattāya attamano abhiraddho yaṃ maṃ bhagavā evamāha anuviccakāraṃ kho gahapati karohi anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti maṃ hi bhante aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ nāḷandaṃ paṭākaṃ parihareyyuṃ upāli amhākaṃ gahapati sāvakattaṃ upagatoti atha ca pana maṃ bhagavā evamāha anuviccakāraṃ kho gahapati karohi anuviccakāro hi 2- tumhādisānaṃ ñātamanussānaṃ sādhu hotīti esāhaṃ bhante dutiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. [73] Dīgharattaṃ kho te gahapati niganthānaṃ opāṇabhūtaṃ kulaṃ 3- yena tesaṃ 4- upagatānaṃ piṇḍapātaṃ 5- dātabbaṃ maññeyyāsīti . Imināpāhaṃ bhante bhagavato bhiyyoso mattāya attamano abhiraddho yaṃ maṃ bhagavā evamāha dīgharattaṃ kho te gahapati niganthānaṃ opāṇabhūtaṃ kulaṃ 6- yena tesaṃ 7- upagatānaṃ piṇḍapātaṃ dātabbaṃ maññeyyāsīti sutaṃ metaṃ bhante samaṇo gotamo evamāha mayhameva dānaṃ dātabbaṃ nāññesaṃ dānaṃ dātabbaṃ mayhameva sāvakānaṃ dānaṃ dātabbaṃ nāññesaṃ sāvakānaṃ dānaṃ dātabbaṃ mayhameva dinnaṃ mahapphalaṃ nāññesaṃ dinnaṃ mahapphalaṃ mayhameva @Footnote: 1 Sī. imināpahaṃ . 2 Yu. hisaddo natthi . 3-6 Po. kulaṃyeva. yenāti @pāṭhapadaṃ natthi . 4-7 Ma. Yu. nesaṃ . 5 Sī. yu piṇḍakaṃ.

--------------------------------------------------------------------------------------------- page67.

Sāvakānaṃ dinnaṃ mahapphalaṃ nāññesaṃ sāvakānaṃ dinnaṃ mahapphalanti atha ca pana maṃ bhagavā niganthesupi dāne samādapeti apica bhante mayamettha kālaṃ jānissāma esāhaṃ bhante tatiyampi bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. [74] Atha kho bhagavā upālissa gahapatissa anupubbikathaṃ kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi . yadā bhagavā aññāsi upāliṃ gahapatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ . seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva 1- upālissa gahapatissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti . atha kho upāli gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparapaccayo satthu sāsane bhagavantaṃ etadavoca handa cadāni mayaṃ bhante gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ gahapati kālaṃ maññasīti. [75] Atha kho upāli gahapati bhagavato bhāsitaṃ abhinanditvā @Footnote: 1 Yu. evamevaṃ.

--------------------------------------------------------------------------------------------- page68.

Anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena sakaṃ nivesanaṃ tenupasaṅkami upasaṅkamitvā dovārikaṃ āmantesi ajjatagge samma dovārika āvarāmi dvāraṃ niganthānaṃ niganthīnaṃ anāvaṭaṃ dvāraṃ bhagavato sāvakānaṃ 1- bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ sace koci nigantho āgacchati tamenaṃ tvaṃ evaṃ vadeyyāsi tiṭṭha bhante mā pāvisi ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato āvaṭaṃ dvāraṃ niganthānaṃ niganthīnaṃ anāvaṭaṃ dvāraṃ bhagavato sāvakānaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ sace te 2- bhante piṇḍakena attho ettheva tiṭṭha ettheva te 3- āharissantīti . evaṃ bhanteti kho dovāriko upālissa gahapatissa paccassosi. [76] Assosi kho dīghatapassī nigantho upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagatoti . atha kho dīghatapassī nigantho yena nigantho nāṭaputto tenupasaṅkami upasaṅkamitvā niganthaṃ nāṭaputtaṃ etadavoca sutaṃ 4- metaṃ bhante upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagatoti . aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyāti . dutiyampi kho dīghatapassī nigantho niganthaṃ nāṭaputtaṃ etadavoca sutaṃ metaṃ @Footnote: 1 Ma. Yu. sāvakānanti natthi . 2-3 Ma. vo . 4 Ma. sutametaṃ.

--------------------------------------------------------------------------------------------- page69.

Bhante upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagatoti . aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyāti. {76.1} Tatiyampi kho dīghatapassī nigantho niganthaṃ nāṭaputtaṃ etadavoca sutaṃ metaṃ bhante upāli kira gahapati samaṇassa gotamassa sāvakattaṃ upagatoti . aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyāti handāhaṃ bhante gacchāmi yāva jānāmi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā noti . gaccha 1- tvaṃ tapassi jānāhi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā noti. [77] Atha kho dīghatapassī nigantho yena upālissa gahapatissa nivesanaṃ tenupasaṅkami . addasā kho dovāriko dīghatapassiṃ niganthaṃ dūratova āgacchantaṃ disvāna dīghatapassiṃ niganthaṃ etadavoca tiṭṭha bhante mā pāvisi ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato āvaṭaṃ dvāraṃ niganthānaṃ niganthīnaṃ anāvaṭaṃ dvāraṃ bhagavato sāvakānaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ @Footnote: 1 Po. saccaṃ.

--------------------------------------------------------------------------------------------- page70.

Upāsikānaṃ sace te bhante piṇḍakena attho ettheva tiṭṭha ettheva te āharissantīti . na me āvuso piṇḍakena atthoti vatvā tato paṭinivattitvā yena nigantho nāṭaputto tenupasaṅkami upasaṅkamitvā niganthaṃ nāṭaputtaṃ etadavoca saccaṃyeva kho bhante yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato etaṃ kho te ahaṃ bhante nālatthaṃ na kho me taṃ 1- bhante ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya samaṇo hi bhante gotamo māyāvī āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti āvaṭṭo kho te bhante upāli gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti . aṭṭhānaṃ kho etaṃ 2- dīghatapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyyāti. {77.1} Dutiyampi kho 3- dīghatapassī nigantho niganthaṃ nāṭaputtaṃ etadavoca saccaṃyeva kho bhante yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato etaṃ kho te ahaṃ bhante nālatthaṃ na kho me bhante ruccati yaṃ upāli gahapati samaṇassa gotamassa vādaṃ āropeyya samaṇo hi bhante gotamo māyāvī āvaṭṭaniṃ māyaṃ jānāti yāya aññatitthiyānaṃ sāvake āvaṭṭetīti āvaṭṭo kho te bhante @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Yu. Ma. dīghaiti na dissati. @3 Po. Yu. dutiyampi kho...tatiyampi kho dīghatapassīti dissati.

--------------------------------------------------------------------------------------------- page71.

Upāli gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti . Aṭṭhānaṃ kho etaṃ tapassi anavakāso yaṃ upāli gahapati samaṇassa gotamassa sāvakattaṃ upagaccheyya ṭhānañca kho etaṃ vijjati yaṃ samaṇo gotamo upālissa gahapatissa sāvakattaṃ upagaccheyya 1- [2]- handa cāhaṃ tapassi gacchāmi yāva 3- sāmaṃyeva jānāmi yadi vā upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato yadi vā noti. [78] Atha kho nigantho nāṭaputto mahatiyā niganthaparisāya saddhiṃ yena upālissa gahapatissa nivesanaṃ tenupasaṅkami . addasā kho dovāriko niganthaṃ nāṭaputtaṃ dūratova āgacchantaṃ disvāna niganthaṃ nāṭaputtaṃ etadavoca tiṭṭha bhante mā pāvisi ajjatagge upāli gahapati samaṇassa gotamassa sāvakattaṃ upagato āvaṭaṃ dvāraṃ niganthānaṃ niganthīnaṃ anāvaṭaṃ dvāraṃ bhagavato sāvakānaṃ bhikkhūnaṃ bhikkhunīnaṃ upāsakānaṃ upāsikānaṃ sace te bhante piṇḍakena attho ettheva tiṭṭha ettheva te āharissantīti. {78.1} Tenahi samma dovārika yena upāli gahapati tenupasaṅkama upasaṅkamitvā upāliṃ gahapatiṃ evaṃ vadehi nigantho 4- nāṭaputto mahatiyā niganthaparisāya saddhiṃ bahidvārakoṭṭhake ṭhito so te dassanakāmoti . evaṃ bhanteti kho dovāriko niganthassa nāṭaputtassa paṭissutvā yena upāli gahapati tenupasaṅkami upasaṅkamitvā upāliṃ gahapatiṃ etadavoca nigantho bhante nāṭaputto mahatiyā niganthaparisāya @Footnote: 1 Ma. upagaccheyyāti . 2 Ma. Yu. tatiyampi kho dīghatapassi .pe. upagaccheyya. @3 Ma. yāva cāhaṃ . 4 Ma. nigantho bhante.

--------------------------------------------------------------------------------------------- page72.

Saddhiṃ bahidvārakoṭṭhake ṭhito so te dassanakāmoti. {78.2} Tenahi samma dovārika majjhimāya dvārasālāya āsanāni paññāpesīti 1- . evaṃ bhanteti kho dovāriko upālissa gahapatissa paṭissutvā majjhimāya dvārasālāya āsanāni paññāpetvā yena upāli gahapati tenupasaṅkami upasaṅkamitvā upāliṃ gahapatiṃ etadavoca paññattāni kho bhante majjhimāya dvārasālāya āsanāni yassadāni kālaṃ maññasīti . atha kho upāli gahapati yena majjhimā dvārasālā tenupasaṅkami upasaṅkamitvā yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca tattha sāmaṃ 2- nisīditvā dovārikaṃ āmantesi tenahi samma dovārika yena nigantho nāṭaputto tenupasaṅkami upasaṅkamitvā niganthaṃ nāṭaputtaṃ evaṃ vadehi upāli bhante gahapati evamāha pavisa kira bhante sace ākaṅkhasīti. Evaṃ bhanteti kho dovāriko upālissa gahapatissa paṭissutvā yena nigantho nāṭaputto tenupasaṅkami upasaṅkamitvā niganthaṃ nāṭaputtaṃ etadavoca upāli bhante gahapati evamāha pavisa kira bhante sace ākaṅkhasīti. Atha kho nigantho nāṭaputto mahatiyā niganthaparisāya saddhiṃ yena majjhimā dvārasālā tenupasaṅkami. [79] Atha kho upāli gahapati yaṃ sudaṃ pubbe 3- yato passati nāṭaputtaṃ 4- dūratova āgacchantaṃ disvāna tato paccuggantvā yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca taṃ @Footnote: 1 Ma. paññapehīti . 2 Yu. sāmanti natthi . 3 Ma. pubbeva . 4 Ma. niganthaṃ @nāṭaputtaṃ.

--------------------------------------------------------------------------------------------- page73.

Uttarāsaṅgena saṃmajjitvā 1- pariggahetvā nisīdāpeti sodāni yaṃ tattha āsanaṃ aggañca seṭṭhañca uttamañca paṇītañca tattha sāmaṃ nisīditvā niganthaṃ nāṭaputtaṃ etadavoca saṃvijjanti kho bhante gahapati 2- āsanāni sace ākaṅkhasi nisīdāti . evaṃ vutte nigantho nāṭaputto upāliṃ gahapatiṃ etadavoca ummattosi tvaṃ gahapati dattosi tvaṃ gahapati gacchāmahaṃ bhante samaṇassa gotamassa vādaṃ āropessāmīti gantvāna mahatāsi 3- vādasaṅghāṭena paṭimukko āgato seyyathāpi gahapati puriso aṇḍahārako gantvā ubbhatehi aṇḍehi āgaccheyya seyyathā vā pana gahapati puriso akkhikahārako gantvā ubbhatehi akkhīhi 4- āgaccheyya evameva kho tvaṃ gahapati gacchāmahaṃ bhante samaṇassa gotamassa vādaṃ āropessāmīti gantvā mahatāsi vādasaṅghāṭena paṭimukko āgato āvaṭṭo 5- khosi tvaṃ gahapati samaṇena gotamena āvaṭṭaniyā māyāyāti. [80] Bhaddikā bhante āvaṭṭanī māyā kalyāṇī bhante āvaṭṭanī māyā piyā me bhante ñātisālohitā imāya āvaṭṭaniyā āvaṭṭeyyuṃ piyānampi me assa ñātisālohitānaṃ dīgharattaṃ hitāya sukhāya sabbe cepi bhante khattiyā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesānampissa khattiyānaṃ dīgharattaṃ hitāya sukhāya sabbe cepi bhante brāhmaṇā .pe. vessā .pe. suddā imāya āvaṭṭaniyā āvaṭṭeyyuṃ sabbesānampissa @Footnote: 1 Yu. pamajjitvā. Ma. sammajjitvā . 2 Ma. ayaṃ pāṭho natthi . 3 Ma. mahatāpi. @4 Ma. akkhehi . 5 Ma. āvaṭṭosi kho.

--------------------------------------------------------------------------------------------- page74.

Suddānaṃ dīgharattaṃ hitāya sukhāya sadevako 1- cepi bhante loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā imāya āvaṭṭaniyā āvaṭṭeyya 2- sadevakassapissa 3- lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāyāti 4- tenahi bhante upamaṃ te karissāmi upamāyapidhekacce viññū purisā bhāsitassa atthaṃ jānanti 5-. [81] Bhūtapubbaṃ bhante aññatarassa brāhmaṇassa jiṇṇassa vuḍḍhassa mahallakassa daharā 6- māṇavikā pajāpatī ahosi gabbhinī upavijaññā . atha kho bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kīṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti . evaṃ vutte bhante 7- so brāhmaṇo taṃ māṇavikaṃ etadavoca āgamehi tāva bhoti yāva vijāyasi sace tvaṃ bhoti kumārakaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpakaṃ kīṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati sace pana tvaṃ bhoti kumārikaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kīṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti . dutiyampi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpakaṃ kīṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti . dutiyampi kho bhante so @Footnote: 1 Ma. sadevakopi ce . 2 Ma. āvaṭṭeyyuṃ . 3 Ma. pissāti natthi. @4 Yu. itisaddo natthi . 5 Yu. ājānanti . 6 Ma. daharimāṇavikā. @7 Ma. bhanteti ālapanapadaṃ natthi.

--------------------------------------------------------------------------------------------- page75.

Brāhmaṇo taṃ māṇavikaṃ etadavoca āgamehi tāva bhoti yāva vijāyasi sace tvaṃ bhoti kumārakaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpakaṃ kīṇitvā ānissāmi yo te kumārakassa kīḷāpanako bhavissati sace pana tvaṃ bhoti kumārikaṃ vijāyissasi tassā te ahaṃ āpaṇā makkaṭacchāpikaṃ kīṇitvā ānissāmi yā te kumārikāya kīḷāpanikā bhavissatīti. {81.1} Tatiyampi kho bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca gaccha tvaṃ brāhmaṇa āpaṇā makkaṭacchāpadaṃ kīṇitvā ānehi yo me kumārakassa kīḷāpanako bhavissatīti . atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto āpaṇā makkaṭacchāpakaṃ kīṇitvā ānetvā taṃ māṇavikaṃ etadavoca ayaṃ te bhoti mayā 1- āpaṇā makkaṭacchāpako kīṇitvā ānīto yo te kumārakassa kīḷāpanako bhavissatīti . evaṃ vutte bhante sā māṇavikā taṃ brāhmaṇaṃ etadavoca gaccha tvaṃ brāhmaṇa imaṃ makkaṭacchāpakaṃ ādāya yena rattapāṇī rajakaputto tenupasaṅkami 2- upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ evaṃ vadehi icchāmahaṃ samma rattapāṇi imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rajitaṃ 3- ākoṭṭitapaccākoṭṭitaṃ ubhatobhāgavimaṭṭhanti. {81.2} Atha kho bhante so brāhmaṇo tassā māṇavikāya sāratto paṭibaddhacitto 4- makkaṭacchāpakaṃ ādāya yena @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Yu. tenupasaṅkama . 3 Sī. Yu. rañjitaṃ. @4 Yu. tanti dissati.

--------------------------------------------------------------------------------------------- page76.

Rattapāṇī rajakaputto tenupasaṅkami upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ etadavoca icchāmahaṃ samma rattapāṇi imaṃ makkaṭacchāpakaṃ pītāvalepanaṃ nāma raṅgajātaṃ rajitaṃ ākoṭṭitapaccākoṭṭitaṃ ubhatobhāgavimaṭṭhanti. {81.3} Evaṃ vutte bhante rattapāṇī rajakaputto taṃ brāhmaṇaṃ etadavoca ayaṃ kho te bhante makkaṭacchāpako raṅgakkhamo hi kho no ākoṭṭanakkhamo no vimajjanakkhamoti . evameva kho bhante bālānaṃ niganthānaṃ vādo raṅgakkhamo hi kho bālānaṃ no paṇḍitānaṃ no anuyogakkhamo no vimajjanakkhamo . atha kho bhante so brāhmaṇo aparena samayena navaṃ dussayugaṃ ādāya yena rattapāṇī rajakaputto tenupasaṅkami upasaṅkamitvā rattapāṇiṃ rajakaputtaṃ etadavoca icchāmahaṃ samma rattapāṇi imaṃ navaṃ dussayugaṃ pītāvalepanaṃ nāma raṅgajātaṃ rajitaṃ ākoṭṭitapaccākoṭṭitaṃ ubhatobhāgavimaṭṭhanti. {81.4} Evaṃ vutte bhante rattapāṇī rajakaputto 1- brāhmaṇaṃ etadavoca idaṃ kho te bhante navaṃ dussayugaṃ raṅgakkhamañceva ākoṭṭanakkhamañca vimajjanakkhamañcāti . evameva kho bhante tassa bhagavato vādo arahato sammāsambuddhassa raṅgakkhamo ceva paṇḍitānaṃ no bālānaṃ anuyogakkhamo ca vimajjanakkhamo cāti . Sarājikā kho taṃ gahapati parisā evaṃ jānāti upāli gahapati niganthassa nāṭaputtassa sāvakoti kassa taṃ gahapati sāvakaṃ dhāremāti. @Footnote: 1 Ma. Yu. taṃ.

--------------------------------------------------------------------------------------------- page77.

[82] Evaṃ vutte upāli gahapati uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā niganthaṃ nāṭaputtaṃ etadavoca tenahi bhante suṇohi yassāhaṃ sāvako 1- {82.1} dhīrassa vigatamohassa 2- pabhinnakhīlassa 3- vijitavijayassa anighassa susamacittassa buddhasīlassa sādhupaññassa vesamantarassa 4- vimalassa bhagavato tassa sāvakohamasmi akathaṃkathissa tusitassa vantalokāmisassa muditassa katasamaṇassa manujassa antimasarīrassa 5- narassa anopamassa virajassa bhagavato tassa sāvakohamasmi asaṃsayassa kusalassa 6- venayikassa sārathivarassa anuttarassa ruciradhammassa nikkaṅkhassa pabhāsakarassa 7- mānacchidassa vīrassa bhagavato tassa sāvakohamasmi nisabhassa appameyyassa gambhīrassa monappattassa khemaṅkarassa vedassa 8- dhammaṭṭhassa susaṃvutattassa 9- saṅgātigassa muttassa bhagavato tassa sāvakohamasmi nāgassa pantasenassa khīṇasaññojanassa muttassa paṭimantakassa monassa 10- pannadhajassa vītarāgassa dantassa nippapañcassa bhagavato tassa sāvakohamasmi isisattamassa akuhassa tevijjassa brahmasattassa 11- nhātakassa padakassa 12- passaddhassa viditavedassa purindadassa sakkassa bhagavato tassa sāvakohamasmi ariyassa bhāvitattassa pattipattassa veyyākaraṇassa satimato vipassissa anabhiṇatassa no apaṇatassa ānejassa vasippattassa bhagavato tassa @Footnote: 1 Ma. sāvakoti . 2 Po. vītamohassa . 3 Ma. bhinnakhīlassa. @4 Sī. Yu. vessantarassa. 5 Ma. Yu. antimasārīrassa . 6 Sī. kalassa. @7 Ma. pabhāsakassa. 8 Sī. Ma. devassa. 9 Ma. Yu. saṃvutattassa. @10 Yu. dhonassa . 11 Ma. Yu. brahmapattassa. 12 Po. padakaraṇassa.

--------------------------------------------------------------------------------------------- page78.

Sāvakohamasmi sammaggatassa jhāyissa ananugatantarassa suddhassa asitassa appabhītassa 1- pavivittassa aggappattassa tiṇṇassa tārayantassa bhagavato tassa sāvakohamasmi santassa bhūripaññassa mahāpaññassa vītalobhassa tathāgatassa sugatassa appaṭipuggalassa asamassa visāradassa nipuṇassa bhagavato tassa sāvakohamasmi taṇhacchidassa 2- buddhassa vītadhūmassa anupalittassa āhuneyyassa yakkhassa uttamapuggalassa atulassa mahato yasaggappattassa bhagavato tassa sāvakohamasmīti. [83] Kadā saññūḷhā pana te gahapati ime samaṇassa gotamassa vaṇṇāti . seyyathāpi bhante nānāpupphānaṃ mahāpuppharāsi tamenaṃ dakkho mālākāro vā mālākārantevāsī vā vicitramālaṃ 3- gantheyya evameva kho bhante so bhagavā anekavaṇṇo anekasatavaṇṇo ko hi bhante vaṇṇārahassa vaṇṇaṃ na karissatīti. Atha kho niganthassa nāṭaputtassa bhagavato sakkāraṃ asahamānassa tattheva uṇhaṃ lohitaṃ mukhato uggañchīti. Upālivādasuttaṃ niṭṭhitaṃ chaṭṭhaṃ. ---------- @Footnote: 1 Yu. appahīnassa . 2 Ma. taṇhacchindissa. @3 Ma. vicittaṃ mālaṃ. Yu. vicitraṃ.

--------------------------------------------------------------------------------------------- page79.

Kukkurovādasuttaṃ [84] Evamme sutaṃ ekaṃ samayaṃ bhagavā koliyesu viharati haliddavasanaṃ nāma koliyānaṃ nigamo . atha kho puṇṇo ca koliyaputto govattiko acelo ca seniyo kukkuravattiko yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā puṇṇo koliyaputto govattiko bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . acelo pana seniyo kukkuravattiko bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā kukkurova palikuṇṭhitvā 1- ekamantaṃ nisīdi . ekamanataṃ nisinno kho puṇṇo koliyaputto govattiko bhagavantaṃ etadavoca ayaṃ bhante acelo seniyo kukkuravattiko dukkarakārako chamāyaṃ 2- nikkhittaṃ bhojanaṃ 3- bhuñjati tassa taṃ kukkuravattaṃ dīgharattaṃ samattaṃ samādinnaṃ tassa kā gati ko abhisamparāyoti . Alaṃ puṇṇa tiṭṭhatetaṃ mā maṃ etaṃ pucchīti. {84.1} Dutiyampikho puṇṇo koliyaputto govattiko bhagavantaṃ etadavoca ayaṃ bhante acelo seniyo kukkuravattiko dukkarakārako chamāyaṃ nikkhittaṃ bhojanaṃ bhuñjati tassa taṃ kukkuravattaṃ dīgharattaṃ samattaṃ samādinnaṃ tassa kā gati ko abhisamparāyoti . alaṃ puṇṇa tiṭṭhatetaṃ mā maṃ etaṃ pucchīti tatiyampi kho puṇṇo koliyaputto govattiko bhagavantaṃ etadavoca @Footnote: 1 Sī. Yu. palikujjitvā . 2 Ma. chamānikkhittaṃ . 3 Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page80.

Ayaṃ bhante acelo seniyo kukkuravattiko dukkarakārako chamāyaṃ nikkhittaṃ bhojanaṃ bhuñjati tassa taṃ kukkuravattaṃ dīgharattaṃ samattaṃ samādinnaṃ tassa kā gati ko abhisamparāyoti. [85] Addhā kho te ahaṃ puṇṇa na labhāmi alaṃ puṇṇa tiṭṭhatetaṃ mā maṃ etaṃ pucchīti apica te ahaṃ byākarissāmi idha puṇṇa ekacco kukkuravattaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ kukkurasīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ kukkuracittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ kukkurākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ so kukkuravattaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kukkurasīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kukkuracittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kukkurākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kāyassa bhedā parammaraṇā kukkurānaṃ sahabyataṃ upapajjati sace kho panassa evaṃ diṭṭhi hoti imināhaṃ sīlena vā vattena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti sāssa 1- hoti micchādiṭṭhi micchādiṭṭhissa kho ahaṃ puṇṇa dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā iti kho puṇṇa sampajjamānaṃ kukkuravattaṃ kukkurānaṃ sahabyataṃ upaneti vipajjamānaṃ nirayanti . evaṃ vutte acelo seniyo kukkuravattiko parodi assūni pavattesi. [86] Atha kho bhagavā puṇṇaṃ koliyaputtaṃ govattikaṃ etadavoca @Footnote: 1 Ma. sāyaṃ.

--------------------------------------------------------------------------------------------- page81.

Etaṃ kho te ahaṃ puṇṇa nālatthaṃ alaṃ puṇṇa tiṭṭhatetaṃ mā maṃ etaṃ pucchīti 1- . nāhaṃ bhante etaṃ rodāmi yaṃ maṃ bhagavā evamāha apica me idaṃ bhante kukkuravattaṃ dīgharattaṃ samattaṃ samādinnaṃ ayaṃ bhante puṇṇo koliyaputto govattiko tassa taṃ govattaṃ dīgharattaṃ samattaṃ samādinnaṃ tassa kā gati ko abhisamparāyoti . alaṃ seniya tiṭṭhatetaṃ mā maṃ etaṃ pucchīti . dutiyampi kho acelo seniyo .pe. Tatiyampi kho acelo seniyo kukkuravattiko bhagavantaṃ etadavoca ayaṃ bhante puṇṇo koliyaputto govattiko tassa taṃ govattaṃ dīgharattaṃ samattaṃ samādinnaṃ tassa kā gati ko abhisamparāyoti. {86.1} Addhā kho te ahaṃ seniya na labhāmi alaṃ seniya tiṭṭhatetaṃ mā maṃ etaṃ pucchīti apica te ahaṃ byākarissāmi idha seniya ekacco govattaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ gosīlaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ gocittaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ gavākappaṃ bhāveti paripuṇṇaṃ abbokiṇṇaṃ so govattaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ gosīlaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ gocittaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ gavākappaṃ bhāvetvā paripuṇṇaṃ abbokiṇṇaṃ kāyassa bhedā parammaraṇā gunnaṃ sahabyataṃ upapajjati sace kho panassa evaṃ diṭṭhi hoti imināhaṃ sīlena vā vattena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro @Footnote: 1 Ma. pucchāti.

--------------------------------------------------------------------------------------------- page82.

Vāti sāssa hoti micchādiṭṭhi micchādiṭṭhissa kho ahaṃ seniya dvinnaṃ gatīnaṃ aññataraṃ gatiṃ vadāmi nirayaṃ vā tiracchānayoniṃ vā iti kho seniya sampajjamānaṃ govattaṃ gunnaṃ sahabyataṃ upaneti vipajjamānaṃ nirayanti . evaṃ vutte puṇṇo koliyaputto govattiko parodi assūni pavattesi. [87] Atha kho bhagavā acelaṃ seniyaṃ kukkuravattikaṃ etadavoca etaṃ kho te ahaṃ seniya nālatthaṃ alaṃ seniya tiṭṭhatetaṃ mā maṃ etaṃ pucchīti . nāhaṃ bhante etaṃ rodāmi yaṃ maṃ bhagavā evamāha apica me idaṃ bhante govattaṃ dīgharattaṃ samattaṃ samādinnaṃ evaṃ pasanno ahaṃ bhante bhagavati pahoti bhagavā tathā dhammaṃ desetuṃ yathā ahañcevimaṃ govattaṃ pajaheyyaṃ ayañca acelo seniyo kukkuravattiko taṃ kukkuravattaṃ pajaheyyāti . tenahi puṇṇa suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho puṇṇo koliyaputto govattiko bhagavato paccassosi. [88] Bhagavā etadavoca cattārīmāni puṇṇa kammāni mayā sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri atthi puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ atthi puṇṇa kammaṃ sukkaṃ sukkavipākaṃ atthi puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ atthi puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇha asukkavipākaṃ 1- kammakkhayāya @Footnote: 1 Sī. Yu. etthanutare kammanti pāṭho dissati.

--------------------------------------------------------------------------------------------- page83.

Saṃvattatīti 1-. {88.1} Katamañca puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ idha puṇṇa ekacco sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so sabyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhaṃ lokaṃ upapajjati tamenaṃ sabyāpajjhaṃ lokaṃ upapannaṃ samānaṃ sabyāpajjhā phassā phusanti so sabyāpajjhehi phassehi phuṭṭho samāno sabyāpajjhaṃ vedanaṃ vedeti ekantadukkhaṃ seyyathāpi sattā nerayikāti 1- iti kho puṇṇa bhūtā bhūtassa upapatti hoti yaṃ karoti tena upapajjati upapannametaṃ phassā phusanti evampāhaṃ puṇṇa kammadāyādā sattāti vadāmi idaṃ vuccati puṇṇa kammaṃ kaṇhaṃ kaṇhavipākaṃ. {88.2} Katamañca puṇṇa kammaṃ sukkaṃ sukkavipākaṃ idha puṇṇa ekacco abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharoti abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharoti so abyāpajjhaṃ kāyasaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ vacīsaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ manosaṅkhāraṃ abhisaṅkharitvā abyāpajjhaṃ lokaṃ upapajjati tamenaṃ abyāpajjhaṃ lokaṃ upapannaṃ samānaṃ abyāpajjhā phassā phusanti so abyāpajjhehi phassehi phuṭṭho samāno abyāpajjhaṃ vedanaṃ vedeti ekantasukhaṃ seyyathāpi devā subhakiṇhā iti kho @Footnote: 1 Ma. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page84.

Puṇṇa bhūtā bhūtassa upapatti hoti yaṃ karoti tena upapajjati upapannametaṃ phassā phusanti evampāhaṃ puṇṇa kammadāyādā sattāti vadāmi idaṃ vuccati 1- kammaṃ sukkaṃ sukkavipākaṃ. {88.3} Katamañca puṇṇa kammaṃ kaṇha sukkaṃ kaṇha sukkavipākaṃ idha puṇṇa ekacco sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharoti sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharoti sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharoti so sabyāpajjhampi abyāpajjhampi kāyasaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi vacīsaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi manosaṅkhāraṃ abhisaṅkharitvā sabyāpajjhampi abyāpajjhampi lokaṃ upapajjati tamenaṃ sabyāpajjhampi abyāpajjhampi lokaṃ upapannaṃ samānaṃ sabyāpajjhāpi abyāpajjhāpi phassā phusanti so sabyāpajjhehipi abyāpajjhehipi phassehi phuṭṭho samāno sabyāpajjhampi abyāpajjhampi vedanaṃ vedeti vokiṇṇaṃ sukhadukkhaṃ seyyathāpi manussā ekacce ca devā ekacce ca vinipātikā iti kho puṇṇa bhūtā bhūtassa upapatti hoti yaṃ karoti tena upapajjati upapannametaṃ 2- phassā phusanti evampāhaṃ puṇṇa kammadāyādā sattāti vadāmi idaṃ vuccati puṇṇa kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ. {88.4} Katamañca puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇha- asukkavipākaṃ [3]- kammakkhayāya saṃvattati tatra puṇṇa @Footnote: 1 Ma. Yu. puṇṇa . 2 Ma. uppannametaṃ. Yu. upapannamenaṃ . 3 Sī. Yu. kammaṃ.

--------------------------------------------------------------------------------------------- page85.

Yamidaṃ kammaṃ kaṇhaṃ kaṇhavipākaṃ tassa pahānāya yā cetanā yamidaṃ kammaṃ sukkaṃ sukkavipākaṃ tassa pahānāya yā cetanā yamidaṃ kammaṃ kaṇhasukkaṃ kaṇhasukkavipākaṃ tassa pahānāya yā cetanā idaṃ vuccati puṇṇa kammaṃ akaṇhaṃ asukkaṃ akaṇhaasukkavipākaṃ kammakkhayāya saṃvattati 1- . imāni kho puṇṇa cattāri kammāni mayā sayaṃ abhiññā sacchikatvā paveditānīti. [89] Evaṃ vutte puṇṇo koliyaputto govattiko bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. {89.1} Acelo 2- seniyo kukkuravattiko bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena 3- anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhante bhagavato santike pabbajjaṃ labheyyaṃ upasampadanti . yo kho @Footnote: 1 Ma. saṃvattatīti . 2 Ma. Yu. acelo pana . 3 Yu. evamevaṃ bhagavatā.

--------------------------------------------------------------------------------------------- page86.

Seniya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya apica mettha puggalavemattatā viditāti. [90] Sace kho 1- bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ 2- cattāro māse parivasanti catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya ahaṃ cattāri vassāni parivasissāmi catunnaṃ 3- vassānaṃ accayena āraddhacittā bhikkhū pabbājenti 4- upasampādenti 5- bhikkhubhāvāyāti . alattha kho acelo seniyo kukkuravattiko bhagavato santike pabbajjaṃ alattha upasampadaṃ . Acirūpasampanno kho panāyasmā seniyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. Aññataro ca 6- kho panāyasmā seniyo arahataṃ ahosīti. Kukkurovādasuttaṃ niṭṭhitaṃ sattamaṃ. ----------- @Footnote: 1 Ma. Yu. khoti natthi . 2 Ma. te . 3 Yu. maṃ . 4-5 Ma. Yu. ...tu. @6 Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page87.

Abhayarājakumārasuttaṃ [91] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . atha kho abhayo rājakumāro yena nigantho nāṭaputto tenupasaṅkami upasaṅkamitvā niganthaṃ nāṭaputtaṃ abhivādetvā ekamantaṃ nisīdi. [92] Ekamantaṃ nisinnaṃ kho abhayaṃ rājakumāraṃ nigantho nāṭaputto etadavoca ehi tvaṃ rājakumāra samaṇassa gotamassa vādaṃ āropehi evaṃ te kalyāṇo kittisaddo abbhuggacchissati 1- abhayena rājakumārena samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropitoti. {92.1} Yathākathaṃ panāhaṃ bhante samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmīti . ehi tvaṃ rājakumāra yena samaṇo gotamo tenupasaṅkama upasaṅkamitvā samaṇaṃ gotamaṃ evaṃ vadehi bhāseyya nu kho bhante tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti sace pana 2- te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti bhāseyya rājakumāra tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti tamenaṃ tvaṃ evaṃ vadeyyāsi atha kiñcarahi te bhante puthujjanena nānākaraṇaṃ puthujjanopi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti @Footnote: 1 Yu. abbhuggañchiti. Ma. ubbhuggacchati . 2 Yu. panasaddo natthi.

--------------------------------------------------------------------------------------------- page88.

Sace pana te samaṇo gotamo evaṃ puṭṭho evaṃ byākaroti na rājakumāra tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti tamenaṃ tvaṃ evaṃ vadeyyāsi atha kiñcarahi te bhante devadatto byākato āpāyiko devadatto nerayiko devadatto kappaṭṭho devadatto atekiccho devadattoti tāya ca pana te vācāya devadatto kupito ahosi anattamanoti. {92.2} Imaṃ kho te rājakumāra samaṇo gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti 1- uggilituṃ neva sakkhiti oggilituṃ seyyathāpi nāma purisassa ayasiṅghāṭakaṃ 2- kaṇṭhe vilaggaṃ so neva sakkuṇeyya uggilituṃ neva 3- sakkuṇeyya oggilituṃ evameva kho te rājakumāra samaṇo gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ neva sakkhiti oggilitunti. {92.3} Evaṃ bhanteti kho abhayo rājakumāro niganthassa nāṭaputtassa paṭissutvā uṭṭhāyāsanā niganthaṃ nāṭaputtaṃ abhivādetvā padakkhiṇaṃ katvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnassa kho abhayassa rājakumārassa suriyaṃ oloketvā etadahosi akālo kho ajja bhagavato vādaṃ āropetuṃ svedānāhaṃ sake nivesane bhagavato vādaṃ āropessāmīti. Bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya attacatuttho bhattanti . adhivāsesi bhagavā tuṇhībhāvena . @Footnote: 1 Ma. sakkhati. Yu. sakkhīti. ito paraṃ īdisapāṭhā evameva pākaṭā. @2 Yu. ayo.... 3 Ma. na..

--------------------------------------------------------------------------------------------- page89.

Atha kho abhayo rājakumāro bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi 1- . atha kho bhagavā tassā rattiyā accayena pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena abhayassa rājakumārassa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . atha kho abhayo rājakumāro bhagavantaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi . Atha kho abhayo rājakumāro bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. [93] Ekamantaṃ nisinno kho abhayo rājakumāro bhagavantaṃ etadavoca bhāseyya nu kho bhante tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti . na khvettha 2- rājakumāra ekaṃsenāti . ettha bhante anassuṃ niganthāti . kiṃ pana tvaṃ rājakumāra evaṃ vadesīti 3- . ettha bhante anassuṃ niganthāti idhāhaṃ bhante yena nigantho nāṭaputto tenupasaṅkamiṃ upasaṅkamitvā niganthaṃ nāṭaputtaṃ abhivādetvā ekamantaṃ nisīdiṃ ekamantaṃ nisinnaṃ kho maṃ bhante nigantho nāṭaputto etadavoca ehi tvaṃ rājakumāra samaṇassa gotamassa vādaṃ āropehi evaṃ te kalyāṇo kittisaddo abbhuggacchissati 4- abhayena rājakumārena samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādo āropitoti {93.1} evaṃ vutte ahaṃ bhante niganthaṃ nāṭaputtaṃ etadavocaṃ yathākathaṃ @Footnote: 1 Ma. pakkami . 2 Yu. na khottha . 3 Ma. Yu. itisaddo natthi. @4 Ma. abbhuggacchati. Yu. abbhuggañchīti.

--------------------------------------------------------------------------------------------- page90.

Panāhaṃ bhante samaṇassa gotamassa evaṃ mahiddhikassa evaṃ mahānubhāvassa vādaṃ āropessāmīti ehi tvaṃ rājakumāra yena samaṇo gotamo tenupasaṅkama upasaṅkamitvā samaṇaṃ gotamaṃ evaṃ vadehi bhāseyya nu kho bhante tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti sace te samaṇo gotamo evaṃ puṭṭho samāno 1- evaṃ byākaroti bhāseyya rājakumāra tathāgato taṃ vācaṃ yā sā vācā paresaṃ appiyā amanāpāti tamenaṃ tvaṃ evaṃ vadeyyāsi atha kiñcarahi te bhante puthujjanena nānākaraṇaṃ puthujjanopi hi taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti sace pana te samaṇo gotamo evaṃ puṭṭho {93.2} evaṃ byākaroti na rājakumāra tathāgato taṃ vācaṃ bhāseyya yā sā vācā paresaṃ appiyā amanāpāti tamenaṃ tvaṃ evaṃ vadeyyāsi atha kiñcarahi te bhante devadatto byākato āpāyiko devadatto nerayiko devadatto kappaṭṭho devadatto atekiccho devadattoti tāya ca pana te vācāya devadatto kupito ahosi anattamanoti imaṃ kho te rājakumāra samaṇo gotamo ubhatokoṭikaṃ pañhaṃ puṭṭho samāno neva sakkhiti uggilituṃ neva sakkhiti oggilituṃ seyyathāpi nāma purisassa ayasiṅghāṭakaṃ kaṇṭhe vilaggaṃ so neva sakkuṇeyya uggilituṃ neva sakkuṇeyya oggilituṃ evameva kho te rājakumāra samaṇo gotamo imaṃ ubhatokoṭikaṃ pañhaṃ puṭṭho @Footnote: 1 Ma. Yu. samānoti natthi.

--------------------------------------------------------------------------------------------- page91.

Samāno neva sakkhiti uggilituṃ neva sakkhiti oggilitunti. [94] Tena kho pana samayena daharo 1- mando uttānaseyyako abhayassa rājakumārassa aṅke 2- nisinno hoti . atha kho bhagavā abhayaṃ rājakumāraṃ etadavoca taṃ kiṃ maññasi rājakumāra sacāyaṃ kumāro tuyhaṃ vā pamādamanvāya dhātiyā vā pamādamanvāya kaṭṭhaṃ vā kaṭhalaṃ vā mukhe āhareyya kinti taṃ 3- kareyyāsīti . Āhareyyassāhaṃ bhante 4- sacāhaṃ bhante na sakkuṇeyyaṃ ādikeneva āharituṃ 5- vāmena hatthena sīsaṃ pariggahetvā dakkhiṇena hatthena vaṅkaṅguliṃ katvā salohitampi āhareyyaṃ taṃ kissa hetu atthi hi 6- me bhante kumāre anukampāti. {94.1} Evameva kho rājakumāra yaṃ tathāgato vācaṃ 7- jānāti abhūtaṃ atacchaṃ anatthasañhitaṃ sā ca paresaṃ appiyā amanāpā na taṃ tathāgato vācaṃ bhāsati yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasañhitaṃ sā ca paresaṃ appiyā amanāpā tampi tathāgato vācaṃ na bhāsati yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasañhitaṃ sā ca paresaṃ appiyā amanāpā tatra kālaññū tathāgato hoti tassā vācāya veyyākaraṇāya yaṃ tathāgato vācaṃ jānāti abhūtaṃ atacchaṃ anatthasañhitaṃ sā ca paresaṃ piyā manāpā taṃ 8- tathāgato vācaṃ na bhāsati yampi tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ anatthasañhitaṃ @Footnote: 1 Ma. Yu. etthantare kumāroti atthi . 2 Ma. aṅge . 3 Ma. Yu. naṃ. @4 Ma. sace bhante na sakkuṇeyya . 5 Sī. Yu. āhattuṃ . 6 Yu. hisaddo natthi. @7 Ma. taṃ vācaṃ . 8 Ma. Yu. na taṃ.

--------------------------------------------------------------------------------------------- page92.

Sā ca paresaṃ piyā manāpā tampi tathāgato vācaṃ na bhāsati yañca kho tathāgato vācaṃ jānāti bhūtaṃ tacchaṃ atthasañhitaṃ sā ca paresaṃ piyā manāpā tatra kālaññū tathāgato hoti tassā vācāya byākaraṇāya 1- taṃ kissa hetu atthi hi 2- rājakumāra tathāgatassa sattesu anukampāti. [95] Ye me bhante khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṃ abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchanti pubbeva nu kho etaṃ bhante bhagavato cetaso parivitakkitaṃ hoti ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho evaṃ byākarissāmīti udāhu ṭhānasovetaṃ tathāgataṃ paṭibhātīti 3- . tenahi rājakumāra taññevettha paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi taṃ kiṃ maññasi rājakumāra kusalo tvaṃ rathassa aṅgapaccaṅgānanti . evaṃ bhante kusalo ahaṃ rathassa aṅgapaccaṅgānanti. {95.1} Taṃ kiṃ maññasi rājakumāra ye taṃ upasaṅkamitvā evaṃ puccheyyuṃ kinnāmidaṃ rathassa aṅgapaccaṅganti pubbeva nukho te etaṃ cetaso 4- parivitakkitaṃ assa ye maṃ upasaṅkamitvā evaṃ pucchissanti tesāhaṃ evaṃ puṭṭho 5- evaṃ byākarissāmīti udāhu ṭhānasovetaṃ taṃ 6- paṭibhāseyyāti. Ahaṃ hi bhante rathiko saññāto kusalo rathassa aṅgapaccaṅgānaṃ sabbāni me rathassa aṅgapaccaṅgāni suviditāni ṭhānasovetaṃ maṃ @Footnote: 1 Yu. veyyākaraṇāya 2 Yu. hisaddo natthi . 3 Po. paṭibhāseyya . 4 Po. cetasā. @5 Yu. evaṃ puṭṭhoti dve pāṭhā natthi . 6 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page93.

Paṭibhāseyyāti . evameva kho rājakumāra ye te khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi pañhaṃ abhisaṅkharitvā tathāgataṃ upasaṅkamitvā pucchissanti 1- ṭhānasovetaṃ tathāgataṃ paṭibhāti taṃ kissa hetu sā hi rājakumāra tathāgatassa dhammadhātu supaṭividdhā 2- yassā dhammadhātuyā supaṭividdhattā ṭhānasovetaṃ tathāgataṃ paṭibhātīti. [96] Evaṃ vutte abhayo rājakumāro bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante seyyathāpi bhante nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 3- evameva bhagavatā anekapariyāyena dhammo pakāsito esāhaṃ bhante bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Abhayarājakumārasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. ------------ @Footnote: 1 Ma. Yu. pucchanti . 2 Ma. suppaṭividitā . 3 Yu. dakkhintīti @dissati. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page94.

Bahuvedaniyasuttaṃ [97] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho pañcakaṅgo thapati yenāyasmā udāyī tenupasaṅkami upasaṅkamitvā āyasmantaṃ udāyiṃ abhivādetvā ekamantaṃ nisīdi. [98] Ekamantaṃ nisinno kho so 1- pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca kati nu kho bhante udāyi vedanā vuttā bhagavatāti . tisso kho gahapati vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imā kho gahapati 2- tisso vedanā vuttā bhagavatāti . na kho bhante udāyi tisso vedanā vuttā bhagavatā dve vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā yāyaṃ bhante adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatāti . dutiyampi kho āyasmā udāyī pañcakaṅgaṃ thapatiṃ etadavoca na kho gahapati dve vedanā vuttā bhagavatā tisso vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imā kho gahapati tisso vedanā vuttā bhagavatāti. {98.1} Dutiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca na kho bhante udāyi tisso vedanā vuttā bhagavatā dve vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā yāyaṃ @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Ma. thapati.

--------------------------------------------------------------------------------------------- page95.

Bhante adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatāti. {98.2} Tatiyampi kho āyasmā udāyī pañcakaṅgaṃ thapatiṃ etadavoca na kho gahapati dve vedanā vuttā bhagavatā tisso vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā imā kho gahapati tisso vedanā vuttā bhagavatāti . Tatiyampi kho pañcakaṅgo thapati āyasmantaṃ udāyiṃ etadavoca na kho bhante udāyi tisso vedanā vuttā bhagavatā dve vedanā vuttā bhagavatā sukhā vedanā dukkhā vedanā yāyaṃ bhante adukkhamasukhā vedanā santasmiṃ esā paṇīte sukhe vuttā bhagavatāti . neva kho asakkhi 1- āyasmā udāyī pañcakaṅgaṃ thapatiṃ saññāpetuṃ na panāsakkhi pañcakaṅgo thapati āyasmantaṃ udāyiṃ saññāpetuṃ. [99] Assosi kho āyasmā ānando āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ imaṃ kathāsallāpaṃ . atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā ānando yāvatako ahosi āyasmato udāyissa pañcakaṅgena thapatinā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. {99.1} Evaṃ vutte bhagavā āyasmantaṃ ānandaṃ etadavoca santaññeva kho ānanda pariyāyaṃ pañcakaṅgo thapati udāyissa nābbhinumodi 2- @Footnote: 1 Ma. sakkhi . 2 Ma. nābbhanumodi.

--------------------------------------------------------------------------------------------- page96.

Santaññeva ca pana pariyāyaṃ udāyī pañcakaṅgassa thapatissa nābbhinumodi dvepānanda vedanā vuttā mayā pariyāyena tissopi vedanā vuttā mayā pariyāyena catassopi 1- vedanā vuttā mayā pariyāyena pañcapi vedanā vuttā mayā pariyāyena chapi vedanā vuttā mayā pariyāyena aṭṭhārasapi vedanā vuttā mayā pariyāyena chattiṃsāpi vedanā vuttā mayā pariyāyena aṭṭhasatampi vedanā vuttā mayā pariyāyena evaṃ pariyāyadesito kho ānanda mayā dhammo evaṃ pariyāyadesite kho ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ na samanujānissanti na samanumaññissanti na samanumodissanti tesametaṃ pāṭikaṅkhaṃ bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharissantīti evaṃ pariyāyadesito kho ānanda mayā dhammo evaṃ pariyāyadesite kho ānanda mayā dhamme ye aññamaññassa subhāsitaṃ sulapitaṃ samanujānissanti samanumaññissanti samanumodissanti tesametaṃ pāṭikaṅkhaṃ samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṃ piyacakkhūhi sampassantā viharissanti. [100] Pañca kho ime ānanda kāmaguṇā katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā saddā ... ghānaviññeyyā gandhā ... Jivhāviññeyyā rasā ... kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā @Footnote: 1 Ma. catassopi vedanā vuttā mayā pariyāyenāti ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page97.

Manāpā piyarūpā kāmūpasañhitā rajanīyā ime kho ānanda pañca kāmaguṇā . yaṃ kho ānanda ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ. [101] Yo kho ānanda evaṃ vadeyya etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti idamassa nānujānāmi taṃ kissa hetu atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca idhānanda bhikkhu vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. {101.1} Yo kho ānanda evaṃ vadeyya etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti idamassa nānujānāmi taṃ kissa hetu atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca idhānanda bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ .pe. tatiyaṃ jhānaṃ ... catutthaṃ jhānaṃ upasampajja viharati idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca [1]-. {101.2} Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca @Footnote: 1 Ma. etthantare "yo kho evaṃ vadeyya .pe. iti dissati. Yu. yo kho ānanda evaṃ @vadeyya .pe. iti dissati. ito parampi īdisaṭṭhāne pāṭhā evameva ñātabbā.

--------------------------------------------------------------------------------------------- page98.

Paṇītatarañca idhānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. {101.3} Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca idhānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati idaṃ kho ānanda etamhā sukhā .pe. katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca idhānanda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati idaṃ kho ānanda etamhā sukhā .pe. katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca idhānanda bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca. [102] Yo kho ānanda evaṃ vadeyya etaparamaṃ sattā sukhaṃ somanassaṃ paṭisaṃvedentīti idamassa nānujānāmi taṃ kissa hetu atthānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . Katamañcānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca idhānanda bhikkhu sabbaso nevasaññānāsaññāyatanaṃ

--------------------------------------------------------------------------------------------- page99.

Samatikkamma saññāvedayitanirodhaṃ upasampajja viharati idaṃ kho ānanda etamhā sukhā aññaṃ sukhaṃ abhikkantatarañca paṇītatarañca . Ṭhānaṃ kho panetaṃ ānanda vijjati yaṃ aññatitthiyā paribbājakā evaṃ vadeyyuṃ saññāvedayitanirodhaṃ samaṇo gotamo āha tañca sukhasmiṃ paññapeti tayidaṃ kiṃsu tayidaṃ kathaṃsūti evaṃvādino ānanda aññatitthiyā paribbājakā evamassu vacanīyā na kho āvuso bhagavā sukhaṃyeva vedanaṃ sandhāya sukhasmiṃ paññapeti apicāvuso yattha yattha sukhaṃ upalabbhati yahiṃ yahiṃ taṃ taṃ tathāgato sukhasmiṃ paññapetīti. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Bahuvedaniyasuttaṃ niṭṭhitaṃ navamaṃ. ------------

--------------------------------------------------------------------------------------------- page100.

Apaṇṇakasuttaṃ [103] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ yena sālā nāma kosalānaṃ brāhmaṇagāmo tadavasari . assosuṃ kho sāleyyakā brāhmaṇagahapatikā samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito kosalesu cārikañcaramāno mahatā bhikkhusaṅghena saddhiṃ sālaṃ anuppatto. {103.1} Taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā 1- so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. {103.2} Atha kho sāleyyakā brāhmaṇagahapatikā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā appekacce bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu appekacce bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu @Footnote: 1 Ma. bhagavāti.

--------------------------------------------------------------------------------------------- page101.

Appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. [104] Ekamantaṃ nisinne kho sāleyyake brāhmaṇagahapatike bhagavā etadavoca atthi pana vo gahapatayo koci manāpo satthā yasmiṃ vo ākāravatī saddhā paṭiladdhāti . natthi kho no bhante koci manāpo satthā yasmiṃ no ākāravatī saddhā paṭiladdhāti . Manāpaṃ vo gahapatayo satthāraṃ alabhantehi ayaṃ apaṇṇako dhammo samādāya vattitabbo apaṇṇako hi gahapatayo dhammo samatto samādinno so vo bhavissati dīgharattaṃ hitāya sukhāya . katamo ca gahapatayo apaṇṇako dhammo 1-. [105] Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti tesaññeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā te evamāhaṃsu atthi dinnaṃ atthi yiṭṭhaṃ atthi hutaṃ atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko atthi ayaṃ loko atthi paro loko atthi mātā atthi pitā atthi @Footnote: 1 Ma. samādāYu...hitāya sukhāya.

--------------------------------------------------------------------------------------------- page102.

Sattā opapātikā atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti . taṃ kiṃ maññatha gahapatayo nanume samaṇabrāhmaṇā aññamaññaṃ 1- ujuvipaccanīkavādāti . Evaṃ bhante. [106] Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ .pe. ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti tesametaṃ pāṭikaṅkhaṃ yamidaṃ 2- kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhinibbajjetvā yamidaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme samādāya vattissanti taṃ kissa hetu na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. {106.1} Santaṃyeva kho pana paraṃ lokaṃ natthi paro lokotissa diṭṭhi hoti sāssa hoti micchādiṭṭhi . santaṃyeva kho pana paraṃ lokaṃ natthi paro lokoti saṅkappeti svāssa hoti micchāsaṅkappo . Santaṃyeva kho pana paraṃ lokaṃ natthi paro lokoti vācaṃ bhāsati sāssa hoti micchāvācā . santaṃyeva kho pana paraṃ lokaṃ natthi paro lokoti āha ye te arahanto paralokaviduno tesamayaṃ paccanīkaṃ karoti . santaṃyeva kho pana paraṃ lokaṃ natthi paro lokoti @Footnote: 1 Ma. Yu. aññamaññasusa . 2 Ma. yadidaṃ. sabbatthāpi īdisameva.

--------------------------------------------------------------------------------------------- page103.

Paraṃ saññapeti 1- sāssa hoti asaddhammasaññatti 2- tāya ca pana asaddhammasaññattiyā 3- attānukkaṃseti paraṃ vambheti. {106.2} Iti pubbeva kho panassa susīlyaṃ pahīnaṃ hoti dussīlyaṃ paccupaṭṭhitaṃ ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā paravambhanā . evaṃsime 4- aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā. [107] Tatra gahapatayo viññū puriso iti paṭisañcikkhati sace kho natthi paro loko evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā 5- sotthimattānaṃ karissati sace kho atthi paro loko evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati . kāmaṃ kho pana māhu paro loko hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ gārayho dussīlo purisapuggalo micchādiṭṭhī natthikavādoti. {107.1} Sace kho attheva paro loko evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggāho 6- yañca diṭṭheva dhamme viññūnaṃ gārayho yañca kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati . evamassāyaṃ apaṇṇako dhammo dussamatto samādinno 7- ekaṃsaṃ pharitvā tiṭṭhati riñcati kusalaṭṭhānaṃ. 8- @Footnote: 1 Ma. Yu. saññāpeti. sabbatthāpi īdisameva . 2 Po. ...paññatti . 3 Po. ... @paññattiyā . 4 Ma. evamassime . 5 Ma. Yu. parammaraṇāti natthi . 6 Ma. Yu. @kaliggaho . 7 Po. dussamādinno . 8 Ma. Yu. kusalaṃ ṭhānaṃ.

--------------------------------------------------------------------------------------------- page104.

[108] Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino atthi dinnaṃ .pe. ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti tesametaṃ pāṭikaṅkhaṃ yamidaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme abhinibbajjetvā yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme samādāya vattissanti taṃ kissa hetu passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ. {108.1} Santaṃyeva kho pana paraṃ lokaṃ atthi paro lokotissa diṭṭhi hoti sāssa hoti sammādiṭṭhi . santaṃyeva kho pana paraṃ lokaṃ atthi paro lokoti saṅkappeti svāssa hoti sammāsaṅkappo . Santaṃyeva kho pana paraṃ lokaṃ atthi paro lokoti vācaṃ bhāsati sāssa hoti sammāvācā . santaṃyeva kho pana paraṃ lokaṃ atthi paro lokoti āha ye te arahanto paralokaviduno tesamayaṃ na paccanīkaṃ karoti. {108.2} Santaṃyeva kho pana paraṃ lokaṃ atthi paro lokoti paraṃ saññapeti sāssa hoti saddhammasaññatti tāya ca pana saddhammasaññattiyā nevattānukkaṃseti na paraṃ vambheti . iti pubbeva kho panassa dussīlyaṃ pahīnaṃ hoti susīlyaṃ paccupaṭṭhitaṃ ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ appaccanīkatā saddhammasaññatti

--------------------------------------------------------------------------------------------- page105.

Anattukkaṃsanā 1- aparavambhanā . evaṃsime 2- aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā. [109] Tatra gahapatayo viññū puriso iti paṭisañcikkhati sace kho atthi paro loko evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati . kāmaṃ kho pana māhu paro loko hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ pāsaṃso sīlavā purisapuggalo sammādiṭṭhī atthikavādoti . Sace kho attheva paro loko evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggāho 3- yañca diṭṭheva dhamme viññūnaṃ pāsaṃso yañca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati . Evamassāyaṃ apaṇṇako dhammo susamatto samādinno ubhayaṃsaṃ pharitvā tiṭṭhati riñcati akusalaṭṭhānaṃ 4-. [110] Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino karato kārayato chindato chedāpayato pacato 5- pacāpayato socato socāpayato kilamato kilamāpayato 6- phandato phandāpayato pāṇamatipātāpayato 7- adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato @Footnote: 1 Ma. anattukkaṃsanāparavambhanā . 2 Ma. evamassime . 3 Ma. Yu. kaṭaggaho. @4 Ma. Yu. akusalaṃ ṭhānanti dissati . 5 Yu. Ma. pācayato . 6 Sī. Yu. socayato @kilamayatoti pāṭhā dissanti . 7 Sī. Yu. pāṇamatimāpayato.

--------------------------------------------------------------------------------------------- page106.

Musā bhaṇato karoto na karīyati pāpaṃ khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya natthi tatonidānaṃ pāpaṃ natthi pāpassa āgamo dakkhiṇaṃ cepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento natthi tatonidānaṃ pāpaṃ natthi pāpassa āgamo uttaraṃ cepi gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yajāpento 1- natthi tatonidānaṃ puññaṃ natthi puññassa āgamo dānena damena saññamena saccavajjena natthi puññaṃ natthi puññassa āgamoti. {110.1} Tesaṃyeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā te evamāhaṃsu karato kārayato chindato chedāpayato pacato pacāpayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karoto karīyati pāpaṃ khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya atthi tatonidānaṃ pāpaṃ atthi pāpassa āgamo dakkhiṇaṃ cepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento atthi tatonidānaṃ pāpaṃ atthi pāpassa āgamo uttaraṃ cepi gaṅgāya tīraṃ gaccheyya dadanto dāpento @Footnote: 1 Yu. yājento.

--------------------------------------------------------------------------------------------- page107.

Yajanto yajāpento atthi tatonidānaṃ puññaṃ atthi puññassa āgamo dānena damena saññamena saccavajjena 1- atthi puññaṃ atthi puññassa āgamoti . taṃ kiṃ maññatha gahapatayo nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti . evaṃ bhante. [111] Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino karato kārayato chindato chedāpayato pacato pacāpayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karoto na karīyati pāpaṃ khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya natthi tatonidānaṃ pāpaṃ natthi pāpassa āgamo dakkhiṇaṃ cepi gaṅgāya tīraṃ gaccheyya hananto ghātento .pe. dānena damena saññamena saccavajjena natthi puññaṃ natthi puññassa āgamoti. {111.1} Tesametaṃ pāṭikaṅkhaṃ yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhinibbajjetvā 2- yamidaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme samādāya vattissanti taṃ kissa hetu na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kusalānaṃ dhammānaṃ @Footnote: 1 Ma. saccavācena . 2 Ma. abhinibbijjitvā.

--------------------------------------------------------------------------------------------- page108.

Nekkhamme ānisaṃsaṃ vodānapakkhaṃ . santaṃyeva kho pana kiriyaṃ natthi kiriyātissa diṭṭhi hoti sāssa hoti micchādiṭṭhi . santaṃyeva kho pana kiriyaṃ natthi kiriyāti saṅkappeti svāssa hoti micchāsaṅkappo . Santaṃyeva kho pana kiriyaṃ natthi kiriyāti vācaṃ bhāsati sāssa hoti micchāvācā . santaṃyeva kho pana kiriyaṃ natthi kiriyāti āha ye te arahanto kiriyavādā tesamayaṃ paccanīkaṃ karoti . santaṃyeva kho pana kiriyaṃ natthi kiriyāti paraṃ saññapeti sāssa hoti asaddhammasaññatti tāya ca pana asaddhammasaññattiyā attānukkaṃseti paraṃ vambheti. {111.2} Iti pubbeva kho panassa susīlyaṃ pahīnaṃ hoti dussīlyaṃ paccupaṭṭhitaṃ ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attukkaṃsanā 1- paravambhanā . Evaṃsime 2- aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā. [112] Tatra gahapatayo viññū puriso iti paṭisañcikkhati sace kho natthi kiriyā evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā 3- sotthimattānaṃ karissati . sace kho atthi kiriyā evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati . kāmaṃ kho pana māhu kiriyā hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ gārayho dussīlo purisapuggalo @Footnote: 1 Ma. attukkaṃsanaparavambhanaṃ . 2 Ma. evassime . 3 Ma. Yu. parammaraṇāti natthi.

--------------------------------------------------------------------------------------------- page109.

Puggalo micchādiṭṭhī akiriyavādoti . sace kho attheva kiriyā evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggāho yañca diṭṭheva dhamme viññūnaṃ gārayho yañca kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissatīti 1- . evamassāyaṃ apaṇṇako dhammo dussamatto samādinno ekaṃsaṃ pharitvā tiṭṭhati riñcati kusalaṭṭhānaṃ. [113] Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino karato kārayato chindato chedāpayato pacato pacāpayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karato karīyati pāpaṃ khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekamaṃsakhalaṃ ekamaṃsapuñjaṃ kareyya atthi tatonidānaṃ pāpaṃ atthi pāpassa āgamo dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento atthi tatonidānaṃ pāpaṃ atthi pāpassa āgamo uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yajāpento atthi tatonidānaṃ puññaṃ atthi puññassa āgamo dānena damena saññamena saccavajjena atthi puññaṃ [1]- atthi puññassa āgamoti. {113.1} Tesametaṃ pāṭikaṅkhaṃ yamidaṃ kāyaduccaritaṃ @Footnote: 1 Po. etthantare "atthi tato nidānaṃ puññanti ime pāṭhā dissanti.

--------------------------------------------------------------------------------------------- page110.

Vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme abhinibbajjetvā yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme samādāya vattissantīti 1- taṃ kissa hetu passanti hi te 2- bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ . santaṃyeva kho pana kiriyaṃ atthi kiriyātissa diṭṭhi hoti sāssa hoti sammādiṭṭhi . santaṃyeva kho pana kiriyaṃ atthi kiriyāti saṅkappeti svāssa hoti sammāsaṅkappo . santaṃyeva kho pana kiriyaṃ atthi kiriyāti vācaṃ bhāsati sāssa hoti sammāvācā . santaṃyeva kho pana kiriyaṃ atthi kiriyāti āha ye te arahanto kiriyavādā tesamayaṃ na paccanīkaṃ karoti . santaṃyeva kho pana kiriyaṃ atthi kiriyāti paraṃ saññapeti sāssa hoti saddhammasaññatti tāya ca pana saddhammasaññattiyā nevattānukkaṃseti na paraṃ vambheti. {113.2} Iti pubbeva kho panassa dussīlyaṃ pahīnaṃ hoti sulīlyaṃ paccupaṭṭhitaṃ ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ appaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā . Evaṃsime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā. [114] Tatra gahapatayo viññū puriso iti paṭisañcikkhati sace kho atthi kiriyā evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati . kāmaṃ kho pana @Footnote: 1 Ma. Yu. itisaddo natthi . 2 Ma. teti natthi.

--------------------------------------------------------------------------------------------- page111.

Māhu kiriyā hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ pāsaṃso sīlavā purisapuggalo sammādiṭṭhī kiriyavādoti . sace kho attheva kiriyā evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggāho yañca diṭṭheva dhamme viññūnaṃ pāsaṃso yañca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati . evamassāyaṃ apaṇṇako dhammo susamatto samādinno 1- ubhayaṃsaṃ pharitvā tiṭṭhati riñcati akusalaṭṭhānaṃ. [115] Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino natthi hetu natthi paccayo sattānaṃ saṅkilesāya ahetū appaccayā sattā saṅkilissanti natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetū appaccayā sattā visujjhanti natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā 2- chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentīti tesaṃyeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā te evamāhaṃsu atthi hetu atthi paccayo sattānaṃ saṅkilesāya sahetū sappaccayā sattā saṅkilissanti atthi hetu atthi paccayo sattānaṃ visuddhiyā sahetū sappaccayā sattā visujjhanti atthi balaṃ atthi viriyaṃ @Footnote: 1 Po. susamādinno . 2 Ma. ... sabhāvapariṇatā.

--------------------------------------------------------------------------------------------- page112.

Atthi purisathāmo atthi purisaparakkamo 1- sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā savasā 2- sabalā saviriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentīti . Taṃ kiṃ maññatha gahapatayo nanume samaṇabrāhmaṇā aññamaññaṃ 3- ujuvipaccanīkavādāti. Evaṃ bhante. [116] Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino natthi hetu natthi paccayo sattānaṃ saṅkilesāya ahetū appaccayā sattā saṅkilissanti natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetū appaccayā sattā visujjhanti natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentīti tesametaṃ pāṭikaṅkhaṃ yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme abhinibbajjetvā yamidaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme samādāya vattissanti taṃ kissa hetu na hi te bhonto samaṇabrāhmaṇā passanti akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ . Santaṃyeva kho pana hetuṃ natthi hetūtissa diṭṭhi hoti sāssa hoti micchādiṭṭhi . santaṃyeva kho pana hetuṃ natthi hetūti @Footnote: 1 Yu. etthantare nakāro atthi. potthakepi īdisoyeva. 2 Yu. avasā abalā @aviriyā. potthakepi īdisoyeva . 3 Ma. Yu. aññamaññassa.

--------------------------------------------------------------------------------------------- page113.

Saṅkappeti svāssa hoti micchāsaṅkappo . santaṃyeva kho pana hetuṃ natthi hetūti vācaṃ bhāsati sāssa hoti micchāvācā . Santaṃyeva kho pana hetuṃ natthi hetūti āha ye te arahanto hetuvādā tesamayaṃ paccanīkaṃ karoti . santaṃyeva kho pana hetuṃ natthi hetūti paraṃ saññapeti sāssa hoti asaddhammasaññatti tāya ca pana asaddhammasaññattiyā attānukkaṃseti paraṃ vambheti. {116.1} Iti pubbeva kho panassa susīlyaṃ pahīnaṃ hoti dussīlyaṃ paccupaṭṭhitaṃ ayañca micchādiṭṭhi micchāsaṅkappo micchāvācā ariyānaṃ paccanīkatā asaddhammasaññatti attānukkaṃsanā paravambhanā . evaṃsime aneke pāpakā akusalā dhammā sambhavanti micchādiṭṭhipaccayā. [117] Tatra gahapatayo viññū puriso iti paṭisañcikkhati sace kho natthi hetu evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā 1- sotthimattānaṃ karissati . sace kho atthi hetu evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati . kāmaṃ kho pana māhu hetu hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ gārayho dussīlo purisapuggalo micchādiṭṭhī ahetukavādoti . sace kho attheva hetu evaṃ imassa bhoto purisapuggalassa ubhayattha kaliggāho yañca diṭṭheva dhamme viññūnaṃ gārayho yañca kāyassa bhedā @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page114.

Parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjissati . evamassāyaṃ apaṇṇako dhammo dussamatto samādinno ekaṃsaṃ pharitvā tiṭṭhati riñcati kusalaṭṭhānaṃ. [118] Tatra gahapatayo ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino atthi hetu atthi paccayo sattānaṃ saṅkilesāya sahetū sappaccayā sattā saṅkilissanti atthi hetu atthi paccayo sattānaṃ visuddhiyā sahetū sappaccayā sattā visujjhanti atthi balaṃ atthi viriyaṃ atthi purisathāmo atthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā savasā sabalā saviriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentīti tesametaṃ pāṭikaṅkhaṃ yamidaṃ kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ ime tayo akusale dhamme abhinibbajjetvā yamidaṃ kāyasucaritaṃ vacīsucaritaṃ manosucaritaṃ ime tayo kusale dhamme samādāya vattissanti taṃ kissa hetu passanti hi te bhonto samaṇabrāhmaṇā akusalānaṃ dhammānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kusalānaṃ dhammānaṃ nekkhamme ānisaṃsaṃ vodānapakkhaṃ . santaṃyeva kho pana hetuṃ atthi hetūtissa diṭṭhi hoti sāssa hoti sammādiṭṭhi . Santaṃyeva kho pana hetuṃ atthi hetūti saṅkappeti svāssa hoti sammāsaṅkappo . santaṃyeva kho pana hetuṃ atthi hetūti vācaṃ bhāsati sāssa hoti sammāvācā . santaṃyeva kho pana

--------------------------------------------------------------------------------------------- page115.

Hetuṃ atthi hetūti āha ye te arahanto hetuvādā tesamayaṃ na paccanīkaṃ karoti . santaṃyeva kho pana hetuṃ atthi hetūti paraṃ saññapeti sāssa hoti saddhammasaññatti tāya ca pana saddhammasaññattiyā nevattānukkaṃseti na paraṃ vambheti. {118.1} Iti pubbeva kho panassa dussīlyaṃ pahīnaṃ hoti susīlyaṃ paccupaṭṭhitaṃ ayañca sammādiṭṭhi sammāsaṅkappo sammāvācā ariyānaṃ appaccanīkatā saddhammasaññatti anattukkaṃsanā aparavambhanā . Evaṃsime aneke kusalā dhammā sambhavanti sammādiṭṭhipaccayā. [119] Tatra gahapatayo viññū puriso iti paṭisañcikkhati sace kho atthi hetu evamayaṃ bhavaṃ purisapuggalo kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati . kāmaṃ kho pana māhu hetu hotu nesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ atha ca panāyaṃ bhavaṃ purisapuggalo diṭṭheva dhamme viññūnaṃ pāsaṃso sīlavā purisapuggalo sammādiṭṭhī hetuvādoti . sace kho attheva hetu evaṃ imassa bhoto purisapuggalassa ubhayattha kaṭaggāho yañca diṭṭheva dhamme viññūnaṃ pāsaṃso yañca kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissati . evamassāyaṃ apaṇṇako dhammo susamatto samādinno ubhayaṃsaṃ pharitvā tiṭṭhati riñcati akusalaṭṭhānaṃ. [120] Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino

--------------------------------------------------------------------------------------------- page116.

Evaṃdiṭṭhino natthi sabbaso āruppāti tesaṃyeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā te evamāhaṃsu atthi sabbaso āruppāti . taṃ kiṃ maññatha gahapatayo nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti . evaṃ bhante. {120.1} Tatra gahapatayo viññū puriso iti paṭisañcikkhati ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino natthi sabbaso āruppāti idaṃ me adiṭṭhaṃ yepi te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino atthi sabbaso āruppāti idaṃ me aviditaṃ ahañceva kho pana ajānanto 1- apassanto ekaṃsena ādāya vohareyyaṃ idameva saccaṃ moghamaññanti na me taṃ assa paṭirūpaṃ ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino natthi sabbaso āruppāti sace kho tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānametaṃ vijjati ye te devā rūpino manomayā apaṇṇakaṃ me 2- tatrūpapatti bhavissati ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino atthi sabbaso āruppāti sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānametaṃ vijjati ye te devā arūpino saññāmayā apaṇṇakaṃ me 3- tatrūpapatti bhavissati dissante kho pana rūpādhikaraṇaṃ 4- daṇḍādānasatthādānakalahaviggahavivāda- tuvaṃtuvaṃpesuñña 5- 6- musāvādā natthi kho panetaṃ sabbaso āruppeti. So @Footnote: 1 Po. ajānaṃ ajānanto ajānaṃ apassanto . 2-3 Po. apaṇṇakametaṃ . 4 Ma. @rūpakāraṇā . 5 Ma. ... satthādānaṃ . 6 Ma. vivādātuvaṃtuvaṃ.

--------------------------------------------------------------------------------------------- page117.

Iti paṭisaṅkhāya rūpānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti. [121] Santi gahapatayo eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino natthi sabbaso bhavanirodhoti . tesaṃyeva kho gahapatayo samaṇabrāhmaṇānaṃ eke samaṇabrāhmaṇā ujuvipaccanīkavādā te evamāhaṃsu atthi sabbaso bhavanirodhoti . taṃ kiṃ maññatha gahapatayo nanume samaṇabrāhmaṇā aññamaññassa ujuvipaccanīkavādāti . Evaṃ bhante. {121.1} Tatra gahapatayo viññū puriso iti paṭisañcikkhati ye 1- kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino natthi sabbaso bhavanirodhoti idaṃ me adiṭṭhaṃ yepi te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino atthi sabbaso bhavanirodhoti idaṃ me aviditaṃ ahañceva kho pana ajānanto apassanto ekaṃsena ādāya vohareyyaṃ idameva saccaṃ moghamaññanti na me taṃ assa paṭirūpaṃ ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino natthi sabbaso bhavanirodhoti sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānametaṃ vijjati ye te devā arūpino saññāmayā apaṇṇakaṃ me tatrūpapatti bhavissati ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino atthi sabbaso bhavanirodhoti sace tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ saccaṃ vacanaṃ ṭhānametaṃ vijjati yaṃ diṭṭheva dhamme @Footnote: 1 Ma. ye ca kho te.

--------------------------------------------------------------------------------------------- page118.

Parinibbāyissāmi . ye kho te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino natthi sabbaso bhavanirodhoti tesamayaṃ diṭṭhi sarāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike ye pana te bhonto samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino atthi sabbaso bhavanirodhoti tesamayaṃ diṭṭhi asārāgāya 1- santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santiketi . so iti paṭisaṅkhāya bhavānaṃyeva nibbidāya virāgāya nirodhāya paṭipanno hoti. [122] Cattārome gahapatayo puggalā santo saṃvijjamānā lokasmiṃ katame cattāro idha gahapatayo ekacco puggalo attantapo hoti attaparitāpanānuyogamanuyutto idha gahapatayo ekacco puggalo parantapo hoti paraparitāpanānuyogamanuyutto idha gahapatayo ekacco puggalo attantapo ca hoti attaparitāpanānu- yogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto idha gahapatayo ekacco puggalo nevattantapo ca hoti nāttaparitāpanānu- yogamanuyutto na parantapo na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sitibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. [123] Katamo ca gahapatayo puggalo attantapo attaparitāpanānuyogamayutto. @Footnote: 1 Ma. asarāgāya.

--------------------------------------------------------------------------------------------- page119.

Idha gahapatayo ekacco puggalo acelako hoti muttācāro hatthāvalekhano . yathā kandarakasuttaṃ tathā vitthāro . iti evarūpaṃ anekavihitaṃ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati ayaṃ vuccati gahapatayo puggalo attantapo attaparitāpanānuyogamanuyutto. {123.1} Katamo ca gahapatayo puggalo parantapo paraparitāpanānuyogamanuyutto . idha gahapatayo 1- puggalo orabbhiko hoti sūkariko hoti .pe. ye vā panaññepi keci kurūrakammantā ayaṃ vuccati gahapatayo puggalo parantapo paraparitāpanānuyogamanuyutto. {123.2} Katamo ca gahapatayo puggalo attantapo ca attaparitāpanānu- yogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto . idha gahapatayo ekacco puggalo rājā vā hoti khattiyo muddhāvasitto .pe. tepi daṇḍatajjitā bhayatajjitā assumukhā rodamānā parikammāni karonti ayaṃ vuccati gahapatayo puggalo attantapo ca attaparitāpanānu- yogamanuyutto parantapo ca paraparitāpanānuyogamanuyutto. {123.3} Katamo ca gahapatayo puggalo nevattantapo ca 2- nāttaparitāpanānuyogamanuyutto na parantapo ca na paraparitāpanānuyogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati . idha gahapatayo tathāgato loke uppajjati arahaṃ sammāsambuddho .pe. so ime pañca nīvaraṇe pahāya @Footnote: 1 Po. Ma. Yu. ekacco puggalo . 2 Ma. Yu. ayaṃ saddo natthi..

--------------------------------------------------------------------------------------------- page120.

Cetaso upakkilese paññāya dubbalīkaraṇe vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ *- upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati. {123.4} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti . so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati . so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. {123.5} So dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. Yathākammūpage satte pajānāti. {123.6} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. So idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. @Footnote:* mīkār—kṛ´์ khagœ ṇānaṃ peḌna jhānaṃ

--------------------------------------------------------------------------------------------- page121.

Ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti ayaṃ vuccati gahapatayo puggalo nevattantapo nāttaparitāpanānuyogamanuyutto na parantapo na paraparitāpanānu- yogamanuyutto so anattantapo aparantapo diṭṭheva dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharatīti. [124] Evaṃ vutte sāleyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 1- evameva bhotā gotamena anekapariyāyena dhammo pakāsito ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṅgateti. Apaṇṇakasuttaṃ niṭṭhitaṃ dasamaṃ. Gahapativaggo paṭhamo. ------- @Footnote: 1 Yu. dakkhintīti.

--------------------------------------------------------------------------------------------- page122.

Tassa vaggassa uddānaṃ kandaranāgarasaṃvaro 1- potaliyo puna jīvakabhacco upālidamo 2- tathā 3- kukkuro 4- abhayo bahuvedaniyopi 5- ca apaṇṇakatādasamo paṭhamo 6- pavaro vaggo ca. --------- @Footnote: 1 Ma. sekhavato ca . 2 Ma. upālidammato . 3 Ma. ayaṃ pāṭho natthi. @4 Ma. kukkuraabhayo . 5 Ma. bahuvedaniyāpaṇṇakato dasamo . 6 Ma. paṭhamo pavaro @vaggo cāti ime pāṭhā natthi.

--------------------------------------------------------------------------------------------- page123.

Bhikkhuvaggo ----- cūḷarāhulovādasuttaṃ 1- [125] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena āyasmā rāhulo ambalaṭṭhikāyaṃ viharati . atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena ambalaṭṭhikā yenāyasmā rāhulo tenupasaṅkami . addasā kho āyasmā rāhulo bhagavantaṃ dūratova āgacchantaṃ disvāna āsanaṃ paññāpesi udakañca pādānaṃ . Nisīdi bhagavā paññatte āsane nisajja pāde pakkhālesi . Āyasmāpi kho rāhulo bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [126] Atha kho bhagavā parittaṃ udakāvasesaṃ udakādhāne ṭhapetvā āyasmantaṃ rāhulaṃ āmantesi passasi no tvaṃ rāhula imaṃ parittaṃ udakāvasesaṃ udakādhāne ṭhapitanti . evaṃ bhante. Evaṃ parittaṃ kho rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjāti . atha kho bhagavā taṃ 2- parittaṃ udakāvasesaṃ chaḍḍetvā āyasmantaṃ rāhulaṃ āmantesi passasi no tvaṃ rāhula imaṃ 3- parittaṃ udakāvasesaṃ chaḍḍitanti . evaṃ bhante . evaṃ chaḍḍitaṃ kho rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjāti . atha kho @Footnote: 1 Ma. ambalaṭṭhikarāhulovādasuttaṃ. 2 Ma. ayaṃ pāṭho natthi. 3 Ma. ayaṃ pāṭho @natthi. Yu. tanti dissati.

--------------------------------------------------------------------------------------------- page124.

Bhagavā taṃ udakādhānaṃ nikkujjitvā āyasmantaṃ rāhulaṃ āmantesi passasi no tvaṃ rāhula imaṃ udakādhānaṃ nikkujjitanti . Evaṃ bhante. Evaṃ nikkujjitaṃ kho rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajāna- musāvāde lajjāti . atha kho bhagavā taṃ udakādhānaṃ ukkujjitvā āyasmantaṃ rāhulaṃ āmantesi passasi no tvaṃ rāhula imaṃ udakādhānaṃ rittaṃyeva 1- tucchanti . evaṃ bhante . evaṃ rittaṃ tucchaṃ kho rāhula tesaṃ sāmaññaṃ yesaṃ natthi sampajānamusāvāde lajjāti. [127] Seyyathāpi rāhula rañño nāgo īsādanto uruḷhavābhijāto 2- saṅgāmāvacaro so 3- saṅgāmagato purimehipi pādehi kammaṃ karoti pacchimehipi pādehi kammaṃ karoti purimenapi kāyena kammaṃ karoti pacchimenapi kāyena kammaṃ karoti sīsenapi kammaṃ karoti kaṇṇehipi kammaṃ karoti dantehipi kammaṃ karoti naṅguṭṭhenapi kammaṃ karoti rakkhateva soṇḍaṃ . tattha hatthārohassa evaṃ hoti ayaṃ kho rañño nāgo īsādanto uruḷhavābhijāto 2- saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti pacchimehipi pādehi kammaṃ karoti purimenapi kāyena kammaṃ karoti pacchimenapi kāyena kammaṃ karoti sīsenapi kammaṃ karoti kaṇṇehipi kammaṃ karoti dantehipi kammaṃ karoti naṅguṭṭhenapi kammaṃ karoti rakkhateva @Footnote: 1 Ma. Yu. rittaṃ . 2 Sī. Yu. ubbūḷhavābhijāto . 3 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page125.

Soṇḍaṃ apariccattaṃ kho rañño nāgassa jīvitanti. {127.1} Yato kho rāhula rañño nāgo īsādanto uruḷhavābhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti pacchimehipi pādehi kammaṃ karoti .pe. naṅguṭṭhenapi kammaṃ karoti soṇḍāyapi kammaṃ karoti . tattha hatthārohassa evaṃ hoti ayañca 1- kho rañño nāgo īsādanto uruḷhavābhijāto saṅgāmāvacaro saṅgāmagato purimehipi pādehi kammaṃ karoti pacchimehipi pādehi kammaṃ karoti purimenapi kāyena kammaṃ karoti pacchimenapi kāyena kammaṃ karoti sīsenapi kammaṃ karoti kaṇṇehipi kammaṃ karoti dantehipi kammaṃ karoti naṅguṭṭhenapi kammaṃ karoti soṇḍāyapi kammaṃ karoti pariccattaṃ kho rañño nāgassa jīvitaṃ natthidāni kiñci rañño nāgassa akaraṇīyanti . evameva kho rāhula yassakassaci sampajāna- musāvāde natthi lajjā nāhaṃ tassa kiñci pāpaṃ kammaṃ 2- akaraṇīyanti vadāmi . tasmātiha te rāhula hassāpi na musā bhaṇissāmīti evañhi te rāhula sikkhitabbaṃ. [128] Taṃ kiṃ maññasi rāhula kimatthiyo ādāsoti. Paccavekkhaṇattho bhanteti . Evameva kho rāhula paccavekkhitvā paccavekkhitvā kāyena kammaṃ kātabbaṃ paccavekkhitvā paccavekkhitvā vācāya kammaṃ kātabbaṃ paccavekkhitvā paccavekkhitvā manasā kammaṃ kātabbaṃ. @Footnote: 1 Ma. Yu. ayaṃ kho . 2 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page126.

[129] Yadeva tvaṃ rāhula kāyena kammaṃ kattukāmo ahosi 1- tadeva te kāyakammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idaṃ me kāyakammaṃ attabyābādhāyapi saṃvatteyya parabyābādhāyapi saṃvatteyya ubhayabyābādhāyapi saṃvatteyya akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ 2- dukkhavipākanti . sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idaṃ me kāyakammaṃ attabyābādhāya 3- saṃvatteyya parabyābādhāya 4- saṃvatteyya ubhayabyābādhāya 5- saṃvatteyya akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākanti evarūpaṃ te rāhula kāyena kammaṃ sasakkaṃ 6- na karaṇīyaṃ. Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ kāyena kammaṃ kattukāmo idaṃ me kāyakammaṃ nevattabyābādhāyapi 7- saṃvatteyya na parabyābādhāyapi 8- saṃvatteyya na ubhayabyābādhāyapi 9- saṃvatteyya kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākanti evarūpaṃ te rāhula kāyena kammaṃ karaṇīyaṃ. {129.1} Karontenapi te rāhula kāyena kammaṃ tadeva te kāyakammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ kāyena kammaṃ karomi idaṃ me kāyakammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākanti . sace 10- tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi idaṃ me kāyakammaṃ @Footnote: 1 Yu. hosi . 2 Ma. dukkhudayaṃ . 3-4-5 Po. Ma. Yu. pisaddo dissati . 6 Ma. @saṃsakkaṃ na ca. 7-8-9 Yu. pisadudo na disusati . 10 Ma. sace pana.

--------------------------------------------------------------------------------------------- page127.

Attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākanti paṭisaṃhareyyāsi tvaṃ rāhula evarūpaṃ kāyakammaṃ . sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ kāyena kammaṃ karomi idaṃ me kāyakammaṃ nevattabyābādhāyapi saṃvattati na parabyābādhāyapi saṃvattati na ubhayabyābādhāyapi saṃvattati kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākanti anupadajjeyyāsi tvaṃ rāhula evarūpaṃ kāyakammaṃ. {129.2} Katvāpi te rāhula kāyena kammaṃ tadeva te kāyakammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idaṃ me kāyakammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ kāyena 1- kammaṃ dukkhudrayaṃ dukkhavipākanti . sace 2- tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ kāyakammaṃ 3- akāsiṃ idaṃ me kāyakammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ kāyakammaṃ dukkhudrayaṃ dukkhavipākanti evarūpaṃ te rāhula kāyakammaṃ satthari vā viññūsu vā sabrahmacārīsu desetabbaṃ vivaritabbaṃ uttānīkātabbaṃ desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjitabbaṃ . Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ kāyena kammaṃ akāsiṃ idaṃ me kāyakammaṃ nevattabyābādhāyapi @Footnote: 1 Ma. Yu. kāyakammaṃ . 2 Ma. sace kho . 3 Ma. Yu. kāyena kammaṃ.

--------------------------------------------------------------------------------------------- page128.

Bādhāyapi saṃvattati na parabyābādhāyapi saṃvattati na ubhayabyābādhāyapi saṃvattati kusalaṃ idaṃ kāyakammaṃ sukhudrayaṃ sukhavipākanti teneva tvaṃ rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī 1- kusalesu dhammesu. [130] Yadeva tvaṃ rāhula vācāya kammaṃ kattukāmo ahosi tadeva te vacīkammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idaṃ me vacīkammaṃ attabyābādhāyapi saṃvatteyya parabyābādhāyapi saṃvatteyya ubhayabyābādhāyapi saṃvatteyya akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti . sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idaṃ me vacīkammaṃ attabyābādhāyapi saṃvatteyya parabyābādhāyapi saṃvatteyya ubhayabyābādhāyapi saṃvatteyya akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti evarūpaṃ te rāhula vācāya kammaṃ sasakkaṃ na karaṇīyaṃ . sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ vācāya kammaṃ kattukāmo idaṃ me vacīkammaṃ nevattabyābādhāyapi saṃvatteyya na parabyābādhāyapi saṃvatteyya na ubhayabyābādhāyapi saṃvatteyya kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākanti evarūpaṃ te rāhula vācāya kammaṃ karaṇīyaṃ. {130.1} Karontenapi te rāhula vācāya kammaṃ tadeva te vacīkammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ vācāya kammaṃ karomi idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi @Footnote: 1 Po. ahorattānusikkhitā.

--------------------------------------------------------------------------------------------- page129.

Saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti . sace 1- tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti paṭisaṃhareyyāsi tvaṃ rāhula evarūpaṃ vacīkammaṃ . Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ vācāya kammaṃ karomi idaṃ me vacīkammaṃ nevattabyābādhāyapi saṃvattati na parabyābādhāyapi saṃvattati na ubhayabyābādhāyapi saṃvattati kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākanti anupadajjeyyāsi tvaṃ rāhula evarūpaṃ vacīkammaṃ. {130.2} Katvāpi te rāhula vācāya kammaṃ tadeva te vacīkammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti . sace 2- tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idaṃ me vacīkammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ vacīkammaṃ dukkhudrayaṃ dukkhavipākanti evarūpaṃ te rāhula vacīkammaṃ satthari vā viññūsu vā sabrahmacārīsu vā desetabbaṃ vivaritabbaṃ @Footnote: 1 Ma. sace pana . 2 Ma. sace kho.

--------------------------------------------------------------------------------------------- page130.

Uttānīkātabbaṃ desetvā vivaritvā uttānīkatvā āyatiṃ saṃvaraṃ āpajjitabbaṃ . sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ vācāya kammaṃ akāsiṃ idaṃ me vacīkammaṃ nevattabyābādhāyapi saṃvattati na parabyābādhāyapi saṃvattati na ubhayabyābādhāyapi saṃvattati kusalaṃ idaṃ vacīkammaṃ sukhudrayaṃ sukhavipākanti teneva tvaṃ rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī 1- kusalesu dhammesu. [131] Yadeva tvaṃ rāhula manasā kammaṃ kattukāmo ahosi tadeva te manokammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ manasā kammaṃ kattukāmo idaṃ me manokammaṃ attabyābādhāyapi saṃvatteyya parabyābādhāyapi saṃvatteyya ubhayabyābādhāyapi saṃvatteyya akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti . sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idaṃ me manokammaṃ attabyābādhāyapi saṃvatteyya parabyābādhāyapi saṃvatteyya ubhayabyābādhāyapi saṃvatteyya akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti evarūpaṃ te rāhula manasā kammaṃ sasakkaṃ na karaṇīyaṃ . sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ manasā kammaṃ kattukāmo idaṃ me manokammaṃ nevattabyābādhāyapi saṃvatteyya na parabyābādhāyapi saṃvatteyya na ubhayabyābādhāyapi saṃvatteyya kusalaṃ idaṃ @Footnote: 1 Po. ... sikkhitā. ito paraṃ pāṭhā evameva ñātabbā.

--------------------------------------------------------------------------------------------- page131.

Manokammaṃ sukhudrayaṃ sukhavipākanti evarūpaṃ te rāhula manasā kammaṃ karaṇīyaṃ. {131.1} Karontenapi te rāhula manasā kammaṃ tadeva te manokammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ manasā kammaṃ karomi idaṃ me manokammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti . sace 1- tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi idaṃ me manokammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti paṭisaṃhareyyāsi tvaṃ rāhula evarūpaṃ manokammaṃ . Sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ manasā kammaṃ karomi idaṃ me manokammaṃ nevattabyābādhāyapi saṃvattati na parabyābādhāyapi saṃvattati na ubhayabyābādhāyapi saṃvattati kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākanti anupadajjeyyāsi tvaṃ rāhula evarūpaṃ manokammaṃ. {131.2} Katvāpi te rāhula manasā kammaṃ tadeva te manokammaṃ paccavekkhitabbaṃ yannu kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti . Sace tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi @Footnote: 1 Ma. sace pana.

--------------------------------------------------------------------------------------------- page132.

Yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ attabyābādhāyapi saṃvattati parabyābādhāyapi saṃvattati ubhayabyābādhāyapi saṃvattati akusalaṃ idaṃ manokammaṃ dukkhudrayaṃ dukkhavipākanti evarūpe 1- pana 2- te rāhula manokamme 3- aṭṭiyitabbaṃ harāyitabbaṃ jigucchitabbaṃ aṭṭiyitvā 4- harāyitvā jigucchitvā āyatiṃ saṃvaraṃ āpajjitabbaṃ . sace pana tvaṃ rāhula paccavekkhamāno evaṃ jāneyyāsi yaṃ kho ahaṃ idaṃ manasā kammaṃ akāsiṃ idaṃ me manokammaṃ nevattabyābādhāyapi saṃvattati na parabyābādhāyapi saṃvattati na ubhayabyābādhāyapi saṃvattati kusalaṃ idaṃ manokammaṃ sukhudrayaṃ sukhavipākanti teneva tvaṃ rāhula pītipāmujjena vihareyyāsi ahorattānusikkhī kusalesu dhammesu. [132] Ye hi keci rāhula atītamaddhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhesuṃ vacīkammaṃ parisodhesuṃ manokammaṃ parisodhesuṃ sabbe te evameva paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhesuṃ paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhesuṃ paccavekkhitvā paccavekkhitvā manokammaṃ parisodhesuṃ . yepi 5- hi keci rāhula anāgatamaddhānaṃ samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhessanti vacīkammaṃ parisodhessanti manokammaṃ parisodhessanti sabbe te evameva 6- paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessanti paccavekkhitvā paccavekkhitvā vacīkammaṃ @Footnote: 1 Ma. evarūpaṃ . 2 Yu. panasaddo natthi . 3 Ma. manokammaṃ aḍḍiyitabbaṃ. @4 Ma. aḍḍiyitvā . 5 Ma. ye hi pi . 6 Ma. Yu. evamevaṃ.

--------------------------------------------------------------------------------------------- page133.

Parisodhessanti paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessanti . yepi hi keci rāhula etarahi samaṇā vā brāhmaṇā vā kāyakammaṃ parisodhenti vacīkammaṃ parisodhenti manokammaṃ parisodhenti sabbe te evameva paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhenti paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhenti paccavekkhitvā paccavekkhitvā manokammaṃ parisodhenti . tasmātiha te 1- rāhula paccavekkhitvā paccavekkhitvā kāyakammaṃ parisodhessāmi paccavekkhitvā paccavekkhitvā vacīkammaṃ parisodhessāmi 2- paccavekkhitvā paccavekkhitvā manokammaṃ parisodhessāmīti evañhi te 3- rāhula sikkhitabbanti. Idamavoca bhagavā attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandīti. Cūḷarāhulovādasuttaṃ 4- niṭṭhitaṃ paṭhamaṃ. ------------ @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi . 2 Yu. parisodhessāma . 3 Yu. vo. @4 Ma. ambalaṭṭhikarāhu....

--------------------------------------------------------------------------------------------- page134.

Mahārāhulovādasuttaṃ [133] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya sāvatthiṃ piṇḍāya pāvisi . āyasmāpi kho rāhulo pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya bhagavantaṃ piṭṭhito piṭṭhito anubandhi . atha kho bhagavā apaloketvā 1- āyasmantaṃ rāhulaṃ āmantesi yaṅkiñci rāhula rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre 2- santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbanti . rūpameva nu kho bhagavā rūpameva nu kho sugatāti. Rūpampi rāhula vedanāpi rāhula saññāpi rāhula saṅkhārāpi rāhula viññāṇampi rāhulāti. [134] Atha kho āyasmā rāhulo ko nujja bhagavatā sammukhā ovādena ovadito gāmaṃ piṇḍāya pavisissatīti tato paṭinivattitvā aññatarasmiṃ rukkhamūle nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā . addasā kho āyasmā sārīputto āyasmantaṃ rāhulaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ @Footnote: 1 Po. avaloketvā . 2 Ma. yaṃ dure vā.

--------------------------------------------------------------------------------------------- page135.

Upaṭṭhapetvā disvāna āyasmantaṃ rāhulaṃ āmantesi ānāpānasatiṃ rāhula bhāvanaṃ bhāvehi ānāpānasati rāhula bhāvanā bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsāti . atha kho āyasmā rāhulo sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā rāhulo bhagavantaṃ etadavoca kathaṃ bhāvitā nu kho bhante ānāpānasati kathaṃ bahulīkatā mahapphalā hoti mahānisaṃsāti. [135] Yaṅkiñci rāhula rūpaṃ [1]- ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ seyyathīdaṃ kesā lomā nakhā dantā taco maṃsaṃ nhārū aṭṭhī aṭṭhimiñjaṃ vakkaṃ hadayaṃ yakanaṃ kilomakaṃ pihakaṃ papphāsaṃ antaṃ antaguṇaṃ udariyaṃ karīsaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ kakkhaḷaṃ kharigataṃ upādinnaṃ ayaṃ vuccati rāhula ajjhattikā paṭhavīdhātu . yā ceva kho pana ajjhattikā paṭhavīdhātu yā ca bāhirā paṭhavīdhātu paṭhavīdhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . Evametaṃ yathābhūtaṃ sammappaññāya disvā paṭhavīdhātuyā nibbindati paṭhavīdhātuyā cittaṃ virājeti. [136] Katamā ca rāhula āpodhātu āpodhātu siyā ajjhattikā siyā bāhirā . katamā ca rāhula ajjhattikā @Footnote: 1 Po. etthantare "atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ @vā .pe. evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. pañcimā rāhula dhātuyo @katamā pañca paṭhavīdhātu āpodhātu tejodhātu vāyodhātu ākāsadhātu. katamā ca @rāhula paṭhavīdhātu paṭhavīdhātu siyā ajjhattikā siyā bahirā. katamā ca rāhula ajjhattikā @paṭhavīdhātu yanti dissanti.

--------------------------------------------------------------------------------------------- page136.

Āpodhātu yaṃ ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ seyyathīdaṃ pittaṃ semhaṃ pubbo lohitaṃ sedo medo assu vasā kheḷo siṅghāṇikā lasikā muttaṃ yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ āpo āpogataṃ upādinnaṃ ayaṃ vuccati rāhula ajjhattikā āpodhātu . yā ceva kho pana ajjhattikā āpodhātu yā ca bāhirā āpodhātu āpodhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā āpodhātuyā nibbindati āpodhātuyā cittaṃ virājeti. [137] Katamā ca rāhula tejodhātu tejodhātu siyā ajjhattikā siyā bāhirā . katamā ca rāhula ajjhattikā tejodhātu yaṃ ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ seyyathīdaṃ yena ca santapati yena ca jīrati 1- yena ca pariḍayhati yena ca asitaṃ pītaṃ khāyitaṃ sāyitaṃ sammā pariṇāmaṃ gacchati yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ tejo tejogataṃ upādinnaṃ ayaṃ vuccati rāhula ajjhattikā tejodhātu . yā ceva kho pana ajjhattikā tejodhātu yā ca bāhirā tejodhātu tejodhāturevesā . Taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā tejodhātuyā nibbindati tejodhātuyā cittaṃ virājeti. @Footnote: 1 Ma. jirīyati.

--------------------------------------------------------------------------------------------- page137.

[138] Katamā ca rāhula vāyodhātu vāyodhātu siyā ajjhattikā siyā bāhirā . katamā ca rāhula ajjhattikā vāyodhātu yaṃ ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ seyyathīdaṃ uddhaṅgamā vātā adhogamā vātā kucchisayā vātā koṭṭhasayā 1- vātā aṅgamaṅgānusārino vātā assāso passāso 2- yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ vāyo vāyogataṃ upādinnaṃ ayaṃ vuccati rāhula ajjhattikā vāyodhātu . yā ceva kho pana ajjhattikā vāyodhātu yā ca bāhirā vāyodhātu vāyodhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā vāyodhātuyā nibbindati vāyodhātuyā cittaṃ virājeti. [139] Katamā ca rāhula ākāsadhātu ākāsadhātu siyā ajjhattikā siyā bāhirā . katamā ca rāhula ajjhattikā ākāsadhātu yaṃ ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ upādinnaṃ seyyathīdaṃ kaṇṇacchiddaṃ nāsacchiddaṃ mukhadvāraṃ yena ca asitaṃ pītaṃ khāyitaṃ sāyitaṃ ajjhoharati yattha ca asitaṃ pītaṃ khāyitaṃ sāyitaṃ saṃtiṭṭhati yena ca asitaṃ pītaṃ khāyitaṃ sāyitaṃ adhobhāgā 3- nikkhamati yaṃ vā panaññampi kiñci ajjhattaṃ paccattaṃ ākāsaṃ ākāsagataṃ aghaṃ aghagataṃ vivaraṃ vivaragataṃ asamphuṭṭhaṃ maṃsalohitehi @Footnote: 1 Ma. koṭṭhāsayā . 2 Ma. passāsoti . 3 Ma. adhobhāgaṃ.

--------------------------------------------------------------------------------------------- page138.

Ajjhattaṃ 1- upādinnaṃ ayaṃ vuccati rāhula ajjhattikā ākāsadhātu . Yā ceva kho pana ajjhattikā ākāsadhātu yā ca bāhirā ākāsadhātu ākāsadhāturevesā . taṃ netaṃ mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ . evametaṃ yathābhūtaṃ sammappaññāya disvā ākāsadhātuyā nibbindati ākāsadhātuyā cittaṃ virājeti. [140] Paṭhavīsamaṃ rāhula bhāvanaṃ bhāvehi paṭhavīsamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti . seyyathāpi rāhula paṭhaviyā sucimpi nikkhipanti asucimpi nikkhipanti gūthagatampi nikkhipanti muttagatampi nikkhipanti kheḷagatampi nikkhipanti pubbagatampi nikkhipanti lohitagatampi nikkhipanti na ca tena paṭhavī aṭṭiyati 2- vā harāyati vā jigucchati vā evameva kho tvaṃ rāhula paṭhavīsamaṃ bhāvanaṃ bhāvehi paṭhavīsamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. [141] Āposamaṃ rāhula bhāvanaṃ bhāvehi āposamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti . seyyathāpi rāhula āpasmiṃ sucimpi dhovanti asucimpi dhovanti gūthagatampi dhovanti muttagatampi dhovanti kheḷagatampi dhovanti pubbagatampi dhovanti lohitagatampi dhovanti na @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. aḍḍīyati.

--------------------------------------------------------------------------------------------- page139.

Ca tena āpo aṭṭiyati vā harāyati vā jigucchati vā evameva kho tvaṃ rāhula āposamaṃ bhāvanaṃ bhāvehi āposamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. [142] Tejosamaṃ rāhula bhāvanaṃ bhāvehi tejosamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti . seyyathāpi rāhula tejo sucimpi ḍahati asucimpi ḍahati gūthagatampi ḍahati muttagatampi ḍahati kheḷagatampi ḍahati pubbagatampi ḍahati lohitagatampi ḍahati na ca tena tejo aṭṭiyati vā harāyati vā jigucchati vā evameva kho tvaṃ rāhula tejosamaṃ bhāvanaṃ bhāvehi tejosamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. [143] Vāyosamaṃ rāhula bhāvanaṃ bhāvehi vāyosamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti . seyyathāpi rāhula vāyo sucimpi upavāyati asucimpi upavāyati gūthagatampi upavāyati muttagatampi upavāyati kheḷagatampi upavāyati pubbagatampi upavāyati lohitagatampi upavāyati na ca tena vāyo aṭṭiyati vā harāyati vā jigucchati vā evameva kho tvaṃ rāhula vāyosamaṃ bhāvanaṃ bhāvehi vāyosamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na

--------------------------------------------------------------------------------------------- page140.

Pariyādāya ṭhassanti. [144] Ākāsasamaṃ rāhula bhāvanaṃ bhāvehi ākāsasamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti . seyyathāpi rāhula ākāso na katthaci patiṭṭhito evameva kho tvaṃ rāhula ākāsasamaṃ bhāvanaṃ bhāvehi ākāsasamañhi te rāhula bhāvanaṃ bhāvayato uppannā manāpāmanāpā phassā cittaṃ na pariyādāya ṭhassanti. [145] Mettaṃ rāhula bhāvanaṃ bhāvehi mettañhi te rāhula bhāvanaṃ bhāvayato yo byāpādo so pahiyissati . karuṇaṃ rāhula bhāvanaṃ bhāvehi karuṇañhi te rāhula bhāvanaṃ bhāvayato yā vihesā sā pahiyissati . muditaṃ rāhula bhāvanaṃ bhāvehi muditañhi te rāhula bhāvanaṃ bhāvayato yā arati sā pahiyissati . upekkhaṃ rāhula bhāvanaṃ bhāvehi upekkhañhi te rāhula bhāvanaṃ bhāvayato yo paṭigho so pahiyissati . asubhaṃ rāhula bhāvanaṃ bhāvehi asubhañhi te rāhula bhāvanaṃ bhāvayato yo rāgo so pahiyissati . Aniccasaññaṃ rāhula bhāvanaṃ bhāvehi aniccasaññañhi te rāhula bhāvanaṃ bhāvayato yo asmimāno so pahiyissati. [146] Ānāpānasatiṃ 1- rāhula bhāvanaṃ bhāvehi ānāpānasati 2- rāhula bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā . kathaṃ bhāvitā ca rāhula ānāpānasati kathaṃ bahulīkatā mahapphalā hoti @Footnote: 1 Po. ānāpānassatiṃ . 2 Po. ānāpānassati hi. Ma. ānāpānasati hi te.

--------------------------------------------------------------------------------------------- page141.

Mahānisaṃsā . idha rāhula bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā so satova assasati sato 1- passasati. {146.1} Dīghaṃ vā assasanto dīghaṃ assasāmīti pajānāti dīghaṃ vā passasanto dīghaṃ passasāmīti pajānāti . rassaṃ vā assasanto rassaṃ assasāmīti pajānāti rassaṃ vā passasanto rassaṃ passasāmīti pajānāti . sabbakāyapaṭisaṃvedī assasissāmīti sikkhati sabbakāya- paṭisaṃvedī passasissāmīti sikkhati . passambhayaṃ kāyasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ kāyasaṅkhāraṃ passasissāmīti sikkhati. {146.2} Pītipaṭisaṃvedī assasissāmīti sikkhati pītipaṭisaṃvedī passasissāmīti sikkhati . sukhapaṭisaṃvedī assasissāmīti sikkhati sukhapaṭisaṃvedī passasissāmīti sikkhati . cittasaṅkhārapaṭisaṃvedī assasissāmīti sikkhati . cittasaṅkhārapaṭisaṃvedī passasissāmīti sikkhati . passambhayaṃ cittasaṅkhāraṃ assasissāmīti sikkhati passambhayaṃ cittasaṅkhāraṃ passasissāmīti sikkhati . cittapaṭisaṃvedī assasissāmīti sikkhati cittapaṭisaṃvedī passasissāmīti sikkhati . abhippamodayaṃ cittaṃ assasissāmīti sikkhati abhippamodayaṃ cittaṃ passasissāmīti sikkhati . Samādahaṃ cittaṃ assasissāmīti sikkhati samādahaṃ cittaṃ passasissāmīti sikkhati . vimocayaṃ cittaṃ assasissāmīti sikkhati vimocayaṃ cittaṃ passasissāmīti sikkhati . aniccānupassī assasissāmīti @Footnote: 1 Ma. satova.

--------------------------------------------------------------------------------------------- page142.

Sikkhati aniccānupassī passasissāmīti sikkhati . virāgānupassī assasissāmīti sikkhati virāgānupassī passasissāmīti sikkhati . nirodhānupassī assasissāmīti sikkhati nirodhānupassī passasissāmīti sikkhati . paṭinissaggānupassī assasissāmīti sikkhati paṭinissaggānupassī passasissāmīti sikkhati. {146.3} Evaṃ bhāvitā kho rāhula ānāpānasati evaṃ bahulīkatā mahapphalā hoti mahānisaṃsā evaṃ bhāvitāya kho rāhula ānāpānasatiyā evaṃ bahulīkatāya yepi te carimakā assāsapassāsā 1- tepi viditāva nirujjhanti no aviditāti. Idamavoca bhagavā attamano āyasmā rāhulo bhagavato bhāsitaṃ abhinandīti. Mahārāhulovādasuttaṃ niṭṭhitaṃ dutiyaṃ. ---------- @Footnote: 1 Ma. assāsā.

--------------------------------------------------------------------------------------------- page143.

Cūḷamāluṅkyovādasuttaṃ 1- [147] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho āyasmato māluṅkyaputtassa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yānīmāni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni sassato lokotipi asassato lokotipi antavā lokotipi anantavā lokotipi taṃ jīvaṃ taṃ sarīrantipi aññaṃ jīvaṃ aññaṃ sarīrantipi hoti tathāgato parammaraṇātipi na hoti tathāgato parammaraṇātipi hoti ca na ca hoti tathāgato parammaraṇātipi neva hoti na na hoti tathāgato parammaraṇātipi tāni me bhagavā na byākaroti yāni me bhagavā na byākaroti tamme na ruccati tamme nakkhamati sohaṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchissāmi sace me bhagavā byākarissati sassato lokoti vā .pe. neva hoti na na hoti tathāgato parammaraṇāti vā evāhaṃ bhagavati brahmacariyaṃ carissāmi no ce [2]- bhagavā byākarissati sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti @Footnote: 1 Ma. cuḷamālukyasuttaṃ 2 Ma. Yu. meti atthi.

--------------------------------------------------------------------------------------------- page144.

Tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti. [148] Atha kho āyasmā māluṅkyaputto sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā māluṅkyaputto bhagavantaṃ etadavoca {148.1} idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi yānīmāni diṭṭhigatāni bhagavatā abyākatāni ṭhapitāni paṭikkhittāni sassato lokotipi asassato lokotipi antavā lokotipi anantavā lokotipi taṃ jīvaṃ taṃ sarīrantipi aññaṃ jīvaṃ aññaṃ sarīrantipi hoti tathāgato parammaraṇātipi na hoti tathāgato parammaraṇātipi hoti ca na ca hoti tathāgato parammaraṇātipi neva hoti na na hoti tathāgato parammaraṇātipi tāni me bhagavā na byākaroti yāni me bhagavā na byākaroti tamme na ruccati tamme nakkhamati sohaṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ pucchissāmi sace [1]- bhagavā byākarissati sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti @Footnote: 1 Ma. Yu. meti atthi.

--------------------------------------------------------------------------------------------- page145.

Vā neva hoti na na hoti tathāgato parammaraṇāti vā evāhaṃ bhagavati brahmacariyaṃ carissāmi no ce me bhagavā byākarissati sassato lokoti vā asassato 1- lokoti vā .pe. neva hoti na na hoti tathāgato parammaraṇāti vā evāhaṃ sikkhaṃ paccakkhāya hīnāyāvattissāmīti. {148.2} Sace bhagavā jānāti sassato lokoti sassato lokoti me bhagavā byākarotu sace bhagavā jānāti asassato lokoti asassato lokoti me bhagavā byākarotu no ce bhagavā jānāti sassato lokoti vā asassato lokoti vā ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ na jānāmi na passāmīti . sace bhagavā jānāti antavā lokoti antavā lokoti me bhagavā byākarotu sace bhagavā jānāti anantavā lokoti anantavā lokoti me bhagavā byākarotu no ce bhagavā jānāti antavā lokoti vā anantavā lokoti vā ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ na jānāmi na passāmīti. Sace bhagavā jānāti taṃ jīvaṃ taṃ sarīranti taṃ jīvaṃ taṃ sarīranti me bhagavā byākarotu sace bhagavā jānāti aññaṃ jīvaṃ aññaṃ sarīranti aññaṃ jīvaṃ aññaṃ sarīranti me bhagavā byākarotu no ce bhagavā jānāti taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ @Footnote: 1 Yu. assasato.

--------------------------------------------------------------------------------------------- page146.

Na jānāmi na passāmīti. {148.3} Sace bhagavā jānāti hoti tathāgato parammaraṇāti hoti tathāgato parammaraṇāti me bhagavā byākarotu sace bhagavā jānāti na hoti tathāgato parammaraṇāti na hoti tathāgato parammaraṇāti me bhagavā byākarotu no ce bhagavā jānāti hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ na jānāmi na passāmīti . sace bhagavā jānāti hoti ca na ca hoti tathāgato parammaraṇāti hoti ca na ca hoti tathāgato parammaraṇāti me bhagavā byākarotu sace bhagavā jānāti neva hoti na na hoti tathāgato parammaraṇāti neva hoti na na hoti tathāgato parammaraṇāti me bhagavā byākarotu no ce bhagavā jānāti hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā ajānato kho pana apassato etadeva ujukaṃ hoti yadidaṃ na jānāmi na passāmīti. [149] Kinnu kho tāhaṃ māluṅkyaputta evaṃ avacaṃ ehi tvaṃ māluṅkyaputta mayi brahmacariyaṃ cara ahante byākarissāmi sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na

--------------------------------------------------------------------------------------------- page147.

Hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti . no hetaṃ bhante . tvaṃ vā pana maṃ evaṃ avaca ahaṃ bhante bhagavati brahmacariyaṃ carissāmi bhagavā me byākarissati sassato lokoti vā asassato lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. No hetaṃ bhante. {149.1} Iti kira māluṅkyaputta nevāhantaṃ vadāmi ehi tvaṃ māluṅkyaputta mayi brahmacariyaṃ cara ahante byākarissāmi sassato lokoti vā asassato lokoti vā .pe. Neva hoti na na hoti tathāgato parammaraṇāti vāti napi kira 1- tvaṃ vadesi ahaṃ bhante bhagavati brahmacariyaṃ carissāmi bhagavā me byākarissati sassato lokoti vā asassato lokoti vā .pe. neva hoti na na hoti tathāgato parammaraṇāti vāti evaṃ sante moghapurisa ko santo kaṃ paccācikkhasi. [150] Yo kho māluṅkyaputta evaṃ vadeyya na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi yāva me bhagavā na byākarissati sassato lokoti vā asassato lokoti vā .pe. hoti ca @Footnote: 1 Ma. Yu. napi kira maṃ.

--------------------------------------------------------------------------------------------- page148.

Na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti abyākatameva taṃ māluṅkyaputta tathāgatena assa atha kho so puggalo kālaṃ kareyya. {150.1} Seyyathāpi māluṅkyaputta puriso sallena viddho assa savisena gāḷhapalepanena tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho khattiyo vā brāhmaṇo vā vesso vā suddo vāti . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho evaṃnāmo evaṃgotto iti vāti . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho dīgho vā rasso vā majjhimo vāti . So evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho kāḷo vā sāmo vā maṅguracchavī vāti . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ purisaṃ jānāmi yenamhi viddho asukasmiṃ gāme vā nigame vā nagare vāti . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ dhanuṃ jānāmi yenamhi viddho yadi vā cāpo yadi vā kodaṇḍoti . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ jiyaṃ jānāmi yāyamhi

--------------------------------------------------------------------------------------------- page149.

Viddho yadi vā akkassa yadi vā saṇṭhassa yadi vā nahārussa yadi vā maruvāya yadi vā khīrapaṇṇinoti . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho yadi vā gacchaṃ 1- yadi vā ropimanti. {150.2} So evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho yassa pattehi vājitaṃ yadi vā gijjhassa yadi vā kaṅkhassa 2- yadi vā kulalassa yadi vā morassa yadi vā sithilahanunoti . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho yassa nahārunā parikkhittaṃ yadi vā gavassa 3- yadi vā mahisassa 4- yadi vā roruvassa 5- yadi vā semhārassāti . so evaṃ vadeyya na tāvāhaṃ imaṃ sallaṃ āharissāmi yāva na taṃ kaṇḍaṃ jānāmi yenamhi viddho yadi vā sallaṃ yadi vā khurappaṃ yadi vā vekaṇṇaṃ 6- yadi vā nārācaṃ yadi vā vacchadantaṃ yadi vā karavīrapattanti 7- aññātameva taṃ māluṅkyaputta tena purisena assa atha kho 8- so puriso kālaṃ kareyya. {150.3} Evameva kho māluṅkyaputta yo evaṃ vadeyya na tāvāhaṃ bhagavati brahmacariyaṃ carissāmi yāva taṃ 9- me bhagavā na byākarissati sassato lokoti vā asassato @Footnote: 1 Ma. evaṃ. Sī. Yu. kacchaṃ . 2 Yu. kaṅkassa. 3 Sī. Yu. evaṃ. @Ma. migassa . 4 Ma. mahiṃsassa . 5 Ma. bheravassa . 6 Sī. Yu. @vekaṇḍaṃ. etthantare yadivā gavanti atthi. 7 Ma. karacirapattanti. @8 Ma. Yu. ayaṃ saddo natthi . 9 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page150.

Lokoti vā antavā lokoti vā anantavā lokoti vā taṃ jīvaṃ taṃ sarīranti vā aññaṃ jīvaṃ aññaṃ sarīranti vā hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti abyākatameva 1- taṃ māluṅkyaputta tathāgatena assa atha kho so puggalo kālaṃ kareyya. [151] Sassato lokoti māluṅkyaputta diṭṭhiyā sati brahmacariya- vāso abhavissāti evaṃ no asassato lokoti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti evampi no sassato lokoti 2- māluṅkyaputta diṭṭhiyā sati asassato lokoti vā diṭṭhiyā sati attheva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi . antavā lokoti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no anantavā lokoti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti evampi no antavā lokoti māluṅkyaputta diṭṭhiyā sati anantavā lokoti vā diṭṭhiyā sati attheva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi . taṃ jīvaṃ taṃ sarīranti māluṅkyaputta diṭṭhiyā sati @Footnote: 1 Ma. ... mevetaṃ . 2 Ma. lokoti vā.

--------------------------------------------------------------------------------------------- page151.

Brahmacariyavāso abhavissāti evaṃ no aññaṃ jīvaṃ aññaṃ sarīranti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti evampi no taṃ jīvaṃ taṃ sarīranti māluṅkyaputta diṭṭhiyā sati aññaṃ jīvaṃ aññaṃ sarīranti vā diṭṭhiyā sati attheva jāti .pe. Nighātaṃ paññapemi. {151.1} Hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no na hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti evampi no hoti tathāgato parammaraṇāti 1- māluṅkyaputta diṭṭhiyā sati na hoti tathāgato parammaraṇāti vā diṭṭhiyā sati attheva jāti .pe. yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi . hoti ca na ca hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti evaṃ no neva hoti na na hoti tathāgato parammaraṇāti māluṅkyaputta diṭṭhiyā sati brahmacariyavāso abhavissāti 2- evampi no hoti ca na ca hoti tathāgato parammaraṇāti [3]- māluṅkyaputta diṭṭhiyā sati neva hoti na na hoti tathāgato parammaraṇāti vā diṭṭhiyā sati attheva jāti atthi jarā atthi maraṇaṃ santi sokaparidevadukkhadomanassupāyāsā yesāhaṃ diṭṭheva dhamme nighātaṃ paññapemi. [152] Tasmātiha māluṅkyaputta abyākatañca me abyākatato @Footnote: 1 Ma. ... ti vā . 2 Po. etthantare "byākatañca me byākatato dhārethāti @padāni dissanti . 3 Ma. tvaṃ.

--------------------------------------------------------------------------------------------- page152.

Dhāretha byākatañca me byākatato dhāretha . kiñca māluṅkyaputta mayā abyākataṃ sassato lokoti māluṅkyaputta mayā abyākataṃ asassato lokoti māluṅkyaputta 1- mayā abyākataṃ antavā lokoti māluṅkyaputta 2- mayā abyākataṃ anantavā lokoti māluṅkyaputta 3- mayā abyākataṃ taṃ jīvaṃ taṃ sarīranti mayā abyākataṃ aññaṃ jīvaṃ aññaṃ sarīranti mayā abyākataṃ hoti tathāgato parammaraṇāti mayā abyākataṃ na hoti tathāgato parammaraṇāti mayā abyākataṃ hoti ca na ca hoti tathāgato parammaraṇāti mayā abyākataṃ neva hoti na na hoti tathāgato parammaraṇāti mayā abyākataṃ. {152.1} Kasmā cetaṃ māluṅkyaputta mayā abyākataṃ na hetaṃ māluṅkyaputta atthasañhitaṃ nādibrahmacariyakaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati tasmā taṃ mayā abyākataṃ . kiñca māluṅkyaputta mayā byākataṃ idaṃ dukkhanti māluṅkyaputta mayā byākataṃ ayaṃ dukkhasamudayoti mayā byākataṃ ayaṃ dukkhanirodhoti mayā byākataṃ ayaṃ dukkhanirodhagāminī paṭipadāti mayā byākataṃ. {152.2} Kasmā cetaṃ māluṅkyaputta mayā byākataṃ etañhi māluṅkyaputta atthasañhitaṃ etaṃ ādibrahmacariyakaṃ etaṃ 4- nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati tasmā taṃ mayā byākataṃ . tasmātiha māluṅkyaputta abyākatañca @Footnote:1-2-3 Yu. ayaṃ pāṭho natthi . 4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page153.

Me abyākatato dhāretha byākatañca me byākatato dhārethāti. Idamavoca bhagavā attamano āyasmā māluṅkyaputto 1- bhagavato bhāsitaṃ abhinandīti. Cūḷamāluṅkyovādasuttaṃ 2- niṭṭhitaṃ tatiyaṃ. ----------- @Footnote: 1 Yu. ādito paṭṭhāya sabbattha māluṅkayā-iti dissati. māluṅkayāputtoti cettha @nidassanaṃ . 2 Ma. cūḷamālukyasuttaṃ.

--------------------------------------------------------------------------------------------- page154.

Mahāmāluṅkyovādasuttaṃ 1- [153] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca dhāretha no tumhe bhikkhave mayā desitāni pañcorambhāgiyāni saññojanānīti. {153.1} Evaṃ vutte āyasmā māluṅkyaputto bhagavantaṃ etadavoca ahaṃ kho bhante dhāremi bhagavatā desitāni pañcorambhāgiyāni saññojanānīti. Yathākathaṃ pana tvaṃ māluṅkyaputta 2- dhāresi mayā desitāni pañcorambhāgiyāni saññojanānīti . sakkāyadiṭṭhiṃ kho ahaṃ bhante bhagavatā orambhāgiyaṃ saññojanaṃ desitaṃ dhāremi vicikicchaṃ kho ahaṃ bhante bhagavatā orambhāgiyaṃ saññojanaṃ desitaṃ dhāremi sīlabbataparāmāsaṃ kho ahaṃ bhante bhagavatā orambhāgiyaṃ saññojanaṃ desitaṃ dhāremi kāmacchandaṃ kho ahaṃ bhante bhagavatā orambhāgiyaṃ saññojanaṃ desitaṃ dhāremi byāpādaṃ kho ahaṃ bhante bhagavatā orambhāgiyaṃ saññojanaṃ desitaṃ dhāremi evaṃ kho ahaṃ bhante dhāremi bhagavatā desitāni pañcorambhāgiyāni saññojanānīti. [154] Kassa nu kho nāma tvaṃ māluṅkyaputta mayā 4- imāni evaṃ pañcorambhāgiyāni saññojanāni desitāni dhāresi . nanu @Footnote: 1 Ma. mahāmālukyasuttaṃ . 2 Ma. sabbattha "mālukyaputtāti dissati. Yu. @māluṅkyāputtāti. 3 Ma. ayaṃ saddo natthi . 4 Ma. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page155.

Māluṅkyaputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissanti daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa sakkāyotipi na hoti kuto panassa uppajjissati sakkāyadiṭṭhi anuseti 1- tvevassa sakkāyadiṭṭhānusayo daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa dhammātipi na hoti kuto panassa uppajjissati dhammesu vicikicchā anuseti tvevassa vicikicchānusayo daharassa hi [2]- kumārassa mandassa uttānaseyyakassa sīlātipi na hoti kuto panassa uppajjissati sīlesu sīlabbataparāmāso anuseti tvevassa sīlabbataparāmāsānusayo daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa kāmātipi na hoti kuto panassa uppajjissati kāmesu kāmacchando anuseti tvevassa kāmarāgānusayo daharassa hi māluṅkyaputta kumārassa mandassa uttānaseyyakassa sattātipi na hoti kuto panassa uppajjissati sattesu byāpādo anuseti tvevassa byāpādānusayo nanu māluṅkyaputta aññatitthiyā paribbājakā iminā taruṇūpamena upārambhena upārambhissantīti. {154.1} Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā pañcorambhāgiyāni saññojanāni deseyya bhagavato sutvā bhikkhū dhāressantīti. Tenahānanda suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho @Footnote: 1 Ma. Yu. anusetvevāssa. sabbattha īdisameva. @2 Ma. mālukyaputta. Yu. māluṅyāputta.

--------------------------------------------------------------------------------------------- page156.

Āyasmā ānando bhagavato paccassosi. [155] Bhagavā etadavoca idhānanda assutavā puthujjano ariyānaṃ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṃ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati sakkāyadiṭṭhiparetena uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ nappajānāti tassa sā sakkāyadiṭṭhi thāmagatā appaṭivinītā orambhāgiyasaññojanaṃ . Vicikicchāpariyuṭṭhitena cetasā viharati vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ nappajānāti tassa sā vicikicchā thāmagatā appaṭivinītā orambhāgiyasaññojanaṃ. {155.1} Sīlabbataparāmāsapariyuṭṭhitena cetasā viharati sīlabbata- parāmāsaparetena uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ nappajānāti tassa so sīlabbataparāmāso thāmagato appaṭivinīto orambhāgiyasaññojanaṃ . kāmarāgapariyuṭṭhitena cetasā viharati kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ nappajānāti tassa so kāmarāgo thāmagato appaṭivinīto orambhāgiyasaññojanaṃ . byāpādapariyuṭṭhitena cetasā viharati byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ nappajānāti tassa so byāpādo thāmagato appaṭivinīto orambhāgiyasaññojanaṃ . sutavā ca kho ānanda ariyasāvako

--------------------------------------------------------------------------------------------- page157.

Ariyānaṃ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṃ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na sakkāyadiṭṭhipariyuṭṭhitena cetasā viharati na sakkāyadiṭṭhiparetena uppannāya ca sakkāyadiṭṭhiyā nissaraṇaṃ yathābhūtaṃ pajānāti tassa sā sakkāyadiṭṭhi sānusayā pahīyati . na vicikicchāpariyuṭṭhitena cetasā viharati na vicikicchāparetena uppannāya ca vicikicchāya nissaraṇaṃ yathābhūtaṃ pajānāti tassa sā vicikicchā sānusayā pahīyati. {155.2} Na sīlabbataparāmāsapariyuṭṭhitena cetasā viharati na sīlabbataparāmāsaparetena uppannassa ca sīlabbataparāmāsassa nissaraṇaṃ yathābhūtaṃ pajānāti tassa so sīlabbataparāmāso sānusayo pahīyati . na kāmarāgapariyuṭṭhitena cetasā viharati na kāmarāgaparetena uppannassa ca kāmarāgassa nissaraṇaṃ yathābhūtaṃ pajānāti tassa so kāmarāgo sānusayo pahīyati . na byāpādapariyuṭṭhitena cetasā viharati na byāpādaparetena uppannassa ca byāpādassa nissaraṇaṃ yathābhūtaṃ pajānāti tassa so byāpādo sānusayo pahīyati. [156] Yo ānanda maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañcoram- bhāgiyāni saññojanāni ñassati vā dakkhati 1- vā pajahissati vāti netaṃ ṭhānaṃ vijjati . seyyathāpi ānanda mahato rukkhassa @Footnote: 1 Yu. dakkhīti. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page158.

Tiṭṭhato sāravato tacaṃ acchetvā phegguṃ acchetvā sāracchedo bhavissatīti netaṃ ṭhānaṃ vijjati evameva kho ānanda yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ anāgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhati vā pajahissati vāti netaṃ ṭhānaṃ vijjati. {156.1} Yo ca kho ānanda maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ āgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhati vā pajahissati vāti ṭhānametaṃ vijjati . seyyathāpi ānanda mahato rukkhassa tiṭṭhato sāravato tacaṃ chetvā phegguṃ chetvā sāracchedo bhavissatīti ṭhānametaṃ vijjati evameva kho ānanda yo maggo yā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya taṃ maggaṃ taṃ paṭipadaṃ āgamma pañcorambhāgiyāni saññojanāni ñassati vā dakkhati vā pajahissati vāti ṭhānametaṃ vijjati. {156.2} Seyyathāpi ānanda gaṅgā nadī pūrā udakassa samatittikā kākapeyyā atha kho 1- dubbalako puriso āgaccheyya ahaṃ imissā gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gacchissāmīti so na sakkuṇeyya gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ evameva kho ānanda yassakassaci sakkāyanirodhāya dhamme desiyamāne cittaṃ na pakkhandati nappasīdati na santiṭṭhati na vimuccati. @Footnote: 1 Ma. Yu. ayaṃ saddo natthi.

--------------------------------------------------------------------------------------------- page159.

Seyyathāpi so dubbalako puriso evameva te daṭṭhabbā. Seyyathāpi ānanda gaṅgā nadī pūrā udakassa samatittikā kākapeyyā atha balavā puriso āgaccheyya ahaṃ imissā gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gamissāmīti so sakkuṇeyya gaṅgāya nadiyā tiriyaṃ bāhāya sotaṃ chetvā sotthinā pāraṃ gantuṃ evameva kho ānanda yassakassaci sakkāyanirodhāya dhamme desiyamāne cittaṃ pakkhandati pasīdati santiṭṭhati vimuccati . Seyyathāpi so balavā puriso evameva te daṭṭhabbā. [157] Katamo ca 1- ānanda maggo katamā ca paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya . idhānanda bhikkhu upadhivivekā akusalānaṃ dhammānaṃ pahānā sabbaso kāyaduṭṭhullānaṃ paṭippassaddhiyā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati . so yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati . so tehi dhammehi cittaṃ paṭipāpeti 2- so tehi dhammehi cittaṃ paṭipāpetvā 3- amatāya dhātuyā cittaṃ upasaṃharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho @Footnote: 1 Yu. katamo cānanda maggo katamā paṭipadāti dissati . 2 Sī. Yu. paṭivāpeti. @Ma. patiṭṭhāpeti . 3 Sī. Yu. paṭivāpetvā. Ma. patiṭṭhāpetvā.

--------------------------------------------------------------------------------------------- page160.

Sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti . So tatthaṭṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā . ayampi kho ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya. {157.1} Puna caparaṃ ānanda bhikkhu vitakkavicārānaṃ vūpasamā .pe. Dutiyaṃ jhānaṃ upasampajja viharati .pe. tatiyaṃ jhānaṃ .pe. catutthaṃ jhānaṃ upasampajja viharati . so yadeva tattha hoti rūpagataṃ vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ .pe. Saññojanānaṃ pahānāya. [158] Puna caparaṃ ānanda bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ aṭṭhaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati . so yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati . So tehi dhammehi cittaṃ paṭipāpeti so tehi dhammehi cittaṃ paṭipāpetvā amatāya dhātuyā cittaṃ upasaṃharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo

--------------------------------------------------------------------------------------------- page161.

Virāgo nirodho nibbānanti . so tatthaṭṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti tattha parinibbāyī anāvattidhammo tasmā lokā . Ayampi kho ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya. {158.1} Puna caparaṃ ānanda bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati. So yadeva tattha hoti vedanāgataṃ .pe. Saññojanānaṃ pahānāya. {158.2} Puna caparaṃ ānanda bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati . So yadeva tattha hoti vedanāgataṃ saññāgataṃ saṅkhāragataṃ viññāṇagataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati . so tehi dhammehi cittaṃ paṭipāpeti so tehi dhammehi cittaṃ paṭipāpetvā amatāya dhātuyā cittaṃ upasaṃharati etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānanti . So tatthaṭṭhito āsavānaṃ khayaṃ pāpuṇāti no ce āsavānaṃ khayaṃ pāpuṇāti teneva dhammarāgena tāya dhammanandiyā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko hoti

--------------------------------------------------------------------------------------------- page162.

Tattha parinibbāyī anāvattidhammo tasmā lokā . ayaṃ 1- kho ānanda maggo ayaṃ paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāyāti. [159] Eso ce bhante maggo esā paṭipadā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ pahānāya atha kiñcarahi idhekacce bhikkhū cetovimuttino ekacce bhikkhū paññāvimuttinoti . ettha kho tesāhaṃ ānanda indriyavemattataṃ vadāmīti. Idamavoca bhagavā attamano āyasmā ānando bhagavato bhāsitaṃ abhinandīti. Mahāmāluṅkyovādasuttaṃ niṭṭhitaṃ catutthaṃ. ---------------- @Footnote: 1 Ma. ayaṃpi kho.

--------------------------------------------------------------------------------------------- page163.

Bhaddālisuttaṃ [160] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tatra kho bhagavā bhikkhū āmantesi bhikkhavoti . bhadanteti te bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca ahaṃ kho bhikkhave ekāsanabhojanaṃ bhuñjāmi ekāsanabhojanaṃ kho ahaṃ bhikkhave bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca etha tumhepi bhikkhave ekāsanabhojanaṃ bhuñjatha ekāsanabhojanaṃ kho bhikkhave tumhepi bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti. [161] Evaṃ vutte āyasmā bhaddāli bhagavantaṃ etadavoca ahaṃ kho bhante na ussahāmi ekāsanabhojanaṃ bhuñjituṃ ekāsanabhojanañhi me bhante bhuñjato siyā kukkuccaṃ siyā vippaṭisāroti . tenahi tvaṃ bhaddāli yattha nimantito assasi tattha ekadesaṃ bhuñjitvā ekadesaṃ nīharitvāpi paribhuñjeyyāsi 1- evampi kho tvaṃ 2- bhaddāli bhuñjamāno [3]- yāpessasīti . evampi kho ahaṃ bhante na ussahāmi bhuñjituṃ evampi me bhante bhuñjato siyā kukkuccaṃ siyā vippaṭisāroti . atha kho āyasmā bhaddāli bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi . @Footnote: 1 Ma. Yu. bhuñjeyyāsi . 2 Ma. ayaṃ pāṭho natthi . 3 Ma. ekāsano.

--------------------------------------------------------------------------------------------- page164.

Atha kho āyasmā bhaddāli sabbantaṃ temāsaṃ na bhagavato sammukhībhāvaṃ adāsi yathātaṃ satthu sāsane sikkhāya aparipūrakārī 1-. [162] Tena kho pana samayena sambahulā bhikkhū bhagavato cīvarakammaṃ karonti niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti . atha kho āyasmā bhaddāli yena te bhikkhū tenupasaṅkami upasaṅkamitvā tehi bhikkhūhi saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ bhaddāliṃ te bhikkhū etadavocuṃ idaṃ kho āvuso bhaddāli bhagavato cīvarakammaṃ karīyati 2- niṭṭhitacīvaro bhagavā temāsaccayena cārikaṃ pakkamissatīti 3- . iṅghāvuso bhaddāli etaṃ desaṃ 4- sādhukaṃ manasikarohi mā te pacchā dukkarataraṃ ahosīti . Evamāvusoti kho āyasmā bhaddāli tesaṃ bhikkhūnaṃ paṭissutvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā bhaddāli bhagavantaṃ etadavoca accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yohaṃ bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ 5- tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti. [163] Taggha tvaṃ bhaddāli accayo accagamā yathābālaṃ @Footnote: 1 aparipūrikārītipi pāṭho . 2 Ma. karaṇīyaṃ . 3 Ma. itisaddo natthi. @4 Ma. dosakaṃ. Yu. desakaṃ . 5 Ma. pavedemi.

--------------------------------------------------------------------------------------------- page165.

Yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi [1]- . Samayopi kho te bhaddāli appaṭividdho ahosi bhagavā kho sāvatthiyaṃ viharati bhagavāpi maṃ jānissati bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosi . samayopi kho te bhaddāli appaṭividdho ahosi sambahulā kho bhikkhū sāvatthiyaṃ vassaṃ upagatā tepi maṃ jānissanti bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosi . samayopi kho te bhaddāli appaṭividdho ahosi sambahulā kho bhikkhuniyo sāvatthiyaṃ vassaṃ upagatā tāpi maṃ jānissanti bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosi . samayopi kho te bhaddāli appaṭividdho ahosi sambahulā kho upāsakā sāvatthiyaṃ paṭivasanti tepi maṃ jānissanti bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosi. {163.1} Samayopi kho te bhaddāli appaṭividdho ahosi sambahulā kho upāsikā sāvatthiyaṃ paṭivasanti tāpi maṃ jānissanti bhaddāli nāma bhikkhu satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosi . samayopi kho te @Footnote: 1 Po. yato ca kho tvaṃ bhaddāli accayaṃ accayato disvā yathādhammaṃ paṭikarosi tante @mayaṃ paṭiggaṇhāma vuddhihesā bhaddāli ariyassa vinaye yo accayaṃ accayato disvā @yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatīti dissati.

--------------------------------------------------------------------------------------------- page166.

Bhaddāli appaṭividdho ahosi sambahulā kho [1]- nānātitthiyā samaṇabrāhmaṇā sāvatthiyaṃ vassaṃ upagatā tepi maṃ jānissanti bhaddāli nāma bhikkhu samaṇassa gotamassa sāvako theraññataro [2]- satthu sāsane sikkhāya aparipūrakārīti ayampi kho te bhaddāli samayo appaṭividdho ahosīti. {163.2} Accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yohaṃ bhagavatā sikakhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ 3- . tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti. [164] Taggha tvaṃ bhaddāli accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi . taṃ kiṃ maññasi bhaddāli idhassa bhikkhu ubhatobhāgavimutto tamahaṃ evaṃ vadeyyaṃ ehi me tvaṃ bhikkhu paṅke saṅkamo hotīti 4- api nu kho so saṅkameyya vā aññena vā kāyaṃ sannāmeyya noti vā vadeyyāti. No hetaṃ bhante. {164.1} Taṃ kiṃ maññasi bhaddāli idhassa bhikkhu paññāvimutto kāyasakkhī diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī tamahaṃ evaṃ vadeyyaṃ ehi me tvaṃ bhikkhu paṅke saṅkamo hotīti api nu kho so saṅkameyya vā aññena vā kāyaṃ sannāmeyya noti vā vadeyyāti. No hetaṃ bhante. Taṃ @Footnote: 1 Ma. etthantare teti dissati . 2 Ma. bhikkhu . 3 Ma. pavedemi. @4 Ma. Yu. hohīti.

--------------------------------------------------------------------------------------------- page167.

Kiṃ maññasi bhaddāli api nu tvaṃ bhaddāli 1- tasmiṃ samaye ubhatobhāgavimutto vā hohi paññāvimutto vā kāyasakkhī vā diṭṭhippatto vā saddhāvimutto vā dhammānusārī vā saddhānusārī vāti . no hetaṃ bhante . nanu tvaṃ bhaddāli tasmiṃ samaye ritto tuccho aparaddhoti . evaṃ bhante accayo maṃ bhante accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yohaṃ bhagavatā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesiṃ tassa me bhante bhagavā accayaṃ accayato paṭiggaṇhātu āyatiṃ saṃvarāyāti. [165] Taggha tvaṃ bhaddāli accayo accagamā yathābālaṃ yathāmūḷhaṃ yathāakusalaṃ yaṃ tvaṃ mayā sikkhāpade paññāpiyamāne bhikkhusaṅghe sikkhaṃ samādiyamāne anussāhaṃ pavedesi yato ca kho tvaṃ bhaddāli accayaṃ accayato disvā yathādhammaṃ paṭikarosi tante mayaṃ paṭiggaṇhāma vuddhi hesā bhaddāli ariyassa vinaye yo accayaṃ accayato disvā yathādhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjati. [166] Idha bhaddāli ekacco bhikkhu satthu sāsane sikkhāya aparipūrakārī hoti tassa evaṃ hoti yannūnāhaṃ vivittaṃ senāsanaṃ bhajeyyaṃ araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ appevanāmāhaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikareyyanti . so vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ @Footnote: 1 Ma. bhaddālīti ālapanapadaṃ natthi.

--------------------------------------------------------------------------------------------- page168.

Abbhokāsaṃ palālapuñjaṃ tassa tathā vūpakaṭṭhassa viharato satthāpi upavadati anuvicca viññū sabrahmacārī upavadanti devatāpi upavadanti attāpi 1- attānaṃ upavadati so satthārāpi upavadito anuvicca viññūhi sabrahmacārīhi upavadito devatāhipi upavadito attanāpi attā 2- upavadito na 3- uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikaroti taṃ kissa hetu evañhetaṃ 4- bhaddāli hoti yathātaṃ satthu sāsane sikkhāya aparipūrakārissa. [167] Idha pana bhaddāli ekacco bhikkhu satthu sāsane sikkhāya paripūrakārī hoti tassa evaṃ hoti yannūnāhaṃ vivittaṃ senāsanaṃ bhajeyyaṃ araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ appevanāmāhaṃ uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikareyyanti . so vivittaṃ senāsanaṃ bhajati araññaṃ rukkhamūlaṃ pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjaṃ tassa tathā vūpakaṭṭhassa viharato satthāpi na upavadati anuvicca viññū sabrahmacārī na upavadanti devatāpi na upavadanti attāpi attānaṃ na upavadati so satthārāpi anupavadito anuvicca viññūhi sabrahmacārīhi anupavadito devatāhipi anupavadito attanāpi attā anupavadito uttariṃ manussadhammā alamariyañāṇadassanavisesaṃ sacchikaroti . so vivicceva kāmehi @Footnote: 1 Ma. attanā . 2 Ma. Yu. attānanti sabbattha dissati . 3 Ma. nakāro natthi. @4 Ma. evañhidaṃ.

--------------------------------------------------------------------------------------------- page169.

Vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati taṃ kissa hetu evañhetaṃ bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissa. {167.1} Puna caparaṃ bhaddāli bhikkhu vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati taṃ kissa hetu evañhetaṃ bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissa . Puna caparaṃ bhaddāli bhikkhu pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati taṃ kissa hetu evañhetaṃ bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissa . puna caparaṃ bhaddāli bhikkhu sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati taṃ kissa hetu evañhetaṃ bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissa. [168] So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti . so anekavihitaṃ pubbenivāsaṃ anussarati seyyathīdaṃ ekampi jātiṃ .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati taṃ kissa hetu evañhetaṃ bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissa. {168.1} So evaṃ samāhite citte parisuddhe pariyodāte

--------------------------------------------------------------------------------------------- page170.

Anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti . so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti ime vata bhonto sattā kāyaduccaritena samannāgatā .pe. vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā .pe. sugatiṃ saggaṃ lokaṃ upapannāti . iti dibbena cakkhunā visuddhena atikkantamānusakena .pe. yathākammūpage satte pajānāti taṃ kissa hetu evañhetaṃ bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissa. {168.2} So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti . so idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti ime āsavāti yathābhūtaṃ pajānāti ayaṃ āsavasamudayoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhoti yathābhūtaṃ pajānāti ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti . tassa evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccati diṭṭhāsavāpi cittaṃ vimuccati bhavāsavāpi cittaṃ vimuccati avijjāsavāpi cittaṃ vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti

--------------------------------------------------------------------------------------------- page171.

Vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti taṃ kissa hetu evañhetaṃ bhaddāli hoti yathātaṃ satthu sāsane sikkhāya paripūrakārissāti. {168.3} Evaṃ vutte āyasmā bhaddāli bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yenamidhekaccaṃ bhikkhuṃ pavayha 1- pavayha kāraṇaṃ karonti ko pana bhante hetu ko paccayo yenamidhekaccaṃ bhikkhuṃ no tathā 2- pavayha pavayha kāraṇaṃ karontīti. [169] Idha bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati bahiddhā kathaṃ apanāmeti kopañca dosañca appaccayañca pātukaroti na sammā vattati na lomaṃ pāteti na nitthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti nāha 3- . tatra bhaddāli bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati bahiddhā kathaṃ apanāmeti kopañca dosañca appaccayañca pātukaroti na sammā vattati na lomaṃ pāteti na nitthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti nāha sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathayidaṃ 4- adhikaraṇaṃ na 5- khippameva vūpasammeyyāti . tassa kho evaṃ bhaddāli bhikkhuno @Footnote: 1 Ma. pasayha pasayha. aparaṃpi īdisameva . 2 Ma. tathā tathā . 3 Po. āhāti @sabbattha dissati . 4 Sī. Yu. yathāssidaṃ . 5 Ma. nakāro natthi.

--------------------------------------------------------------------------------------------- page172.

Bhikkhū tathā tathā upaparikkhanti yathayidaṃ adhikaraṇaṃ na khippameva vūpasammati. {169.1} Idha pana bhaddāli ekacco bhikkhu abhiṇhāpattiko hoti āpattibahulo so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati bahiddhā kathaṃ na apanāmeti na kopañca dosañca appaccayañca pātukaroti sammā vattati lomaṃ pāteti nitthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti āha . tatra bhaddāli bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu abhiṇhāpattiko āpattibahulo so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati bahiddhā kathaṃ na apanāmeti na kopañca dosañca appaccayañca pātukaroti sammā vattati lomaṃ pāteti nitthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti āha sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathayidaṃ adhikaraṇaṃ khippameva vūpasammeyyāti . tassa kho evaṃ bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathayidaṃ adhikaraṇaṃ khippameva vūpasammati. [170] Idha bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo so bhikkhūhi vuccamāno aññenaññaṃ paṭicarati bahiddhā kathaṃ apanāmeti kopañca dosañca appaccayañca pātukaroti na sammā vattati na lomaṃ pāteti na nitthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti nāha . tatra bhaddāli bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo

--------------------------------------------------------------------------------------------- page173.

So bhikkhūhi vuccamāno aññenaññaṃ paṭicarati bahiddhā kathaṃ apanāmeti kopañca dosañca appaccayañca pātukaroti na sammā vattati na lomaṃ pāteti na nitthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti nāha sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathayidaṃ adhikaraṇaṃ na 1- khippameva vūpasammeyyāti . tassa kho evaṃ bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathayidaṃ adhikaraṇaṃ na khippameva vūpasammati. {170.1} Idha pana bhaddāli ekacco bhikkhu adhiccāpattiko hoti anāpattibahulo so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati na bahiddhā kathaṃ apanāmeti na kopañca dosañca appaccayañca pātukaroti sammā vattati lomaṃ pāteti nitthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti āha . tatra bhaddāli bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu adhiccāpattiko anāpattibahulo so bhikkhūhi vuccamāno nāññenaññaṃ paṭicarati na bahiddhā kathaṃ apanāmeti na kopañca dosañca appaccayañca pātukaroti sammā vattati lomaṃ pāteti nitthāraṃ vattati yena saṅgho attamano hoti taṃ karomīti āha sādhu vatāyasmanto imassa bhikkhuno tathā tathā upaparikkhatha yathayidaṃ adhikaraṇaṃ khippameva vūpasammeyyāti . tassa kho evaṃ bhaddāli bhikkhuno bhikkhū tathā tathā upaparikkhanti yathayidaṃ adhikaraṇaṃ khippameva vūpasammati. @Footnote: 1 Ma. nakāro natthi.

--------------------------------------------------------------------------------------------- page174.

[171] Idha bhaddāli ekacco bhikkhu saddhāmattakena vahati pemamattakena . tatra bhaddāli bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena sace mayaṃ imaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ kāressāma 1- mā yampissa taṃ saddhāmattakaṃ pemamattakaṃ tamhāpi parihāyīti . seyyathāpi bhaddāli purisassa ekaṃ cakkhuṃ 2- tassa mittāmaccā ñātisālohitā taṃ ekaṃ cakkhuṃ rakkheyyuṃ mā yampissa taṃ ekaṃ cakkhuṃ tamhāpi parihāyīti evameva 3- kho 4- bhaddāli idhekacco bhikkhu saddhāmattakena vahati pemamattakena . tatra bhaddāli bhikkhūnaṃ evaṃ hoti ayaṃ kho āvuso bhikkhu saddhāmattakena vahati pemamattakena sace 5- mayaṃ imaṃ bhikkhuṃ pavayha pavayha kāraṇaṃ kāressāma 6- mā yampissa taṃ saddhāmattakaṃ pemamattakaṃ tamhāpi parihāyīti . ayaṃ kho 7- bhaddāli hetu ayaṃ paccayo yenamidhekaccaṃ 8- bhikkhuṃ pavayha pavayha kāraṇaṃ kārenti ayaṃ pana bhaddāli hetu ayaṃ paccayo yenamidhekaccaṃ bhikkhuṃ na tathā pavayha pavayha kāraṇaṃ kārentīti 9-. {171.1} Ko nu kho bhante hetu ko paccayo yena pubbe appatarāni ceva sikkhāpadāni ahesuṃ bahutarā ca bhikkhū aññāya saṇṭhahiṃsu ko pana bhante hetu ko paccayo yenetarahi bahutarāni ceva sikkhāpadāni ahesuṃ appatarā ca bhikkhū aññāya saṇṭhahantīti. [172] Evañhetaṃ bhaddāli hoti sattesu hāyamānesu @Footnote: 1-6 Po. Ma. Yu. karissāma . 2 Po. ekacakkhu . 3 Ma. evamevaṃ. @4-7 Ma. khoti saddo natthi . 5 Po. sabbe. @8 Ma. yenamidhekacce bhikkhū tathā tathā pasayha pasuyha kāraṇaṃ @karontīti . 9 Po. yenapi idhekacce bhikkhū tathā pavayha kāraṇaṃ kārentīti.

--------------------------------------------------------------------------------------------- page175.

Saddhamme antaradhāyamāne bahutarāni ceva sikkhāpadāni honti appatarā ca bhikkhū aññāya saṇṭhahanti . na tāva bhaddāli satthā sāvakānaṃ sikkhāpadaṃ paññāpeti yāva na idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti. {172.1} Yato ca kho bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya . na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti yāva na saṅgho mahattaṃ patto hoti . yato ca kho bhaddāli saṅgho mahattaṃ patto 1- hoti atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya . na tāva bhaddāli idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti yāva na saṅgho lābhaggaṃ patto hoti ... Yasaggaṃ patto hoti ... bāhusaccaṃ patto hoti ... Rattaññutaṃ patto hoti. Yato ca kho bhaddāli saṅgho rattaññutaṃ patto hoti atha idhekacce āsavaṭṭhānīyā dhammā saṅghe pātubhavanti atha satthā sāvakānaṃ sikkhāpadaṃ paññāpeti tesaṃyeva āsavaṭṭhānīyānaṃ dhammānaṃ paṭighātāya. [173] Appakā kho tumhe bhaddāli tena samayena ahuvattha yadā vo ahaṃ ājānīyasusūpamaṃ dhammapariyāyaṃ desesiṃ taṃ sarasi @Footnote: 1 Ma. pattoti dissati. hotīti na dissati.

--------------------------------------------------------------------------------------------- page176.

Tvaṃ 1- bhaddālīti . no hetaṃ bhante . tatra bhaddāli kiṃ 2- hetuṃ paccesīti . so hi nūnāhaṃ bhante dīgharattaṃ satthu sāsane sikkhāya aparipūrakārī ahosinti . na kho bhaddāli eseva hetu esa paccayo apica me tvaṃ bhaddāli dīgharattaṃ cetasā ceto paricca vidito navāyaṃ 3- moghapuriso mayā dhamme desiyamāne aṭṭhikatvā manasikatvā sabbacetaso samannāharitvā ohitasoto dhammaṃ suṇātīti apica te ahaṃ bhaddāli ājānīyasusūpamaṃ dhammapariyāyaṃ desissāmi taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho āyasmā bhaddāli bhagavato paccassosi. [174] Bhagavā etadavoca seyyathāpi bhaddāli dakkho assadamako bhadraṃ assājānīyaṃ labhitvā paṭhameneva mukhādhāne kāraṇaṃ kāreti . Tassa mukhādhāne kāraṇaṃ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathātaṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa . so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati . yato kho bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti tamenaṃ assadamako uttariṃ kāraṇaṃ kāreti yugādhāne . Tassa yugādhāne kāraṇaṃ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathātaṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa . so abhiṇhakāraṇā anupubbakāraṇā @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. Yu. kaṃ . 3 Ma. na cāyaṃ.

--------------------------------------------------------------------------------------------- page177.

Tasmiṃ ṭhāne parinibbāyati. {174.1} Yato kho bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti tamenaṃ assadamako uttariṃ kāraṇaṃ kāreti anukkame maṇḍale khurakāse 1- dhāve varatthe rājaguṇe rājavaṃse uttame jave uttame haye uttame sākhalye. Tassa uttame jave uttame haye uttame sākhalye kāraṇaṃ kāriyamānassa hontiyeva visūkāyitāni visevitāni vipphanditāni kānici kānici yathātaṃ akāritapubbaṃ kāraṇaṃ kāriyamānassa . so abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbāyati . yato [2]- kho bhaddāli bhadro assājānīyo abhiṇhakāraṇā anupubbakāraṇā tasmiṃ ṭhāne parinibbuto hoti tamenaṃ assadamako uttariṃ vaṇṇiyaṃ ca baliyaṃ 3- ca anuppavecchati . imehi kho bhaddāli dasahaṅgehi samannāgato bhadro assājānīyo rājāraho hoti rājabhoggo rañño aṅgantveva 4- saṅkhyaṃ gacchati {174.2} evameva kho bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti 5- katamehi dasahi idha bhaddāli bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti asekhena sammāsaṅkappena samannāgato hoti asekhāya sammāvācāya samannāgato hoti asekhena sammākammantena samannāgato hoti asekhena sammāājīvena samannāgato hoti asekhena sammāvāyāmena samannāgato @Footnote: 1 Yu. khurakāye . 2 Yu. etthantare casaddo atthi . 3 Ma. pāniyañca. @4 Yu. aṅganteva . 5 Ma. Yu. itisaddo natthi.

--------------------------------------------------------------------------------------------- page178.

Hoti asekhāya sammāsatiyā samannāgato hoti asekhena sammāsamādhinā samannāgato hoti asekhena sammāñāṇena samannāgato hoti asekhāya sammāvimuttiyā samannāgato hoti imehi kho bhaddāli dasahi dhammehi samannāgato bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ puññakkhettaṃ lokassāti. {174.3} Idamavoca bhagavā attamano āyasmā bhaddāli bhagavato bhāsitaṃ abhinandīti. Bhaddālisuttaṃ niṭṭhitaṃ pañcamaṃ. ---------

--------------------------------------------------------------------------------------------- page179.

Laḍukikopamasuttaṃ 1- [175] Evamme sutaṃ ekaṃ samayaṃ bhagavā aṅguttarāpesu viharati āpaṇaṃ nāma aṅguttarāpānaṃ nigamo . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āpaṇaṃ piṇḍāya pāvisi . āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yenaññataro vanasaṇḍo tenupasaṅkami divāvihārāya taṃ vanasaṇḍaṃ ajjhogahetvā 2- aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi . Āyasmāpi kho udāyī pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya āpaṇaṃ piṇḍāya pāvisi . āpaṇe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena so vanasaṇḍo tenupasaṅkami divāvihārāya taṃ vanasaṇḍaṃ ajjhogahetvā 3- aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi . atha kho āyasmato udāyissa rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi bahunnaṃ vata no bhagavā dukkhadhammānaṃ apahattā 4- bahunnaṃ vata no bhagavā sukhadhammānaṃ upahattā bahunnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā bahunnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattāti . atha kho āyasmā udāyī sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. [176] Ekamantaṃ nisinno kho āyasmā udāyī bhagavantaṃ @Footnote: 1 Ma. laṭukikopamasuttaṃ . 2-3 Po. Ma. ajjhogāhetvā. Yu. ajjhogāhitvā. @4 Po. upahantā.

--------------------------------------------------------------------------------------------- page180.

Etadavoca idha mayhaṃ bhante rahogatassa paṭisallīnassa evaṃ cetaso parivitakko udapādi bahunnaṃ vata no bhagavā dukkhadhammānaṃ apahattā bahunnaṃ vata no bhagavā sukhadhammānaṃ upahattā bahunnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā bahunnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattāti . mayañhi bhante pubbe sāyañceva bhuñjāma pāto ca divā ca vikāle . ahu kho so 1- bhante samayo yaṃ bhagavā bhikkhū āmantesi iṅgha tumhe bhikkhave etaṃ divā vikālabhojanaṃ pajahathāti . tassa mayhaṃ bhante ahudeva aññathattaṃ ahudeva 2- domanassaṃ yampi no saddhā gahapatikā divā vikāle paṇītaṃ khādanīyaṃ bhojanīyaṃ denti tassapi no bhagavā pahānamāha tassapi no sugato paṭinissaggamāhāti te mayaṃ bhante bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evantaṃ divā vikālabhojanaṃ pajahimhā te mayaṃ bhante sāyañceva bhuñjāma pāto ca ahu kho so bhante samayo yaṃ bhagavā bhikkhū āmantesi iṅgha tumhe bhikkhave etaṃ rattiṃ vikālabhojanaṃ pajahathāti tassa mayhaṃ bhante ahudeva aññathattaṃ ahudeva domanassaṃ yampi no imesaṃ dvinnaṃ bhattānaṃ paṇītasaṅkhātataraṃ 3- tassapi no bhagavā pahānamāha tassapi no sugato paṭinissaggamāhāti. {176.1} Bhūtapubbaṃ bhante aññataro puriso divā sūpeyyaṃ 4- labhitvā pajāpatiṃ 5- evamāha handa 6- imaṃ nikkhipatha sāyaṃ sabbeva @Footnote: 1 Po. ahu so kho. aparaṃpi īdisameva . 2 Yu. ahu . 3 Ma. paṇītasaṅkhātaṃ. @Yu. paṇītasaṅkhātataraṃ . 4 Ma. sukhapeyyaṃ . 5 Ma. Yu. ayaṃ pāṭho natthi. @6 Ma. Yu. handa ca imaṃ.

--------------------------------------------------------------------------------------------- page181.

Samaggā bhuñjissāmāti yākāci bhante saṅkhatiyo sabbā tā rattiṃ appā divā te mayaṃ bhante bhagavati pemañca gāravañca hiriñca ottappañca sampassamānā evantaṃ rattiṃ vikālabhojanaṃ pajahimhā . bhūtapubbaṃ bhante bhikkhū rattandhakāratimisāyaṃ piṇḍāya carantā candanikampi pavisanti oḷigallepi papatanti kaṇṭakarājimpi 1- ārohanti suttampi gāviṃ ārohanti māṇavehipi samāgacchanti katakammehipi akatakammehipi mātugāmopi te asaddhammena nimanteti . bhūtapubbāhaṃ bhante rattandhakāratimisāyaṃ piṇḍāya carāmi addasā kho maṃ bhante aññatarā itthī vijjantarikāya bhājanaṃ dhovantī disvā maṃ bhītā vissaramakāsi abbhumme 2- pisāco vata manti. {176.2} Evaṃ vutte ahaṃ bhante taṃ itthiṃ etadavocaṃ na 3- bhagini pisāco bhikkhu piṇḍāya ṭhitoti . bhikkhussa ātu māri 4- bhikkhussa mātu māri varante bhikkhu tiṇhena govikantanena 5- kucchi 6- parikanto 7- na tveva 8- yaṃ rattandhakāratimisāyaṃ kucchihetu piṇḍāya carasīti 9- . tassa mayhaṃ bhante tadanussarato evaṃ hoti bahunnaṃ vata no bhagavā dukkhadhammānaṃ apahattā bahunnaṃ vata no bhagavā sukhadhammānaṃ upahattā bahunnaṃ vata no bhagavā akusalānaṃ dhammānaṃ apahattā bahunnaṃ vata no bhagavā kusalānaṃ dhammānaṃ upahattāti. [177] Evameva panudāyi idhekacce moghapurisā idaṃ pajahathāti @Footnote: 1 Sī. Yu. kaṇṭakavaṭṭampi. Ma. kaṇṭakāvāṭaṃpi . 2 Ma. abbhū me. @3 Ma. nāhaṃ . 4 Ma. mārī . 5 Yu. govikattanena . 6 Ma. koṭṭhake kucchiṃ. @7 Yu. parikatto . 8 Ma. natveva varaṃ. Yu. na tvevayā . 9 Yu. carasā.

--------------------------------------------------------------------------------------------- page182.

Mayā vuccamānā te evamāhaṃsu kiṃ panimassa appamattakassa oramattakassa adhisallikhatevāyaṃ 1- samaṇoti te tañceva nappajahanti mayi ca appaccayaṃ upaṭṭhapenti 2- ye ca bhikkhū sikkhākāmā tesantaṃ udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro . seyyathāpi udāyi laḍukikā sakuṇikā pūtilatāya bandhanena bandhā 3- tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti yo nu kho udāyi evaṃ vadeyya yena sā laḍukikā sakuṇikā pūtilatāya bandhanena bandhā tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti tañhi tassā abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhananti sammā 4- nu kho so udāyi vadamāno vadeyyāti. {177.1} No hetaṃ bhante yena sā bhante laḍukikā sakuṇikā pūtilatāya bandhanena bandhā tattheva vadhaṃ vā bandhaṃ vā maraṇaṃ vā āgameti tañhi tassā balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaroti evameva kho udāyi idhekacce moghapurisā idaṃ pajahathāti mayā vuccamānā te evamāhaṃsu kiṃ panimassa appamattakassa oramattakassa adhisallikhatevāyaṃ 5- samaṇoti te tañceva nappajahanti mayi ca appaccayaṃ upaṭṭhapenti ye ca bhikkhū sikkhākāmā tesantaṃ udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaro. @Footnote: 1-5 Ma. adhisallekhatevāyaṃ . 2 Ma. Yu. upaṭṭhāpenti . 3 Sī. Yu. baddhā. @4 Yu. sammannu.

--------------------------------------------------------------------------------------------- page183.

[178] Idha panudāyi ekacce kulaputtā idaṃ pajahathāti mayā vuccamānā te evamāhaṃsu kiṃ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha yassa no sugato paṭinissaggamāhāti te tañceva pajahanti mayi ca na appaccayaṃ upaṭṭhapenti ye ca bhikkhū sikkhākāmā te taṃ pahāya appossukkā pannalomā paradavuttā 1- migabhūtena cetasā viharanti tesantaṃ udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ . seyyathāpi udāyi rañño nāgo īsādanto uruḷhavābhijāto 2- saṅgāmāvacaro daḷhehi varattehi 3- bandhanehi bandho īsakaṃyeva kāyaṃ sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṃ pakkamati yo nu kho udāyi evaṃ vadeyya yehi so rañño nāgo īsādanto uruḷhavābhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi bandho īsakaṃyeva tāyaṃ 4- sannāmetvā tāni bandhanāni sañchinditvā sampadāletvā yenakāmaṃ pakkamati tañhi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaroti sammā nu kho so udāyi vadamāno vadeyyāti. {178.1} No hetaṃ bhante yehi bhante so rañño nāgo īsādanto uruḷhavābhijāto saṅgāmāvacaro daḷhehi varattehi bandhanehi bandho īsakaṃyeva kāyaṃ sannāmetvā tāni bandhanāni @Footnote: 1 Ma. paradattavuttā . 2 Yu. ubbuḷhavābhijāto. aparaṃpi īdisameva. @3 Yu. vārattehi . 4 Yu. kāyaṃ.

--------------------------------------------------------------------------------------------- page184.

Sañchinditvā sampadāletvā yenakāmaṃ pakkamati tañhi tassa abalaṃ bandhanaṃ .pe. Asārakaṃ bandhananti. {178.2} Evameva kho udāyi idhekacce kulaputtā idaṃ pajahathāti mayā vuccamānā te evamāhaṃsu kiṃ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha yassa no sugato paṭinissaggamāhāti te tañceva pajahanti mayi ca na appaccayaṃ upaṭṭhapenti ye ca bhikkhū sikkhākāmā te taṃ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti tesantaṃ udāyi hoti abalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ. [179] Seyyathāpi udāyi puriso daḷiddo assako anāḷiyo 1- tassassa ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ 2- na paramarūpaṃ ekā kaḷopikā 3- oluggaviluggā na paramarūpā ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ ekā jāyikā na paramarūpā so ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ adhicitte yuttaṃ . tassa evamassa sukhaṃ vata bho sāmaññaṃ ārogyaṃ vata bho sāmaññaṃ so vatassaṃ 4- yohaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so na sakkuṇeyya ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya ekaṃ @Footnote: 1 Sī. Yu. anāḷhiyo . 2 Po. kākātisāyaṃ . ito paraṃ īdisameva. @3 Yu. khaṭopikā . 4 Ma. vatassa.

--------------------------------------------------------------------------------------------- page185.

Kaḷopikaṃ oluggaviluggaṃ na paramarūpaṃ pahāya ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ . yo nu kho udāyi evaṃ vadeyya yehi so puriso bandhanehi bandho na sakkoti ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya ekaṃ kaḷopikaṃ oluggaviluggaṃ na paramarūpaṃ pahāya ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ tañhi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhananti sammā nu kho so udāyi vadamāno vadeyyāti. {179.1} No hetaṃ bhante yehi 1- bhante so puriso bandhanehi bandho na sakkoti ekaṃ agārakaṃ oluggaviluggaṃ kākātidāyiṃ na paramarūpaṃ pahāya ekaṃ kaḷopikaṃ oluggaviluggaṃ na paramarūpaṃ pahāya ekissā kumbhiyā dhaññasamavāpakaṃ na paramarūpaṃ pahāya ekaṃ jāyikaṃ na paramarūpaṃ pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ tañhi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaroti. {179.2} Evameva kho udāyi idhekacce moghapurisā idaṃ pajahathāti mayā vuccamānā te evamāhaṃsu kiṃ panimassa appamattakassa oramattakassa @Footnote: 1 Ma. Yu. yehi so bhante.

--------------------------------------------------------------------------------------------- page186.

Adhisallikhatevāyaṃ samaṇoti te tañceva nappajahanti mayi ca appaccayaṃ upaṭṭhapenti ye ca bhikkhū sikkhākāmā tesantaṃ udāyi hoti balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaroti. [180] Seyyathāpi udāyi gahapati vā gahapatiputto vā addho mahaddhano mahābhogo nekānaṃ nikkhagaṇānaṃ cayo nekānaṃ dhaññagaṇānaṃ cayo nekānaṃ khettagaṇānaṃ cayo nekānaṃ vatthugaṇānaṃ cayo nekānaṃ bhariyagaṇānaṃ cayo nekānaṃ dāsagaṇānaṃ cayo nekānaṃ dāsigaṇānaṃ cayo so ārāmagataṃ bhikkhuṃ passeyya sudhotahatthapādaṃ manuññaṃ bhojanaṃ bhuttāviṃ sītāya chāyāya nisinnaṃ adhicitte 1- yuttaṃ . Tassa evamassa sukhaṃ vata bho sāmaññaṃ ārogyaṃ vata bho sāmaññaṃ so vatassaṃ yohaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyanti . so sakkuṇeyya nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyagaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ . yo nu kho udāyi evaṃ vadeyya yehi so gahapati vā gahapatiputto vā bandhanehi bandho sakkoti nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni @Footnote: 1 Po. vivitate.

--------------------------------------------------------------------------------------------- page187.

Khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyagaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ tañhi tassa balavaṃ bandhanaṃ daḷhaṃ bandhanaṃ thiraṃ bandhanaṃ apūtikaṃ bandhanaṃ thūlo kaḷiṅgaroti sammā nu kho so udāyi vadamāno vadeyyāti. {180.1} No hetaṃ bhante yehi bhante so gahapati vā gahapatiputto vā bandhanehi bandho sakkoti nekāni nikkhagaṇāni pahāya nekāni dhaññagaṇāni pahāya nekāni khettagaṇāni pahāya nekāni vatthugaṇāni pahāya nekāni bhariyagaṇāni pahāya nekāni dāsagaṇāni pahāya nekāni dāsigaṇāni pahāya kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ tañhi tassa abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhananti. {180.2} Evameva kho udāyi idhekacce kulaputtā idaṃ pajahathāti mayā vuccamānā te evamāhaṃsu kiṃ panimassa appamattakassa oramattakassa pahātabbassa yassa no bhagavā pahānamāha yassa no sugato paṭinissaggamāhāti te tañceva pajahanti mayi ca na appaccayaṃ upaṭṭhapenti ye ca bhikkhū sikkhākāmā te taṃ pahāya appossukkā pannalomā paradavuttā migabhūtena cetasā viharanti tesantaṃ udāyi hoti abalaṃ bandhanaṃ dubbalaṃ bandhanaṃ pūtikaṃ bandhanaṃ asārakaṃ bandhanaṃ. [181] Cattārome udāyi puggalā santo saṃvijjamānā lokasmiṃ

--------------------------------------------------------------------------------------------- page188.

Katame cattāro idhudāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya tamenaṃ upadhipahānāya paṭipannaṃ upadhi- paṭinissaggāya upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti so te adhivāseti nappajahati na vinodeti na byantīkaroti 1- na anabhāvaṅgameti imaṃ kho ahaṃ udāyi puggalaṃ saṃyuttoti vadāmi no visaṃyutto taṃ kissa hetu indriyavemattatā hi me udāyi imasmiṃ puggale viditā. {181.1} Idha panudāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti so te nādhivāseti pajahati vinodeti byantīkaroti anabhāvaṅgameti imampi kho ahaṃ udāyi puggalaṃ saṃyuttoti vadāmi no visaṃyutto taṃ kissa hetu indriyavemattatā hi me udāyi imasmiṃ puggale viditā. {181.2} Idha panudāyi ekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya tamenaṃ upadhipahānāya paṭipannaṃ upadhi- paṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti dandho udāyi satuppādo atha kho naṃ khippameva pajahati vinodeti byantīkaroti anabhāvaṅgameti . seyyathāpi udāyi puriso divasasantatte 2- ayokaṭāhe dve vā tīṇi vā udakaphusitāni nipāteyya dandho udāyi udakaphusitānaṃ nipāto atha kho naṃ khippameva parikkhayaṃ pariyādānaṃ gaccheyya evameva kho udāyi @Footnote: 1 Ma. byantiṃ karoti. Yu. bayantikaroti . 2 Ma. divasaṃ.

--------------------------------------------------------------------------------------------- page189.

Idhekacco puggalo upadhipahānāya paṭipanno hoti upadhipaṭinissaggāya tamenaṃ upadhipahānāya paṭipannaṃ upadhipaṭinissaggāya kadāci karahaci satisammosā upadhipaṭisaṃyuttā sarasaṅkappā samudācaranti dandho udāyi satuppādo atha kho naṃ khippameva pajahati vinodeti byantīkaroti anabhāvaṅgameti imampi kho ahaṃ udāyi puggalaṃ saṃyuttoti vadāmi no visaṃyutto taṃ kissa hetu indriyavemattatā hi me udāyi imasmiṃ puggale viditā. {181.3} Idha panudāyi ekacco puggalo upadhi dukkhassa mūlanti iti viditvā nirupadhī 1- hoti upadhisaṅkhaye vimutto imaṃ kho ahaṃ udāyi puggalaṃ visaṃyuttoti vadāmi no saṃyutto taṃ kissa hetu indriyavemattatā hi me udāyi imasmiṃ puggale viditā . Ime 2- kho udāyi cattāro puggalā santo saṃvijjamānā lokasmiṃ. [182] Pañca kho ime udāyi kāmaguṇā katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā sotaviññeyyā saddā ... ghānaviññeyyā gandhā ... Jivhāviññeyyā rasā ... kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā . ime kho udāyi pañca kāmaguṇā . yaṃ kho udāyi ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ idaṃ vuccati kāmasukhaṃ miḷhasukhaṃ puthujjanasukhaṃ anariyasukhaṃ na āsevitabbaṃ 3- na bhāvetabbaṃ na bahulīkātabbaṃ @Footnote: 1 Yu. nirupadhi . 2 Ma. Yu. ime kho ... lokasminti ime pāṭhā na dissanti. @3 Ma. sevitabbaṃ.

--------------------------------------------------------------------------------------------- page190.

Bhāyitabbaṃ etassa sukhassāti vadāmi. [183] Idhudāyi bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati idaṃ vuccati nekkhammasukhaṃ vivekasukhaṃ upasamasukhaṃ sambodhisukhaṃ 1- āsevitabbaṃ bhāvetabbaṃ bahulīkātabbaṃ na bhāyitabbaṃ etassa sukhassāti vadāmi. [184] Idhudāyi bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati . idaṃ kho ahaṃ udāyi iñjitasmiṃ vadāmi kiñca tattha iñjitasmiṃ yedeva 2- tattha vitakkavicārā aniruddhā honti idaṃ tattha iñjitasmiṃ . idhudāyi bhikkhu vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati . idampi kho ahaṃ udāyi iñjitasmiṃ vadāmi kiñca tattha iñjitasmiṃ yadeva tattha pītisukhaṃ aniruddhaṃ hoti idaṃ tattha iñjitasmiṃ . idhudāyi bhikkhu pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati . Idampi kho ahaṃ udāyi iñjitasmiṃ vadāmi kiñca tattha iñjitasmiṃ yadeva tattha upekkhāsukhaṃ aniruddhaṃ hoti idaṃ tattha iñjitasmiṃ . Idhudāyi bhikkhu sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati. Idaṃ kho ahaṃ udāyi aneñjitasmiṃ 3- vadāmi. @Footnote: 1 Ma. Yu. sambodhasukhaṃ . 2 Ma. yadeva . 3 Ma. Yu. aniñjitasmiṃ.

--------------------------------------------------------------------------------------------- page191.

[185] Idhudāyi bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati . idaṃ kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi bhikkhu vitakkavicārānaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati ayaṃ tassa samatikkamo . idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . Ko ca tassa samatikkamo idhudāyi bhikkhu pītiyā ca virāgā .pe. Tatiyaṃ jhānaṃ upasampajja viharati ayaṃ tassa samatikkamo . idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi bhikkhu sukhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja viharati ayaṃ tassa samatikkamo . Idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi. {185.1} Ko ca tassa samatikkamo idhudāyi bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati ayaṃ tassa samatikkamo . idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ayaṃ tassa

--------------------------------------------------------------------------------------------- page192.

Samatikkamo. {185.2} Idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati ayaṃ tassa samatikkamo . Idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññā- nāsaññāyatanaṃ upasampajja viharati ayaṃ tassa samatikkamo . Idampi kho ahaṃ udāyi analanti vadāmi pajahathāti vadāmi samatikkamathāti vadāmi . ko ca tassa samatikkamo idhudāyi [1]- sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati ayaṃ tassa samatikkamo . iti kho ahaṃ udāyi nevasaññānāsaññāyatanassapi pahānaṃ vadāmi . passasi no tvaṃ udāyi taṃ saññojanaṃ aṇuṃ vā thūlaṃ vā yassāhaṃ no pahānaṃ vadāmīti. No hetaṃ bhanteti. {185.3} Idamavoca bhagavā attamano āyasmā udāyī bhagavato bhāsitaṃ abhinandīti. Laḍukikopamasuttaṃ 2- niṭṭhitaṃ chaṭṭhaṃ. ------------ @Footnote: 1 Ma. Yu. etthantare bhikkhūti pāṭho dissati . 2 Sī. Ma. Yu. laṭukikopamasuttaṃ.

--------------------------------------------------------------------------------------------- page193.

Cātumasuttaṃ [186] Evamme sutaṃ ekaṃ samayaṃ bhagavā cātumāyaṃ viharati āmalakīvane. Tena kho pana samayena sārīputtamoggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṃ anuppattāni honti bhagavantaṃ dassanāya . Te ca āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddā ahesuṃ . atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi ke panete ānanda uccāsaddā mahāsaddā kevaṭṭā maññe macchaṃ vilopentīti . etāni bhante sārīputta- moggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṃ anuppattāni bhagavantaṃ dassanāya te āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā āsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddāti. {186.1} Tenahānanda mama vacanena [1]- bhikkhū āmantehi satthā āyasmante āmantesiṃti 2- . evaṃ bhanteti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca satthā āyasmante āmantetīti 3-. Evamāvusoti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho @Footnote: 1 Yu. te. . 2 Yu. āmantetīti 3 Ma. āmantesīti.

--------------------------------------------------------------------------------------------- page194.

Te bhikkhū bhagavā etadavoca kinnu tumhe bhikkhave uccāsaddā mahāsaddā kevaṭṭā maññe macchaṃ vilopentīti . imāni bhante sārīputtamoggallānappamukhāni pañcamattāni bhikkhusatāni cātumaṃ anuppattāni bhagavantaṃ dassanāya teme āgantukā bhikkhū nevāsikehi bhikkhūhi saddhiṃ paṭisammodamānā senāsanāni paññāpayamānā pattacīvarāni paṭisāmayamānā uccāsaddā mahāsaddāti . gacchatha bhikkhave paṇāmemi vo na vo mama santike vatthabbanti. Evaṃ bhanteti kho te bhikkhū bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaramādāya pakkamiṃsu. [187] Tena kho pana samayena cātumeyyakā sakyā santhāgāre sannipatitā honti kenacideva karaṇīyena . addasaṃsu 1- kho cātumeyyakā sakyā te bhikkhū dūratova āgacchante disvāna yena te bhikkhū tenupasaṅkamiṃsu upasaṅkamitvā te bhikkhū etadavocuṃ handa kahaṃ pana tumhe āyasmanto gacchathāti . bhagavatā kho āvuso bhikkhusaṅgho paṇāmitoti . tenahāyasmanto muhuttaṃ nisīdatha appevanāma mayaṃ sakkuṇeyyāma bhagavantaṃ pasādetunti . evamāvusoti kho te bhikkhū cātumeyyakānaṃ sakyānaṃ paccassosuṃ . atha kho cātumeyyakā sakyā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā @Footnote: 1 Sī. Yu. addasāsuṃ.

--------------------------------------------------------------------------------------------- page195.

Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. {187.1} Ekamantaṃ nisinnā kho cātumeyyakā sakyā bhagavantaṃ etadavocuṃ abhinandatu bhante bhagavā bhikkhusaṅghaṃ abhivadatu bhante bhagavā bhikkhusaṅghaṃ seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho anuggahito evameva bhagavā etarahi anuggaṇhātu bhikkhusaṅghaṃ santettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ [1]- bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo seyyathāpi bhante bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo evameva 2- bhante santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo seyyathāpi bhante vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo evameva kho bhante santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo abhinandatu bhante bhagavā bhikkhusaṅghaṃ abhivadatu bhante bhagavā bhikkhusaṅghaṃ seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho anuggahito evameva bhagavā etarahi anuggaṇhātu bhikkhusaṅghanti. [188] Atha kho brahmā sahampati bhagavato cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva @Footnote: 1 Ma. taṃ . 2 Ma. Yu. evameva kho.

--------------------------------------------------------------------------------------------- page196.

Brahmaloke antarahito bhagavato purato pāturahosi. {188.1} Atha kho brahmā sahampati ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṃ etadavoca abhinandatu bhante bhagavā bhikkhusaṅghaṃ abhivadatu bhante bhagavā bhikkhusaṅghaṃ seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho anuggahito evameva bhagavā etarahi anuggaṇhātu bhikkhusaṅghaṃ santettha bhante bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo seyyathāpi bhante bījānaṃ taruṇānaṃ udakaṃ alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo evameva 1- bhante santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ dassanāya alabhantānaṃ siyā aññathattaṃ siyā vipariṇāmo seyyathāpi bhante vacchassa taruṇassa mātaraṃ apassantassa siyā aññathattaṃ siyā vipariṇāmo evameva kho bhante santettha bhikkhū navā acirapabbajitā adhunāgatā imaṃ dhammavinayaṃ tesaṃ bhagavantaṃ apassantānaṃ siyā aññathattaṃ siyā vipariṇāmo abhinandatu bhante bhagavā bhikkhusaṅghaṃ abhivadatu bhante bhagavā bhikkhusaṅghaṃ seyyathāpi bhante bhagavatā pubbe bhikkhusaṅgho anuggahito evameva 2- bhagavā etarahi anuggaṇhātu bhikkhusaṅghanti . Asakkhiṃsu kho cātumeyyakā ca sakyā brahmā ca sahampati bhagavantaṃ pasādetuṃ bījūpamena ca taruṇūpamena cāti 3-. @Footnote: 1 Yu. evameva kho . 2 Yu. evamevaṃ . 3 Yu. Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page197.

[189] Atha kho āyasmā mahāmoggallāno bhikkhū āmantesi uṭṭhethāvuso 1- gaṇhatha pattacīvaraṃ pasādito bhagavā cātumeyyakehi ca sakyehi brahmunā ca sahampatinā bījūpamena ca taruṇūpamena cāti . evamāvusoti kho te bhikkhū āyasmato mahāmoggallānassa paṭissutvā uṭṭhāyāsanā pattacīvaramādāya yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnaṃ kho āyasmantaṃ sārīputtaṃ bhagavā etadavoca kinti te sārīputta ahosi mayā bhikkhusaṅghe 2- paṇāmiteti . evaṃ kho me bhante ahosi bhagavatā bhikkhusaṅghe paṇāmite appossukkodāni bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati mayampidāni appossukkā diṭṭhadhammasukhavihāramanuyuttā viharissāmāti . Āgamehi tvaṃ sārīputta āgamehi tvaṃ sārīputta 3- na kho te sārīputta punapi evarūpaṃ cittaṃ uppādetabbanti . atha kho bhagavā āyasmantaṃ mahāmoggallānaṃ āmantesi kinti te moggallāna ahosi mayā bhikkhusaṅghe paṇāmiteti . evaṃ kho me bhante ahosi bhagavatā bhikkhusaṅghe paṇāmite appossukkodāni bhagavā diṭṭhadhammasukhavihāraṃ anuyutto viharissati ahañcadāni āyasmā ca sārīputto bhikkhusaṅghaṃ pariharissāmāti . sādhu sādhu moggallāna ahaṃ 4- vā hi @Footnote: 1 Ma. evaṃ. Sī. Yu. uṭṭhahathāvuso . 2 Po. Ma. bhikkhusaṅgho paṇāmitoti. ito @paraṃ īdisameva . 3 Ma. ito paraṃ diṭṭhadhammasukhavihāranti pāṭho dissati. @4 Ma. ahañcāpi.

--------------------------------------------------------------------------------------------- page198.

Moggallāna bhikkhusaṅghaṃ parihareyyaṃ sārīputtamoggallānā vāti 1-. [190] Atha kho bhagavā bhikkhū āmantesi cattārīmāni bhikkhave bhayāni udakorohante pāṭikaṅkhitabbāni katamāni cattāri ummibhayaṃ 2- kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ 3- imāni kho 4- bhikkhave cattāri bhayāni udakorohante pāṭikaṅkhitabbāni evameva kho bhikkhave cattārīmāni bhayāni idhekacce puggale imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbāni katamāni cattāri ummibhayaṃ kumbhīlabhayaṃ āvaṭṭabhayaṃ susukābhayaṃ. [191] Katamañca bhikkhave ummibhayaṃ idha bhikkhave ekacco kulaputto saddhā 5- agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena 6- sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti . tamenaṃ tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti evante abhikkamitabbaṃ evante paṭikkamitabbaṃ evante ālokitabbaṃ evante vilokitabbaṃ evante sammiñjitabbaṃ evante pasāritabbaṃ evante saṅghāṭipattacīvaraṃ dhāretabbanti . tassa evaṃ hoti mayaṃ 7- pubbe agāriyabhūtā samānā aññe ovadāmapi 8- anusāsāmapi 9- ime panamhākaṃ puttamattā maññe nattamattā maññe amhe 10- ovaditabbaṃ @Footnote: 1 Ma. cāti. . 2 Ma. īmibhayaṃ. Sī. Yu. ūmibhayaṃ . 3. Po. suṃsukābhayaṃ. sabbattha @idisameva . 4 Ma. khosaddo nat . 5 thiPo. saddho. sabbattha īdisameva. @6 Sī. jarāmaraṇena . 7. Ma. Yu. mayaṃ kho . 8-9 Ma. pisaddo natthi . 10 Ma. evaṃ.

--------------------------------------------------------------------------------------------- page199.

Anusāsitabbaṃ maññantīti . so sikkhaṃ paccakkhāya hīnāyāvattati . Ayaṃ vuccati bhikkhave ummibhayassa bhīto sikkhaṃ paccakkhāyāvatto 1- . Ummibhayanti kho bhikkhave kodhupāyāsassetaṃ adhivacanaṃ. [192] Katamañca bhikkhave kumbhīlabhayaṃ idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti . Tamenaṃ tathā pabbajitaṃ samānaṃ sabrahmacārī ovadanti anusāsanti idaṃ te khāditabbaṃ idaṃ te na khāditabbaṃ idaṃ te bhuñjitabbaṃ idaṃ te na bhuñjitabbaṃ idaṃ te sāyitabbaṃ idaṃ te na sāyitabbaṃ idaṃ te pātabbaṃ idaṃ te na pātabbaṃ kappiyaṃ te khāditabbaṃ akappiyaṃ te na khāditabbaṃ kappiyaṃ te bhuñjitabbaṃ akappiyaṃ te na bhuñjitabbaṃ kappiyaṃ te sāyitabbaṃ akappiyaṃ te na sāyitabbaṃ kappiyaṃ te pātabbaṃ akappiyaṃ te na pātabbaṃ kāle te khāditabbaṃ vikāle te na khāditabbaṃ kāle te bhuñjitabbaṃ vikāle te na bhuñjitabbaṃ kāle te sāyitabbaṃ vikāle te na sāyitabbaṃ kāle te pātabbaṃ vikāle te na pātabbanti. {192.1} Tassa evaṃ hoti mayaṃ kho pubbe agāriyabhūtā samānā yaṃ icchāma taṃ khādāma yaṃ na icchāma na taṃ khādāma yaṃ icchāma taṃ bhuñjāma @Footnote: 1 Po. Ma. Yu. paccakkhāya hīnāyāvatto.

--------------------------------------------------------------------------------------------- page200.

Yaṃ na icchāma na taṃ bhuñjāma yaṃ icchāma taṃ sāyāma yaṃ na icchāma na taṃ sāyāma yaṃ icchāma taṃ pivāma 1- yaṃ na icchāma na taṃ pivāma 2- kappiyampi khādāma akappiyampi khādāma kappiyampi bhuñjāma akappiyampi bhuñjāma kappiyampi sāyāma akappiyampi sāyāma kappiyampi pivāma akappiyampi pivāma kālepi khādāma vikālepi khādāma kālepi bhuñjāma vikālepi bhuñjāma kālepi sāyāma vikālepi sāyāma kālepi pivāma vikālepi pivāma yampi no saddhā gahapatikā divā vikāle paṇītaṃ khādanīyaṃ bhojanīyaṃ denti tatthapime mukhāvaraṇaṃ maññe karontīti . so sikkhaṃ paccakkhāya hīnāyāvattati . ayaṃ vuccati bhikkhave kumbhīlabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto . kumbhīlabhayanti kho bhikkhave odarikattassetaṃ adhivacanaṃ. [193] Katamañca bhikkhave āvaṭṭabhayaṃ idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti . so evaṃ pabbajito samāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena @Footnote: 1-2 Sī. Yu. pipāma.

--------------------------------------------------------------------------------------------- page201.

Arakkhitāya vācāya anupaṭṭhitāya satiyā asaṃvutehi indriyehi . So tattha passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricāriyamānaṃ . tassa evaṃ hoti mayaṃ 1- pubbe agāriyabhūtā samānā pañcahi kāmaguṇehi samappitā samaṅgībhūtā paricārimhā 2- saṃvijjante 3- kho kule bhogā sakkā bhoge ca bhuñjituṃ puññāni ca kātunti . so sikkhaṃ paccakkhāya hīnāyāvattati. Ayaṃ vuccati bhikkhave āvaṭṭabhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto. Āvaṭṭabhayanti kho bhikkhave pañcannetaṃ 4- kāmaguṇānaṃ adhivacanaṃ. [194] Katamañca bhikkhave susukābhayaṃ idha bhikkhave ekacco kulaputto saddhā agārasmā anagāriyaṃ pabbajito hoti otiṇṇomhi jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti . so evaṃ pabbajito samāno pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya gāmaṃ vā nigamaṃ vā piṇḍāya pavisati arakkhiteneva kāyena arakkhitāya vācāya anupaṭṭhitāya satiyā asaṃvutehi indriyehi . So tattha passati mātugāmaṃ dunnivatthaṃ vā duppārutaṃ vā tassa mātugāmaṃ disvā dunnivatthaṃ vā duppārutaṃ vā rāgo cittaṃ anuddhaṃseti . so rāgānuddhaṃsena cittena sikkhaṃ paccakkhāya @Footnote: 1 Ma. Yu. mayaṃ kho . 2 Po. paricāritamhā . 3 Ma. saṃvijjanti kho pana me. @4 Ma. pañcannaṃ kāmaguṇānametaṃ.

--------------------------------------------------------------------------------------------- page202.

Hīnāyāvattati . ayaṃ vuccati bhikkhave susukābhayassa bhīto sikkhaṃ paccakkhāya hīnāyāvatto . susukābhayanti kho bhikkhave mātugāmassetaṃ adhivacanaṃ . imāni kho bhikkhave cattāri bhayāni idhekacce puggale imasmiṃ dhammavinaye agārasmā anagāriyaṃ pabbajite pāṭikaṅkhitabbānīti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Cātumasuttaṃ niṭṭhitaṃ sattamaṃ. ------------

--------------------------------------------------------------------------------------------- page203.

Naḷakapānasuttaṃ [195] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosalesu viharati naḷakapāne palāsavane . tena kho pana samayena sambahulā abhiññātā abhiññātā kulaputtā bhagavantaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā honti āyasmā ca anuruddho āyasmā ca bhaddiyo 1- āyasmā ca kimbilo āyasmā ca bhagu āyasmā ca koṇḍañño 2- āyasmā ca revato āyasmā ca ānando aññe ca abhiññātā abhiññātā kulaputtā . tena kho pana samayena bhagavā bhikkhusaṅghaparivuto abbhokāse nisinno hoti . atha kho bhagavā [3]- kulaputte ārabbha bhikkhū āmantesi ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā kacci te bhikkhave [4]- abhiratā brahmacariyeti. [5]- Te bhikkhū tuṇhī ahesuṃ. {195.1} Dutiyampi kho bhagavā te kulaputte ārabbha bhikkhū āmantesi ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ pabbajitā kacci te bhikkhave bhikkhū abhiratā brahmacariyeti . dutiyampi kho te bhikkhū tuṇhī ahesuṃ . tatiyampi kho bhagavā te kulaputte ārabbha bhikkhū āmantesi ye te bhikkhave kulaputtā mamaṃ uddissa saddhā agārasmā anagāriyaṃ @Footnote: 1 Ma. evaṃ. Sī. Yu. nandiyo . 2 Ma. evaṃ. Sī. Yu. koṇḍadhāno. @3 Po. Ma. Yu. te . 4 Po. Ma. Yu. bhikkhū . 5 evaṃ vutte.

--------------------------------------------------------------------------------------------- page204.

Pabbajitā kacci te bhikkhave bhikkhū abhiratā brahmacariyeti . Tatiyampi kho te bhikkhū tuṇhī ahesuṃ. [196] Atha kho bhagavato etadahosi yannūnāhaṃ teva 1- kulaputte puccheyyanti . atha kho bhagavā āyasmantaṃ anuruddhaṃ āmantesi kacci tumhe anuruddhā 2- abhiratā brahmacariyeti . Taggha mayaṃ bhante abhiratā brahmacariyeti . sādhu sādhu anuruddhā etaṃ kho anuruddhā tumhākaṃ paṭirūpaṃ kulaputtānaṃ saddhā agārasmā anagāriyaṃ pabbajitānaṃ yaṃ tumhe abhirameyyātha brahmacariye yena tumhe anuruddhā bhadrena yobbanena samannāgatā paṭhamena vayasā susukāḷakesā kāme paribhuñjeyyātha tena tumhe anuruddhā bhadrena 3- yobbanena samannāgatā paṭhamena vayasā susukāḷakesā agārasmā anagāriyaṃ pabbajitā te 4- kho pana tumhe anuruddhā neva rājābhinītā agārasmā anagāriyaṃ pabbajitā na corābhinītā agārasmā anagāriyaṃ pabbajitā na iṇaṭṭā agārasmā anagāriyaṃ pabbajitā na bhayaṭṭā agārasmā anagāriyaṃ pabbajitā na ājīvikāpakatā agārasmā anagāriyaṃ pabbajitā apica khomhi otiṇṇo jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇo dukkhapareto appevanāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethāti nanu tumhe anuruddhā evaṃ saddhā agārasmā anagāriyaṃ pabbajitāti. Evaṃ bhante. @Footnote: 1 Ma. vasaddo natthi . 2 Po. anuruddha. sabbattha īdisameva . 3 Ma. bhadrenapi. @4 Ma. te ca kho.

--------------------------------------------------------------------------------------------- page205.

{196.1} Evaṃ pabbajitena ca pana anuruddhā kulaputtena kimassa 1- karaṇīyaṃ. Vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā 2- tato santataraṃ . tassa abhijjhāpi cittaṃ pariyādāya tiṭṭhati byāpādopi cittaṃ pariyādāya tiṭṭhati thīnamiddhampi cittaṃ pariyādāya tiṭṭhati uddhaccakukkuccampi cittaṃ pariyādāya tiṭṭhati vicikicchāpi cittaṃ pariyādāya tiṭṭhati aratipi cittaṃ pariyādāya tiṭṭhati tandīpi cittaṃ pariyādāya tiṭṭhati vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ nādhigacchati aññaṃ vā tato santataraṃ . Vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ . tassa abhijjhāpi cittaṃ na pariyādāya tiṭṭhati byāpādopi cittaṃ na pariyādāya tiṭṭhati thīnamiddhampi cittaṃ na pariyādāya tiṭṭhati uddhaccakukkuccampi cittaṃ na pariyādāya tiṭṭhati vicikicchāpi cittaṃ na pariyādāya tiṭṭhati aratipi cittaṃ na pariyādāya tiṭṭhati tandīpi cittaṃ na pariyādāya tiṭṭhati vivekaṃ anuruddhā kāmehi vivekaṃ akusalehi dhammehi pītisukhaṃ adhigacchati aññaṃ vā tato santataraṃ. [197] Kinti vo anuruddhā mayi hoti ye āsavā saṅkilesikā ponobbhavikā sadarā 3- dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā te tathāgatassa tasmā tathāgato saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodetīti . @Footnote: 1 Ma. kiṃ maññasi karaṇīyanti . 2 Ma. ca . 3 Po. sadarathā. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page206.

Evaṃ kho no bhante bhagavati hoti ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā te tathāgatassa tasmā tathāgato saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodetīti . sādhu sādhu anuruddhā tathāgatassa anuruddhā ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā te ucchinnamūlā tālāvatthukatā anabhāvaṅgatā 1- āyatiṃ anuppādadhammā seyyathāpi anuruddhā tālo matthakacchinno abhabbo puna virūḷhiyā evameva kho anuruddhā tathāgatassa ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā pahīnā [2]- ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tasmā tathāgato saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodetīti. [198] Taṃ kiṃ maññasi anuruddhā kaṃ atthavasaṃ sampassamāno tathāgato sāvake abbhatīte 3- kālakate upapattīsu byākaroti asu amutra uppanno 4- asu amutra uppannoti 5- . bhagavaṃmūlakā 6- no bhante dhammā bhagavaṃnettikā bhagavaṃpaṭisaraṇā sādhu vata bhante bhagavantaṃyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhū @Footnote: 1 Ma. evaṃ anabhāvakatā. Sī. Yu. anabhāvakatā . 2 Po. te.. Ma. īdisameva. @3 Po. ārabhatite. ito paraṃ īdisameva. 4-5 Po. Ma. upapanno. @ito paraṃ īdisameva. 6 Ma. Yu. bhagavaṃmūlikā.

--------------------------------------------------------------------------------------------- page207.

Dhāressantīti . na kho anuruddhā tathāgato janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ na iti maṃ jano jānātūti sāvake abbhatīte kālakate upapattīsu byākaroti asu amutra uppanno asu amutra uppannoti . santi ca kho anuruddhā kulaputtā saddhā oḷāravedā oḷārapāmujjā te taṃ sutvā tathattāya cittaṃ upasaṃharanti tesaṃ taṃ anuruddhā hoti dīgharattaṃ hitāya sukhāya. [199] Idhānuruddhā bhikkhu suṇāti itthannāmo bhikkhu kālakato so bhagavatā byākato aññāya saṇṭhahīti na kho no bhante bhagavati evaṃ hoti ye āsavā saṅkilesikā ponobbhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā appahīnā te tathāgatassa tasmā tathāgato saṅkhāyekaṃ paṭisevati saṅkhāyekaṃ adhivāseti saṅkhāyekaṃ parivajjeti saṅkhāyekaṃ vinodetīti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo so āyasmā ahosi itipi evaṃpañño so āyasmā ahosi itipi evaṃvihārī so āyasmā ahosi itipi evaṃ vimutto so āyasmā ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā bhikkhuno phāsuvihāro hoti . Idhānuruddhā bhikkhu suṇāti itthannāmo bhikkhu kālakato so bhagavatā byākato pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti

--------------------------------------------------------------------------------------------- page208.

So kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo .pe. evaṃpañño ... evaṃvihārī ... evaṃ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya 1- cittaṃ upasaṃharati . evampi kho anuruddhā bhikkhuno phāsuvihāro hoti. {199.1} Idhānuruddhā bhikkhu suṇāti itthannāmo bhikkhu kālakato so bhagavatā byākato tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo .pe. Evaṃpañño ... Evaṃvihārī ... evaṃ vimutto so āyasmā ahosi itipīti. So tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuno phāsuvihāro hoti. {199.2} Idhānuruddhā bhikkhu suṇāti itthannāmo bhikkhu kālakato so bhagavatā byākato tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyanoti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto 2- vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo .pe. Evaṃpañño ... Evaṃvihārī ... Evaṃ vimutto so āyasmā @Footnote: 1 Ma. tadatthāya. sabbattha īdisameva . 2 Ma. anussāssuto.

--------------------------------------------------------------------------------------------- page209.

Ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā bhikkhuno phāsuvihāro hoti. [200] Idhānuruddhā bhikkhunī suṇāti itthannāmā bhikkhunī kālakatā sā bhagavatā byākatā aññāya saṇṭhahīti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā sā bhaginī ahosi itipi evaṃpaññā sā bhaginī ahosi itipi evaṃvihārinī sā bhaginī ahosi itipi evaṃ vimuttā sā bhaginī ahosi itipīti . sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati . Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti. {200.1} Idhānuruddhā bhikkhunī suṇāti itthannāmā bhikkhunī kālakatā sā bhagavatā byākatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokāti sā kho panassā 1- bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā sā bhaginī ahosi itipi evaṃpaññā sā bhaginī ahosi itipi evaṃvihārinī sā bhaginī ahosi itipi evaṃ vimuttā sā bhaginī ahosi itipīti . sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati . @Footnote: 1 Ma. pana.

--------------------------------------------------------------------------------------------- page210.

Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti . idhānuruddhā bhikkhunī suṇāti itthannāmā bhikkhunī kālakatā sā bhagavatā byākatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā .pe. evaṃpaññā ... Evaṃvihārinī ... evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti. {200.2} Idhānuruddhā bhikkhunī suṇāti itthannāmā bhikkhunī kālakatā sā bhagavatā byākatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā .pe. evaṃpaññā ... Evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti . sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati. Evampi kho anuruddhā bhikkhuniyā phāsuvihāro hoti. [201] Idhānuruddhā upāsako suṇāti itthannāmo upāsako kālakato so bhagavatā byākato pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā upapātiko tattha parinibbāyī anāvattidhammo

--------------------------------------------------------------------------------------------- page211.

Tasmā lokāti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo so āyasmā ahosi itipi evaṃpañño so āyasmā ahosi itipi evaṃvihārī so āyasmā ahosi itipi evaṃ vimutto so āyasmā ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati . Evampi kho anuruddhā upāsakassa phāsuvihāro hoti. {201.1} Idhānuruddhā upāsako suṇāti itthannāmo upāsako kālakato so bhagavatā byākato tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāmī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo .pe. Evaṃpañño ... evaṃvihārī ... evaṃ vimutto so āyasmā ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā upāsakassa phāsuvihāro hoti. {201.2} Idhānuruddhā upāsako suṇāti itthannāmo upāsako kālakato so bhagavatā byākato tiṇṇaṃ saññojanānaṃ parikkhayā sotāpanno avinipātadhammo niyato sambodhiparāyanoti so kho panassa āyasmā sāmaṃ diṭṭho vā hoti anussavasuto vā evaṃsīlo so āyasmā ahosi itipi evaṃdhammo

--------------------------------------------------------------------------------------------- page212.

.pe. Evaṃpañño ... evaṃvihārī ... evaṃ vimutto so āyasmā ahosi itipīti . so tassa saddhañca sīlañca sutañca cāgañca paññañca anussaranto tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā upāsakassa phāsuvihāro hoti. [202] Idhānuruddhā upāsikā suṇāti itthannāmā upāsikā kālakatā sā bhagavatā byākatā pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyinī anāvattidhammā tasmā lokāti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā .pe. Evaṃpaññā ... evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā upāsikāya phāsuvihāro hoti. {202.1} Idhānuruddhā upāsikā suṇāti itthannāmā upāsikā kālakatā sā bhagavatā byākatā tiṇṇaṃ saññojanānaṃ parikkhayā rāgadosamohānaṃ tanuttā sakadāgāminī sakideva imaṃ lokaṃ āgantvā dukkhassantaṃ karissatīti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā .pe. Evaṃpaññā ... evaṃvihārinī ... Evaṃ vimuttā sā bhaginī ahosi itipīti. Sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī

--------------------------------------------------------------------------------------------- page213.

Tathattāya cittaṃ upasaṃharati . evampi kho anuruddhā upāsikāya phāsuvihāro hoti. {202.2} Idhānuruddhā upāsikā suṇāti itthannāmā upāsikā kālakatā sā bhagavatā byākatā tiṇṇaṃ saññojanānaṃ parikkhayā sotāpannā avinipātadhammā niyatā sambodhiparāyanāti sā kho panassā bhaginī sāmaṃ diṭṭhā vā hoti anussavasutā vā evaṃsīlā sā bhaginī ahosi itipi evaṃdhammā sā bhaginī ahosi itipi [1]- evaṃvihārinī sā bhaginī ahosi itipi evaṃ vimuttā sā bhaginī ahosi itipīti . sā tassā saddhañca sīlañca sutañca cāgañca paññañca anussarantī tathattāya cittaṃ upasaṃharati . Evampi kho anuruddhā upāsikāya phāsuvihāro hoti. {202.3} Iti kho anuruddhā tathāgato na janakuhanatthaṃ na janalapanatthaṃ na lābhasakkārasilokānisaṃsatthaṃ na iti maṃ jano jānātūti sāvake abbhatīte 2- kālakate upapattīsu byākaroti asu amutra uppanno 3- asu amutra uppannoti 4- . santi 5- kho anuruddhā kulaputtā saddhā oḷāravedā oḷārapāmujjā te taṃ sutvā tathattāya cittaṃ upasaṃharanti tesantaṃ anuruddhā hoti dīgharattaṃ hitāya sukhāyāti. Idamavoca bhagavā attamano āyasmā anuruddho bhagavato bhāsitaṃ abhinandīti. Naḷakapānasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. ---------- @Footnote: 1 Po. Ma. evaṃpaññā sā bhaginī ahosi itipi . 2 Po. ārabhati te. @3-4 Po. Yu. upapanno . 5 Ma. Yu. santi ca kho.

--------------------------------------------------------------------------------------------- page214.

Golissānisuttaṃ [203] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . tena kho pana samayena golissāni nāma bhikkhu āraññako 1- padarasamācāro saṅghamajjhe osaṭo hoti kenacideva karaṇīyena. [204] Tatra kho āyasmā sārīputto golissāniṃ nāma bhikkhuṃ ārabbha bhikkhū āmantesi āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārīsu sagāravena bhavitabbaṃ sappatissena . sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto sabrahmacārīsu agāravo hoti appatisso tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā sabrahmacārīsu agāravo hoti appatissoti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena sabrahmacārīsu sagāravena bhavitabbaṃ sappatissena. [205] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ iti there ca bhikkhū nānupajajja nisīdissāmi nave ca bhikkhū na āsanena paṭibāhissāmīti . sace āvuso @Footnote: 1 Po. āraññiko . 2 Yu. agāravo appatissotissa.

--------------------------------------------------------------------------------------------- page215.

Āraññako bhikkhu saṅghagato saṅghe viharanto na āsanakusalo hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā 1- abhisamācārikampi dhammaṃ na jānātīti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena āsanakusalena bhavitabbaṃ 3-. [206] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo na 4- divā paṭikkamitabbaṃ sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto atikālena gāmaṃ pavisati divā paṭikkamatīti 5- tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā atikālena gāmaṃ pavisati divā paṭikkamatīti tassa 6- bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena nātikālena gāmo pavisitabbo na 7- divā paṭikkamitabbaṃ. [207] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena @Footnote: 1 ito paraṃ āsanakusalo na hotīti vacanaṃ marammapotthake dissati. 2 Yu. jānātītissa. @3 ito paraṃ abhisamācārikopi dhammo jānitabbo sace āvuso āraññako bhikkhu ... @abhisamācārikampi dhammaṃ na jānāti tassa bhavanti vattāro kimpanimassāyasmato ... na @jānātīti tassa bhavanti vattāro tasmā āraññakena bhikkhunā ... abhisamācāro dhammo @jānitabboti vacanaṃ marammapotthake dissati. 4-7 Po. nātidivā . 5 Ma. itisaddo @natthi. 6 Yu. paṭikkamatītissa.

--------------------------------------------------------------------------------------------- page216.

Na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ . sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjati tassa bhavanti vattāro ayannūnimassāyasmato 1- āraññakassa ekassāraññe serivihārena viharato vikāle cariyā bahulīkatā tamenaṃ saṅghagatampi samudācaratīti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena na purebhattaṃ pacchābhattaṃ kulesu cārittaṃ āpajjitabbaṃ. [208] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena . sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto uddhato hoti capalo tassa bhavanti vattāro idannūnimassāyasmato 1- āraññakassa ekassāraññe serivihārena viharato uddhaccaṃ cāpalyaṃ bahulīkataṃ tamenaṃ saṅghagataṃpi samudācaratīti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena anuddhatena bhavitabbaṃ acapalena. [209] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ avikiṇṇavācena . sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto mukharo hoti vikiṇṇavāco tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā mukharo vikiṇṇavācoti tassa 3- @Footnote: 1 Po. kimpanimassāyasmato . 2 Yu. samudācaratītissa . 3 Yu. vikiṇṇavācotissa.

--------------------------------------------------------------------------------------------- page217.

Bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena amukharena bhavitabbaṃ avikiṇṇavācena. [210] Āraññakenāvuso bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṃ kalyāṇamittena . sace āvuso āraññako bhikkhu saṅghagato saṅghe viharanto dubbaco hoti pāpamitto tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā dubbaco pāpamittoti tassa bhavanti vattāro tasmā āraññakena bhikkhunā saṅghagatena saṅghe viharantena suvacena bhavitabbaṃ kalyāṇamittena. [211] Āraññakenāvuso bhikkhunā indriyesu guttadvārena bhavitabbaṃ . sace āvuso āraññako bhikkhu indriyesu guttadvāro na hoti 1- tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā indriyesu guttadvāro na hotīti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā indriyesu guttadvārena bhavitabbaṃ. [212] Āraññakenāvuso bhikkhunā bhojane mattaññunā bhavitabbaṃ. Sace āvuso 3- āraññako bhikkhu bhojane amattaññū hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā bhojane amattaññū 4- hotīti tassa 5- bhavanti vattāro tasmā āraññakena bhikkhunā bhojane @Footnote: 1 Yu. aguttadvāro hoti . 2 Yu. aguttadvārotissa . 3 Ma. āvusoti natthi. @4 Ma. amattaññūti . 5 Yu. amattaññatissa.

--------------------------------------------------------------------------------------------- page218.

Mattaññunā bhavitabbaṃ. [213] Āraññakenāvuso bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. Sace āvuso āraññako bhikkhu jāgariyaṃ ananuyutto hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā jāgariyaṃ ananuyutto hotīti 1- tassa bhavanti vattāro tasmā āraññakena bhikkhunā jāgariyaṃ anuyuttena bhavitabbaṃ. [214] Āraññakenāvuso bhikkhunā āraddhaviriyena bhavitabbaṃ . Sace āvuso āraññako bhikkhu kusīto hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā kusīto 2- hotīti tassa bhavanti vattāro tasmā āraññakena bhikkhunā āraddhaviriyena bhavitabbaṃ. [215] Āraññakenāvuso bhikkhunā upaṭṭhitasatinā bhavitabbaṃ . Sace āvuso āraññako bhikkhu muṭṭhassatī hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā muṭṭhassatīti tassa bhavanti vattāro tasmā āraññakena bhikkhunā upaṭṭhitasatinā bhavitabbaṃ. [216] Āraññakenāvuso bhikkhunā samāhitena bhavitabbaṃ . Sace āvuso āraññako bhikkhu asamāhito hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe @Footnote: 1 Yu. ananuyuttotissa. 2 Ma. kusitoti. Yu. kusītotissa.

--------------------------------------------------------------------------------------------- page219.

Serivihārena yo ayamāyasmā asamāhitoti tassa 1- bhavanti vattāro tasmā āraññakena bhikkhunā samāhitena bhavitabbaṃ. [217] Āraññakenāvuso bhikkhunā paññavatā bhavitabbaṃ . Sace āvuso āraññako bhikkhu duppañño hoti tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā duppaññoti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā paññavatā bhavitabbaṃ. [218] Āraññakenāvuso bhikkhunā abhidhamme abhivinaye yogo karaṇīyo . santāvuso āraññakaṃ bhikkhuṃ abhidhamme abhivinaye pañhaṃ pucchitāro . sace āvuso āraññako bhikkhu abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyati tassa bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā abhidhamme abhivinaye pañhaṃ puṭṭho na sampāyatīti tassa 3- bhavanti vattāro tasmā āraññakena bhikkhunā abhidhamme abhivinaye yogo karaṇīyo. [219] Āraññakenāvuso bhikkhunā ye te santā vimokkhā atikkamma rūpe āruppā tattha yogo karaṇīyo . santāvuso āraññakaṃ bhikkhuṃ ye te santā vimokkhā atikkamma rūpe āruppā tattha [4]- pucchitāro . sace āvuso āraññako bhikkhu ye te santā vimokkhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyati @Footnote: 1 Yu. asamāhitotissa . 2 Yu. duppaññotissa . 3 Yu. sampāyatītissa. @4 Po. Ma. Yu. pañhaṃ.

--------------------------------------------------------------------------------------------- page220.

Tassa 1- bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā ye te santā vimokkhā atikkamma rūpe āruppā tattha pañhaṃ puṭṭho na sampāyatīti tassa 2- bhavanti vattāro tasmā āraññakena bhikkhunā ye te santā vimokkhā atikkamma rūpe āruppā tattha yogo karaṇīyo. [220] Āraññakenāvuso bhikkhunā uttarimanussadhamme yogo karaṇīyo . santāvuso āraññakaṃ bhikkhuṃ uttarimanussadhamme pañhaṃ pucchitāro . sace āvuso āraññako bhikkhu uttarimanussadhamme pañhaṃ puṭṭho na sampāyati tassa 3- bhavanti vattāro kimpanimassāyasmato āraññakassa ekassāraññe serivihārena yo ayamāyasmā yassatthāya pabbajito tamatthaṃ 4- na jānātīti tassa 5- bhavanti vattāro tasmā āraññakena bhikkhunā uttarimanussadhamme yogo karaṇīyoti. [221] Evaṃ vutte āyasmā mahāmoggallāno āyasmantaṃ sārīputtaṃ etadavoca āraññakeneva nu kho āvuso sārīputta bhikkhunā ime dhammā samādāya vattitabbā udāhu gāmantavihārināpīti 6- . Āraññakenapi kho āvuso moggallāna bhikkhunā ime dhammā samādāya vattitabbā pageva gāmantavihārināti. Golissānisuttaṃ niṭṭhitaṃ navamaṃ. ------------- @Footnote: 1-3 Yu. sampāyatissa . 2 Yu. sampāyatītissa . 4 Yu. taṃpatthaṃ. @5 Yu. jānātītissa. 6 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page221.

Kīṭāgirisuttaṃ [222] Evamme sutaṃ ekaṃ samayaṃ bhagavā kāsīsu cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ . tatra kho bhagavā bhikkhū āmantesi ahaṃ kho bhikkhave aññatreva [1]- rattibhojanā 2- bhuñjāmi aññatra kho panāhaṃ bhikkhave rattibhojanā bhuñjamāno appābādhatañca sañjānāmi appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca etha 3- tumhepi bhikkhave aññatreva rattibhojanā bhuñjatha aññatra kho pana bhikkhave tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti . Evaṃ bhanteti kho te bhikkhū bhagavato paccassosuṃ. [223] Atha kho bhagavā kāsīsu anupubbena cārikaṃ caramāno yena kīṭāgiri nāma kāsīnaṃ nigamo tadavasari . tatra sudaṃ bhagavā kīṭāgirismiṃ viharati kāsīnaṃ nigame . tena kho pana samayena assajipunabbasukā nāma bhikkhū kīṭāgirismiṃ āvāsikā honti . Atha kho sambahulā bhikkhū yena assajipunabbasukā bhikkhū tenupasaṅkamiṃsu upasaṅkamitvā assajipunabbasuke bhikkhū etadavocuṃ bhagavā kho āvuso aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca aññatra kho panāvuso rattibhojanā bhuñjamānā appābādhatañca @Footnote: 1 Ma. etthantre casaddo dissati. 2 Po. Ma. rattibhojananti sabbattha dissati. @3 Po. evaṃ.

--------------------------------------------------------------------------------------------- page222.

Sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca etha 1- tumhepi āvuso aññatreva rattibhojanā bhuñjatha aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti . Evaṃ vutte assajipunabbasukā bhikkhū te bhikkhū etadavocuṃ mayaṃ kho āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāleti. [224] Yato 2- kho te bhikkhū nāsakkhiṃsu assajipunabbasuke *- bhikkhū saññāpetuṃ atha te 3- bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ idha mayaṃ bhante yena assajipunabbasukā bhikkhū tenupasaṅkamimhā 4- upasaṅkamitvā assajipunabbasuke bhikkhū etadavocumhā 5- bhagavā kho āvuso aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca aññatra kho panāvuso rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca etha tumhepi @Footnote: 1 Po. evaṃ . 2 Ma. yato ca kho . 3 Ma. Yu. te bhikkhūti natthi . 4 Ma. Yu. ... @upasaṅkamimha . 5 Ma. Yu. avocumha. @* mīkār—kṛ´์ khagœ assajipunabbaske peḌna assajipunabbasuke

--------------------------------------------------------------------------------------------- page223.

Āvuso aññatreva rattibhojanā bhuñjatha aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti evaṃ vutte bhante 1- assajipunabbasukā bhikkhū amhe etadavocuṃ mayaṃ kho āvuso sāyañceva bhuñjāma pāto ca divā ca vikāle te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāleti yato kho mayaṃ bhante nāsakkhimhā 2- assajipunabbasuke bhikkhū saññāpetuṃ atha mayaṃ etamatthaṃ bhagavato ārocemāti. {224.1} Atha kho bhagavā aññataraṃ bhikkhuṃ āmantesi ehi tvaṃ bhikkhu mama vacanena assajipunabbasuke bhikkhū āmantehi satthāyasmante āmantetīti . evaṃ bhanteti kho so bhikkhu bhagavato paṭissutvā yena assajipunabbasukā bhikkhū tenupasaṅkami upasaṅkamitvā asasajipunabbasuke bhikkhū etadavoca satthāyasmante āmantetīti 3- . evamāvusoti kho assajipunabbasukā bhikkhū tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinne kho assajipunabbasuke bhikkhū bhagavā etadavoca saccaṃ kira bhikkhave sambahulā bhikkhū tumhe upasaṅkamitvā @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. Yu. nāsakkhimha . 3. Ma. āmantesīti.

--------------------------------------------------------------------------------------------- page224.

Etadavocuṃ bhagavā kho āvuso aññatreva rattibhojanā bhuñjati bhikkhusaṅgho ca aññatra kho panāvuso rattibhojanā bhuñjamānā appābādhatañca sañjānanti appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca etha 1- tumhepi āvuso aññatreva rattibhojanā bhuñjatha aññatra kho panāvuso tumhepi rattibhojanā bhuñjamānā appābādhatañca sañjānissatha appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañcāti evaṃ vutte kira 2- bhikkhave tumhe te bhikkhū evaṃ avacuttha mayaṃ kho panāvuso sāyañceva bhuñjāma pāto ca divā ca vikāle te mayaṃ sāyañceva bhuñjamānā pāto ca divā ca vikāle appābādhatañca sañjānāma appātaṅkatañca lahuṭṭhānañca balañca phāsuvihārañca te mayaṃ kiṃ sandiṭṭhikaṃ hitvā kālikaṃ anudhāvissāma sāyañceva mayaṃ bhuñjissāma pāto ca divā ca vikāleti. Evaṃ bhante. [225] Kinnu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha yaṅkiñcāyaṃ purisapuggalo paṭisaṃvedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tassa akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti . no hetaṃ bhante . nanu me tumhe bhikkhave evaṃ dhammaṃ desitaṃ ājānātha idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti idha panekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā @Footnote: 1 Po. evaṃ . 2 Ma. kiṃ nu bhikkhave.

--------------------------------------------------------------------------------------------- page225.

Parihāyanti kusalā dhammā abhivaḍḍhanti idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti idha panekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti idha panekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti. Evaṃ bhante. [226] Sādhu bhikkhave mayā cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ 1- paññāya idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evamahaṃ 2- ajānanto evarūpaṃ sukhaṃ vedanaṃ pajahathāti vadeyyaṃ api nu me etaṃ bhikkhave evarūpaṃ abhavissāti . no hetaṃ bhante . yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti tasmāhaṃ evarūpaṃ sukhaṃ vedanaṃ pajahathāti vadāmi . Mayā cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ paññāya idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato @Footnote: 1 Sī. Yu. phassitaṃ . 2 Po. Ma. evāhaṃ . 3 Yu. paṭirūpaṃ.

--------------------------------------------------------------------------------------------- page226.

Akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evamahaṃ ajānanto evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathāti vadeyyaṃ api nu 1- me etaṃ bhikkhave paṭirūpaṃ abhavissāti. No hetaṃ bhante. Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ sukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti tasmāhaṃ evarūpaṃ sukhaṃ vedanaṃ upasampajja viharathāti vadāmi. [227] Mayā cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ paññāya idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evamahaṃ ajānanto evarūpaṃ dukkhaṃ vedanaṃ pajahathāti vadeyyaṃ api nu me etaṃ bhikkhave paṭirūpaṃ abhavissāti. No hetaṃ bhante. {227.1} Yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ dukkhaṃ 2- vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti tasmāhaṃ evarūpaṃ dukkhaṃ vedanaṃ pajahathāti vadāmi . mayā cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ paññāya idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evamahaṃ ajānanto evarūpaṃ dukkhaṃ vedanaṃ upasampajja viharathāti vadeyyaṃ api nu me etaṃ bhikkhave paṭirūpaṃ @Footnote: 1 Ma. nu kho . 2 Yu. adukkhamasukhaṃ.

--------------------------------------------------------------------------------------------- page227.

Abhavissāti . no hetaṃ bhante . yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ dukkhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti tasmāhaṃ evarūpaṃ dukkhaṃ vedanaṃ upasampajja viharathāti vadāmi. [228] Mayā cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ paññāya idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti evamahaṃ ajānanto evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathāti vadeyyaṃ api nu me etaṃ bhikkhave paṭirūpaṃ abhavissāti . No hetaṃ bhante . yasmā ca kho etaṃ bhikkhave mayā ñātaṃ diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyantīti tasmāhaṃ evarūpaṃ adukkhamasukhaṃ vedanaṃ pajahathāti vadāmi . mayā cetaṃ bhikkhave aññātaṃ abhavissa adiṭṭhaṃ aviditaṃ asacchikataṃ aphusitaṃ paññāya idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti evamahaṃ ajānanto evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathāti vadeyyaṃ api nu me etaṃ bhikkhave paṭirūpaṃ abhavissāti . No hetaṃ bhante . yasmā ca kho etaṃ bhikkhave mayā ñātaṃ

--------------------------------------------------------------------------------------------- page228.

Diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāya idhekaccassa evarūpaṃ adukkhamasukhaṃ vedanaṃ vediyato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhantīti tasmāhaṃ evarūpaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharathāti vadāmi. [229] Nāhaṃ bhikkhave sabbesaṃyeva bhikkhūnaṃ appamādena karaṇīyanti vadāmi na 1- panāhaṃ bhikkhave sabbesaṃyeva bhikkhūnaṃ na appamādena karaṇīyanti vadāmi . ye te bhikkhave bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthā parikkhīṇabhavasaññojanā sammadaññā vimuttā tathārūpānāhaṃ bhikkhave bhikkhūnaṃ na appamādena karaṇīyanti vadāmi taṃ kissa hetu katantesaṃ appamādena abhabbā te pamajjituṃ. {229.1} Ye ca kho te bhikkhave bhikkhū sekhā appattamānasā anuttaraṃ yogakkhemaṃ patthayamānā viharanti tathārūpānāhaṃ bhikkhave bhikkhūnaṃ appamādena karaṇīyanti vadāmi taṃ kissa hetu appevanāma ime āyasmanto anulomikāni senāsanāni paṭisevamānā kalyāṇamitte bhajamānā indriyāni samannānayamānā yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyunti . imaṃ kho ahaṃ bhikkhave imesaṃ bhikkhūnaṃ appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi. @Footnote: 1 Ma. na panāhaṃ ... vadāmīti ime pāṭhā na dissanti.

--------------------------------------------------------------------------------------------- page229.

[230] Sattime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ katame satta ubhatobhāgavimutto paññāvimutto kāyasakkhī diṭṭhippatto saddhāvimutto dhammānusārī saddhānusārī. [231] Katamo ca 1- bhikkhave puggalo ubhatobhāgavimutto idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te kāyena phusitvā 2- viharati paññāya cassa disvā āsavā parikkhīṇā honti ayaṃ vuccati bhikkhave puggalo ubhatobhāgavimutto . imassa kho ahaṃ bhikkhave bhikkhuno na appamādena karaṇīyanti vadāmi taṃ kissa hetu katantassa appamādena abhabbo so pamajjituṃ. [232] Katamo ca bhikkhave puggalo paññāvimutto idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na 3- kāyena phusitvā viharati paññāya cassa disvā āsavā parikkhīṇā honti ayaṃ vuccati bhikkhave puggalo paññāvimutto . Imassapi kho ahaṃ bhikkhave bhikkhuno na 4- appamādena karaṇīyanti vadāmi taṃ kissa hetu katantassa appamādena abhabbo so pamajjituṃ. [233] Katamo ca bhikkhave puggalo kāyasakkhī idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe @Footnote: 1 Po. casaddo natthi . 2 Yu. Sī. sattavāresu phassitvāti pāṭho dissati. @3 Po. nakāro natthi . 4 Ma. nakāro natthi.

--------------------------------------------------------------------------------------------- page230.

Āruppā te kāyena phusitvā viharati paññāya cassa disvā ekacce āsavā parikkhīṇā honti ayaṃ vuccati bhikkhave puggalo kāyasakkhī . imassa kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi taṃ kissa hetu appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . Imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi. [234] Katamo ca bhikkhave puggalo diṭṭhippatto 1- idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na 2- kāyena phusitvā viharati paññāya cassa disvā ekacce āsavā parikkhīṇā honti tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā ayaṃ vuccati bhikkhave puggalo diṭṭhippatto . imassapi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi taṃ kissa hetu appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ @Footnote: 1 aññattha diṭṭhappattotipi dissati . 2 Po. nakāro natthi.

--------------------------------------------------------------------------------------------- page231.

Brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi. [235] Katamo ca bhikkhave puggalo saddhāvimutto idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na 1- kāyena phusitvā viharati paññāya cassa disvā ekacce āsavā parikkhīṇā honti tathāgate cassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā ayaṃ vuccati bhikkhave puggalo saddhāvimutto . Imassapi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi taṃ kissa hetu appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi. [236] Katamo ca bhikkhave puggalo dhammānusārī idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na 2- kāyena phusitvā viharati paññāya cassa disvā ekacce 3- āsavā parikkhīṇā 4- honti tathāgatappaveditā @Footnote: 1-2 Po. Ma. nakāro natthi . 3 Yu. ekacceti pāṭho natthi . 4 Yu. aparikkhīṇā.

--------------------------------------------------------------------------------------------- page232.

Cassa dhammā paññāya mattaso nijjhānaṃ khamanti apicassa ime dhammā honti seyyathīdaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ ayaṃ vuccati bhikkhave puggalo dhammānusārī . Imassapi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi taṃ kissa hetu appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi. [237] Katamo ca bhikkhave puggalo saddhānusārī idha bhikkhave ekacco puggalo ye te santā vimokkhā atikkamma rūpe āruppā te na 1- kāyena phusitvā viharati paññāya cassa disvā ekacce āsavā parikkhīṇā honti tathāgate cassa saddhāmattaṃ hoti pemamattaṃ apicassa ime dhammā honti seyyathīdaṃ saddhindriyaṃ viriyindriyaṃ satindriyaṃ samādhindriyaṃ paññindriyaṃ ayaṃ vuccati bhikkhave puggalo saddhānusārī . imassapi kho ahaṃ bhikkhave bhikkhuno appamādena karaṇīyanti vadāmi taṃ kissa hetu appevanāma ayamāyasmā anulomikāni senāsanāni @Footnote: 1 Po. nakāro natthi.

--------------------------------------------------------------------------------------------- page233.

Paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti . imaṃ kho ahaṃ bhikkhave imassa bhikkhuno appamādaphalaṃ sampassamāno appamādena karaṇīyanti vadāmi. [238] Nāhaṃ bhikkhave ādikeneva aññārādhanaṃ vadāmi apica bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti . kathañca bhikkhave anupubbasikkhā anupubbakiriyā anupubbapaṭipadā aññārādhanā hoti . idha bhikkhave saddhājāto upasaṅkamati upasaṅkamanto payirupāsati payirupāsanto sotaṃ odahati ohitasoto dhammaṃ suṇāti sutvā dhammaṃ 1- dhāreti dhatānaṃ 2- dhammānaṃ atthaṃ upaparikkhati atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti dhammanijjhānakkhantiyā 3- sati chando jāyati chandajāto ussahati ussahitvā 4- tuleti tulayitvā padahati pahitatto samāno kāyena ceva paramaṃ saccaṃ sacchikaroti paññāya ca naṃ ativijjha passati. {238.1} Sāpi nāma bhikkhave saddhā nāhosi tampi nāma bhikkhave upasaṅkamanaṃ nāhosi sāpi nāma bhikkhave payirupāsanā nāhosi tampi nāma bhikkhave sotāvadhānaṃ nāhosi tampi nāma bhikkhave dhammassavanaṃ nāhosi sāpi nāma bhikkhave dhammadhāraṇā nāhosi sāpi nāma bhikkhave atthupaparikkhatā 5- nāhosi sāpi nāma bhikkhave @Footnote: 1 Ma. dhammesu . 2 Ma. dhātānaṃ . 3 Ma. dhammānij... . 4 Ma. ussāhetvā. @5 Yu. atthūpaparikkhā.

--------------------------------------------------------------------------------------------- page234.

Dhammanijjhānakkhanti nāhosi sopi nāma bhikkhave chando nāhosi sopi nāma bhikkhave ussāho nāhosi sāpi nāma bhikkhave tulanā nāhosi tampi nāma bhikkhave padhānaṃ nāhosi vippaṭipannāttha 1- bhikkhave micchāpaṭipannāttha 2- bhikkhave kīvadūrevime bhikkhave moghapurisā apakkantā imasmā dhammavinayā. [239] Atthi bhikkhave catuppadaṃ veyyākaraṇaṃ yassuddiṭṭhassa viññū puriso nacirasseva paññāya atthaṃ ājāneyya uddisissāma 3- vo bhikkhave ājānissatha metanti . ke ca mayaṃ bhante ke ca dhammassa aññātāroti . yopi so bhikkhave satthā āmisagaruko 4- āmisadāyādo āmisehi saṃsaṭṭho viharati tassapāyaṃ evarūpī paṇopaṇaviyā 5- na upeti evañca no assa atha naṃ kareyyāma na ca no evamassa na naṃ kareyyāmāti . kimpana bhikkhave yaṃ tathāgato sabbaso āmisehi visaṃsaṭṭho viharati saddhassa bhikkhave sāvakassa satthu sāsane pariyogayha 6- vattato ayamanudhammo 7- hoti satthā bhagavā sāvakohamasmi 8- jānāti bhagavā nāhaṃ jānāmīti. {239.1} Saddhassa bhikkhave sāvakassa satthu sāsane pariyogayha vattato rūḷhanīyaṃ 9- satthu sāsanaṃ hoti ojavantaṃ . saddhassa bhikkhave sāvakassa satthu sāsane pariyogayha vattato ayamanudhammo 10- hoti kāmaṃ taco ca nahāru ca aṭṭhi ca avasussatu 11- me 12- sarīre avasussatu 13- maṃsalohitaṃ @Footnote: 1 Po. vippaṭipannatthaṃ . 2 Po. micchāpaṭipannatthaṃ . 3 Ma. uddiṭṭhassāpi @bhikkhave. Yu. uddisissāmi . 4 Ma. Yu. āmisagaru . 5 Sī. Yu. paṇopaṇavidhā. @6 Po. Yu. pariyogāya . 7-10 Po. ayaṃ pana dhammo . 8 Ma. sāvakohamasmīti. @9 Yu. rūḷhniyaṃ. 11 Ma. Yu. avasissatu. 12 Yu. meti pāṭho natthi. @13 Yu. upasussatu.

--------------------------------------------------------------------------------------------- page235.

Yantaṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissatīti . saddhassa bhikkhave sāvakassa satthu sāsane pariyogayha vattato dvinnaṃ phalānaṃ aññataraṃ phalaṃ pāṭikaṅkhaṃ diṭṭheva dhamme aññā sati vā upādisese anāgāmitāti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Kīṭāgirisuttaṃ niṭṭhitaṃ dasamaṃ. Bhikkhuvaggo niṭṭhito dutiyo. --------- Tassa vaggassa uddānaṃ kuñjararāhulasassataloko 1- māluṅkyaputto ca bhaddālināmo dijakhuddasahampatiyācanā nāḷakīpadaragirināmo asamo pavaro dutiyo varavaggo. -------- @Footnote: 1 Ma. kuñjaro rāhulo yassa satthussa lokā @ mālukyaputtatathābhaddālināmāni @ pañcannaṃ sahampatiyācanāthanāḷi @ kīṭāgiri nāma asamo pavaro. @ dutiyo varavaggo @ bhikkhuvaggo niṭṭhito.

--------------------------------------------------------------------------------------------- page236.

Paribbājakavaggo ------ cūḷavacchagottasuttaṃ 1- [240] Evamme sutaṃ ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ . tena kho pana samayena vacchagotto paribbājako ekapuṇḍarīke paribbājakārāme paṭivasati . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya vesāliṃ 2- piṇḍāya pāvisi . atha kho bhagavato etadahosi atippago kho tāva vesāliyaṃ piṇḍāya carituṃ yannūnāhaṃ yena ekapuṇḍarīko paribbājakārāmo yena vacchagotto paribbājako tenupasaṅkameyyanti . Atha kho bhagavā yena ekapuṇḍarīko paribbājakārāmo yena vacchagotto paribbājako tenupasaṅkami . addasā kho vacchagotto paribbājako bhagavantaṃ [3]- dūrato āgacchantaṃ disvā bhagavantaṃ etadavoca etu kho bhante bhagavā svāgataṃ bhante bhagavato 4- cirassaṃ kho bhante bhagavā imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya nisīdatu bhante bhagavā idamāsanaṃ paññattanti . nisīdi bhagavā paññatte āsane . vacchagottopi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. @Footnote: 1 Ma. Yu. tevijjavacchagottasuttaṃ . 2 Po. vesāliyaṃ. @3 Yu. etthantare vāsaddo atthi. 4 Po. bhagavā.

--------------------------------------------------------------------------------------------- page237.

[241] Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca sutametaṃ bhante samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti ye te bhante evamāhaṃsu samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti kacci te bhante bhagavato vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti . Ye te vaccha evamāhaṃsu samaṇo gotamo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānāti carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitanti na me te vuttavādino abbhācikkhanti ca pana mante 1- asatā abhūtenāti. [242] Kathaṃ byākaramānā pana mayaṃ bhante vuttavādino ceva bhagavato assāma na ca bhagavantaṃ abhūtena abbhācikkheyyāma dhammassa cānudhammaṃ byākareyyāma na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyāti . tevijjo samaṇo gotamoti kho vaccha byākaramāno vuttavādī ceva me assa na ca @Footnote: 1 Ma. maṃ.

--------------------------------------------------------------------------------------------- page238.

Maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyya . ahaṃ hi vaccha yāvadeva ākaṅkhāmi anekavihitaṃ pubbenivāsaṃ anussarāmi seyyathīdaṃ ekampi jātiṃ dvepi jātiyo .pe. iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarāmi . ahaṃ hi vaccha yāvadeva ākaṅkhāmi dibbena cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate .pe. yathākammūpage satte pajānāmi . ahaṃ hi vaccha āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharāmi. {242.1} Tevijjo samaṇo gotamoti kho vaccha byākaramāno vuttavādī ceva me assa na ca maṃ abhūtena abbhācikkheyya dhammassa cānudhammaṃ byākareyya na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgaccheyyāti. [243] Evaṃ vutte vacchagotto paribbājako bhagavantaṃ etadavoca atthi nu kho bho gotama koci gihī gihisaññojanaṃ appahāya [1]- kāyassa bhedā dukkhassantakaroti . natthi kho vaccha koci gihī gihisaññojanaṃ appahāya kāyassa bhedā dukkhassantakaroti 2-. {243.1} Atthi pana bho gotama koci gihī gihisaññojanaṃ appahāya kāyassa bhedā [3]- saggūpagoti. Na 4- kho vaccha ekaṃyeva sataṃ na dve satāni @Footnote: 1 Po. diṭṭheva dhamme . 2 katthaci dukkhassantaṃ karoti . 3 Po. parammaraṇā. @4 Ma. na kho vaccha...saggūpagāti ime pāṭhā natthi. idha pana atthi kho vaccha @koci gihi gihisaññojanaṃ appahāya kāyassa bhedā saggūpagotīti ime pāṭhā dissanti.

--------------------------------------------------------------------------------------------- page239.

Na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyova ye gihī gihisaññojanaṃ appahāya kāyassa bhedā saggūpagāti. {243.2} Atthi nu kho bho gotama koci ājīvako kāyassa bhedā dukkhassantakaroti . natthi kho vaccha koci ājīvako kāyassa bhedā dukkhassantakaroti . atthi pana bho gotama koci ājīvako kāyassa bhedā saggūpagoti . ito kho so 1- vaccha ekanavuto 2- kappo yamahaṃ anussarāmi nābhijānāmi 3- kañci ājīvakaṃ saggūpagaṃ aññatra ekena so cāpi 4- kammavādī kiriyavādīti . evaṃ sante bho gotama suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāti 5- . Evaṃ [6]- vaccha suññaṃ aduṃ titthāyatanaṃ antamaso saggūpagenāpīti. Idamavoca bhagavā attamano vacchagotto paribbājako bhagavato bhāsitaṃ abhinandīti. Cūḷavacchagottasuttaṃ niṭṭhitaṃ paṭhamaṃ. ------------ @Footnote: 1 Ma. soti pāṭho natki . 2 Po. ekūnanavutikappe . Ma. ekanavute kappe. @3 Ma. abhijānāmi na kiñci . 4 Ma. so pāsiṃ. Yu. so pāsi . 5 Ma. saggūpagenapīti. @Yu. saggūpagenāpīti. [6] Yu. etthantare santeti pāṭho dissati.

--------------------------------------------------------------------------------------------- page240.

Aggivacchagottasuttaṃ [244] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [245] Ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca kinnu kho bho gotama sassato loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī 1- bhavaṃ gotamoti. {245.1} Na kho ahaṃ vaccha evaṃdiṭṭhī sassato loko idameva saccaṃ moghamaññanti . kiṃ 2- pana bho gotama asassato loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti . na kho ahaṃ vaccha evaṃdiṭṭhī asassato loko idameva saccaṃ moghamaññanti . kinnu kho bho gotama antavā loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti. {245.2} Na kho ahaṃ vaccha evaṃdiṭṭhī antavā loko idameva saccaṃ moghamaññanti . kiṃ 3- pana bho gotama anantavā loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti . Na kho ahaṃ vaccha evaṃdiṭṭhī anantavā loko idameva saccaṃ moghamaññanti . kinnu kho bho gotama taṃ jīvaṃ taṃ sarīraṃ @Footnote: 1 Yu. sabbattha evaṃdiṭṭhi iti dissati . 2-3 Po. kinnukho. Ma. kiṃ nu kho.

--------------------------------------------------------------------------------------------- page241.

Idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti . na kho ahaṃ vaccha evaṃdiṭṭhī taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti . Kiṃ 1- pana bho gotama aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti . na kho ahaṃ vaccha evaṃdiṭṭhī aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti . Kinnu kho bho gotama hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti. {245.3} Na kho ahaṃ vaccha evaṃdiṭṭhī hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . kiṃ 1- pana bho gotama na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti . na kho ahaṃ vaccha evaṃdiṭṭhī na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . kinnu kho bho gotama hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti. {245.4} Na kho ahaṃ vaccha evaṃdiṭṭhī hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti . kiṃ pana bho gotama neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti . na kho ahaṃ vaccha evaṃdiṭṭhī neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti. @Footnote: 1 Po. kinnu kho. ito paraṃ sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page242.

[246] Kinnu kho bho gotama sassato loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī sassato loko idameva saccaṃ moghamaññanti vadesi . kiṃ pana bho gotama asassato loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī asassato loko idameva saccaṃ moghamaññanti vadesi . kinnu kho bho gotama antavā loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī antavā loko idameva saccaṃ moghamaññanti vadesi. {246.1} Kiṃ pana bho gotama anantavā loko idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī anantavā loko idameva saccaṃ moghamaññanti vadesi . kinnu kho bho gotama taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī taṃ jīvaṃ taṃ sarīraṃ idameva saccaṃ moghamaññanti vadesi . Kiṃ pana bho gotama aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī aññaṃ jīvaṃ aññaṃ sarīraṃ idameva saccaṃ moghamaññanti vadesi. {246.2} Kinnu kho bho gotama hoti tathāgato

--------------------------------------------------------------------------------------------- page243.

Parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi . kiṃ pana bho gotama na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi. {246.3} Kinnu kho bho gotama hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī hoti ca na ca hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi . kiṃ pana bho gotama neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti evaṃdiṭṭhī bhavaṃ gotamoti iti puṭṭho samāno na kho ahaṃ vaccha evaṃdiṭṭhī neva hoti na na hoti tathāgato parammaraṇā idameva saccaṃ moghamaññanti vadesi . kiṃ pana bhavaṃ gotamo ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagatoti. [247] Sassato lokoti kho vaccha diṭṭhigatametaṃ diṭṭhigahaṇaṃ diṭṭhikantāro 1- diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya @Footnote: 1 Yu. diṭṭhikantāraṃ.

--------------------------------------------------------------------------------------------- page244.

Saṃvattati . asassato lokoti kho vaccha .pe. antavā lokoti kho vaccha .pe. anantavā lokoti kho vaccha .pe. Taṃ jīvaṃ taṃ sarīranti kho vaccha .pe. aññaṃ jīvaṃ aññaṃ sarīranti kho vaccha .pe. hoti tathāgato parammaraṇāti kho vaccha .pe. Na hoti tathāgato parammaraṇāti kho vaccha .pe. hoti ca na ca hoti tathāgato parammaraṇāti kho vaccha .pe. neva hoti na na hoti tathāgato parammaraṇāti kho vaccha diṭṭhigatametaṃ diṭṭhigahaṇaṃ diṭṭhikantāro diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati . imaṃ kho ahaṃ vaccha ādīnavaṃ sampassamāno evaṃ imāni sabbaso diṭṭhigatāni anupagatoti. {247.1} Atthi pana bhoto gotamassa kiñci diṭṭhigatanti . Diṭṭhigatanti kho vaccha apanītametaṃ tathāgatassa diṭṭhañhetaṃ vaccha tathāgatena iti rūpaṃ iti rūpassa samudayo iti rūpassa atthaṅgamo iti vedanā iti vedanāya samudayo iti vedanāya atthaṅgamo iti saññā iti saññāya samudayo iti saññāya atthaṅgamo iti saṅkhārā iti saṅkhārānaṃ samudayo iti saṅkhārānaṃ atthaṅgamo iti viññāṇaṃ iti viññāṇassa samudayo iti viññāṇassa atthaṅgamoti tasmā tathāgato sabbamaññitānaṃ sabbamatthitānaṃ sabbāhaṅkāramamaṅkāramānānusayānaṃ 1- @Footnote: 1 Ma. ahaṅkāra....

--------------------------------------------------------------------------------------------- page245.

Khayā virāgā nirodhā cāgā paṭinissaggā anupādā vimuttoti vadāmīti. [248] Evaṃ vimuttacitto pana bho gotama bhikkhu kuhiṃ uppajjatīti 1-. Uppajjatīti kho vaccha na upeti . tenahi bho gotama na uppajjatīti. Na uppajjatīti kho vaccha na upeti . tenahi bho gotama uppajjati ca na ca uppajjatīti . uppajjati ca na ca uppajjatīti kho vaccha na upeti . tenahi bho gotama neva uppajjati na na uppajjatīti . Neva uppajjati na na uppajjatīti kho vaccha na upeti. [249] Evaṃ vimuttacitto pana bho gotama bhikkhu kuhiṃ uppajjatīti iti puṭṭho samāno uppajjatīti 2- vaccha na upetīti vadesi . tenahi bho gotama na uppajjatīti iti puṭṭho samāno na uppajjatīti kho vaccha na upetīti vadesi . tenahi bho gotama uppajjati ca na ca uppajjatīti iti puṭṭho samāno uppajjati ca na ca uppajjatīti kho vaccha na upetīti vadesi . tenahi bho gotama neva uppajjati na na uppajjatīti iti puṭṭho samāno neva uppajjati na na uppajjatīti kho vaccha na upetīti vadesi . Etthāhaṃ bho gotama aññāṇamāpādiṃ ettha sammohamāpādiṃ . Yāpi me esā bhoto gotamassa purimena kathāsallāpena ahu @Footnote: 1 upapajjatītipi pāṭho. Ma. sabbattha upapajjatīti dissati. @2 Ma. upapajjatīti kho vaccha.

--------------------------------------------------------------------------------------------- page246.

Pasādamattā sāpi me etarahi antarahitāti. [250] Alañhi te vaccha aññāṇāya alaṃ sammohāya gambhīro hayaṃ 1- vaccha dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo so tayā dujjāno aññadiṭṭhikena aññakkhantikena aññarucikena aññatthayogena 2- aññatthācariyakena {250.1} tenahi vaccha taṃyevettha paṭipucchissāmi yathā te khameyya tathā taṃ 3- byākareyyāsi taṃ kiṃ maññasi vaccha sace te purato aggi jaleyya jāneyyāsi tvaṃ ayaṃ me purato aggi jalatīti . sace me bho gotama purato aggi jaleyya jāneyyāhaṃ ayaṃ me purato aggi jalatīti . sace pana taṃ vaccha evaṃ puccheyya yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatīti evaṃ puṭṭho tvaṃ vaccha kinti byākareyyāsīti . Sace maṃ bho gotama evaṃ puccheyya yo te ayaṃ purato aggi jalati ayaṃ aggi kiṃ paṭicca jalatīti evaṃ puṭṭho ahaṃ bho gotama evaṃ byākareyyaṃ yo me purato aggi jalati ayaṃ aggi tiṇakaṭṭhupādānaṃ paṭicca jalatīti . sace 4- vaccha purato so aggi nibbāyeyya jāneyyāsi tvaṃ ayaṃ me purato aggi nibbutoti . Sace me bho gotama purato so aggi nibbāyeyya jāneyyāhaṃ ayaṃ me purato aggi nibbutoti . sace pana taṃ vaccha evaṃ puccheyya yo te ayaṃ purato aggi nibbuto so aggi ito @Footnote: 1 Po. cāyaṃ. Ma. tathāyeva . 2 Ma. aññatrayogena aññatra ācariyakena. @3 Ma. naṃ . 4 Yu. sace te vaccha.

--------------------------------------------------------------------------------------------- page247.

Katamaṃ disaṃ gato puratthimaṃ 1- vā pacchimaṃ vā uttaraṃ vā dakkhiṇaṃ vāti evaṃ puṭṭho tvaṃ vaccha kinti byākareyyāsīti . na upeti bho gotama yañhi so bho gotama aggi tiṇakaṭṭhupādānaṃ paṭicca jalati 2- tassa ca pariyādānā aññassa ca anupahārā 3- anāhāro nibbutotveva saṅkhyaṃ gacchatīti. [251] Evameva kho vaccha yena rūpena tathāgataṃ paññāpayamāno paññāpeyya taṃ rūpaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅgataṃ 4- āyatiṃ anuppādadhammaṃ rūpasaṅkhāvimutto kho vaccha tathāgato gambhīro appameyyo duppariyogāḷho . seyyathāpi mahāsamuddo uppajjatīti 5- na upeti na uppajjatīti na upeti uppajjati ca na ca uppajjatīti na upeti neva uppajjati na na uppajjatīti na upeti. {251.1} Yāya vedanāya tathāgataṃ paññāpayamāno paññāpeyya sā vedanā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā 6- āyatiṃ anuppādadhammā vedanāsaṅkhāvimutto 7- kho vaccha tathāgato gambhīro appameyyo duppariyogāḷho . seyyathāpi mahāsamuddo uppajjatīti na upeti na uppajjatīti na upeti uppajjati ca na ca uppajjatīti na upeti neva uppajjati na na uppajjatīti na upeti. {251.2} Yāya saññāya tathāgataṃ paññāpayamāno paññāpeyya sā saññā tathāgatassa @Footnote: 1 Ma. puratthimaṃ vā dakkhiṇaṃ vā pacchimaṃ vā uttaraṃ vāti . 2 Yu. ajalīti dissati. @3 Po. anupādānā . 5 Po. upapajjatīti sabbattha dissati. @4-6 Po. ...kataṃ ...katā. 7 Ma. vedanāsaṅkhyavimutto.

--------------------------------------------------------------------------------------------- page248.

Pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā saññāsaṅkhāvimutto 1- kho vaccha tathāgato gambhīro appameyyo duppariyogāḷho . seyyathāpi mahāsamuddo uppajjatīti na upeti na uppajjatīti na upeti uppajjati ca na ca uppajjatīti na upeti neva uppajjati na na uppajjatīti na upeti. {251.3} Yehi saṅkhārehi tathāgataṃ paññāpayamāno paññāpeyya te saṅkhārā tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā saṅkhārasaṅkhāvimutto kho vaccha tathāgato gambhīro appameyyo duppariyogāḷho . seyyathāpi mahāsamuddo uppajjatīti na upeti na uppajjatīti na upeti uppajjatīti ca na ca uppajjatīti na upeti neva uppajjati na na uppajjatīti na upeti. {251.4} Yena viññāṇena tathāgataṃ paññāpayamāno paññāpeyya taṃ viññāṇaṃ tathāgatassa pahīnaṃ ucchinnamūlaṃ tālāvatthukataṃ anabhāvaṅgataṃ āyatiṃ anuppādadhammaṃ viññāṇasaṅkhāvimutto kho vaccha tathāgato gambhīro appameyyo duppariyogāḷho . seyyathāpi mahāsamuddo uppajjatīti na upeti na uppajjatīti na upeti uppajjati ca na ca uppajjatīti na upeti neva uppajjati na na uppajjatīti na upetīti 2-. [252] Evaṃ vutte vacchagotto paribbājako bhagavantaṃ etadavoca seyyathāpi bho gotama gāmassa vā nigamassa vā @Footnote: 1 Ma. ...saṅkhYu... . 2 Ma. itisaddo natthi.

--------------------------------------------------------------------------------------------- page249.

Avidūre mahāsālarukkho tassa aniccatā sākhāpalāsaṃ 1- palujjeyya tacapappaṭikā palujjeyyuṃ pheggu 2- palujjeyya so aparena samayena apagatasākhāpalāso apagatatacapappaṭiko apagataphegguko suddhe 3- sāre patiṭṭhito evameva bhoto gotamassa pāvacanaṃ apagatasākhāpalāsaṃ apagatatacapappaṭikaṃ apagatapheggukaṃ suddhe 4- sāre patiṭṭhitaṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷahassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Aggivacchagottasuttaṃ niṭṭhitaṃ dutiyaṃ. ------------ @Footnote: 1 Ma. sākhāpalāsā palujjeyyuṃ. 2 Ma. pheggū palujjeyyuṃ. 3 Yu. suddho assa. @4 Ma. Yu. suddhanti dissati.

--------------------------------------------------------------------------------------------- page250.

Mahāvacchagottasuttaṃ [253] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe . atha kho vacchagotto paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho vacchagotto paribbājako bhagavantaṃ etadavoca dīgharattāhaṃ bhotā gotamena sahakathī sādhu me bhavaṃ gotamo saṅkhittena kusalākusalaṃ desetūti . saṅkhittenapi kho te ahaṃ vaccha kusalākusalaṃ deseyyaṃ vitthārenapi kho te ahaṃ vaccha kusalākusalaṃ deseyyaṃ apica te ahaṃ vaccha saṅkhittena kusalākusalaṃ desessāmi 1- taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho vacchagotto paribbājako bhagavato paccassosi. [254] Bhagavā etadavoca lobho 2- kho vaccha akusalaṃ alobho kho vaccha 3- kusalaṃ doso kho vaccha akusalaṃ adoso kho vaccha kusalaṃ moho kho vaccha akusalaṃ amoho kho vaccha kusalaṃ iti kho vaccha ime tayo dhammā akusalā tayo dhammā kusalā. {254.1} Pāṇātipāto kho vaccha akusalaṃ pāṇātipātā veramaṇī kusalaṃ adinnādānaṃ kho vaccha akusalaṃ adinnādānā veramaṇī kusalaṃ kāmesumicchācāro kho vaccha akusalaṃ kāmesumicchācārā veramaṇī kusalaṃ @Footnote: 1 Po. deseyyāmi . 2 Po. lobho ... doso ... moho ... akusalaṃ alobho ... @adoso ... amoho ... kusalaṃ . 3 Ma. Yu. kho vacchāti natthi.

--------------------------------------------------------------------------------------------- page251.

Musāvādo kho vaccha akusalaṃ musāvādā veramaṇī kusalaṃ pisuṇā vācā kho vaccha akusalaṃ pisuṇāya vācāya veramaṇī kusalaṃ pharusā vācā kho vaccha akusalaṃ pharusāya vācāya veramaṇī kusalaṃ samphappalāpo kho vaccha akusalaṃ samphappalāpā veramaṇī kusalaṃ abhijjhā kho vaccha akusalaṃ anabhijjhā kusalaṃ byāpādo kho vaccha akusalaṃ abyāpādo kusalaṃ micchādiṭṭhi kho vaccha akusalaṃ sammādiṭṭhi kusalaṃ iti kho vaccha ime dasa dhammā akusalā dasa dhammā kusalā. {254.2} Yato kho vaccha bhikkhuno taṇhā pahīnā hoti ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā hoti so bhikkhu arahaṃ khīṇāsavo vusitavā 1- katakaraṇīyo ohitabhāro anuppattasadattho parikkhīṇabhavasaññojano sammadaññā vimuttoti. [255] Tiṭṭhatu bhavaṃ gotamo atthi pana 2- bhoto gotamassa ekabhikkhu 3- sāvako [4]- āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharatīti . na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni atha kho vaccha 5- bhiyyova ye bhikkhū mama sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja 6- viharantīti. {255.1} Tiṭṭhatu bhavaṃ gotamo tiṭṭhantu bhikkhū atthi pana bhoto gotamassa ekabhikkhunīpi sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā @Footnote: 1 Po. vusitabrahmacariyo . 2 Ma. pana te . 3 Ma. ekabhikkhupi . 4 Ma. @etthantare yoti dissati . 5 Ma. Yu. ayaṃ pāṭho na dissati 6 Yu. ayaṃ @pāṭho na dissati 6 Yu. ayaṃ pāṭho na dissati.

--------------------------------------------------------------------------------------------- page252.

Upasampajja viharatīti . na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyova yā bhikkhuniyo mama sāvikā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti. [256] Tiṭṭhatu bhavaṃ gotamo tiṭṭhantu bhikkhū tiṭṭhantu bhikkhuniyo atthi pana bhoto gotamassa ekupāsakopi sāvako gihī odātavasano sabrahmacārī 1- pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokāti . Na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā sabrahmacārino pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyino anāvattidhammā tasmā lokāti. {256.1} Tiṭṭhatu bhavaṃ gotamo tiṭṭhantu bhikkhū tiṭṭhantu bhikkhuniyo tiṭṭhantu upāsakā gihī odātavasanā sabrahmacārino 2- atthi pana bhoto gotamassa ekupāsakopi sāvako gihī odātavasano kāmabhogī sāsanakaro ovādapatikaro [3]- tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane viharatīti . na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca @Footnote: 1 Ma. brahmacārī yo . 2 Ma. brahmacārino . 3 Ma. etthantare yoti dissati.

--------------------------------------------------------------------------------------------- page253.

Satāni atha kho bhiyyova ye upāsakā mama sāvakā gihī odātavasanā kāmabhogino sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane viharantīti. {256.2} Tiṭṭhatu bhavaṃ gotamo tiṭṭhantu bhikkhū tiṭṭhantu bhikkhuniyo tiṭṭhantu upāsakā gihī odātavasanā sabrahmacārino tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihī odātavasanā sabrahmacārinī [1]- pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tatthaparinibbāyinī anāvattidhammā tasmā lokāti . na kho vaccha ekaṃyeva sataṃ na dve satāni na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyova yā upāsikā mama sāvikā gihī odātavasanā sabrahmacāriniyo pañcannaṃ orambhāgiyānaṃ saññojanānaṃ parikkhayā opapātikā tattha parinibbāyiniyo anāvattidhammā tasmā lokāti. {256.3} Tiṭṭhatu bhavaṃ gotamo tiṭṭhantu bhikkhū tiṭṭhantu bhikkhuniyo tiṭṭhantu upāsakā gihī odātavasanā sabrahmacārino tiṭṭhantu upāsakā gihī odātavasanā kāmabhogino tiṭṭhantu upāsikā gihī odātavasanā sabrahmacāriniyo atthi pana bhoto gotamassa ekupāsikāpi sāvikā gihī odātavasanā kāmabhoginī sāsanakarā 2- ovādapatikarā [3]- tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane viharatīti . na kho vaccha ekaṃyeva sataṃ na @Footnote: 1 Ma. etthantare yāti dissati. 2 Ma. sāsanakārī. 3 Ma. etthantare yāti dissati.

--------------------------------------------------------------------------------------------- page254.

Dve satāni na tīṇi satāni na cattāri satāni na pañca satāni atha kho bhiyyova yā upāsikā mama sāvikā gihī odātavasanā kāmabhoginiyo sāsanakarā ovādapatikarā tiṇṇavicikicchā vigatakathaṃkathā vesārajjappattā aparappaccayā satthu sāsane viharantīti. [257] Sace hi bho gotama imaṃ dhammaṃ bhavaṃyeva gotamo ārādhako abhavissa no ca kho bhikkhū ārādhakā abhaviṃsu 1- evamidaṃ brahmacariyaṃ apparipūraṃ abhavissa tenaṅgena yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena . sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhavissaṃsu no ca kho bhikkhuniyo ārādhikā abhaviṃsu evamidaṃ brahmacariyaṃ apparipūraṃ abhavissa tenaṅgena yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena. [258] Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhavissaṃsu bhikkhuniyo ca ārādhikā abhavissaṃsu no ca kho upāsakā gihī odātavasanā sabrahmacārino ārādhakā abhaviṃsu evamidaṃ brahmacariyaṃ apparipūraṃ abhavissa tenaṅgena yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū [2]- ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca @Footnote: 1 Po. abhavissuṃ. Ma. abhavissaṃsu . 2 Yu. ca.

--------------------------------------------------------------------------------------------- page255.

Gihī odātavasanā sabrahmacārino ārādhakā 1- evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena. {258.1} Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhavissaṃsu bhikkhuniyo ca ārādhikā abhavissaṃsu upāsakā ca gihī odātavasanā sabrahmacārino ārādhakā abhavissaṃsu no ca kho 2- upāsakā gihī odātavasanā kāmabhogino ārādhakā abhaviṃsu [3]- evamidaṃ brahmacariyaṃ apparipūraṃ abhavissa tenaṅgena yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā sabrahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā [4]- evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena. {258.2} Sace hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhavissaṃsu bhikkhuniyo ca ārādhikā abhavissaṃsu upāsakā ca gihī odātavasanā sabrahmacārino ārādhakā abhavissaṃsu upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṃsu no ca kho 5- upāsikā gihī odātavasanā sabrahmacāriniyo ārādhikā abhaviṃsu 6- evamidaṃ brahmacariyaṃ aparipūraṃ abhavissa tenaṅgena yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā sabrahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino @Footnote: 1 potthake upāsakā ca gihī odātavasanā kāmabhogino ārādhakāti dissati. @2-5 Po. no ca khoti na dissati . 3 Po. no ca kho upāsikā gihī odātavasanā @brahmacāriniyo ārādhakā abhavissunti dissati . 4 Po. upāsikā ca gihī @odātavasanā brahmacāriniyo ārādhakā . 6 Po. no ca kho upāsikā gihī @odātavasanā kāmabhoginiyo ārādhakā abhavissuṃ.

--------------------------------------------------------------------------------------------- page256.

Ārādhakā upāsikā ca gihī odātavasanā sabrahmacāriniyo ārādhikā 1- evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena. {258.3} Sace 2- hi bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako abhavissa bhikkhū ca ārādhakā abhavissaṃsu bhikkhuniyo ca ārādhikā abhavissaṃsu upāsakā ca gihī odātavasanā sabrahmacārino ārādhakā abhavissaṃsu upāsakā ca gihī odātavasanā kāmabhogino ārādhakā abhavissaṃsu upāsikā ca gihī odātavasanā sabrahmacāriniyo ārādhikā abhavissaṃsu no ca kho upāsikā gihī odātavasanā kāmabhoginiyo ārādhikā abhaviṃsu evamidaṃ brahmacariyaṃ apparipūraṃ abhavissa tenaṅgena yasmā ca kho bho gotama imaṃ dhammaṃ bhavañceva gotamo ārādhako bhikkhū ca ārādhakā bhikkhuniyo ca ārādhikā upāsakā ca gihī odātavasanā sabrahmacārino ārādhakā upāsakā ca gihī odātavasanā kāmabhogino ārādhakā upāsikā ca gihī odātavasanā sabrahmacāriniyo ārādhikā upāsikā ca gihī odātavasanā kāmabhoginiyo ārādhikā evamidaṃ brahmacariyaṃ paripūraṃ tenaṅgena. [259] Seyyathāpi bho gotama gaṅgā nadī samuddaninnā samuddapoṇā samuddapabbhārā samuddaṃ āhacca tiṭṭhati evamevāyaṃ bhoto gotamassa parisā sagahaṭṭhapabbajitā nibbānaninnā nibbānapoṇā nibbānapabbhārā nibbānaṃ āhacca tiṭṭhati . abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi [3]- nikkujjitaṃ vā @Footnote: 1 Po. upāsikā ca gihī odātavasanā kāmabhoginiyo ārādhakā . 2 Po. sace @hi bho .pe. paripūraṃ tenaṅgenāti natthi . 3 Yu. bho gotama.

--------------------------------------------------------------------------------------------- page257.

Ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti . yo kho vaccha aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya apica khvettha 1- puggalavemattatā viditāti . sace bhante aññatitthiyapubbā imasmiṃ dhammavinaye ākaṅkhantā pabbajjaṃ ākaṅkhantā upasampadaṃ cattāro māse parivasanti catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti bhikkhubhāvāya ahaṃ cattāri vassāni parivasissāmi [2]- catunnaṃ vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti . Alattha kho vacchagotto paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ. [260] Acirūpasampanno kho panāyasmā vacchagotto addhamāsūpa- sampanno yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho āyasmā vacchagotto bhagavantaṃ etadavoca yāvatakaṃ bhante sekhena ñāṇena @Footnote: 1 Ma. mettha . 2. Yu. maṃ.

--------------------------------------------------------------------------------------------- page258.

Sekhāya vijjāya pattabbaṃ anuppattaṃ [1]- mayā uttariṃ 2- me bhagavā dhammaṃ desetūti . tenahi tvaṃ vaccha dve dhamme uttariṃ bhāvehi samathañca 3- vipassanañca ime kho te vaccha dve dhammā uttariṃ bhāvitā samatho ca vipassanā ca anekadhātupaṭivedhāya saṃvattissanti. [261] So tvaṃ vaccha yāvadeva ākaṅkhissasi anekavihitaṃ iddhividhaṃ paccanubhaveyyaṃ ekopi hutvā bahudhāpi assaṃ bahudhāpi hutvā eko assaṃ āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamāno gaccheyyaṃ seyyathāpi ākāse paṭhaviyaṃpi ummujjanimmujjaṃ kareyyaṃ seyyathāpi udake udakepi abhijjamāne gaccheyyaṃ seyyathāpi paṭhaviyaṃ ākāsepi pallaṅkena saṅkameyyaṃ 4- seyyathāpi pakkhī sakuṇo imepi candimasuriye evaṃmahiddhike evaṃmahānubhāve pāṇinā parimaseyyaṃ 5- parimajjeyyaṃ yāva brahmalokāpi kāyena saṃvatteyyanti . tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. [262] So tvaṃ vaccha yāvadeva ākaṅkhissasi dibbāya sotadhātuyā visuddhāya atikkantamānusakāya 6- ubho sadde suṇeyyaṃ seyyathīdaṃ 7- dibabe ca mānusake 8- ca ye dūre santike cāti. Tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. [263] So tvaṃ vaccha yāvadeva ākaṅkhissasi parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajāneyyaṃ sarāgaṃ vā cittaṃ @Footnote: 1 Ma. taṃ 2 Po. Ma. uttariṃ ca . 3 Ma. samādhiñca . 4 Ma. kameyyaṃ. @Po. caṅkameyyaṃ. 5 Ma. parāmaseyyaṃ. 6 Po. ...mānusikāya. @7 Ma. ayaṃ pāṭho na dissati. 8 Ma. mānuse.

--------------------------------------------------------------------------------------------- page259.

Sarāgaṃ cittanti pajāneyyaṃ vītarāgaṃ vā cittaṃ vītarāgaṃ cittanti pajāneyyaṃ sadosaṃ vā cittaṃ sadosaṃ cittanti pajāneyyaṃ vītadosaṃ vā cittaṃ vītadosaṃ cittanti pajāneyyaṃ samohaṃ vā cittaṃ samohaṃ cittanti pajāneyyaṃ vītamohaṃ vā cittaṃ vītamohaṃ cittanti pajāneyyaṃ saṅkhittaṃ vā cittaṃ saṅkhittaṃ cittanti pajāneyyaṃ vikkhittaṃ vā cittaṃ vikkhittaṃ cittanti pajāneyyaṃ mahaggataṃ vā cittaṃ mahaggataṃ cittanti pajāneyyaṃ amahaggataṃ vā cittaṃ amahaggataṃ cittanti pajāneyyaṃ sauttaraṃ vā cittaṃ sauttaraṃ cittanti pajāneyyaṃ anuttaraṃ vā cittaṃ anuttaraṃ cittanti pajāneyyaṃ samāhitaṃ vā cittaṃ samāhitaṃ cittanti pajāneyyaṃ asamāhitaṃ vā cittaṃ asamāhitaṃ cittanti pajāneyyaṃ vimuttaṃ vā cittaṃ vimuttaṃ cittanti pajāneyyaṃ avimuttaṃ vā cittaṃ avimuttaṃ cittanti pajāneyyanti . tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. [264] So tvaṃ vaccha yāvadeva ākaṅkhissasi anekavihitaṃ pubbenivāsaṃ anussareyyaṃ seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi 1- jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe @Footnote: 1 Ma. satampi jātiyo sahassampi jātiyo satasahassampi jātiyo.

--------------------------------------------------------------------------------------------- page260.

Amutrāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evamāhāro evaṃ sukhadukkhapaṭisaṃvedī evamāyupariyanto so tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyyanti . Tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. [265] So tvaṃ vaccha yāvadeva ākaṅkhissasi dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajāneyyaṃ ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikamma- samādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti . iti dibbena cakkhunā visuddhena atikkantamānusakena satte passeyyaṃ cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate

--------------------------------------------------------------------------------------------- page261.

Duggate yathākammūpage satte pajāneyyanti . tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyatane. [266] So tvaṃ vaccha yāvadeva ākaṅkhissasi āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti . tatra tatreva sakkhibhabbataṃ pāpuṇissasi sati sati āyataneti. [267] Atha kho āyasmā vacchagotto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi . atha kho āyasmā vacchagotto eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho panāyasmā vacchagotto arahataṃ ahosi. [268] Tena kho pana samayena sambahulā bhikkhū bhagavantaṃ dassanāya gacchanti . addasā kho āyasmā vacchagotto te bhikkhū dūratova gacchante 1- disvāna yena te bhikkhū tenupasaṅkami upasaṅkamitvā te bhikkhū etadavoca handa kahaṃ pana tumhe āyasmanto gacchathāti . bhagavantaṃ kho mayaṃ āvuso dassanāya @Footnote: 1 Ma. āgacchante.

--------------------------------------------------------------------------------------------- page262.

Gacchāmāti . tenahāyasmanto mama vacanena bhagavato pāde sirasā vandatha vacchagotto 1- bhante bhikkhu bhagavato pāde sirasā vandati evañca vadeti 2- pariciṇṇo me bhagavā pariciṇṇo me sugatoti . Evamāvusoti kho te bhikkhū āyasmato vacchagottassa paccassosuṃ . Atha kho te bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā 3- ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ āyasmā bhante vacchagotto bhagavato pāde sirasā vandati evañca vadeti pariciṇṇo me bhagavā pariciṇṇo me sugatoti. Pubbeva me 4- bhikkhave vacchagotto 5- bhikkhu cetasā ceto paricca vidito tevijjo vacchagotto bhikkhu mahiddhiko mahānubhāvoti . devatāpi me etamatthaṃ ārocesuṃ tevijjo bhante vacchagotto bhikkhu mahiddhiko mahānubhāvoti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Mahāvacchagottasuttaṃ niṭṭhitaṃ tatiyaṃ. ------------ @Footnote: 1 Ma. vacchagotto ... vandatīti ime pāṭhā na dissanti . 2 Ma. vadetha. @3 Ma. abhivādetvā ... te bhikkhūti ime pāṭhā na dissanti . 4 Ma. mayā. @5 Ma. vacchagottassa bhikkhuno.

--------------------------------------------------------------------------------------------- page263.

Dīghanakhasuttaṃ [269] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe [1]- sūkarakhatāyaṃ 2- . atha kho dīghanakho paribbājako yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi . Ekamantaṃ ṭhito kho dīghanakho paribbājako bhagavantaṃ etadavoca ahañhi bho gotama evaṃvādī evaṃdiṭṭhī sabbaṃ me na khamatīti . Yāpi kho te esā aggivessana diṭṭhi sabbaṃ me na khamatīti esāpi te diṭṭhi na khamatīti . esā 3- ce me bho gotama diṭṭhi khameyya taṃpissa 4- tādisameva taṃpissa tādisamevāti. Ato kho te aggivessana bahū hi bahutarā lokasmiṃ ye evamāhaṃsu taṃpissa tādisameva taṃpissa tādisamevāti te tañceva diṭṭhiṃ nappajahanti aññañca diṭṭhiṃ upādiyanti . ato kho te aggivessana tanū hi tanutarā lokasmiṃ ye evamāhaṃsu taṃpissa tādisameva taṃpissa tādisamevāti te tañceva diṭṭhiṃ pajahanti aññañca diṭṭhiṃ na upādiyanti. [270] Santi aggivessana 5- eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sabbaṃ me khamatīti . santi aggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sabbaṃ me na khamatīti . @Footnote: 1 Ma. pabbate . 2 Ma. sūkarakhatāya . 3 Ma. esāpi me . 4 Ma. Yu. taṃpassa. @5 Yu. santaggivessanāti dissati.

--------------------------------------------------------------------------------------------- page264.

Santi aggivessana eke samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ekaccaṃ me khamati ekaccaṃ me na khamatīti . tatra aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sabbaṃ me khamatīti tesamayaṃ diṭṭhi sarāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santiketi . tatra aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sabbaṃ me na khamatīti tesamayaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santiketi. {270.1} Evaṃ vutte dīghanakho paribbājako bhagavantaṃ etadavoca ukkaṃseti me bhavaṃ gotamo diṭṭhigataṃ samukkaṃseti me bhavaṃ gotamo diṭṭhigatanti . tatra aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ekaccaṃ me khamati ekaccaṃ me na khamatīti yā hi tesaṃ khamati sāyaṃ diṭṭhi sarāgāya santike saṃyogāya santike abhinandanāya santike ajjhosānāya santike upādānāya santike yā hi tesaṃ na khamati sāyaṃ diṭṭhi asārāgāya santike asaṃyogāya santike anabhinandanāya santike anajjhosānāya santike anupādānāya santiketi. [271] Tatra aggivessana 1- ye te samaṇabrāhmaṇā evaṃ vādino evaṃdiṭṭhino sabbaṃ me khamatīti tattha viññū puriso iti @Footnote: 1 Yu. tatraggivessanāti dissati.

--------------------------------------------------------------------------------------------- page265.

Paṭisañcikkhati yā 1- kho me ayaṃ diṭṭhi sabbaṃ me khamatīti imañce 2- ahaṃ diṭṭhiṃ thāmasā parāmassa 3- abhinivissa vohareyyaṃ idameva saccaṃ moghamaññanti dvīhi me assa viggaho yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī sabbaṃ me na khamatīti yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī ekaccaṃ me khamati ekaccaṃ me na khamatīti imehi me 4- assa dvīhi viggaho . iti viggahe sati vivādo vivāde sati vighāto vighāte sati vihesā . iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati aññañca diṭṭhiṃ na upādiyati . evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. {271.1} Tatra aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino sabbaṃ me na khamatīti tatra 5- viññū puriso iti paṭisañcikkhati yā 6- kho me ayaṃ diṭṭhi sabbaṃ me na khamatīti imañce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ idameva saccaṃ moghamaññanti dvīhi me assa viggaho yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī sabbaṃ me khamatīti yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī ekaccaṃ me khamati ekaccaṃ me na khamatīti imehi me dvīhi assa viggaho. Iti viggahe sati vivādo vivāde sati vighāto vighāte sati vihesā. Iti so viggahañca @Footnote: 1-6 Ma. yā ca kho. 2 Ma. imañcāhaṃ. 3 Ma. parāmasā. 4 Ma. ayaṃ pāṭho na dissati. @5 Ma. tattha.

--------------------------------------------------------------------------------------------- page266.

Vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati aññañca diṭṭhiṃ na upādiyati . evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. {271.2} Tatra aggivessana ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino ekaccaṃ me khamati ekaccaṃ me na khamatīti tatra viññū puriso iti paṭisañcikkhati yā kho me ayaṃ diṭṭhi ekaccaṃ me khamati ekaccaṃ me na khamatīti imañce ahaṃ diṭṭhiṃ thāmasā parāmassa abhinivissa vohareyyaṃ idameva saccaṃ moghamaññanti dvīhi me assa viggaho yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī sabbaṃ me khamatīti yo cāyaṃ samaṇo vā brāhmaṇo vā evaṃvādī evaṃdiṭṭhī sabbaṃ me na khamatīti imehi me assa dvīhi viggaho . iti viggahe sati vivādo vivāde sati vighāto vighāte sati vihesā . iti so viggahañca vivādañca vighātañca vihesañca attani sampassamāno tañceva diṭṭhiṃ pajahati aññañca diṭṭhiṃ na upādiyati . evametāsaṃ diṭṭhīnaṃ pahānaṃ hoti evametāsaṃ diṭṭhīnaṃ paṭinissaggo hoti. [272] Ayaṃ kho pana aggivessana kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddhana- bhedanaviddhaṃsanadhammo aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato

--------------------------------------------------------------------------------------------- page267.

Samanupassitabbo . tassimaṃ kāyaṃ aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassato yo kāyasmiṃ kāyacchando kāyasineho kāyanvayatā sā pahīyati. [273] Tisso kho imā aggivessana vedanā sukhā vedanā dukkhā vedanā adukkhamasukhā vedanā . yasmiṃ aggivessana samaye sukhaṃ vedanaṃ vedeti neva tasmiṃ samaye dukkhaṃ vedanaṃ vedeti na adukkhamasukhaṃ vedanaṃ vedeti sukhaṃyeva tasmiṃ samaye vedanaṃ vedeti . Yasmiṃ aggivessana samaye dukkhaṃ vedanaṃ vedeti neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti na adukkhamasukhaṃ vedanaṃ vedeti dukkhaṃyeva tasmiṃ samaye vedanaṃ vedeti . yasmiṃ aggivessana samaye adukkhamasukhaṃ vedanaṃ vedeti neva tasmiṃ samaye sukhaṃ vedanaṃ vedeti na dukkhaṃ vedanaṃ vedeti adukkhamasukhaṃyeva tasmiṃ samaye vedanaṃ vedeti . sukhā 1- aggivessana [2]- aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā . dukkhāpi kho aggivessana [3]- aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā . adukkhamasukhāpi kho aggivessana vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā . Evaṃ passaṃ aggivessana sutavā ariyasāvako sukhāyapi vedanāya nibbindati dukkhāyapi vedanāya nibbindati adukkhamasukhāyapi vedanāya @Footnote: 1 Ma. sukhāpi kho. 2-3 Ma. etthantare vedanāti ayaṃ pāṭho dissati.

--------------------------------------------------------------------------------------------- page268.

Nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāti . evaṃ vimuttacitto kho aggivessana bhikkhu na kenaci saṃvadati na kenaci vivadati yañca kho loke vuttaṃ tena voharati aparāmasanti. [274] Tena kho pana samayena āyasmā sārīputto bhagavato piṭṭhito nisinno 1- bhagavantaṃ vījiyamāno . atha kho āyasmato sārīputtassa etadahosi tesaṃ tesaṃ kira no bhagavā dhammānaṃ abhiññā pahānamāha tesaṃ tesaṃ kira no sugato dhammānaṃ abhiññā paṭinissaggamāhāti . iti hidaṃ āyasmato sārīputtassa paṭisañcikkhato anupādāya āsavehi cittaṃ vimucci . dīghanakhassa paribbājakassa virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. [275] Atha kho dīghanakho paribbājako diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena @Footnote: 1 Ma. ṭhito hoti.

--------------------------------------------------------------------------------------------- page269.

Dhammo pakāsito esāhaṃ bhagavantaṃ [1]- saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. Dīghanakhasuttaṃ niṭṭhitaṃ catutthaṃ. ------- @Footnote: 1 Ma. etthantare gotamanti ayaṃ pāṭho dissati.

--------------------------------------------------------------------------------------------- page270.

Māgaṇḍiyasuttaṃ [276] Evamme sutaṃ ekaṃ samayaṃ bhagavā kurūsu viharati kammāsadhammaṃ nāma kurūnaṃ nigamo bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharake . atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kammāsadhammaṃ piṇḍāya pāvisi . kammāsadhamme 1- piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena aññataro vanasaṇḍo tenupasaṅkami divāvihārāya taṃ vanasaṇḍaṃ ajjhogāhetvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. [277] Atha kho māgaṇḍiyo 2- paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena bhāradvājagottassa brāhmaṇassa agyāgāraṃ tenupasaṅkami . addasā kho māgaṇḍiyo paribbājako bhāradvājagottassa brāhmaṇassa agyāgāre tiṇasantharakaṃ [3]- disvāna bhāradvājagottaṃ brāhmaṇaṃ etadavoca kassa 4- navayaṃ samma bhoto bhāradvājassa agyāgāre tiṇasantharako paññatto samaṇaseyyānurūpaṃ maññeti . atthi bho māgaṇḍiya samaṇo gotamo sakyaputto sakyakulā pabbajito taṃ kho pana bhavantaṃ gotamaṃ evaṃkalyāṇo kittisaddo abbhuggato itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro @Footnote: 1 Ma. kammāsadhammaṃ . 2 Sī. Ma. Yu. māgandiyo . 3 Ma. paññattaṃ. @4 Ma. kissa tvaṃ samma.

--------------------------------------------------------------------------------------------- page271.

Purisadammasārathi satthā devamanussānaṃ buddho bhagavāti tassesā bhoto gotamassa seyyā paññattāti . duddiṭṭhaṃ 1- vata bho bhāradvāja addasāma ye mayaṃ tassa bhoto gotamassa bhūnahanassa 2- seyyaṃ addasāmāti. {277.1} Rakkhassetaṃ māgaṇḍiya vācaṃ rakkhassetaṃ māgaṇḍiya vācaṃ bahū hi tasseva bhoto gotamassa khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi abhippasannā vinītā ariye ñāye dhamme kusaleti . sammukhā cepi mayaṃ bhāradvāja taṃ bhavantaṃ gotamaṃ passeyyāma sammukhāpi naṃ vadeyyāma bhūnahano 3- samaṇo gotamoti taṃ kissa hetu evañhi no sutte ocaratīti . sace taṃ bhoto māgaṇḍiyassa agaru ārocessāmi 4- tassa 5- samaṇassa gotamassāti . appossukko bhavaṃ bhāradvājo vutto ca 6- naṃ vadeyyāti. [278] Assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya bhāradvājagottassa brāhmaṇassa māgaṇḍiyena paribbājakena saddhiṃ imaṃ kathāsallāpaṃ . atha kho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yena bhāradvājagottassa brāhmaṇassa agyāgāraṃ tenupasaṅkami upasaṅkamitvā nisīdi paññatte tiṇasantharake . Atha kho bhāradvājagotto brāhmaṇo yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ @Footnote: 1 Ma. duddiṭṭhaṃ ... addasāmāti āmeṇḍitāni . 2 Sī. Ma. Yu. bhūnahuno. @3 Sī. Ma. Yu. bhūnahu . 4 Ma. āroceyyāmi . 5 Ma. taṃ . 6 Ma. va.

--------------------------------------------------------------------------------------------- page272.

Vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho bhāradvājagottaṃ brāhmaṇaṃ bhagavā etadavoca ahu pana te bhāradvāja māgaṇḍiyena paribbājakena saddhiṃ imaṃyeva tiṇasantharakaṃ ārabbha kocideva kathāsallāpoti . evaṃ vutte bhāradvājagotto brāhmaṇo saṃviggo lomahaṭṭhajāto bhagavantaṃ etadavoca etadeva kho pana mayaṃ bhoto gotamassa ārocetukāmā atha ca pana bhavaṃ gotamo anakkhātaṃyeva akkhāsīti 1- . ayañca hidaṃ 2- bhagavato bhāradvājagottena brāhmaṇena saddhiṃ antarākathā vippakatā hoti . atha kho māgaṇḍiyo paribbājako jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena bhāradvājagottassa brāhmaṇassa agyāgāraṃ yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. [279] Ekamantaṃ nisinnaṃ kho māgaṇḍiyaṃ paribbājakaṃ bhagavā etadavoca cakkhu 3- kho māgaṇḍiya rūpārāmaṃ rūparataṃ rūpasammuditaṃ taṃ tathāgatassa dantaṃ guttaṃ rakkhitaṃ saṃvutaṃ tassa ca saṃvarāya dhammaṃ deseti idannu te etaṃ māgaṇḍiya sandhāya bhāsitaṃ bhūnahano 4- samaṇo gotamoti . etadeva pana me bho gotama sandhāya bhāsitaṃ bhūnahano samaṇo gotamoti taṃ kissa hetu evañhi no sutte ocaratīti . sotaṃ kho māgaṇḍiya saddārāmaṃ .pe. @Footnote: 1 Sī. Yu. anakkhānaṃyeva akāsīti . 2 Ma. hi . 3 Ma. cakkhuṃ . 4 Ma. Yu. bhūnahu.

--------------------------------------------------------------------------------------------- page273.

Ghānaṃ kho māgaṇḍiya gandhārāmaṃ ... jivhā kho māgaṇḍiya rasārāmā rasaratā rasasammuditā sā tathāgatassa dantā guttā rakkhitā saṃvutā tassa ca saṃvarāya dhammaṃ deseti idannu te etaṃ kho 1- māgaṇḍiya sandhāya bhāsitaṃ bhūnahano 2- samaṇo gotamoti . Etadeva kho pana me bho gotama sandhāya bhāsitaṃ bhūnahano samaṇo gotamoti taṃ kissa hetu evañhi no sutte ocaratīti. {279.1} Kāyo kho māgaṇḍiya phoṭṭhabbārāmo .pe. mano kho māgaṇḍiya dhammārāmo dhammarato dhammasammudito so tathāgatassa danto gutto rakkhito saṃvuto tassa ca saṃvarāya dhammaṃ deseti idannu te etaṃ māgaṇḍiya sandhāya bhāsitaṃ bhūnahano samaṇo gotamoti . Etadeva kho pana me bho gotama sandhāya bhāsitaṃ bhūnahano samaṇo gotamoti taṃ kissa hetu evañhi no sutte ocaratīti. [280] Taṃ kiṃ maññasi māgaṇḍiya idhekacco cakkhuviññeyyehi rūpehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi so aparena samayena rūpānaṃyeva samudayañca aṭṭhaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā rūpataṇhaṃ pahāya rūpapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya imassa pana te māgaṇḍiya kimassa vacanīyanti . na kiñci bho gotama . taṃ kiṃ maññasi māgaṇḍiya idhekacco sotaviññeyyehi saddehi .pe. ghānaviññeyyehi @Footnote: 1 Ma. Yu. khoti pāṭhasaddo natthi . 2 Yu. bhūnahu sabbattha evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page274.

Gandhehi ... jivhāviññeyyehi rasehi ... kāyaviññeyyehi phoṭṭhabbehi paricāritapubbo assa iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehei so aparena samayena phoṭṭhabbānaṃyeva samudayañca aṭṭhaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā phoṭṭhabbataṇhaṃ pahāya phoṭṭhabbapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihareyya imassa pana te māgaṇḍiya kimassa vacanīyanti. Na kiñci bho gotama. [281] Ahaṃ kho pana māgaṇḍiya pubbe āgāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṃ cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi sotaviññeyyehi saddehi .pe. ghānaviññeyyehi gandhehi ... jivhāviññeyyehi rasehi ... Kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi . Tassa mayhaṃ māgaṇḍiya tayo pāsādā ahesuṃ eko vassiko eko hemantiko eko gimhiko . so kho ahaṃ māgaṇḍiya vassike pāsāde cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaṃ orohāmi . so aparena samayena kāmānaṃyeva samudayañca aṭṭhaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā

--------------------------------------------------------------------------------------------- page275.

Vigatapipāso ajjhattaṃ vūpasantacitto viharāmi . so aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante so tesaṃ na pihemi na tattha abhiramāmi taṃ kissa hetu yā hayaṃ 1- māgaṇḍiya rati aññatreva kāmehi aññatra akusalehi dhammehi [2]- tāya ratiyā ramamāno hīnassa na pihemi na tattha abhiramāmi. [282] Seyyathāpi māgaṇḍiya gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreyya cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi sotaviññeyyehi saddehi .pe. ghānaviññeyyehi gandhehi .pe. jivhāviññeyyehi rasehi .pe. kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi . so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjeyya devānaṃ tāvatiṃsānaṃ sahabyataṃ. {282.1} So tattha nandane vane accharāsaṅghaparivuto dibbehi pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreyya . so passeyya gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricāriyamānaṃ . taṃ kiṃ maññasi māgaṇḍiya api nu so devaputto nandane vane accharāsaṅghaparivuto dibbehi pañcahi @Footnote: 1 Ma. pāyaṃ . 2 Ma. Yu. etthantare api dibbaṃ sukhaṃ samadhiggayha tiṭṭhatīti @dissanti.

--------------------------------------------------------------------------------------------- page276.

Kāmaguṇehi samappito samaṅgībhūto paricāriyamāno amussa gahapatissa vā gahapatiputtassa vā piheyya mānusakānaṃ vā pañcannaṃ kāmaguṇānaṃ mānusakehi vā kāmehi āvaṭṭeyyāti . no hetaṃ 1- bho gotama taṃ kissa hetu mānusakehi bho gotama kāmehi dibbakāmā 2- abhikkantatarā ca paṇītatarā cāti . evameva kho ahaṃ māgaṇḍiya pubbe āgāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṃ cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi sotaviññeyyehi saddehi .pe. ghānaviññeyyehi gandhehi .pe. jivhāviññeyyehi rasehi .pe. kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi. {282.2} So aparena samayena kāmānaṃyeva samudayañca aṭṭhaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi . so ahaṃ 3- aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante so tesaṃ na pihemi na tattha abhiramāmi taṃ kissa hetu yā hayaṃ māgaṇḍiya rati aññatreva kāmehi aññatra akusalehi dhammehi api dibbaṃ sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi na tattha abhiramāmi. @Footnote: 1 Ma. Yu. hidaṃ . 2 Yu. dibbā kāmā . 3 Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page277.

[283] Seyyathāpi māgaṇḍiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeyya tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ tassa so bhisakko sallakatto bhesajjaṃ kareyya so [1]- bhesajjaṃ āgamma kuṭṭhehi parimucceyya arogo assa sukhī serī sayaṃvasī yenakāmaṅgamo . so aññaṃ kuṭṭhiṃ purisaṃ passeyya arugattaṃ pakkagattaṃ kimīhi khajjamānaṃ nakhehi vaṇamukhāni vippatacchamānaṃ aṅgārakāsuyā [2]- paritāpentaṃ. {283.1} Taṃ kiṃ maññasi māgaṇḍiya api nu so puriso amussa kuṭṭhissa purisassa piheyya aṅgārakāsuyā vā bhesajjaṃ paṭisevanāya vāti . no hetaṃ 3- bho gotama taṃ kissa hetu roge hi bho gotama sati bhesajjena karaṇīyaṃ hoti roge asati bhesajjena karaṇīyaṃ na hotīti. Evameva kho ahaṃ māgaṇḍiya pubbe āgāriyabhūto samāno pañcahi kāmaguṇehi samappito samaṅgībhūto paricāresiṃ cakkhuviññeyyehi rūpehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi sotaviññeyyehi saddehi .pe. ghānaviññeyyehi gandhehi .pe. Jivhāviññeyyehi rasehi .pe. kāyaviññeyyehi phoṭṭhabbehi iṭṭhehi kantehi manāpehi piyarūpehi kāmūpasañhitehi rajanīyehi . So aparena samayena kāmānaṃyeva samudayañca aṭṭhaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya @Footnote: 1 Ma. Yu. taṃ . 2 Ma. Yu. kāyaṃ . 3 Ma. Yu. no hidaṃ.

--------------------------------------------------------------------------------------------- page278.

Kāmapariḷāhaṃ paṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto viharāmi . so aññe satte passāmi kāmesu avītarāge kāmataṇhāhi khajjamāne kāmapariḷāhena pariḍayhamāne kāme paṭisevante so tesaṃ na pihemi na tattha abhiramāmi taṃ kissa hetu yā hayaṃ māgaṇḍiya rati aññatreva kāmehi aññatra akusalehi dhammehi api dibbaṃ sukhaṃ samadhiggayha tiṭṭhati tāya ratiyā ramamāno hīnassa na pihemi na tattha abhiramāmi. [284] Seyyathāpi māgaṇḍiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhānipi vippatacchamāno aṅgārakāsuyā [1]- Paritāpeyya tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ tassa so bhisakko sallakatto bhesajjaṃ kareyya so [2]- bhesajjaṃ āgamma kuṭṭhehi parimucceyya arogo assa sukhī serī sayaṃvasī yenakāmaṅgamo . tamenaṃ dve balavanto purisā nānābāhāsu gahetvā aṅgārakāsuyā 3- upakaḍḍheyyuṃ . Taṃ kiṃ maññasi māgaṇḍiya api nu so puriso iti cīti ceva kāyaṃ sannāmeyyāti. {284.1} Evaṃ bho gotama taṃ kissa hetu asu hi bho gotama aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho cāti . taṃ kiṃ maññasi māgaṇḍiya idāni ceva nu kho so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca udāhu pubbepi so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho @Footnote: 1 Ma. Yu. kāyaṃ . 2 Yu. taṃ . 3 Yu. aṅgārakāsuṃ.

--------------------------------------------------------------------------------------------- page279.

Cāti . idāni ceva bho gotama so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca pubbepi so aggi dukkhasamphasso ceva mahābhitāpo ca mahāpariḷāho ca asu ca 1- bho gotama kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno upahatindriyo dukkhasamphasseyeva 2- aggismiṃ sukhamiti viparītasaññaṃ paccalatthāti. {284.2} Evameva kho māgaṇḍiya atītampi addhānaṃ kāmā 3- dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca anāgatampi addhānaṃ kāmā 3- dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca etarahipi paccuppannaṃ addhānaṃ kāmā dukkhasamphassā ceva mahābhitāpā ca mahāpariḷāhā ca ime ca māgaṇḍiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā upahatindriyā dukkhasamphassesuyeva 4- kāmesu sukhamiti viparītasaññaṃ paccalatthuṃ. [285] Seyyathāpi māgaṇḍiya kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti yathā yathā hi [5]- māgaṇḍiya asu kuṭṭhī puriso arugatto pakkagatto kimīhi khajjamāno nakhehi vaṇamukhāni vippatacchamāno aṅgārakāsuyā kāyaṃ paritāpeti tathā tathā tasseva tāni vaṇamukhāni asucitarāni ceva honti duggandhatarāni ca pūtikatarāni @Footnote: 1 Sī. Yu. asu hi . 2 Ma. dukkhasamphasso ceva . 3 Ma. kāmo dukkhasamphasso @ceva mahābhitāpo ca mahāpariḷāho ca. 4 Ma. ceva. 5 Yu. kho.

--------------------------------------------------------------------------------------------- page280.

Ca hoti 1- ceva kāci sātamattā assādamattā yadidaṃ vaṇamukhāni 2- kaṇḍuvaṇahetu evameva kho māgaṇḍiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena pariḍayhamānā kāme paṭisevanti yathā yathā [3]- māgaṇḍiya sattā kāmesu avītarāgā kāmataṇhāhi khajjamānā kāmapariḷāhena [4]- pariḍayhamānā kāme paṭisevanti tathā tathā tesaṃ 5- sattānaṃ kāmataṇhā ceva pavaḍḍhati kāmapariḷāhena pariḍayhanti ceva 6- hoti ceva kāci 7- sātamattā assādamattā yadidaṃ pañca kāmaguṇe paṭicca. [286] Taṃ kiṃ maññasi māgaṇḍiya api nu te diṭṭho vā suto vā rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāriyamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vāti . no hidaṃ bho gotama . Sādhu māgaṇḍiya mayāpi kho etaṃ māgaṇḍiya neva diṭṭhaṃ na sutaṃ rājā vā rājamahāmatto vā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāriyamāno kāmataṇhaṃ appahāya kāmapariḷāhaṃ appaṭivinodetvā vigatapipāso ajjhattaṃ vūpasantacitto vihāsi vā viharati vā viharissati vā . atha kho māgaṇḍiya ye hi keci samaṇā vā brāhmaṇā vā vigatapipāsā ajjhattaṃ vūpasantacittā vihaṃsu 8- vā viharanti vā viharissanti vā sabbe te kāmānaṃyeva @Footnote: 1 Ma. honti . 2 Ma. vaṇamukhānaṃ . 3 Ma. kho . 4 Ma. ca . 5 Ma. tesaṃ tesaṃ. @6 Ma. cevāti saddo natthi . 7 Ma. kācīti pāṭhapadaṃ natthi. @8 Ma. vihāsuṃ. ito paraṃ evaṃ ñātabbaṃ.

--------------------------------------------------------------------------------------------- page281.

Samudayañca aṭṭhaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā kāmataṇhaṃ pahāya kāmapariḷāhaṃ paṭivinodetvā vigatapipāsā ajjhattaṃ vūpasantacittā vihaṃsu vā viharanti vā viharissanti vāti. [287] Atha kho bhagavā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi ārogyaparamā 1- lābhā nibbānaṃ paramaṃ sukhaṃ aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminanti. {287.1} Evaṃ vutte māgaṇḍiyo paribbājako bhagavantaṃ etadavoca acchariyaṃ bho gotama abbhūtaṃ bho gotama yāva subhāsitañcidaṃ bhotā gotamena ārogyaparamā lābhā nibbānaṃ paramaṃ sukhanti mayāpi 2- kho etaṃ bho gotama sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ ārogyaparamā lābhā nibbānaṃ paramaṃ sukhanti tayidaṃ bho gotama sametīti . yaṃ pana [3]- te māgaṇḍiya sutaṃ pubbakānaṃ paribbājakānaṃ ācariyapācariyānaṃ bhāsamānānaṃ ārogyaparamā lābhā nibbānaṃ paramaṃ sukhanti katamantaṃ ārogyaṃ katamantaṃ nibbānanti . Evaṃ vutte māgaṇḍiyo paribbājako sakāneva sudaṃ 4- gattāni pāṇinā anomajjati idantaṃ bho gotama ārogyaṃ idantaṃ nibbānaṃ ahaṃ 5- bho gotama etarahi arogo sukhī na maṃ kiñci ābādhatīti. [288] Seyyathāpi māgaṇḍiya jaccandho puriso so na @Footnote: 1 Ma. sabbattha ārogyaṃ paramaṃ lābhaṃ . 2 Ma. mayāpetaṃ bho . 3 Yu. etaṃ. @4 Ma. sugattāni . 5 Ma. Yu. ahañhi . 6 Ma. manti pāṭho natthi.

--------------------------------------------------------------------------------------------- page282.

Passeyya kaṇhasukkāni rūpāni na passeyya nīlakāni rūpāni na passeyya pītakāni rūpāni na passeyya lohitakāni rūpāni na passeyya mañjeṭṭhikāni rūpāni na passeyya samavisamaṃ na passeyya tārakarūpāni na passeyya candimasuriye . so suṇeyya cakkhumato bhāsamānassa chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti . so odātapariyesanaṃ careyya tamenaṃ aññataro puriso telamasikatena 1- sāhuḷacīvarena 2- vañceyya 3- idante ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti . so taṃ paṭiggaṇheyya paṭiggahetvā pārupeyya pārupetvā attamano attamanavācaṃ nicchāreyya chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti. {288.1} Taṃ kiṃ maññasi māgaṇḍiya api nu so jaccandho puriso jānanto passanto amuṃ telamasikataṃ sāhuḷacīvaraṃ paṭiggaṇheyya paṭiggahetvā pārupeyya pārupetvā attamano attamanavācaṃ nicchāreyya chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti udāhu cakkhumato saddhāyāti . ajānanto hi bho gotama apassanto asu 4- so jaccandho puriso amuṃ telamasikataṃ sāhuḷacīvaraṃ paṭiggaṇheyya paṭiggahetvā pārupeyya pārupetvā attamano attamanavācaṃ nicchāreyya chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti udāhu 5- cakkhumato saddhāyāti 6- . evameva kho māgaṇḍiya aññatitthiyā paribbājakā andhā acakkhukā ajānantā ārogyaṃ apassantā @Footnote:1-2-3 Ma. telamalikatena sāhaḷicīrena gaṇehayya. 4 Ma. ayaṃ pāṭho natthi. @5 Ma. Yu. ayampi pāṭho natthi . 6 Ma. sandhāyāti.

--------------------------------------------------------------------------------------------- page283.

Nibbānaṃ atha ca panimaṃ gāthaṃ bhāsanti ārogyaparamā lābhā nibbānaṃ paramaṃ sukhanti . pubbakehesā māgaṇḍiya arahantehi sammāsambuddhehi gāthā bhāsitā ārogyaparamā lābhā nibbānaṃ paramaṃ sukhaṃ aṭṭhaṅgiko ca maggānaṃ khemaṃ amatagāminanti {288.2} esā 1- etarahi anupubbena puthujjanagāthā . Ayaṃ kho māgaṇḍiya kāyo rogabhūto gaṇḍabhūto sallabhūto aghabhūto ābādhabhūto so tvaṃ imaṃ kāyaṃ rogabhūtaṃ gaṇḍabhūtaṃ sallabhūtaṃ aghabhūtaṃ ābādhabhūtaṃ idantaṃ bho gotama ārogyaṃ idantaṃ nibbānanti vadesi . Taṃ hi te māgaṇḍiya ariyaṃ cakkhuṃ natthi yena tvaṃ ariyena cakkhunā ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsīti. [289] Evaṃ pasanno ahaṃ bhoto gotamassa pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ yathāhaṃ ārogyaṃ jāneyyaṃ nibbānaṃ passeyyanti. Seyyathāpi māgaṇḍiya jaccandho puriso [2]- na passeyya kaṇhasukkāni rūpāni na passeyya nīlakāni rūpāni na passeyya pītakāni rūpāni na passeyya lohitakāni rūpāni na passeyya mañjeṭṭhikāni rūpāni na passeyya samavisamaṃ na passeyya tārakarūpāni na passeyya candimasuriye . tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ tassa so bhisakko sallakatto bhesajjaṃ kareyya so taṃ bhesajjaṃ āgamma na cakkhūni uppādeyya @Footnote: 1 Yu. sā . 2 Ma. Yu. so.

--------------------------------------------------------------------------------------------- page284.

Na 1- cakkhūni visodheyya . taṃ kiṃ maññasi māgaṇḍiya nanu so vejjo yāvadeva kilamathassa vighātassa bhāgī assāti . evaṃ bho gotama . evameva kho māgaṇḍiya ahañceva 2- te dhammaṃ deseyyaṃ idantaṃ ārogyaṃ idantaṃ nibbānanti so tvaṃ ārogyaṃ na jāneyyāsi nibbānaṃ na passeyyāsi so mamassa kilamatho sā mamassa vihesāti. [290] Evaṃ pasanno ahaṃ bhoto gotamassa pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ yathāhaṃ ārogyaṃ [3]- nibbānaṃ passeyyanti . seyyathāpi māgaṇḍiya jaccandho puriso so na passeyya kaṇhasukkāni rūpāni na passeyya nīlakāni rūpāni na passeyya pītakāni rūpāni na passeyya lohitakāni rūpāni na passeyya mañjeṭṭhikāni rūpāni na passeyya samavisamaṃ na passeyya tārakarūpāni na passeyya candimasuriye . so suṇeyya cakkhumato bhāsamānassa chekaṃ vata bho odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti. {290.1} So odātapariyesanaṃ careyya tamenaṃ aññataro puriso telamasikatena sāhuḷacīvarena vañceyya 4- idante ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti . so taṃ paṭiggaṇheyya paṭiggahetvā pārupeyya tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ tassa so bhisakko sallakatto bhesajjaṃ kareyya uddhaṃvirecanaṃ adhovirecanaṃ añjanaṃ paccañjanaṃ natthukammaṃ . so taṃ @Footnote: 1 Yu. nasaddo natthi . 2 Ma. ahañce te . 3 Ma. Yu. jāneyyaṃ. @4 Ma. gaṇheyya.

--------------------------------------------------------------------------------------------- page285.

Bhesajjaṃ āgamma cakkhūni uppādeyya cakkhūni visodheyya tassa saha cakkhuppādā yo asukasmiṃ 1- telamasikate sāhuḷacīvare chandarāgo so pahīyetha tañcenaṃ 2- purisaṃ amittatopi daheyya paccatthikatopi daheyya apica jīvitā voropetabbaṃ maññeyya dīgharattaṃ vata bho ahaṃ iminā purisena telamasikatena sāhuḷacīvarena nikato vañcito paluddho 3- idante ambho purisa odātaṃ vatthaṃ abhirūpaṃ nimmalaṃ sucinti evameva kho māgaṇḍiya ahañceva te dhammaṃ deseyyaṃ idantaṃ ārogyaṃ idantaṃ nibbānanti. {290.2} So tvaṃ ārogyaṃ jāneyyāsi nibbānaṃ passeyyāsi tassa te saha cakkhuppādā yo pañcasūpādānakkhandhesu chandarāgo so pahīyetha apica te evamassa dīgharattaṃ vata bho ahaṃ iminā cittena nikato vañcito paluddho 4- ahañca 5- rūpaṃyeva upādiyamāno upādiyiṃ vedanaṃyeva upādiyamāno diyamāno upādiyiṃ saññaṃyeva upādiyamāno upādiyiṃ saṅkhāraṃyeva 6- upādiyamāno upādiyiṃ viññāṇaṃyeva upādiyamāno upādiyiṃ tassa me upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hotīti. [291] Evaṃ pasanno ahaṃ bhoto gotamassa pahoti me bhavaṃ gotamo tathā dhammaṃ desetuṃ yathāhaṃ imamhā āsanā anandho vuṭṭhaheyyanti . tenahi tvaṃ māgaṇḍiya sappurise bhajeyyāsi yato @Footnote: 1 Ma. Yu. amusmiṃ . 2 Ma. Yu. tañca naṃ . 3-4 Yu. paladdho . 5 Ma. Yu. ahañhi. @6 Ma. Yu. saṅkhāre yeva.

--------------------------------------------------------------------------------------------- page286.

Kho tvaṃ māgaṇḍiya sappurise bhajessasi tato tvaṃ māgaṇḍiya saddhammaṃ sossasi yato kho tvaṃ māgaṇḍiya saddhammaṃ sossasi tato tvaṃ māgaṇḍiya dhammānudhammaṃ paṭipajjissasi yato kho tvaṃ māgaṇḍiya dhammānudhammaṃ paṭipajjissasi tato 1- tvaṃ māgaṇḍiya sāmaṃyeva ñassasi sāmaṃ dakkhissasi 2- ime rogā gaṇḍā sallā idha rogā gaṇḍā sallā aparisesā nirujjhanti tassa me upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti. [292] Evaṃ vutte māgaṇḍiyo paribbājako bhagavantaṃ etadavoca abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti 3- evameva bhotā gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca labheyyāhaṃ bhoto gotamassa santike pabbajjaṃ labheyyaṃ upasampadanti. {292.1} Yo kho māgaṇḍiya aññatitthiyapubbo imasmiṃ dhammavinaye ākaṅkhati pabbajjaṃ ākaṅkhati upasampadaṃ so cattāro māse parivasati catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū @Footnote: 1 Ma. tato kho tvaṃ . 2 Sī. Yu. dakkhisi . 3 Yu. dakkhintīti.

--------------------------------------------------------------------------------------------- page287.

Pabbājenti upasampādenti bhikkhubhāvāya apica mettha puggalavemattatā viditāti . sace bhante aññatitthiyapubbā 1- imasmiṃ dhammavinaye ākaṅkhantā 2- pabbajjaṃ ākaṅkhantā 3- upasampadaṃ cattāro māse parivasanti 4- catunnaṃ māsānaṃ accayena āraddhacittā bhikkhū pabbājenti upasampādenti [5]- ahaṃ cattāri vassāni parivasissāmi catunnaṃ [6]- vassānaṃ accayena āraddhacittā bhikkhū pabbājentu upasampādentu bhikkhubhāvāyāti . alattha kho māgaṇḍiyo paribbājako bhagavato santike pabbajjaṃ alattha upasampadaṃ. {292.2} Acirūpasampanno kho panāyasmā māgaṇḍiyo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti 7- tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . aññataro kho panāyasmā māgaṇḍiyo arahataṃ ahosīti. Māgaṇḍiyasuttaṃ niṭṭhitaṃ pañcamaṃ. --------- @Footnote: 1 Ma. ...pubbo. 2-3 Ma. ākaṅkhati . 4 Ma. parivasati. @5 Ma. Yu. bhikkhubhāvāya. 6 Yu. maṃ. Ma. pabbājenti.

--------------------------------------------------------------------------------------------- page288.

Sandakasuttaṃ [293] Evamme sutaṃ ekaṃ samayaṃ bhagavā kosambiyaṃ viharati ghositārāme . tena kho pana samayena sandako paribbājako pilakkhaguhāyaṃ 1- paṭivasati mahatiyā paribbājakaparisāya saddhiṃ pañcamattehi paribbājakasatehi . atha kho āyasmā ānando sāyaṇhasamayaṃ paṭisallānā vuṭṭhito bhikkhū āmantesi āyāmāvuso yena devakaṭasobbho tenupasaṅkamissāma guhādassanāyāti . Evamāvusoti kho te bhikkhū āyasmato ānandassa paccassosuṃ . Atha kho āyasmā ānando sambahulehi bhikkhūhi saddhiṃ yena devakaṭasobbho tenupasaṅkami. {293.1} Tena kho pana samayena sandako paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddamahāsaddāya 2- anekavihitaṃ tiracchānakathaṃ kathentiyā seyyathīdaṃ rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ [3]- sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthīkathaṃ [4]- sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ kumbhadāsikathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā . addasā kho sandako paribbājako āyasmantaṃ ānandaṃ dūratova āgacchantaṃ disvāna sakaṃ parisaṃ @Footnote: 1 Ma. milakkhuguhāyaṃ . 2 Yu. uccāsaddāya mahāsaddāya . 3 Yu. vatthakathaṃ. @4 Ma. purisakathaṃ.

--------------------------------------------------------------------------------------------- page289.

Saṇṭhapesi appasaddā bhonto hontu mā bhonto saddamakattha ayaṃ samaṇassa gotamassa sāvako āgacchati samaṇo ānando yāvatā kho pana samaṇassa gotamassa sāvakā kosambiyaṃ paṭivasanti ayantesaṃ aññataro samaṇo ānando appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino appevanāma appasaddaṃ parisaṃ viditvā upasaṅkamitabbaṃ maññeyyāti . Atha kho te paribbājakā tuṇhī ahesuṃ. {293.2} Atha kho āyasmā ānando yena sandako paribbājako tenupasaṅkami . atha kho pana 1- sandako paribbājako āyasmantaṃ ānandaṃ etadavoca etu kho bhavaṃ ānando svāgataṃ bhoto ānandassa cirassaṃ kho bhavaṃ ānando imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya nisīdatu bhavaṃ ānando idamāsanaṃ paññattanti . nisīdi kho āyasmā ānando paññatte āsane . sandakopi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. [294] Ekamantaṃ nisinnaṃ kho sandakaṃ paribbājakaṃ āyasmā ānando etadavoca kāya nuttha sandaka etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti . tiṭṭhatesā bho ānanda kathā yāya mayaṃ etarahi kathāya sannisinnā nesā bhoto ānandassa kathā dullabhā bhavissati pacchāpi savanāya sādhu vata bhavantaṃyeva ānandaṃ paṭibhātu sake ācariyake dhammī kathāti . tenahi sandaka @Footnote: 1 Yu. panasaddo natthi.

--------------------------------------------------------------------------------------------- page290.

Suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhoti kho sandako paribbājako āyasmato ānandassa paccassosi . āyasmā ānando etadavoca cattārome sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena abrahmacariyavāsā akkhātā cattāri ca anassāsikāni brahmacariyāni akkhātāni yattha viññū puriso sasakkaṃ 1- brahmacariyaṃ na vaseyya vasanto ca 2- nārādheyya ñāyaṃ dhammaṃ kusalanti . katame pana te [3]- ānanda tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro abrahmacariyavāsā akkhātā yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalanti. [295] Idha sandaka ekacco satthā evaṃvādī hoti evaṃdiṭṭhī natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko natthi ayaṃ loko natthi paro 4- loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti cātummahābhūtiko ayaṃ puriso yadā kālaṃ karoti paṭhavī paṭhavikāyaṃ anupeti anupagacchati āpo āpokāyaṃ anupeti anupagacchati tejo tejokāyaṃ anupeti anupagacchati vāyo vāyokāyaṃ anupeti anupagacchati @Footnote: 1 Ma. saṃsakkaṃ . 2 Sī. Yu. vasanto vāti pāṭho dissati . 3 Ma. bho. @4 Ma. paraloko.

--------------------------------------------------------------------------------------------- page291.

Ākāsaṃ indriyāni saṅkamanti āsandipañcamā purisā mataṃ ādāya gacchanti yāva āḷahanā 1- padāni paññāyanti kāpotakāni aṭṭhīni bhavanti bhasmantā hutiyo dattupaññattaṃ yadidaṃ dānaṃ tesaṃ tucchaṃ 2- musā vilāpo yekeci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti na honti parammaraṇāti. [296] Tatra sandaka viññū puriso iti paṭisañcikkhati ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhī natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedenti cātummahābhūtiko ayaṃ puriso yadā kālaṃ karoti paṭhavī paṭhavikāyaṃ anupeti anupagacchati āpo āpokāyaṃ anupeti anupagacchati tejo tejokāyaṃ anupeti anupagacchati vāyo vāyokāyaṃ anupeti anupagacchati ākāsaṃ indriyāni saṅkamanti āsandipañcamā purisā mataṃ ādāya gacchanti yāva āḷahanā padāni paññāyanti kāpotakāni aṭṭhīni bhavanti bhasmantā hutiyo dattupaññattaṃ yadidaṃ dānaṃ tesaṃ tucchaṃ musā vilāpo yekeci atthikavādaṃ vadanti bāle ca paṇḍite ca kāyassa bhedā @Footnote: 1 Ma. Yu. āḷāhanā. aparaṃpi īdisameva . 2 Ma. tucchā. aparaṃpi īdisameva.

--------------------------------------------------------------------------------------------- page292.

Ucchijjanti vinassanti na honti parammaraṇāti. {296.1} Sace imassa bhoto satthuno saccaṃ vacanaṃ akatena me ettha kataṃ avusitena me ettha vusitaṃ ubhopi mayaṃ ettha samasamā sāmaññaṃ pattā yo cāhaṃ na vadāmi ubhopi kāyassa bhedā ucchijjissāma vinassissāma na bhavissāma parammaraṇāti . atirekaṃ kho panimassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ yohaṃ puttasambādhasayanaṃ ajjhāvasanto kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṃ sohaṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari brahmacariyaṃ carissāmi so abrahmacariyavāso ayanti iti viditvā tasmā brahmacariyā nibbijja pakkamati . ayaṃ kho sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ. [297] Puna caparaṃ sandaka idhekacco satthā evaṃvādī hoti evaṃdiṭṭhī karato kārayato chindato chedāpayato pacato pacāpayato socato 1- socāpayato kilamato 2- kilamāpayato phandato phandāpayato pāṇamatipātāpayato 3- adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ 4- karoto paripanthe tiṭṭhato paradāraṃ gacchato musā @Footnote: 1 Yu. rocayatoti atthi socāpayatoti ca natthi. 2 Yu. kilayatoti atthi kilamāpayatoti @natthi . 3 Ma. pāṇamatipāpayato . 4 Ma. ekāgāriyaṃ.

--------------------------------------------------------------------------------------------- page293.

Bhaṇato karato na karīyati pāpaṃ khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya natthi tatonidānaṃ pāpaṃ natthi pāpassa āgamo dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento 1- natthi tatonidānaṃ pāpaṃ natthi pāpassa āgamo uttarañcepi gaṅgāya tīraṃ gaccheyya dadanto dāpento yajanto yajāpento natthi tatonidānaṃ puññaṃ natthi puññassa āgamo dānena damena saññamena saccavajjena natthi puññaṃ natthi puññassa āgamoti. [298] Tatra sandaka viññū puriso iti paṭisañcikkhati ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhī karato kārayato chindato chedāpayato pacato pacāpayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātāpayato adinnaṃ ādiyato sandhiṃ chindato nillopaṃ harato ekāgārikaṃ karoto paripanthe tiṭṭhato paradāraṃ gacchato musā bhaṇato karato na karīyati pāpaṃ khurapariyantena cepi cakkena yo imissā paṭhaviyā pāṇe ekaṃ maṃsakhalaṃ ekaṃ maṃsapuñjaṃ kareyya natthi tatonidānaṃ pāpaṃ natthi pāpassa āgamo dakkhiṇañcepi gaṅgāya tīraṃ gaccheyya hananto ghātento chindanto chedāpento pacanto pācento natthi tatonidānaṃ pāpaṃ natthi pāpassa āgamo uttarañcepi gaṅgāya @Footnote: 1 Ma. pacāpento.

--------------------------------------------------------------------------------------------- page294.

Tīraṃ gaccheyya dadanto dāpento yajanto yajāpento natthi tatonidānaṃ puññaṃ natthi puññassa āgamo dānena damena saññamena saccavajjena natthi puññaṃ natthi puññassa āgamoti. {298.1} Sace imassa bhoto satthuno saccaṃ vacanaṃ akatena me ettha kataṃ avusitena me ettha vusitaṃ ubhopi mayaṃ ettha samasamā sāmaññaṃ pattā yo cāhaṃ na vadāmi ubhinnaṃ kurutaṃ 1- na karīyati pāpanti . atirekaṃ kho panimassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ yohaṃ puttasambādhasayanaṃ ajjhāvasanto kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṃ sohaṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari brahmacariyaṃ carissāmi so abrahmacariyavāso ayanti iti viditvā tasmā brahmacariyā nibbijja pakkamati . ayaṃ kho sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ. [299] Puna caparaṃ sandaka idhekacco satthā evaṃvādī hoti evaṃdiṭṭhī natthi hetu natthi paccayo sattānaṃ saṅkilesāya ahetū appaccayā sattā saṅkilissanti natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetū appaccayā sattā visujjhanti natthi balaṃ @Footnote: 1 Ma. kataṃ.

--------------------------------------------------------------------------------------------- page295.

Natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentīti. [300] Tatra sandaka viññū puriso iti paṭisañcikkhati ayaṃ kho bhavaṃ satthā evaṃvādī evaṃdiṭṭhī natthi hetu natthi paccayo sattānaṃ saṅkilesāya ahetū appaccayā sattā saṅkilissanti natthi hetu natthi paccayo sattānaṃ visuddhiyā ahetū appaccayā sattā visujjhanti natthi balaṃ natthi viriyaṃ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā niyatisaṅgatibhāvapariṇatā chasvevābhijātīsu sukhadukkhaṃ paṭisaṃvedentīti . sace imassa bhoto satthuno saccaṃ vacanaṃ akatena me ettha kataṃ avusitena me ettha vusitaṃ ubhopi mayaṃ ettha samasamā sāmaññaṃ pattā yo cāhaṃ na vadāmi ubho ahetū appaccayā visujjhissāmāti . atirekaṃ kho panimassa bhoto satthuno naggiyaṃ muṇḍiyaṃ ukkuṭikappadhānaṃ kesamassulocanaṃ yohaṃ puttasambādhasayanaṃ ajjhāvasanto kāsikacandanaṃ paccanubhonto mālāgandhavilepanaṃ dhārento jātarūparajataṃ sādiyanto iminā bhotā satthārā samasamagatiko bhavissāmi abhisamparāyaṃ sohaṃ kiṃ jānanto kiṃ passanto imasmiṃ satthari brahmacariyaṃ carissāmi so abrahmacariyavāso ayanti iti viditvā

--------------------------------------------------------------------------------------------- page296.

Tasmā brahmacariyā nibbijja pakkamati . ayaṃ kho sandaka tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo abrahmacariyavāso akkhāto yattha viññū puriso sasakkaṃ brahmacariyaṃ na vaseyya vasanto ca nārādheyya ñāyaṃ dhammaṃ kusalaṃ.


             The Pali Tipitaka in Roman Character Volume 13 page 1-296. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=1&items=759&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=1&items=759&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=1&items=759&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=1&items=759&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=1              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

ไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :