ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                  Suttantapitake majjhimanikayassa
                       dutiyo bhago
                        -------
                      majjhimapannasakam
           namo tassa bhagavato arahato sammasambuddhassa.
                       Gahapativaggo
                        ------
                       kandarakasuttam
     [1]  Evamme  sutam  ekam  samayam  bhagava  campayam viharati gaggaraya
pokkharaniya  tire  mahata  bhikkhusanghena  saddhim  .  atha  kho  pesso  ca
hattharohaputto     kandarako     ca    paribbajako    yena    bhagava
tenupasankamimsu    upasankamitva    pesso    hattharohaputto    bhagavantam
abhivadetva    ekamantam    nisidi   .   kandarako   pana   paribbajako
bhagavata   saddhim   sammodi  sammodaniyam  katham  saraniyam  1-  vitisaretva
ekamantam atthasi.
     {1.1}   Ekamantam   thito   kho  kandarako  paribbajako  tunhibhutam
tunhibhutam    2-    bhikkhusangham    anuviloketva    bhagavantam    etadavoca
acchariyam    bho    gotama    abbhutam   bho   gotama   yavancidam   bhota
@Footnote: 1 Si. Yu. evam. Ma. saraniyam .  2 Ma. ekameva dissati.
Gotamena  samma  bhikkhusangho  patipadito  yepi  te  bho  gotama  ahesum
atitamaddhanam      arahanto      sammasambuddha     tepi     bhagavanto
etaparamamyeva    samma    bhikkhusangham   patipadesum   seyyathapi   etarahi
bhota   gotamena   samma   bhikkhusangho   patipadito   yepi   te  bho
gotama     bhavissanti     anagatamaddhanam     arahanto    sammasambuddha
tepi    bhagavanto    etaparamamyeva   samma   bhikkhusangham   patipadessanti
seyyathapi     etarahi     bhota    gotamena    samma    bhikkhusangho
patipaditoti.
     [2]   Evametam  kandaraka  evametam  kandaraka  yepi  te  kandaraka
ahesum    atitamaddhanam    arahanto    sammasambuddha   tepi   bhagavanto
etaparamamyeva    samma    bhikkhusangham   patipadesum   seyyathapi   etarahi
maya   samma   bhikkhusangho   patipadito   yepi  te  kandaraka  bhavissanti
anagatamaddhanam     arahanto     sammasambuddha     tepi     bhagavanto
etaparamamyeva     samma     bhikkhusangham     patipadessanti    seyyathapi
etarahi maya samma bhikkhusangho patipadito
     {2.1}   santi   hi  kandaraka  bhikkhu  imasmim  bhikkhusanghe  arahanto
khinasava    vusitavanto    katakaraniya    ohitabhara    anuppattasadattha
parikkhinabhavasannojana    1-    sammadannavimutta    santi    pana    2-
kandaraka    bhikkhu    imasmim    bhikkhusanghe    sekha    3-   santatasila
santatavuttino    nipaka    nipakavuttino    te    catusu    satipatthanesu
supatitthitacitta   4-   viharanti   katamesu   catusu   idha   kandaraka  bhikkhu
kaye   kayanupassi   viharati   atapi   sampajano   satima   vineyya
@Footnote: 1 Ma. parik...samyojana .  2 Ma. hi .  3 Ma. sekkha .  4 Ma. supatthita....
Loke    abhijjhadomanassam   vedanasu   vedananupassi   viharati   atapi
sampajano    satima    vineyya    loke    abhijjhadomanassam    citte
cittanupassi   viharati   atapi   sampajano   satima   vineyya   loke
abhijjhadomanassam      dhammesu      dhammanupassi     viharati     atapi
sampajano satima vineyya loke abhijjhadomanassanti.
     [3]  Evam  vutte  pesso  hattharohaputto  bhagavantam  etadavoca
acchariyam   bhante  abbhutam  bhante  yava  supannatta  cime  1-  cattaro
satipatthana     sattanam     visuddhiya    sokaparidevanam    samatikkamaya
dukkhadomanassanam    atthangamaya   2-   nayassa   adhigamaya   nibbanassa
sacchikiriyaya
     {3.1}  mayampi  hi  bhante  gihi  odatavasana kalena kalam imesu
catusu   satipatthanesu   supatitthitacitta  viharama  idha  mayam  bhante  kaye
kayanupassino    3-    viharama    atapino   sampajana   satimanto
vineyya    loke   abhijjhadomanassam   vedanasu   vedananupassino   3-
viharama     atapino    sampajana    satimanto    vineyya    loke
abhijjhadomanassam     citte     cittanupassino    viharama    atapino
sampajana    satimanto    vineyya   loke   abhijjhadomanassam   dhammesu
dhammanupassino   viharama   atapino   sampajana   satimanto   vineyya
loke   abhijjhadomanassam   acchariyam   bhante   abbhutam   bhante  yavancidam
bhante  bhagava  evam  manussagahane  evam manussakasate evam manussasatheyye
@Footnote: 1 Po. Yu. bhante bhagavata .  2 Si. Yu. atthagamaya .  3 Yu. -nupassi.
Vattamane sattanam hitahitam janati
     {3.2}    gahananhetam   bhante   yadidam   manussa   uttanakanhetam
bhante   yadidam   pasavo   ahanhi   bhante   pahomi   hatthidammam   saretum
yavatakena    antarena    campam    gatagatam   karissati   sabbani   tani
satheyyani    kuteyyani    vankeyyani    jimheyyani    patukarissati
amhakampana   bhante   dasati   va   pessati   va  kammakarati  va
annatha    ca    kayena   samudacaranti   annatha   ca   1-   vacaya
annatha   ca   nesam   cittam   hoti   acchariyam   bhante   abbhutam  bhante
yavancidam    bhante   bhagava   evam   manussagahane   evam   manussakasate
evam    manussasatheyye    vattamane    sattanam    hitahitam   janati
gahananhetam     bhante     yadidam    manussa    uttanakanhetam    bhante
yadidam pasavoti.
     [4]  Evametam  pessa  evametam  pessa  gahananhetam  pessa yadidam
manussa   uttanakanhetam   pessa   yadidam   pasavo   cattarome  pessa
puggala   santo   samvijjamana   lokasmim  katame  cattaro  idha  pessa
ekacco    puggalo    attantapo   hoti   attaparitapananuyogamanuyutto
idha     pana     pessa     ekacco    puggalo    parantapo    hoti
paraparitapananuyogamanuyutto     idha     pessa     ekacco    puggalo
attantapo    ca    hoti   attaparitapananuyogamanuyutto   parantapo   ca
paraparitapananuyogamanuyutto    idha    pana   pessa   ekacco   puggalo
nevattantapo   hoti   nattaparitapananuyogamanuyutto   na   parantapo  na
@Footnote: 1 Yu. casaddo natthi.
Paraparitapananuyogamanuyutto    so    anattantapo   aparantapo   dittheva
dhamme    nicchato    nibbuto    sitibhuto    sukhapatisamvedi   brahmabhutena
attana   viharati  imesam  pessa  catunnam  puggalanam  katamo  te  puggalo
cittam aradhetiti.
     [5]  Yvayam  bhante puggalo attantapo attaparitapananuyogamanuyutto
ayam  me  puggalo  cittam  naradheti  yopayam  bhante  puggalo  parantapo
paraparitapananuyogamanuyutto   ayampi   me   puggalo   cittam   naradheti
yopayam   bhante   puggalo   attantapo  ca  attaparitapananuyogamanuyutto
parantapo   ca   paraparitapananuyogamanuyutto   ayampi  me  puggalo  cittam
naradheti   yo   ca  kho  ayam  bhante  puggalo  nevattantapo  natta-
paritapananuyogamanuyutto   na   parantapo  na  paraparitapananuyogamanuyutto
so   anattantapo   aparantapo   dittheva   dhamme   nicchato   nibbuto
sitibhuto   sukhapatisamvedi   brahmabhutena   attana   viharati   ayam  1-  me
puggalo   cittam   aradhetiti  .  kasma  pana  te  pessa  ime  tayo
puggala cittam naradhentiti.
     [6]   Yvayam   bhante   puggalo   attantapo   attaparitapananu-
yogamanuyutto    so    attanam    sukhakamam   dukkhapatikkulam   atapeti
paritapeti   imina   me   ayam   puggalo   cittam   naradheti  yopayam
bhante    puggalo    parantapo   paraparitapananuyogamanuyutto   so   param
sukhakamam    dukkhapatikkulam    atapeti   paritapeti   imina   me   ayam
@Footnote: 1 Ma. ayameva me.
Puggalo   cittam   naradheti   yopayam   bhante  puggalo  attantapo  ca
attaparitapananuyogamanuyutto   parantapo   ca   paraparitapananuyogamanuyutto
so    attananca    paranca   sukhakamam   1-   dukkhapatikkulam   atapeti
paritapeti  imina  me  ayam  puggalo  cittam  naradheti  yo  ca kho ayam
bhante      puggalo     nevattantapo     nattaparitapananuyogamanuyutto
na    parantapo    na    paraparitapananuyogamanuyutto   so   anattantapo
aparantapo   dittheva   dhamme   nicchato  nibbuto  sitibhuto  sukhapatisamvedi
brahmabhutena    attana   viharati   imina   me   ayam   puggalo   cittam
aradheti    handa   cadani   mayam   bhante   gacchama   bahukicca   mayam
bahukaraniyati   .   yassadani   tvam  pessa  kalam  mannasiti  .  atha  kho
pesso   hattharohaputto   bhagavato   bhasitam   abhinanditva  anumoditva
utthayasana bhagavantam abhivadetva padakkhinam katva pakkami 2-.
     [7]   Atha   kho  bhagava  acirapakkante  pesse  hattharohaputte
bhikkhu    amantesi    pandito    bhikkhave    pesso   hattharohaputto
mahapanno    bhikkhave    pesso    hattharohaputto    sace   bhikkhave
pesso  hattharohaputto  muhuttam  nisideyya  yavassaham 3- ime cattaro
puggale   vittharena  vibhajissami  mahata  atthena  samyutto  abhavissa  4-
apica    bhikkhave    ettavatapi    pesso   hattharohaputto   mahata
atthena   samyuttoti   .  etassa  bhagava  kalo  etassa  sugata  kalo
@Footnote: 1 Yu. sukhakame dukkhapatikkule .  2 Ma. pakkami .  3 Ma. yavassaham.
@4 Po. Ma. Yu. agamissa.
Yam  bhagava  ime  cattaro  puggale  vittharena  vibhajeyya vittharena 1-
bhagavato   sutva   bhikkhu   dharessantiti   .   tenahi   bhikkhave  sunatha
sadhukam   manasikarotha   bhasissamiti   .   evam  bhanteti  kho  te  bhikkhu
bhagavato paccassosum.
     [8]  Bhagava  etadavoca  katamo  ca  bhikkhave  puggalo  attantapo
attaparitapananuyogamanuyutto    .   idha   bhikkhave   ekacco   puggalo
acelako  2-  hoti  muttacaro  hatthavalekhano  3- na ehibhadantiko na
titthabhadantiko    nabhihatam   na   uddissa   katam   na   nimantanam   sadiyati
so   na   kumbhimukha   patigganhati   na   kalopimukha   4-  patigganhati
na   elakamantaram   5-   na   dandamantaram   na   musalamantaram   na  dvinnam
bhunjamananam   na   gabbhiniya   na   payamanaya   na  purisantaragataya  na
sankittisu    na   yattha   sa   upatthito   hoti   na   yattha   makkhika
sandasandacarini na maccham na mamsam na suram na merayam na thusodakam pivati.
     {8.1}  So  ekagariko  va  hoti  ekalopiko  dvagariko
va   hoti  dvalopiko  .pe.  sattagariko  va  hoti  sattalopiko
ekissapi   dattiya   yapeti  dvihipi  dattihi  yapeti  .pe.  sattahipi
dattihi   yapeti   ekahikampi   aharam  ahareti  dvihikampi  aharam
ahareti   .pe.   sattahikampi   aharam  ahareti  iti  evarupampi
addhamasikam 6- pariyayabhattabhojananuyogamanuyutto viharati.
@Footnote: 1 Ma. Yu. vittharenati natthi .  2 Ma. acelako .  3 Si. Ma. Yu. hatthapalekhano.
@4 Ma. kalopimukha .  5 Ma. elakamantaram .  6 addhamasikanti yuttataram.
     {8.2}  So sakabhakkho va hoti samakabhakkho va hoti nivarabhakkho
va   hoti   daddulabhakkho   va   hoti  hatabhakkho  va  hoti  kanabhakkho
va    hoti   acamabhakkho   va   hoti   pinnakabhakkho   va   hoti
tinabhakkho    va    hoti   gomayabhakkho   va   hoti   vanamulaphalaharo
va   yapeti   pavattaphalabhoji   .   so  sananipi  dhareti  masananipi
dhareti    chavadussanipi    dhareti    pamsukulanipi    dhareti   tiritanipi
dhareti  ajinanipi  1-  dhareti  ajinakkhipampi  dhareti  kusacirampi dhareti
vakacirampi    dhareti    phalakacirampi   dhareti   kesakambalampi   dhareti
valakambalampi   2-   dhareti   ulukapakkhampi   dhareti  kesamassulocakopi
hoti       kesamassulocananuyogamanuyutto       ubbhatthakopi      hoti
asanapatikkhitto      ukkutikopi      hoti      ukkutikappadhanamanuyutto
kantakapassayikopi      hoti     kantakapassaye     seyyam     kappeti
sayatatiyakampi    udakorohananuyogamanuyutto    viharati    iti    evarupam
anekavihitam    kayassa    atapanaparitapananuyogamanuyutto   viharati   ayam
vuccati bhikkhave puggalo attantapo attaparitapananuyogamanuyutto.
     [9]   Katamo   ca   bhikkhave  puggalo  parantapo  paraparitapananu-
yogamanuyutto   .   idha   bhikkhave  ekacco  puggalo  orabbhiko  3-
hoti   sukariko   sakuniko   4-  magaviko  luddo  macchaghatako  coro
coraghatako  5-  bandhanagariko  ye  va  panannepi  keci kururakammanta
ayam vuccati bhikkhave puggalo parantapo paraparitapananuyogamanuyutto.
@Footnote: 1 Po. ajinampi .  2 Ma. valkambalampi .  3 Ma. orambhiko .  4 Yu. sakantiko.
@5 Ma. goghatako.
     [10]  Katamo  ca  bhikkhave  puggalo attantapo ca attaparitapananu-
yogamanuyutto     parantapo     ca    paraparitapananuyogamanuyutto   .
Idha    bhikkhave    ekacco   puggalo   raja   va   hoti   khattiyo
muddhavasitto   brahmano   va   mahasalo   so  puratthimena  nagarassa
navam    santhagaram    karapetva   kesamassum   oharetva   kharajinam
nivasetva    sappitelena    kayam   abbhanjitva   migavisanena   pitthim
kanduvamano   navam  1-  santhagaram  pavisati  saddhim  mahesiya  brahmanena
ca  purohitena  so  tattha  anantarahitaya  bhumiya  haritupalittaya 2- seyyam
kappeti   so   3-  ekissa  gaviya  sarupavacchaya  yam  ekasmim  thane
khiram   hoti  tena  raja  yapeti  yam  dutiyasmim  thane  khiram  hoti  tena
mahesi   yapeti   yam   tatiyasmim   thane   khiram   hoti  tena  brahmano
purohito  yapeti  yam  catutthasmim  thane  khiram  hoti  tena  aggim juhati 4-
avasesena    vacchako    yapeti   so   evamaha   ettaka   usabha
hannantu    yannatthaya    ettaka    vacchatara    hannantu   yannatthaya
ettaka    5-   vacchatariyo   hannantu   yannatthaya   ettaka   aja
hannantu    yannatthaya    ettaka    urabbha    hannantu    yannatthaya
ettaka   assa   hannantu  yannatthaya  6-  ettaka  rukkha  chijjantu
yupatthaya  ettaka  dabba  luyantu  7-  parisanthayati  8-  yepissa te
honti  dasati  va  pessati  va  kammakarati  va  tepi  dandatajjita
@Footnote: 1 Yu. navanti natthi .  2 Si. Yu. haritupattaya .  3 Ma. Yu. soti natthi.
@4 Ma. Yu. juhanti .  5 Yu. ettika .  6 assa ... yannattayati natthi.
@7 Ma. Yu. luyantu .  8 Ma. parihimsatthaYu. Yu. barihisatthaya.
Tajjita   bhayatajjita  assumukha  rudamana  1-  parikammani  karonti  ayam
vuccati   bhikkhave   puggalo   attantapo  ca  attaparitapananuyogamanuyutto
parantapo ca paraparitapananuyogamanuyutto.
     [11] Katamo ca bhikkhave puggalo nevattantapo [2]- nattaparitapana-
nuyogamanuyutto   na   parantapo   3-   na   paraparitapananuyogamanuyutto
so  anattantapo  aparantapo  dittheva  dhamme  nicchato  nibbuto sitibhuto
sukhapatisamvedi brahmabhutena attana viharati.
     {11.1}  Idha bhikkhave tathagato loke uppajjati araham sammasambuddho
vijjacaranasampanno     sugato    lokavidu    anuttaro    purisadammasarathi
sattha   devamanussanam  buddho  bhagava  so  imam  lokam  sadevakam  samarakam
sabrahmakam     sassamanabrahmanim    pajam    sadevamanussam    sayam    abhinna
sacchikatva   pavedeti   so   dhammam  deseti  adikalyanam  majjhekalyanam
pariyosanakalyanam   sattham   sabyanjanam  kevalaparipunnam  parisuddham  brahmacariyam
pakaseti.
     {11.2}   Tam   dhammam   sunati   gahapati   va   gahapatiputto  va
annatarasmim   va   kule   paccha   jato   4-  so  tam  dhammam  sutva
tathagate   saddham   patilabhati   so   tena   saddhapatilabhena  samannagato
iti    patisancikkhati    sambadho    gharavaso   rajapatho   abbhokaso
pabbajja    na    yidam    sukaram   agaram   ajjhavasata   ekantaparipunnam
ekantaparisuddham    sankhalikhitam    brahmacariyam   caritum   yannunaham   kesamassum
oharetva   kasayani   vatthani  acchadetva  agarasma  anagariyam
@Footnote: 1 Ma. rodamana .  2-3 Ma. ca .  4 Yu. paccajato.
Pabbajeyyanti   .  so  aparena  samayena  appam  va  bhogakkhandham  pahaya
mahantam   va   bhogakkhandham   pahaya   appam   va   natiparivattam   pahaya
mahantam   va   natiparivattam   pahaya  kesamassum  oharetva  kasayani
vatthani acchadetva agarasma anagariyam pabbajati.
     [12]  So  evam  pabbajito  samano  bhikkhunam sikkhasajivasamapanno
panatipatam    pahaya    panatipata    pativirato   hoti   nihitadando
nihitasattho        lajji        dayapanno       sabbapanabhutahitanukampi
viharati     adinnadanam    pahaya    adinnadana    pativirato    hoti
dinnadayi   dinnapatikankhi   athenena   1-   sucibhutena  attana  viharati
abrahmacariyam   pahaya  brahmacari  hoti  aracari  virato  2-  methuna
gamadhamma   musavadam   pahaya   musavada   pativirato  hoti  saccavadi
saccasandho    theto   paccayiko   avisamvadako   lokassa   pisunam   vacam
pahaya   pisunaya   vacaya   pativirato   hoti  ito  sutva  na  amutra
akkhata   imesam   bhedaya   amutra  va  sutva  na  imesam  akkhata
amusam  bhedaya  iti  bhinnanam  va  sandhata  sahitanam 3- va anuppadata
samaggaramo    samaggarato    samagganandi   samaggakaranim   vacam   bhasita
hoti   pharusam  vacam  pahaya  pharusaya  vacaya  pativirato  hoti  ya  sa
vaca   nela   kannasukha   pemaniya   hadayangama   pori  bahujanakanta
bahujanamanapa   tatharupim   vacam   bhasita   hoti   samphappalapam   pahaya
samphappalapa    pativirato    hoti    kalavadi    bhutavadi    atthavadi
@Footnote: 1 Po. athanena .  2 Ma. pativirato .  3 Po. samahitanam.
Dhammavadi   vinayavadi   nidhanavatim   vacam   bhasita   kalena   sapadesam
pariyantavatim atthasanhitam.
     {12.1}  So  vijagama bhutagamasamarambha pativirato hoti ekabhattiko
hoti   rattuparato  virato  vikalabhojana  nacca  gita  vadita  visukadassana
pativirato   hoti   mala   gandha   vilepanadharana   mandana  vibhusanatthana
pativirato   hoti   uccasayana  mahasayana  pativirato  hoti  jataruparajata-
patiggahana     pativirato     hoti    amakadhannapatiggahana    pativirato
hoti    amakamamsapatiggahana    pativirato   hoti   itthikumarikapatiggahana
pativirato   hoti   dasidasapatiggahana  pativirato  hoti  ajelakapatiggahana
pativirato      hoti      kukkutasukarapatiggahana      pativirato     hoti
hatthi   gavassavalavapatiggahana   1-  pativirato  hoti  khettavatthupatiggahana
pativirato     hoti     duteyyapahinagamananuyoga     pativirato     hoti
kayavikkaya     pativirato     hoti    tulakutakamsakutamanakuta    pativirato
hoti      ukkotanavancananikatisaviyoga     2-     pativirato     hoti
chedanavadhabandhanaviparamosaalopasahasakara 3- pativirato hoti.
     {12.2} So santuttho hoti kayapariharikena civarena kucchipariharikena
pindapatena   yena   4-   yeneva   pakkamati  samadayeva  pakkamati .
Seyyathapi  nama  pakkhi  sakuno  yena  5-  yeneva  deti  sapattabharova
deti   evameva   bhikkhu   santuttho   hoti   kayapariharikena   civarena
kucchipariharikena   pindapatena  yena  6-  yeneva  pakkamati  samadayeva
@Footnote: 1 Po. valava.... Yu. valava.... Ma. valavap... .  2 Yu...saciyoga.
@3 Ma. ...sahasa... .  4-5-6 Ma. so yena yena ca.
Pakkamati   .   so   imina  ariyena  silakkhandhena  samannagato  ajjhattam
anavajjasukham patisamvedeti.
     {12.3}   So   cakkhuna   rupam   disva   na  nimittaggahi  hoti
nanubyanjanaggahi    yatvadhikaranamenam    cakkhundriyam    asamvutam    viharantam
abhijjhadomanassa    papaka   akusala   dhamma   anvassaveyyum   tassa
samvaraya   patipajjati   rakkhati   cakkhundriyam  cakkhundriye  samvaram   apajjati
sotena  saddam  sutva  ...  ghanena  gandham  ghayitva ... Jivhaya  rasam
sayitva  ...  kayena  photthabbam  phusitva  ... Manasa dhammam vinnaya na
nimittaggahi       hoti       nanubyanjanaggahi       yatvadhikaranamenam
manindriyam    asamvutam    viharantam    abhijjhadomanassa   papaka   akusala
dhamma   anvassaveyyum   tassa   samvaraya   patipajjati   rakkhati  manindriyam
manindriye   samvaram   apajjati   .  so  imina  ariyena  indriyasamvarena
samannagato ajjhattam abyasekasukham patisamvedeti.
     {12.4}  So  abhikkante  patikkante sampajanakari hoti alokite
vilokite  sampajanakari  hoti  samminjite  pasarite  sampajanakari  hoti
sanghatipattacivaradharane   sampajanakari   hoti   asite   pite   khayite
sayite    sampajanakari    hoti    uccarapassavakamme   sampajanakari
hoti   gate   thite   nisinne   sutte   jagarite  bhasite  tunhibhave
sampajanakari hoti.
     [13]  So  imina  ca  ariyena  silakkhandhena samannagato imina ca
ariyena  indriyasamvarena  samannagato  imina  ca  ariyena  satisampajannena
Samannagato    vivittam    senasanam    bhajati   arannam   rukkhamulam   pabbatam
kandaram   giriguham   susanam   vanapattham   abbhokasam   palalapunjam   1-  .
So    pacchabhattam    pindapatapatikkanto   nisidati   pallankam   abhujitva
ujum   kayam   panidhaya   parimukham   satim   upatthapetva   .   so  abhijjham
loke    pahaya    vigatabhijjhena   cetasa   viharati   abhijjhaya   cittam
parisodheti     byapadapadosam     pahaya     abyapannacitto    viharati
sabbapanabhutahitanukampi       byapadapadosa      cittam      parisodheti
thinamiddham   pahaya   vigatathinamiddho   viharati  alokasanni  sato  sampajano
thinamiddha    cittam    parisodheti    uddhaccakukkuccam    pahaya   anuddhato
viharati    ajjhattam   vupasantacitto   uddhaccakukkucca   cittam   parisodheti
vicikiccham   pahaya   tinnavicikiccho   viharati   akathamkathi   kusalesu   dhammesu
vicikicchaya cittam parisodheti.
     [14]   So   ime  panca  nivarane  pahaya  cetaso  upakkilese
pannaya   dubbalikarane   vivicceva   kamehi   vivicca  akusalehi  dhammehi
savitakkam   savicaram   vivekajam   pitisukham   pathamam   jhanam  upasampajja  viharati
vitakkavicaranam   vupasama   ajjhattam   sampasadanam   cetaso   ekodibhavam
avitakkam   avicaram   samadhijam   pitisukham   dutiyam   jhanam  upasampajja  viharati
pitiya  ca  viraga  upekkhako  ca  viharati  sato  ca  sampajano  sukhanca
kayena   patisamvedeti   yantam   ariya   acikkhanti   upekkhako  satima
sukhavihariti   tatiyam   jhanam   upasampajja   viharati   sukhassa   ca   pahana
@Footnote: 1 Po. palasapunjam.
Dukkhassa    ca    pahana    pubbeva   somanassadomanassanam   atthangama
adukkhamasukham upekkhasatiparisuddhim catuttham jhanam upasampajja viharati.
     [15]  So  evam  samahite  citte parisuddhe pariyodate anangane
vigatupakkilese    mudubhute    kammaniye    thite   anenjappatte   1-
pubbenivasanussatinanaya    cittam    abhininnameti    so    anekavihitam
pubbenivasam  anussarati  seyyathidam  ekampi  jatim  dvepi  jatiyo tissopi
jatiyo   catassopi   jatiyo   pancapi   jatiyo  dasapi  jatiyo  visampi
jatiyo   timsampi   jatiyo   cattalisampi   jatiyo  pannasampi  jatiyo
jatisatampi    jatisahassampi    jatisatasahassampi   anekepi   samvattakappe
anekepi  vivattakappe  anekepi  samvattavivattakappe  amutrasim  evamnamo
evamgotto     evamvanno    evamaharo    evam    sukhadukkhapatisamvedi
evamayupariyanto   so   tato   cuto  amutra  udapadim  2-  tatrapasim
evamnamo  evamgotto  evamvanno  evamaharo  evam  sukhadukkhapatisamvedi
evamayupariyanto  so  tato  cuto  idhupapannoti . Iti sakaram sauddesam
anekavihitam pubbenivasam anussarati.
     [16]  So  evam  samahite  citte parisuddhe pariyodate anangane
vigatupakkilese     mudubhute     kammaniye     thite     anenjappatte
sattanam    cutupapatananaya    cittam    abhininnameti    so    dibbena
cakkhuna    visuddhena    atikkantamanusakena   satte   passati   cavamane
@Footnote: 1 Si. Yu. anejjappatte .  2 Si. Yu. uppadim.
Upapajjamane    hine   panite   suvanne   dubbanne   sugate   duggate
yathakammupage  satte  pajanati  ime  vata  bhonto satta kayaduccaritena
samannagata   vaciduccaritena   samannagata   manoduccaritena   samannagata
ariyanam      upavadaka      micchaditthika     micchaditthikammasamadana
te   kayassa   bheda   parammarana   apayam   duggatim   vinipatam   nirayam
upapanna   ime   va  pana  bhonto  satta  kayasucaritena  samannagata
vacisucaritena     samannagata    manosucaritena    samannagata    ariyanam
anupavadaka       sammaditthika      sammaditthikammasamadana      te
kayassa   bheda   parammarana   sugatim   saggam  lokam  upapannati  .  iti
dibbena    cakkhuna    visuddhena    atikkantamanusakena   satte   passati
cavamane   upapajjamane   hine   panite   suvanne   dubbanne   sugate
duggate yathakammupage satte pajanati.
     [17]  So  evam  samahite  citte parisuddhe pariyodate anangane
vigatupakkilese   mudubhute   kammaniye   thite   anenjappatte  asavanam
khayananaya    cittam    abhininnameti    so    idam   dukkhanti   yathabhutam
pajanati   ayam   dukkhasamudayoti   yathabhutam   pajanati  ayam  dukkhanirodhoti
yathabhutam    pajanati    ayam    dukkhanirodhagamini    patipadati    yathabhutam
pajanati   ime   asavati   yathabhutam   pajanati   ayam  asavasamudayoti
yathabhutam     pajanati    ayam    asavanirodhoti    yathabhutam    pajanati
ayam     asavanirodhagamini     patipadati     yathabhutam    pajanati   .
Tassa   evam   janato   evam   passato   kamasavapi   cittam  vimuccati
bhavasavapi   cittam   vimuccati   avijjasavapi   cittam   vimuccati  vimuttasmim
vimuttamiti   nanam   hoti   khina   jati   vusitam  brahmacariyam  katam  karaniyam
naparam    itthattayati    pajanati   ayam   vuccati   bhikkhave   puggalo
nevattantapo     nattaparitapananuyogamanuyutto    na    parantapo    na
paraparitapananuyogamanuyutto    so    anattantapo   aparantapo   dittheva
dhamme    nicchato    nibbuto    sitibhuto    sukhapatisamvedi   brahmabhutena
attana viharatiti.
     Idamavoca    bhagava    attamana   te   bhikkhu   bhagavato   bhasitam
abhinandunti.
                Kandarakasuttam 1- nitthitam pathamam.
@Footnote: 1 Ma. Yu. kandarakasuttantam pathamam.
                      Atthakanagarasuttam
     [18]  Evamme  sutam  ekam  samayam  ayasma  anando  vesaliyam
viharati   veluvagamake   .   tena   kho   pana  samayena  dasamo  gahapati
atthakanagaro   pataliputtam   anuppatto   hoti  kenacideva  karaniyena .
Atha   kho   dasamo   gahapati   atthakanagaro   yena  kukkutaramo  yena
annataro   bhikkhu   tenupasankami   upasankamitva   tam  bhikkhum  abhivadetva
ekamantam  nisidi  .  ekamantam  nisinno  kho  dasamo  gahapati atthakanagaro
tam  bhikkhum  etadavoca  kaham  nu  kho  bhante  ayasma  anando  etarahi
viharati   dassanakama   hi   mayam  tam  1-  anandanti  .  eso  gahapati
ayasma   anando   vesaliyam   viharati   veluvagamaketi  .  atha  kho
dasamo    gahapati   atthakanagaro   pataliputte   tam   karaniyam   tiretva
yena    vesali   yena   2-   veluvagamako   yenayasma   anando
tenupasankami     upasankamitva    ayasmantam    anandam    abhivadetva
ekamantam nisidi.
     [19]   Ekamantam   nisinno   kho   dasamo  gahapati  atthakanagaro
ayasmantam   anandam   etadavoca  atthi  nu  kho  bhante  ananda  tena
bhagavata    janata    passata   arahata   sammasambuddhena   ekadhammo
akkhato   yattha   bhikkhuno  appamattassa  atapino  pahitattassa  viharato
avimuttanceva   cittam   vimuccati   apparikkhina  ca  3-  asava  parikkhayam
@Footnote: 1 Ma. Yu. ayasmantam .  2 Yu. ayam patho natthi  3 Yu. va.
Gacchanti ananuppattanca 1- anuttaram yogakkhemam anupapunatiti.
     {19.1}  Atthi  kho  gahapati  tena bhagavata janata passata arahata
sammasambuddhena   ekadhammo   akkhato   yattha   bhikkhuno   appamattassa
atapino    pahitattassa    viharato    avimuttanceva    cittam   vimuccati
apparikkhina    ca    asava   parikkhayam   gacchanti   ananuppattanca   2-
anuttaram yogakkhemam anupapunatiti.
     {19.2}   Katamo   pana  bhante  ananda  tena  bhagavata  janata
passata      arahata     sammasambuddhena     ekadhammo     akkhato
yattha    bhikkhuno    appamattassa    atapino    pahitattassa    viharato
avimuttanceva    cittam   vimuccati   apparikkhina   ca   asava   parikkhayam
gacchanti ananuppattanca 3- anuttaram yogakkhemam anupapunatiti.
     [20]   Idha   gahapati  bhikkhu  vivicceva  kamehi  vivicca  akusalehi
dhammehi   savitakkam   savicaram   vivekajam   pitisukham  pathamam  jhanam  upasampajja
viharati   so   iti   patisancikkhati   idampi   kho  pathamam  jhanam  abhisankhatam
abhisancetayitam   yam   kho   pana   kinci  abhisankhatam  abhisancetayitam  tadaniccam
nirodhadhammanti   pajanati   so   tattha   thito  asavanam  khayam  papunati
no  ce  asavanam  khayam  papunati  teneva dhammaragena taya dhammanandiya
pancannam    orambhagiyanam   sannojananam   4-   parikkhaya   opapatiko
hoti   tattha   parinibbayi   anavattidhammo   tasma  loka  ayampi  kho
gahapati   tena   bhagavata   janata   passata   arahata  sammasambuddhena
ekadhammo    akkhato    yattha    bhikkhuno    appamattassa   atapino
@Footnote: 1 Yu. va .  2-3 appattancatipi dissati .  4 Ma. sabbattha samyojanananti dissati.
Pahitattassa   viharato   avimuttanceva   cittam   vimuccati   apparikkhina  ca
asava   parikkhayam   gacchanti   ananuppattanca   1-   anuttaram  yogakkhemam
anupapunati.
     {20.1}   Puna   caparam   gahapati   bhikkhu   vitakkavicaranam  vupasama
.pe.    dutiyam   jhanam   upasampajja   viharati   so   iti   patisancikkhati
idampi   kho   dutiyam   jhanam   abhisankhatam   abhisancetayitam  .pe.  anuttaram
yogakkhemam anupapunati.
     {20.2}  Puna  caparam  gahapati  bhikkhu  pitiya  ca viraga .pe. Tatiyam
jhanam   upasampajja   viharati   so   iti  patisancikkhati  idampi  kho  tatiyam
jhanam abhisankhatam abhisancetayitam .pe. Anuttaram yogakkhemam anupapunati.
     {20.3}  Puna  caparam  gahapati  bhikkhu  sukhassa ca pahana .pe. Catuttham
jhanam   upasampajja   viharati   so  iti  patisancikkhati  idampi  kho  catuttham
jhanam abhisankhatam abhisancetayitam .pe. Anuttaram yogakkhemam anupapunati.
     [21]   Puna  caparam  gahapati  bhikkhu  mettasahagatena  cetasa  ekam
disam   pharitva   viharati   tatha   dutiyam   tatha  tatiyam  tatha  catuttham  iti
uddhamadho    tiriyam    sabbadhi    sabbatthataya    2-   sabbavantam   lokam
mettasahagatena   cetasa   vipulena   mahagagtena  appamanena  averena
abyapajjhena    pharitva    viharati    so   iti   patisancikkhati   ayampi
kho   metta   cetovimutti   abhisankhata   abhisancetayita  yam  kho  pana
kinci    abhisankhatam    abhisancetayitam   tadaniccam   nirodhadhammanti   pajanati
so tattha thito .pe. Anuttaram yogakkhemam anupapunati.
@Footnote: 1 katuthaci appattancatipi dissati .  2 Yu. sabbattataya. punapi pathe idisameva.
     {21.1}  Puna  caparam  gahapati  bhikkhu  karunasahagatena  cetasa .pe.
Muditasahagatena   cetasa   ...   upekkhasahagatena  cetasa  ekam  disam
pharitva   viharati  tatha  dutiyam  tatha  tatiyam  tatha  catuttham  iti  uddhamadho
tiriyam    sabbadhi    sabbatthataya    sabbavantam   lokam   upekkhasahagatena
cetasa   vipulena   mahaggatena   appamanena   averena   abyapajjhena
pharitva    viharati   so   iti   patisancikkhati   ayampi   kho   upekkha
cetovimutti    abhisankhata    abhisancetayita    yam    kho   pana   kinci
abhisankhatam     abhisancetayitam     tadaniccam     nirodhadhammanti     pajanati
so tattha thito .pe. Anuttaram yogakkhemam anupapunati.
     [22]   Puna  caparam  gahapati  bhikkhu  sabbaso  rupasannanam  samatikkama
patighasannanam     atthangama    nanattasannanam    amanasikara    ananto
akasoti    akasanancayatanam    upasampajja    viharati    so    iti
patisancikkhati    ayampi    kho    akasanancayatanasamapatti   abhisankhata
abhisancetayita    yam    kho    pana    kinci   abhisankhatam   abhisancetayitam
tadaniccam    nirodhadhammanti    pajanati    so    tattha    thito   .pe.
Anuttaram yogakkhemam anupapunati.
     {22.1}   Puna   caparam  gahapati  bhikkhu  sabbaso  akasanancayatanam
samatikkamma         anantam         vinnananti        vinnanancayatanam
upasampajja     viharati     so    iti    patisancikkhati    ayampi    kho
vinnanancayatanasamapatti       abhisankhata       abhisancetayita      yam
kho    pana   kinci   abhisankhatam   abhisancetayitam   tadaniccam   nirodhadhammanti
Pajanati so tattha thito .pe. Anuttaram yogakkhemam anupapunati.
     {22.2}   Puna   caparam   gahapati   bhikkhu  sabbaso  vinnanancayatanam
samatikkamma      natthi      kinciti      akincannayatanam     upasampajja
viharati   so   iti   patisancikkhati   ayampi  kho  akincannayatanasamapatti
abhisankhata    abhisancetayita    yam    kho    pana    kinci    abhisankhatam
abhisancetayitam   tadaniccam   nirodhadhammanti   pajanati   so   tattha   thito
asavanam    khayam    papunati   no   ce   asavanam   khayam   papunati
teneva    dhammaragena   taya   dhammanandiya   pancannam   orambhagiyanam
sannojananam    parikkhaya    opapatiko    hoti    tattha    parinibbayi
anavattidhammo   tasma   loka   ayam  1-  kho  gahapati  tena  bhagavata
janata    passata   arahata   sammasambuddhena   ekadhammo   akkhato
yattha    bhikkhuno    appamattassa    atapino    pahitattassa    viharato
avimuttanceva    cittam   vimuccati   apparikkhina   ca   asava   parikkhayam
gacchanti ananuppattanca anuttaram yogakkhemam anupapunatiti.
     [23]   Evam   vutte   dasamo  gahapati  atthakanagaro  ayasmantam
anandam   etadavoca   seyyathapi   bhante   ananda  puriso  ekam  2-
nidhimukham   gavesanto  sakideva  ekadasa  nidhimukhani  adhigaccheyya  evameva
kho   aham   bhante   ekam   amatadvaram   gavesanto  sakideva  ekadasa
amatadvarani   alattham   savanaya   seyyathapi   bhante   purisassa  agaram
ekadasadvaram   so   tasmim  agare  aditte  ekamekenapi  dvarena
@Footnote: 1 Ma. ayampi kho .  2 Ma. ekamva.
Sakkuneyya   attanam   sotthim  katum  evameva  kho  aham  bhante  imesam
ekadasannam   amatadvaranam  ekamekenapi  amatadvarena  sakkhissami  1-
attanam   sotthim  katum  ime  hi  nama  bhante  annatitthiya  acariyassa
acariyadhanam    pariyesissanti    kimangam   panaham   ayasmato   anandassa
pujam   na   karissamiti   .   atha   kho   dasamo   gahapati  atthakanagaro
pataliputtakanca    vesalikanca    bhikkhusangham    sannipatetva    panitena
khadaniyena   bhojaniyena   sahattha   santappesi  sampavaresi  ekamekanca
bhikkhum    paccekam   dussayugena   acchadesi   ayasmantam   2-   anandam
ticivarena    acchadesi   ayasmato   3-   anandassa   pancasatam   4-
viharam karapesiti.
               Atthakanagarasuttam 5- nitthitam dutiyam.
                      ----------
@Footnote: 1 Ma. Yu. sakkunissami .  2 Po. casaddo dissati .  3 Ma. Yu. casaddo dissati.
@4 Ma. pancasataviharam .  5 Ma. Yu. atthakanagarasuttantam.
                      Sekhapatipadasuttam
     [24]   Evamme   sutam   ekam   samayam   bhagava  sakkesu  viharati
kapilavatthusmim  nigrodharame  .  tena  kho  pana  samayena  kapilavatthavanam
sakyanam   navam   santhagaram   acirakaritam   hoti   anajjhavutthapubbam   1-
samanena   va  brahmanena  va  kenaci  va  manussabhutena  .  atha  kho
kapilavatthava   2-   sakya   yena  bhagava  tenupasankamimsu  upasankamitva
bhagavantam   abhivadetva   ekamantam   nisidimsu  .  ekamantam  nisinna  kho
kapilavatthava   sakya   bhagavantam  etadavocum  idha  bhante  kapilavatthavanam
sakyanam   navam   santhagaram   acirakaritam   hoti   3-   anajjhavutthapubbam
samanena   va   brahmanena   va  kenaci  va  manussabhutena  tam  bhante
bhagava   pathamam   paribhunjatu  bhagavata  pathamam  paribhuttam  paccha  kapilavatthava
sakya    paribhunjissanti    tadassa    kapilavatthavanam   sakyanam   digharattam
hitaya sukhayati. Adhivasesi bhagava tunhibhavena.
     {24.1}  Atha  kho  kapilavatthava  sakya bhagavato adhivasanam viditva
utthayasana   bhagavantam   abhivadetva   padakkhinam   katva   yena   navam
santhagaram   tenupasankamimsu   upasankamitva   sabbasantharim   4-  santhagaram
santharapetva   5-   asanani  pannapetva  udakamanikam  patitthapetva
telappadipam   aropetva   yena   bhagava   tenupasankamimsu  upasankamitva
@Footnote: 1 Si. Yu. anajjhavuttham .  2 Po. sabbattha " kapilavatthukati dissati.
@3 Yu. hotiti natthi .  4 Po. " sabbasantharisanthatam .  5 Yu. santharitva.
Bhagavantam   abhivadetva   ekamantam   atthamsu   .   ekamantam  thita  kho
kapilavatthava    sakya    bhagavantam    etadavocum    sabbasantharim   santhatam
bhante   santhagaram   asanani  pannattani  1-  udakamaniko  patitthapito
telappadipo aropito yassadani bhante bhagava kalam mannatiti.
     [25]   Atha   kho   bhagava   nivasetva  pattacivaramadaya  saddhim
bhikkhusanghena   yena   2-  santhagaram  tenupasankami  upasankamitva  pade
pakkhaletva   santhagaram   pavisitva  majjhimathambham  nissaya  puratthabhimukho
nisidi   .  bhikkhusanghopi  kho  pade  pakkhaletva  santhagaram  pavisitva
pacchimam  bhittim  nissaya  puratthabhimukho  nisidi  bhagavantamyeva purakkhatva 3-.
Kapilavatthavapi   kho  sakya  pade  pakkhaletva  santhagaram  pavisitva
puratthimam     bhittim    nissaya    pacchimabhimukha    nisidimsu    bhagavantamyeva
purakkhatva  3-  .  atha  kho  bhagava  kapilavatthave  sakye  4- bahudeva
rattim   dhammiya   kathaya   sandassetva   samadapetva   samuttejetva
sampahamsetva   ayasmantam   anandam   amantesi   patibhatu  tam  ananda
kapilavatthavanam   sakyanam   sekho   patipado   5-  pitthi  me  agilayati
tamaham  ayamissamiti  .  evam  bhanteti  kho  ayasma  anando bhagavato
paccassosi   .   atha   kho   bhagava   catugunam   sanghatim   pannapetva
dakkhinena    passena    sihaseyyam    kappesi    padena    6-   padam
accadhaya sato sampajano utthanasannam manasikaritva.
     [26]  Atha  kho  ayasma  anando mahanamam sakkam 7- amantesi
@Footnote: 1 pannapitaniti yuttataram .  2 Po. navam .  3 Po. purakkhitvatipi dissati.
@4 yu sakke .  5 Yu. patipado .  6 Ma. Yu. pade .  7 Yu. sakyam.
Idha   mahanama  ariyasavako  silasampanno  hoti  indriyesu  guttadvaro
hoti    bhojane    mattannu    hoti   jagariyamanuyutto   hoti   sattahi
saddhammehi    samannagato    hoti    catunnam   jhananam   abhicetasikanam
ditthadhammasukhaviharanam nikamalabhi hoti akicchalabhi akasiralabhi.
     [27]   Kathanca   mahanama   ariyasavako   silasampanno  hoti .
Idha   mahanama   ariyasavako  silava  hoti  patimokkhasamvarasamvuto  viharati
acaragocarasampanno    anumattesu    vajjesu    bhayadassavi   samadaya
sikkhati sikkhapadesu evam kho mahanama ariyasavako silasampanno hoti.
     [28]   Kathanca   mahanama   ariyasavako  indriyesu  guttadvaro
hoti   .   idha   mahanama   ariyasavako   cakkhuna   rupam   disva  na
nimittaggahi    hoti    nanubyanjanaggahi   yatvadhikaranamenam   cakkhundriyam
asamvutam    viharantam    abhijjhadomanassa    papaka    akusala    dhamma
anvassaveyyum    tassa    samvaraya    patipajjati    rakkhati    cakkhundriyam
cakkhundriye   samvaram   apajjati   sotena   saddam  sutva  ...  ghanena
gandham    ghayitva   ...   jivhaya   rasam   sayitva   ...   kayena
photthabbam   phusitva   ...   manasa   dhammam   vinnaya   na  nimittaggahi
hoti     nanubyanjanaggahi     yatvadhikaranamenam     manindriyam    asamvutam
viharantam   abhijjhadomanassa   papaka   akusala   dhamma  anvassaveyyum
tassa    samvaraya    patipajjati    rakkhati   manindriyam   manindriye   samvaram
Apajjati   evam   kho   mahanama  ariyasavako  indriyesu  guttadvaro
hoti.
     [29]  Kathanca  mahanama  ariyasavako  bhojane  mattannu  hoti .
Idha   mahanama   ariyasavako   patisankha   yoniso  aharam  ahareti
neva   davaya  na  madaya  na  mandanaya  na  vibhusanaya  yavadeva  imassa
kayassa     thitiya     yapanaya    vihimsuparatiya    brahmacariyanuggahaya
iti   purananca   vedanam   patihankhami  navanca  vedanam  na  uppadessami
yatra   ca   me   bhavissati   anavajjata  ca  phasuviharo  cati  evam
kho mahanama ariyasavako bhojane mattannu hoti.
     [30]   Kathanca  mahanama  ariyasavako  jagariyamanuyutto  hoti .
Idha   mahanama   ariyasavako   divasam   cankamena  nisajjaya  avaraniyehi
dhammehi   cittam   parisodheti   rattiya  pathamam  yamam  cankamena  nisajjaya
avaraniyehi  dhammehi  cittam  parisodheti  rattiya  majjhimam  yamam  dakkhinena
passena   sihaseyyam  kappesi  1-  padena  2-  padam  accadhaya  sato
sampajano    utthanasannam    manasikaritva    rattiya    pacchimam    yamam
paccutthaya   cankamena  nisajjaya  avaraniyehi  dhammehi  cittam  parisodheti
evam kho mahanama ariyasavako jagariyamanuyutto hoti.
     [31]    Kathanca    mahanama   ariyasavako   sattahi   saddhammehi
samannagato   hoti   .   idha   mahanama   ariyasavako   saddho  hoti
saddahati   tathagatassa   bodhim   itipi   so  bhagava  araham  sammasambuddho
@Footnote: 1 Ma. Yu. kappeti .  2 Ma. Yu. pade.
Vijjacaranasampanno   sugato   lokavidu   anuttaro  purisadammasarathi  sattha
devamanussanam   buddho   bhagavati   hirima   hoti  hiriyati  kayaduccaritena
vaciduccaritena   manoduccaritena   hiriyati   papakanam   akusalanam   dhammanam
samapattiya   ottappi   hoti  ottappati  kayaduccaritena  vaciduccaritena
manoduccaritena      ottappati     papakanam     akusalanam     dhammanam
samapattiya    bahussuto    hoti    sutadharo   sutasannicayo   ye   te
dhamma       adikalyana      majjhekalyana      pariyosanakalyana
sattha    1-    sabyanjana    kevalaparipunnam    parisuddham    brahmacariyam
abhivadanti    tatharupassa    dhamma   bahussuta   honti   dhata   vacasa
paricita     manasanupekkhita     ditthiya    supatividdha    araddhaviriyo
hoti  2-   akusalanam  dhammanam  pahanaya  kusalanam  dhammanam  upasampadaya
thamava    dalhaparakkamo    anikkhittadhuro    kusalesu   dhammesu   satima
hoti    paramena   satinepakkena   samannagato   cirakatampi   cirabhasitampi
sarita   anussarita   pannava   3-   hoti   udayatthagaminiya   pannaya
samannagato    4-   ariyaya   nibbedhikaya   samma   dukkhakkhayagaminiya
evam kho mahanama ariyasavako sattahi saddhammehi samannagato hoti.
     [32] Kathanca mahanama ariyasavako catunnam jhananam abhicetasikanam 5-
ditthadhammasukhaviharanam    nikamalabhi   hoti   akicchalabhi   akasiralabhi  .
Idha   mahanama   ariyasavako   vivicceva   kamehi   vivicca   akusalehi
dhammehi     savitakkam    savicaram    vivekajam    pitisukham    pathamam    jhanam
@Footnote: 1 Po. sattham sabyanjanam .  2 Ma. Yu. viharati .  3 Yu. panna va hoti.
@4 Ma. hoti .  5 Yu. abhi.
Upasampajja    viharati    vitakkavicaranam   vupasama   ajjhattam   sampasadanam
cetaso   ekodibhavam   avitakkam   avicaram  samadhijam  pitisukham  dutiyam  jhanam
upasampajja  viharati  pitiya  ca  viraga  upekkhako  ca  viharati  sato  ca
sampajano   sukhanca   kayena   patisamvedeti   yantam   ariya  acikkhanti
upekkhako    satima    sukhavihariti   tatiyam   jhanam   upasampajja   viharati
sukhassa   ca  pahana  dukkhassa  ca  pahana  pubbeva  somanassadomanassanam
atthangama     adukkhamasukham     upekkhasatiparisuddhim     catuttham     jhanam
upasampajja   viharati   evam  kho  mahanama  ariyasavako  catunnam  jhananam
abhicetasikanam    ditthadhammasukhaviharanam    nikamalabhi   hoti   akicchalabhi
akasiralabhi.
     [33]  Yato  1-  kho mahanama ariyasavako evam silasampanno hoti
evam   indriyesu   guttadvaro   hoti   evam  bhojane  mattannu  hoti
evam   jagariyamanuyutto   hoti   evam   sattahi  saddhammehi  samannagato
hoti    evam   catunnam   jhananam   abhicetasikanam   ditthadhammasukhaviharanam
nikamalabhi    hoti   akicchalabhi   akasiralabhi   ayam   vuccati   mahanama
ariyasavako  sekho  patipado  apuccandataya  2-  samapanno  3-  bhabbo
abhinibbhidaya    bhabbo   sambodhaya   bhabbo   anuttarassa   yogakkhemassa
adhigamaya   .   seyyathapi   mahanama   kukkutiya   andani  attha  va
dasa   va   dvadasa  va  tanassu  kukkutiya  samma  adhisayitani  samma
parisecitani   samma   paribhavitani   4-   kincapi   tassa   kukkutiya
@Footnote: 1 Po. casaddo dissati .  2 Ma. Yu. apuccandataya.
@3 Po. samannagatotipi dissati. 4 Po. pariseditani.
Na  evam  iccha  uppajjeyya  aho  vatime  kukkutapotaka  padanakhasikhaya
va     mukhatundakena     va     andakosam    padaletva    sotthina
abhinibbhijjeyyunti   1-   evameva   kho   mahanama  yato  ariyasavako
evam   silasampanno   hoti   evam  indriyesu  guttadvaro  hoti  evam
bhojane   mattannu   hoti   evam   jagariyamanuyutto  hoti  evam  sattahi
saddhammehi   samannagato   hoti   evam  catunnam  jhananam  abhicetasikanam
ditthadhammasukhaviharanam   nikamalabhi   hoti   akicchalabhi   akasiralabhi   ayam
vuccati    mahanama    ariyasavako    sekho    patipado   apuccandataya
samapanno     bhabbo    abhinibbhidaya    bhabbo    sambodhaya    bhabbo
anuttarassa yogakkhemassa adhigamaya.
     {33.1}  Sakho  so  2- mahanama ariyasavako imamyeva 3- anuttaram
upekkhasatiparisuddhim    agamma    anekavihitam    pubbenivasam   anussarati
seyyathidam  ekampi  jatim  dvepi  jatiyo  .pe.  iti  sakaram sauddesam
anekavihitam    pubbenivasam   anussarati   ayamassa   pathamabhinibbhida   hoti
kukkutacchapakasseva andakosamha.
     {33.2}   Sakho   so   mahanama  ariyasavako  imamyeva  anuttaram
upekkhasatiparisuddhim     agamma     dibbena     cakkhuna     visuddhena
atikkantamanusakena     .pe.     yathakammupage     satte    pajanati
ayamassa dutiyabhinibbhida hoti kukkutacchapakasseva andakosamha.
     {33.3} Sa kho so mahanama ariyasavako imamyeva anuttaram upekkhasati-
parisuddhim   agamma  asavanam  khaya  anasavam  cetovimuttim  pannavimuttim
@Footnote: 1 Po. etthantare " atha kho bhabbava te kukkutapotaka padanakhasikhaya va mukhatundakena va
@andakosam padaletva sotthina abhinibbhijjitunti ime patha dissanti.
@2 Yu. sabbattha sa kho so .  3 Po. " anuttaram yogakkhemam.
Vimuttim   dittheva   dhamme   sayam  abhinna  sacchikatva  upasampajja  viharati
ayamassa tatiyabhinibbhida hoti kukkutacchapakasseva andakosamha.
     [34]   Yampi   1-   mahanama   ariyasavako  silasampanno  hoti
idampissa   hoti   caranasmim   yampi   mahanama   ariyasavako  indriyesu
guttadvaro    hoti    idampissa    hoti   caranasmim   yampi   mahanama
ariyasavako    bhojane    mattannu   hoti   idampissa   hoti   caranasmim
yampi    mahanama    ariyasavako    jagariyamanuyutto   hoti   idampissa
hoti    caranasmim   yampi   mahanama   ariyasavako   sattahi   saddhammehi
samannagato    hoti    idampissa    hoti   caranasmim   yampi   mahanama
ariyasavako    catunnam    jhananam   abhicetasikanam   ditthadhammasukhaviharanam
nikamalabhi hoti akicchalabhi akasiralabhi idampissa hoti caranasmim
     {34.1}  yanca  kho  mahanama  ariyasavako anekavihitam pubbenivasam
anussarati    seyyathidam    ekampi    jatim    dvepi   jatiyo   .pe.
Iti   sakaram   sauddesam   anekavihitam  pubbenivasam  anussarati  idampissa
hoti    vijjaya    yampi   mahanama   ariyasavako   dibbena   cakkhuna
visuddhena   atikkantamanusakena   .pe.   yathakammupage  satte  pajanati
idampissa   hoti  vijjaya  yampi  mahanama  ariyasavako  asavanam  khaya
anasavam   cetovimuttim   pannavimuttim   dittheva   dhamme   sayam   abhinna
sacchikatva     upasampajja     viharati     idampissa    hoti    vijjaya
@Footnote: 1 Ma. yampi kho.
Ayam   vuccati  mahanama  ariyasavako  vijjasampanno  itipi  caranasampanno
itipi   vijjacaranasampanno   itipi   .   brahmunapesa   1-  mahanama
sanankumarena gatha bhasita
       khattiyo settho janetasmim    ye gottapatisarino
       vijjacaranasampanno          so settho devamanuseti.
     [35]  Sa  kho  panesa  mahanama  brahmuna sanankumarena gatha
sugita   na   duggita   subhasita   na   dubbhasita   atthasanhita   no
anatthasanhita   anumata   bhagavatati   .   atha   kho  bhagava  utthahitva
ayasmantam   anandam   amantesi   sadhu   sadhu   ananda   sadhu  kho
tvam ananda kapilavatthavanam sakyanam sekhapatipadam abhasiti.
     Idamavoca    ayasma    anando    samanunno   sattha   ahosi
attamana    kapilavatthava    sakya    ayasmato   anandassa   bhasitam
abhinandunti.
               Sekhapatipadasuttam 2- nitthitam tatiyam.
                     ------------
@Footnote: 1 Ma. brahmuna kho panesa .  2 Ma. Yu. sekhasuttantam.
                       Potaliyasuttam
     [36]  Evamme  sutam  ekam  samayam  bhagava  anguttarapesu  viharati
apanam   nama  anguttarapanam  nigamo  .  atha  kho  bhagava  pubbanhasamayam
nivasetva   pattacivaramadaya   apanam   pindaya   pavisi   .  apane
pindaya    caritva   pacchabhattam   pindapatapatikkanto   yena   annataro
vanasando  tenupasankami  1-  divaviharaya  tam  vanasandam ajjhogahetva 2-
annatarasmim   rukkhamule   divaviharam   nisidi   .  potaliyopi  kho  gahapati
sampannanivasanapapurano  3-  chattupahanahi  janghaviharam 4- anucankamamano
anuvicaramano   yena   so   vanasando   tenupasankami   upasankamitva  tam
vanasandam    ajjhogahetva   yena   bhagava   tenupasankami   upasankamitva
bhagavata   saddhim   sammodi   sammodaniyam   katham   saraniyam   vitisaretva
ekamantam atthasi.
     [37]   Ekamantam   thitam  kho  potaliyam  gahapatim  bhagava  etadavoca
samvijjanti  5-  kho  gahapati  asanani  sace  akankhasi  nisidati . Evam
vutte    potaliyo    gahapati    gahapativadena    mam   samano   gotamo
samudacaratiti   kupito   anattamano   tunhi   ahosi   .   dutiyampi   kho
bhagava   potaliyam   gahapatim   etadavoca  samvijjanti  kho  gahapati  asanani
@Footnote: 1 Po. upasankamitva .  2 Ma. ajjhogahitva .  3 Si. Ma. Yu. nivasanapavurano.
@4 Ma. janghaviharam .  5 Si. Yu. samvijjante khoti patho dissati.
Sace   akankhasi   nisidati   .   1-   dutiyampi  kho  potaliyo  gahapati
gahapativadena   mam   samano   gotamo   samudacaratiti   kupito  anattamano
tunhi   ahosi   .   tatiyampi   kho  bhagava  potaliyam  gahapatim  etadavoca
samvijjanti   kho   gahapati   asanani  sace  akankhasi  nisidati  .  evam
vutte    potaliyo    gahapati    gahapativadena    mam   samano   gotamo
samudacaratiti    kupito   anattamano   bhagavantam   etadavoca   tayidam   bho
gotama    nacchannam    tayidam    nappatirupam   yam   mam   tvam   gahapativadena
samudacarasiti   .  te  2-  hi  te  gahapati  akara  te  linga  te
nimitta   yathatam   gahapatissati   .   tatha   hi  pana  me  bho  gotama
sabbe kammanta patikkhitta sabbe vohara samucchinnati.
     {37.1}  Yathakatham  pana  te  gahapati  sabbe  kammanta  patikkhitta
sabbe  vohara  samucchinnati  .  idha  me  bho  gotama  yam  ahosi dhanam
va   dhannam   va   rajatam  va  jatarupam  va  sabbantam  puttanam  dayajjam
niyyatam    tatthaham   anovadi   anupavadi   ghasacchadanaparamo   viharami
evanca   3-   me   bho  gotama  sabbe  kammanta  patikkhitta  sabbe
vohara   samucchinnati   .  annatha  kho  tvam  gahapati  voharasamucchedam
vadesi  4-  annatha  ca  pana  ariyassa  vinaye voharasamucchedo hotiti.
Yathakatham    pana    bhante   ariyassa   vinaye   voharasamucchedo   hoti
sadhu   me  bhante  bhagava  tatha  dhammam  desetu  yatha  ariyassa  vinaye
@Footnote: 1 Po. evam vutte .  2 Po. Ma. tenahi .  3 Yu. evam kho me. Ma. evam
@me .  4 Si. Yu. vadasi.
Voharasamucchedo   hotiti  .  tenahi  gahapati  sunahi  sadhukam  manasikarohi
bhasissamiti. Evam bhanteti kho potaliyo gahapati bhagavato paccassosi.
     [38]  Bhagava  etadavoca  attha  kho  ime  gahapati dhamma ariyassa
vinaye    voharasamucchedaya   samvattanti   katame   attha   apanatipatam
nissaya      panatipato      pahatabbo     dinnadanam     nissaya
adinnadanam     pahatabbam     saccam     vacam    nissaya    musavado
pahatabbo    apisunam    vacam    nissaya   pisuna   vaca   pahatabba
agiddhilobham    nissaya    giddhilobho    pahatabbo    anindarosam   1-
nissaya    nindaroso    2-    pahatabbo    akodhupayasam   nissaya
kodhupayaso   pahatabbo   anatimanam   nissaya   atimano   pahatabbo
ime  kho  gahapati  attha  dhamma  sankhittena  vutta  vittharena avibhatta
ariyassa   vinaye   voharasamucchedaya   samvattantiti  .  yeme  pana  3-
bhante   bhagavata  attha  dhamma  sankhittena  vutta  vittharena  avibhatta
ariyassa  vinaye  voharasamucchedaya  samvattanti  sadhu  me  bhante  bhagava
ime   attha   dhamme  vittharena  4-  vibhajatu  anukampam  upadayati .
Tenahi   gahapati   sunahi   sadhukam   manasikarohi   bhasissamiti   .  evam
bhanteti kho potaliyo gahapati bhagavato paccassosi.
     [39]   Bhagava   etadavoca  apanatipatam  nissaya  panatipato
pahatabboti     iti     kho     panetam    vuttam    kincetam    paticca
@Footnote: 1 Po. anindadosam. sabbattha idisameva .  2 Po. nindadoso. sabbattha
@idisameva .  3 Yu. ayam saddo natthi .  4 Ma. vittharetva.
Vuttam   idha   gahapati   ariyasavako   iti   patisancikkhati  yesam  kho  aham
sannojananam    hetu    panatipati    assam    tesaham    sannojananam
pahanaya   samucchedaya   patipanno   ahanceva   kho   pana  panatipati
assam   attapi   mam  upavadeyya  panatipatapaccaya  anuvicca  1-  vinnu
garaheyyum    panatipatapaccaya   kayassa   bheda   parammarana   duggati
patikankha    panatipatapaccaya    etadeva    kho    pana   sannojanam
etam    nivaranam    yadidam   panatipato   ye   ca   panatipatapaccaya
uppajjeyyum    asava    vighataparilaha    panatipata    pativiratassa
evamsa    te    asava   vighataparilaha   na   honti   apanatipatam
nissaya    panatipato    pahatabboti   iti   yantam   vuttam   idametam
paticca vuttam.
     [40]    Dinnadanam   nissaya   adinnadanam   pahatabbanti   iti
kho  panetam  vuttam  kincetam  paticca  vuttam  idha  gahapati  ariyasavako  iti
patisancikkhati    yesam    kho    aham   sannojananam   hetu   adinnadayi
assam    tesaham    sannojananam    pahanaya    samucchedaya   patipanno
ahanceva   kho   pana   adinnadayi   assam   attapi   mam   upavadeyya
adinnadanapaccaya    anuvicca    vinnu    garaheyyum   adinnadanapaccaya
kayassa   bheda   parammarana   duggati   patikankha   adinnadanapaccaya
etadeva   kho   pana   sannojanam   etam   nivaranam   yadidam   adinnadanam
ye    ca   adinnadanapaccaya   uppajjeyyum   asava   vighataparilaha
@Footnote: 1 Po. anuviccapi. Ma. anuviccapi mam. ito param sabbattha idisameva.
Adinnadana   pativiratassa   evamsa   te   asava   vighataparilaha  na
honti   dinnadanam   nissaya   adinnadanam   pahatabbanti   iti   yantam
vuttam idametam paticca vuttam.
     [41]   Saccam   vacam  nissaya  musavado  pahatabboti  iti  kho
panetam   vuttam   kincetam   paticca   vuttam  idha  gahapati  ariyasavako  iti
patisancikkhati   yesam   kho   aham   sannojananam   hetu   musavadi  assam
tesaham      sannojananam      pahanaya     samucchedaya     patipanno
ahanceva    kho    pana   musavadi   assam   attapi   mam   upavadeyya
musavadapaccaya     anuvicca     vinnu     garaheyyum    musavadapaccaya
kayassa    bheda    parammarana   duggati   patikankha   musavadapaccaya
etadeva   kho   pana   sannojanam   etam  nivaranam  yadidam  musavado  ye
ca   musavadapaccaya   uppajjeyyum   asava  vighataparilaha  musavada
pativiratassa  evamsa  te  asava  vighataparilaha  na  honti  saccam  vacam
nissaya   musavado   pahatabboti   iti   yantam  vuttam  idametam  paticca
vuttam.
     [42]   Apisunam   vacam  nissaya  pisuna  vaca  pahatabbati  iti
kho   panetam   vuttam   kincetam   paticca  vuttam  idha  gahapati  ariyasavako
iti   patisancikkhati   yesam  kho  aham  sannojananam  hetu  pisunavaco  1-
assam    tesaham    sannojananam    pahanaya    samucchedaya   patipanno
ahanceva   kho   pana   pisunavaco   1-  assam  attapi  mam  upavadeyya
@Footnote: 1 Ma. pisunavaco.
Pisunavacapaccaya    1-    anuvicca   vinnu   garaheyyum   pisunavacapaccaya
kayassa    bheda    parammarana   duggati   patikankha   pisunavacapaccaya
etadeva    kho   pana   sannojanam   etam   nivaranam   yadidam   pisunavaca
ye    ca    pisunavacapaccaya    uppajjeyyum   asava   vighataparilaha
pisunaya   vacaya   pativiratassa   evamsa   te   asava  vighataparilaha
na    honti   apisunam   vacam   nissaya   pisuna   vaca   pahatabbati
iti yantam vuttam idametam paticca vuttam.
     [43]   Agiddhilobham   nissaya   giddhilobho  pahatabboti  iti  kho
panetam    vuttam   kincetam   paticca   vuttam   idha   gahapati   ariyasavako
iti   patisancikkhati   yesam   kho   aham   sannojananam   hetu   giddhilobhi
assam    tesaham    sannojananam    pahanaya    samucchedaya   patipanno
ahanceva    kho    pana   giddhilobhi   assam   attapi   mam   upavadeyya
giddhilobhapaccaya     anuvicca     vinnu     garaheyyum    giddhilobhapaccaya
kayassa    bheda    parammarana   duggati   patikankha   giddhilobhapaccaya
etadeva    kho   pana   sannojanam   etam   nivaranam   yadidam   giddhilobho
ye    ca    giddhilobhapaccaya    uppajjeyyum   asava   vighataparilaha
agiddhilobhissa   2-   evamsa   te   asava  vighataparilaha  na  honti
agiddhilobham    nissaya    giddhilobho   pahatabboti   iti   yantam   vuttam
idametam paticca vuttam.
     [44]   Anindarosam   nissaya   nindaroso   pahatabboti   iti
@Footnote: 1 Yu. pisunavacapaccaya. ito param idisameva .  2 Ma. giddhilobhapativiratassa.
Kho   panetam   vuttam   kincetam   paticca  vuttam  idha  gahapati  ariyasavako
iti   patisancikkhati   yesam  kho  aham  sannojananam  hetu  nindarosi  1-
assam    tesaham    sannojananam    pahanaya    samucchedaya   patipanno
ahanceva    kho   pana   nindarosi   assam   attapi   mam   upavadeyya
nindarosapaccaya     anuvicca    vinnu    garaheyyum    nindarosapaccaya
kayassa    bheda   parammarana   duggati   patikankha   nindarosapaccaya
etadeva   kho   pana   sannojanam   etam   nivaranam   yadidam   nindaroso
ye    ca    nindarosapaccaya   uppajjeyyum   asava   vighataparilaha
anindarosissa    evamsa   te   asava   vighataparilaha   na   honti
anindarosam   nissaya   nindaroso   pahatabboti   iti   yantam   vuttam
idametam paticca vuttam.
     [45]   Akodhupayasam   nissaya   kodhupayaso  pahatabboti  iti
kho   panetam   vuttam   kincetam   paticca  vuttam  idha  gahapati  ariyasavako
iti   patisancikkhati   yesam   kho   aham   sannojananam  hetu  kodhupayasi
assam    tesaham    sannojananam    pahanaya    samucchedaya   patipanno
ahanceva   kho   pana   kodhupayasi   assam   attapi   mam   upavadeyya
kodhupayasapaccaya    anuvicca    vinnu    garaheyyum   kodhupayasapaccaya
kayassa   bheda   parammarana   duggati   patikankha   kodhupayasapaccaya
etadeva   kho   pana   sannojanam   etam   nivaranam   yadidam  kodhupayaso
ye    ca   kodhupayasapaccaya   uppajjeyyum   asava   vighataparilaha
@Footnote: 1 Po. ...dosi ...doso.
Akodhupayasissa   evamsa   te   asava   vighataparilaha   na   honti
akodhupayasam   nissaya   kodhupayaso   pahatabboti   iti  yantam  vuttam
idametam paticca vuttam.
     [46]   Anatimanam   nissaya   atimano   pahatabboti   iti  kho
panetam    vuttam   kincetam   paticca   vuttam   idha   gahapati   ariyasavako
iti    patisancikkhati   yesam   kho   aham   sannojananam   hetu   atimani
assam    tesaham    sannojananam    pahanaya    samucchedaya   patipanno
ahanceva    kho    pana    atimani   assam   attapi   mam   upavadeyya
atimanapaccaya    anuvicca   vinnu   garaheyyum   atimanapaccaya   kayassa
bheda    parammarana    duggati   patikankha   atimanapaccaya   etadeva
kho  pana  sannojanam  etam  nivaranam  yadidam  atimano  ye ca atimanapaccaya
uppajjeyyum    asava    vighataparilaha    anatimanissa   evamsa   te
asava   vighataparilaha   na   honti   anatimanam   nissaya   atimano
pahatabboti iti yantam vuttam idametam paticca vuttam.
     {46.1}  Ime  kho gahapati attha dhamma sankhittena vutta vittharena
avibhatta   ye   ariyassa   vinaye   pahanaya   1-  voharasamucchedaya
samvattanti   na   tveva   tava   gahapati  ariyassa  vinaye  sabbena  sabbam
sabbatha   sabbam  voharassa  samucchedo  hotiti  .  yathakatham  pana  bhante
ariyassa   vinaye   sabbena   sabbam   sabbatha   sabbam   voharasamucchedo
hoti    sadhu   me   bhante   bhagava   tatha   dhammam   desetu   yatha
@Footnote: 1 Po. ayam patho natthi.
Ariyassa   vinaye   sabbena  sabbam  sabbatha  sabbam  voharassa  samucchedo
hotiti   .   tenahi  gahapati  sunahi  sadhukam  manasikarohi  bhasissamiti .
Evam bhanteti kho potaliyo gahapati bhagavato paccassosi.
     [47]   Bhagava  etadavoca  seyyathapi  gahapati  kukkuro  jighaccha-
dubbalyapareto   goghatakasunam   1-   paccupatthito  assa  tamenam  dakkho
goghatako   va   goghatakantevasi   va   atthikankalam  sunikantam  nikantam
nimmamsam   lohitamakkhitam   upacchubheyya  tam  kim  mannasi  gahapati  api  nu  2-
so   kukkuro   amum   atthikankalam   sunikantam  nikantam  nimmamsam  lohitamakkhitam
palehanto   3-   jighacchadubbalyam   pativineyyati  .  no  hetam  bhante
tam   kissa   hetu   adum  hi  bhante  atthikankalam  sunikantam  nikantam  nimmamsam
lohitamakkhitam   yavadeva   ca   pana   so   kukkuro  kilamathassa  vighatassa
bhagi  assati  .  evameva  kho  gahapati  ariyasavako  iti  patisancikkhati
atthikankalupama    kama    vutta    bhagavata   bahudukkha   bahupayasa
adinavo    ettha    bhiyyoti    evametam    yathabhutam    sammappannaya
disva   yayam   upekkha   nanatta   nanattasita   tam  abhinivajjetva
yayam  upekkha  ekatta  ekattasita  yattha  sabbaso  lokamisupadana
aparisesa nirujjhanti tameva upekkham bhaveti.
     [48]  Seyyathapi  gahapati  gijjho  va  kankho  va 4- kulalo va
@Footnote: 1 Po. goghatakulanam .  2 Ma. api nu kho so .  3 Si. Yu. palikhadanto.
@4 Ma. Yu. kanko va.
Mamsapesimadaya    uddayeyya    tamenam    gijjhapi    kankhapi   kulalapi
anupatitva   anupatitva   vitaccheyyum   1-   virajeyyum   tam  kim  mannasi
gahapati  sace  so  gijjho  va  kankho  va  kulalo  va  tam  mamsapesim na
khippameva   patinissajjeyya   so   tatonidanam   maranam   va  niggaccheyya
maranamattam   va   dukkhanti   .  evam  bhante  .  evameva  kho  gahapati
ariyasavako   iti   patisancikkhati   mamsapesupama   kama  vutta  bhagavata
bahudukkha   bahupayasa   adinavo   ettha  bhiyyoti  evametam  yathabhutam
sammappannaya   disva   yayam   upekkha   nanatta   nanattasita   tam
abhinivajjetva   yayam   upekkha  ekatta  ekattasita  yattha  sabbaso
lokamisupadana aparisesa nirujjhanti tameva upekkham bhaveti.
     [49]   Seyyathapi   gahapati   puriso   adittam   tinukkam  adaya
pativatam  gaccheyya  tam  kim  mannasi  gahapati  sace  so  puriso  tam adittam
tinukkam    na    khippameva    patinissajjeyya    tassa    sa   aditta
tinukka   hattham   va   daheyya   bahum   va   daheyya   annataram  va
annataram   2-   va   angapaccangam   va  3-  daheyya  so  tatonidanam
maranam   va   nigaccheyya   maranamattam  va  dukkhanti  .  evam  bhante .
Evameva   kho   gahapati   ariyasavako   iti   patisancikkhati   tinukkupama
kama   vutta   bhagavata   bahudukkha   bahupayasa   adinavo   ettha
bhiyyoti   evametam   yathabhutam   sammappannaya   disva   .pe.   tameva
upekkham bhaveti.
@Footnote: 1 Ma. visajjeyyum .  2 Yu. ekapadameva dissati .  3 Yu. ayam saddo natthi.
     [50]   Seyyathapi   gahapati   angarakasu   sadhikaporisa   pura
angaranam   vitaccikanam   vitadhumanam  atha  puriso  agaccheyya  jivitukamo
amaritukamo    sukhakamo    dukkhapatikkulo    tamenam    dve   balavanto
purisa   nanabahasu   gahetva   angarakasum   upakaddheyyum   tam   kim
mannasi  gahapati  api  nu so puriso iti citi ceva kayam sannameyyati 1-.
No  2-  hetam  bhante  tam  kissa  hetu  viditam  hi  bhante  tassa purisassa
imanca   3-   aham   angarakasum   papatissami   tatonidanam   maranam  va
niggacchissami    4-   maranamattam   va   dukkhanti   .   evameva   kho
gahapati      ariyasavako      iti     patisancikkhati     angarakasupama
kama   vutta   bhagavata   bahudukkha   bahupayasa   adinavo   ettha
bhiyyoti   evametam   yathabhutam   sammappannaya   disva   .pe.   tameva
upekkham bhaveti.
     [51]  Seyyathapi  gahapati puriso supinakam passeyya aramaramaneyyakam
vanaramaneyyakam    bhumiramaneyyakam   pokkharaniramaneyyakam   so   patibuddho
na  kinci  passeyya  5-  evameva kho gahapati ariyasavako iti patisancikkhati
supinakupama   kama   vutta   bhagavata  bahudukkha  bahupayasa  adinavo
ettha bhiyyoti .pe. Tameva upekkham bhaveti.
     [52]  Seyyathapi  gahapati  puriso  yacitakam  bhogam  yacitva  yanam
oropeyya  6-  pavaramanikundalam  so  tehi  yacitakehi  bhogehi purakkhato
@Footnote: 1 Ma. panameyya .  2 Po. Ma. Yu. evam bhante .  3 Yu. imance.
@4 Yu. nigacchami .  5 Ma. patipasseyya .  6 Ma. yanam va poroseyyam.
Parivuto   antarapanam   patipajjeyya  tamenam  jano  disva  evam  vadeyya
bhogi   vata  bho  puriso  evam  kira  bhogino  bhogani  bhunjantiti  tamenam
samika  1-  yattha  yattheva  passeyyum  tattha  tattheva  samika sani 2-
hareyyum  tam  kim  mannasi  gahapati  alam nu kho tassa purisassa annathattayati.
No  3-  hetam  bhante  tam  kissa  hetu samino hi bhante sani harantiti.
Evameva   kho   gahapati   ariyasavako   iti   patisancikkhati  yacitakupama
kama   vutta   bhagavata   bahudukkha   bahupayasa   adinavo   ettha
bhiyyoti .pe. Tameva upekkham bhaveti.
     [53]   Seyyathapi   gahapati  gamassa  va  nigamassa  va  avidure
tibbo    vanasando   tatrassa   rukkho   sampannaphalo   ca   uppannaphalo
ca    na    cassu    kanici   phalani   bhumiyam   patitani   atha   puriso
agaccheyya   phalatthiko   phalagavesi   phalapariyesanam   caramano   so   tam
vanasandam    ajjhogahetva    tam    rukkham    passeyya    sampannaphalanca
uppannaphalanca    tassa    evamassa    ayam   kho   rukkho   sampannaphalo
ca    uppannaphalo   ca   natthi   ca   kanici   phalani   bhumiyam   patitani
janami   kho   panaham   rukkham   abhiruyhitum   4-   yannunaham  imam  rukkham
abhiruyhitva   5-   yavadatthanca   khadeyyam  ucchanganca  pureyyanti  so
tam   rukkham   abhiruyhitva   yavadatthanca   khadeyya   ucchanganca  pureyya
@Footnote: 1 Yu. ayam patho natthi .  2 Po. ayam patho natthi .  3 Ma. Yu. evam bhante.
@4 Po. Yu. arohitum .  5 Po. abhiruhitva. Ma. arohitva.
Atha   dutiyo   puriso   agaccheyya   phalatthiko   phalagavesi  phalapariyesanam
caramano  tinham  kudharim  1-  adaya  so  tam vanasandam ajjhogahetva 2-
tam   rukkham   passeyya   sampannaphalanca   uppannaphalanca   tassa   evamassa
ayam   rukkho   sampannaphalo   ca   uppannaphalo   ca   natthi   ca  kanici
phalani   bhumiyam   patitani  na  kho  panaham  janami  rukkham  abhiruyhitum  3-
yannunaham    imam    rukkham    mulato   chetva   yavadatthanca   khadeyyam
ucchanganca   pureyyanti   so   tam   rukkham   mulato   chindeyya   tam  kim
mannasi  gahapati  amuko  4-  so  5-  puriso  pathamam  rukkham arulho sace
kho  so  na  khippameva  oroheyya  6-  tassa so rukkho papatanto hattham
va  bhanjeyya  7-  padam  va  bhanjeyya  annataram  va  annataram 8- va
angapaccangam    bhanjeyya   so   tatonidanam   maranam   va   niggaccheyya
maranamattam va dukkhanti. Evam bhante.
     {53.1}   Evameva   kho  gahapati  ariyasavako  iti  patisancikkhati
rukkhaphalupama   kama   vutta  bhagavata  bahudukkha  bahupayasa  adinavo
ettha  bhiyyoti  evametam  yathabhutam  sammappannaya  disva  yayam upekkha
nanatta   nanattasita   tam   abhinivajjetva  yayam  upekkha  ekatta
ekattasita   yattha   sabbaso   lokamisupadana   aparisesa  nirujjhanti
tameva upekkham bhaveti.
     [54]   Sa   kho   so   gahapati   ariyasavako  imameva  anuttaram
upekkhasatiparisuddhim    agamma    anekavihitam    pubbenivasam   anussarati
@Footnote: 1 Po. kuddalam .  2 Ma. ajjhogahetva .  3 Po. abhiruhitum. Ma. arohitum.
@4 Si. Ma. asuko yo .  5 Po. yo .  6 Po. ogaheyya.
@7-8 Yu. ekapadameva dissati.
Seyyathidam   ekampi   jatim   dvepi   jatiyo   .pe.   iti   sakaram
sauddesam anekavihitam pubbenivasam anussarati.
     {54.1}   Sa   kho   so  gahapati  ariyasavako  imameva  anuttaram
upekkhasatiparisuddhim     agamma     dibbena     cakkhuna     visuddhena
atikkantamanusakena     satte     passati     cavamane    upapajjamane
hine    panite    suvanne    dubbanne    sugate    duggate    .pe.
Yathakammupage   satte   pajanati  .  sa  kho  so  gahapati  ariyasavako
imamyeva     anuttaram     upekkhasatiparisuddhim     agamma     asavanam
khaya    anasavam    cetovimuttim   pannavimuttim   dittheva   dhamme   sayam
abhinna sacchikatva upasampajja viharati.
     [55]   Ettavata  kho  gahapati  ariyassa  vinaye  sabbena  sabbam
sabbatha    sabbam   voharasamucchedo   hoti   tam   kim   mannasi   gahapati
yatha   ariyassa  vinaye  sabbena  sabbam  sabbatha  sabbam  voharasamucchedo
hoti api nu tvam evarupam voharasamucchedam attani samanupassiti 1-.
     {55.1}  Ko  caham  bhante  yo  2-  ca  ariyassa vinaye sabbena
sabbam   sabbatha   sabbam   voharasamucchedo   arakaham   bhante  ariyassa
vinaye   sabbena   sabbam   sabbatha   sabbam   voharasamuccheda   mayam  hi
bhante    pubbe    annatitthiye   paribbajake   anajaniyeva   samane
ajaniyati   amannimha   3-   anajaniyeva   samane   ajaniyabhojanam
bhojimha   4-   anajananiyeva  samane  ajaniyatthane  thapimha  bhikkhu
pana    mayam   bhante   ajaniyeva   samane   anajaniyati   amannimha
@Footnote: 1 Ma. samanupassasiti .  2 Ma. Yu. ko. potthakepi idiso .  3 Ma. amannima.
@4 Ma. bhojima.
Ajaniyeva   samane   anajaniyabhojanam   bhojimha  ajaniyeva  samane
anajaniyatthane    thapimha   idani   pana   mayam   bhante   annatitthiye
paribbajake     anajaniyeva    samane    anajaniyati    janissama
anajaniyeva    samane    anajaniyabhojanam   bhojissama   anajaniyeva
samane  anajaniyatthane  thapessama  bhikkhu  pana  mayam bhante ajaniyeva
samane   ajaniyati   janissama  ajaniyeva  samane  ajaniyabhojanam
bhojissama     ajaniyeva    samane    ajaniyatthane    thapessama
ajanesi   1-   vata   me   bhante  bhagava  samanesu  samanapemam  samanesu
samanapasadam 2- samanesu samanagaravam
     {55.2}   abhikkantam  bhante  abhikkantam  bhante  seyyathapi  bhante
nikkujjitam  va  ukkujjeyya  paticchannam  va  vivareyya  mulhassa  va maggam
acikkheyya   andhakare  va  telapajjotam  dhareyya  cakkhumanto  rupani
dakkhantiti  3-  evameva  4-  bhagavata  anekapariyayena  dhammo pakasito
esaham    bhante    bhagavantam   saranam   gacchami   dhammanca   bhikkhusanghanca
upasakam mam bhagava dharetu ajjatagge panupetam saranangatanti.
                 Potaliyasuttam nitthitam catuttham.
                       --------
@Footnote: 1 Ma. ajanesi .  2 Po. samanamanam .  3 si Yu. dakkhintiti.
@4 Ma. evameva kho bhante.
                        Jivakasuttam
     [56]   Evamme   sutam   ekam   samayam  bhagava  rajagahe  viharati
jivakassa   komarabhaccassa   ambavane  .  atha  kho  jivako  komarabhacco
yena    bhagava    tenupasankami   upasankamitva   bhagavantam   abhivadetva
ekamantam   nisidi   .   ekamantam   nisinno   kho  jivako  komarabhacco
bhagavantam    etadavoca    sutametam    bhante    samanam   gotamam   uddissa
panam   arabhanti   tam   samano   gotamo   janam   uddissa   katam   mamsam
paribhunjati   paticca   kammanti   ye   te  1-  bhante  evamahamsu  samanam
gotamam    uddissa    panam    arabhanti   tam   samano   gotamo   janam
uddissa   katam   mamsam   paribhunjati   paticca   kammanti   kacci  te  bhante
bhagavata    vuttavadino    na    ca   bhagavantam   abhutena   abbhacikkhanti
dhammassa    canudhammam    byakaronti    na    ca    koci    sahadhammiko
vadanuvado garayhatthanam 2- agacchatiti.
     [57]   Ye  te  jivaka  evamahamsu  samanam  gotamam  uddissa  panam
arabhanti   tam   samano   gotamo   janam   uddissa  katam  mamsam  paribhunjati
paticca    kammanti   na   me   te   vuttavadino   3-   abbhacikkhanti
ca   4-   mam  te  asata  abhutena  tihi  kho  aham  jivaka  thanehi  mamsam
apparibhoganti    vadami    dittham   sutam   parisankitam   imehi   kho   aham
@Footnote: 1 Ma. ye te bhagavantam .  2 yu garayham thananti dissati .  3 Po. vuttavadino
@asata abhutena abbhacikkhanti tihi kho .... ca mam te-ti tayo patha na dissanti.
@4 Ma. Yu. ca pana mante.
Jivaka   tihi   thanehi   mamsam  apparibhoganti  vadami  tihi  kho  aham  jivaka
thanehi    mamsam    paribhoganti    vadami    adittham    asutam   aparisankitam
imehi kho aham jivaka tihi thanehi mamsam paribhoganti vadami.
     [58]   Idha   jivaka   bhikkhu   annataram   gamam   va   nigamam  va
upanissaya   viharati   .   so   mettasahagatena   cetasa   ekam  disam
pharitva   viharati  tatha  dutiyam  tatha  tatiyam  tatha  catuttham  iti  uddhamadho
tiriyam    sabbadhi    sabbatthataya    sabbavantam    lokam   mettasahagatena
cetasa   vipulena   mahaggatena   appamanena   averena   abyapajjhena
pharitva  viharati  .  tamenam  gahapati  va  gahapatiputto  va  upasankamitva
svatanaya    bhattena    nimanteti   akankhamano   1-   jivaka   bhikkhu
adhivaseti    .    so    tassa    rattiya   accayena   pubbanhasamayam
nivasetva     pattacivaramadaya     yena    tassa    gahapatissa    va
gahapatiputtassa    va   nivesanam   tenupasankami   upasankamitva   pannatte
asane   nisidati   .   tamenam   so   gahapati   va   gahapatiputto  va
panitena   pindapatena   parivisati   .   tassa   na   evam   hoti  sadhu
vata   mayam   gahapati   va   gahapatiputto   va   panitena   pindapatena
parivisati  2-  aho  vata  mayam  gahapati  va  gahapatiputto  va  ayatimpi
evarupena    panitena    pindapatena    pariviseyyati   evampissa   na
hoti   .   so   tam   pindapatam  agadhito  3-  amucchito  anajjhapanno
adinavadassavi    nissaranapanno    paribhunjati    .    tam    kim   mannasi
@Footnote: 1 Ma. Yu. akankhamanova .  2 Ma. pariviseyyati .  3 Yu. agathito.
Jivaka   api  nu  so  bhikkhu  tasmim  samaye  attabyabadhaya  va  ceteti
parabyabadhaya   va   ceteti  ubhayabyabadhaya  va  cetetiti  .  no
hetam bhante.
     {58.1}  Nanu  so  jivaka  bhikkhu  tasmim  samaye anavajjamyeva aharam
aharetiti  .  evam  bhante  sutam  metam  bhante  brahma mettavihariti
tamme  idam  bhante  bhagava  sakkhi dittho bhagava hi bhante mettavihariti.
Yena  kho  jivaka  ragena yena dosena yena mohena byapadava 1- assa
so   rago   so  doso  so  moho  tathagatassa  pahino  ucchinnamulo
talavatthukato  anabhavangato  2-  ayatim  anuppadadhammo  sace  kho te
jivaka  idam  sandhaya  bhasitam  anujanami  te  etanti. Etadeva kho pana
me bhante sandhaya bhasitanti 3-.
     [59]  Idha  jivaka  bhikkhu  annataram  gamam  va  nigamam va upanissaya
viharati    .   so   karunasahagatena   cetasa   .pe.   muditasahagatena
cetasa   ...   upekkhasahagatena  cetasa  ekam  disam  pharitva  viharati
tatha   dutiyam   tatha   tatiyam  tatha  catuttham  iti  uddhamadho  tiriyam  sabbadhi
sabbatthataya     sabbavantam     lokam     upekkhasahagatena     cetasa
vipulena   mahaggatena   appamanena   averena   abyapajjhena   pharitva
viharati   .   tamenam   gahapati   va   gahapatiputto   va   upasankamitva
svatanaya  bhattena  nimanteti  akankhamano  4- jivaka bhikkhu adhivaseti.
So  tassa  rattiya  accayena  pubbanhasamayam  nivasetva pattacivaramadaya
@Footnote: 1 Po. byabadham. Ma. byapadam va .  2 Po. anabhavankato. Yu. anabhavakato.
@3 Yu. itisaddo natthi .  4 Yu. etthantare vasaddo dissati.
Yena   tassa   gahapatissa   va  gahapatiputtassa  va  nivesanam  tenupasankami
upasankamitva   pannatte   asane  nisidati  .  tamenam  so  gahapati  va
gahapatiputto   va   panitena   pindapatena  parivisati  .  tassa  na  evam
hoti   sadhu   vata   mayam   gahapati   va   gahapatiputto   va  panitena
pindapatena   parivisati   1-  aho  vata  mayam  gahapati  va  gahapatiputto
va    ayatimpi    evarupena    panitena   pindapatena   pariviseyyati
evampissa   na   hoti   .   so   tam   pindapatam   agadhito  amucchito
anajjhapanno    adinavadassavi    nissaranapanno    paribhunjati    .   tam
kim  mannasi  jivaka  api  nu  so  bhikkhu  tasmim  samaye  attabyabadhaya va
ceteti  parabyabadhaya  va  ceteti  ubhayabyabadhaya  va  cetetiti.
No hetam bhante.
     {59.1}  Nanu  so  jivaka  bhikkhu  tasmim  samaye  tam 2- anavajjamyeva
aharam   aharetiti   .   evam   bhante  sutam  metam  bhante  brahma
upekkhavihariti   .   tamme  idam  bhante  bhagava  sakkhi  dittho  bhagava
hi  bhante  upekkhavihariti  .  yena  kho  jivaka  ragena  yena dosena
yena  mohena  vihesava  3-  assa  arativa  assa  patighava  4-  assa
so   rago   so  doso  so  moho  tathagatassa  pahino  ucchinnamulo
talavatthukato    anabhavangato    ayatim   anuppadadhammo   sace   kho
te  jivaka  idam  sandhaya  bhasitam  anujanami  te  etanti  .  etadeva
kho pana me sandhaya bhasitanti.
@Footnote: 1 Ma. pariviseyyati .  2 Ma. Yu. ayam patho natthi .  3 Po. vihesa assa arati
@va assa patigho va assa. Ma. Yu. vihesa va .  4 Ma. patigho va assa.
     [60]  Yo  kho  jivaka  tathagatam  va  tathagatasavakam  va  uddissa
panam   arabhati   so   pancahi   thanehi   bahum   apunnam   pasavati  yampi
so   gahapati   1-   evamaha   gacchatha   amukam  nama  panam  anethati
imina   pathamena   thanena   bahum   apunnam   pasavati   yampi  so  pano
galappavedhakena    aniyamano    dukkhadomanassam    patisamvedeti    imina
dutiyena    thanena    bahum    apunnam   pasavati   yampi   so   evamaha
gacchatha    imam    panam   arakathati   imina   tatiyena   thanena   bahum
apunnam    pasavati    yampi   so   pano   arabhiyamano   dukkhadomanassam
patisamvedeti    imina    catutthena    thanena    bahum   apunnam   pasavati
yampi   so   tathagatam   va   tathagatasavakam  va  akappiyena  assadeti
imina   pancamena   thanena   bahum   apunnam   pasavati   yo   kho  jivaka
tathagatam    va   tathagatasavakam   va   uddissa   panam   arabhati   so
imehi pancahi thanehi bahum apunnam pasavatiti.
     [61]   Evam   vutte  jivako  komarabhacco  bhagavantam  etadavoca
acchariyam   bhante   abbhutam   bhante   kappiyam  vata  bhante  bhikkhu  aharam
aharenti  anavajjam  vata  bhante  bhikkhu  aharam  aharenti  abhikkantam
bhante  abhikkantam  bhante  seyyathapi  bhante  nikkujjitam  va  ukkujjeyya
paticchannam   va   vivareyya  mulhassa  va  maggam  acikkheyya  andhakare
va   telapajjotam   dhareyya   cakkhumanto   rupani  dakkhantiti  evameva
bhagavata   anekapariyayena   dhammo   pakasito  esaham  bhante  bhagavantam
@Footnote: 1 Yu. ayam patho natthi.
Saranam    gacchami    dhammanca    bhikkhusanghanca    upasakam    mam    bhagava
dharetu ajjatagge panupetam saranangatanti.
                  Jivakasuttam nitthitam pancamam.
                       --------
                     Upalivadasuttam 1-
     [62]   Evamme   sutam   ekam  samayam  bhagava  nalandayam  viharati
pavarikambavane   .   tena   kho   pana   samayena  nigantho  nataputto
nalandayam   pativasati   mahatiya   niganthaparisaya   saddhim   .   atha   kho
dighatapassi    nigantho    nalandayam    pindaya    caritva    pacchabhattam
pindapatapatikkanto   yena   pavarikambavanam   yena   bhagava  tenupasankami
upasankamitva   bhagavata   saddhim   sammodi   sammodaniyam   katham   saraniyam
vitisaretva   ekamantam   atthasi   .   ekamantam  thitam  kho  dighatapassim
nigantham    bhagava    etadavoca   samvijjanti   kho   dighatapassi   asanani
sace   akankhasi  nisidati  .  evam  vutte  dighatapassi  nigantho  annataram
nicam asanam gahetva ekamantam nisidi.
     [63]  Ekamantam  nisinnam  kho  dighatapassim  nigantham  bhagava etadavoca
kati   pana   tapassi   nigantho   nataputto  kammani  pannapeti  papassa
kammassa   kiriyaya   papassa   kammassa  pavattiyati  .  na  kho  avuso
gotama     acinnam     niganthassa     nataputtassa     kammam    kammanti
pannapetum    dandam    dandanti    kho    avuso    gotama    acinnam
niganthassa nataputtassa pannapetunti.
     {63.1}    Kati   pana   tapassi   nigantho   nataputto   dandani
pannapeti       papassa       kammassa       kiriyaya       papassa
kammassa     pavattiyati     .     tini     2-     avuso    gotama
@Footnote: 1 Ma. upalisuttam .  2 Ma. Yu. tini kho avuso.
Nigantho     nataputto    dandani    pannapeti    papassa    kammassa
kiriyaya    papassa    kammassa   pavattiya   1-   seyyathidam   kayadandam
vacidandam manodandanti.
     {63.2}   Kim   pana   tapassi  annadeva  kayadandam  annam  vacidandam
annam   manodandanti   .   annadeva   avuso   gotama  kayadandam  annam
vacidandam   annam   manodandanti   .   imesam  pana  tapassi  tinnam  dandanam
evam   pativibhattanam  evam  pativisitthanam  katamam  dandam  nigantho  nataputto
mahasavajjataram   pannapeti   2-   papassa   kammassa  kiriyaya  papassa
kammassa   pavattiya   yadi   va  kayadandam  yadi  va  vacidandam  yadi  va
manodandanti.
     {63.3}  Imesam  kho avuso gotama tinnam dandanam evam pativibhattanam
evam    pativisitthanam   kayadandam   nigantho   nataputto   mahasavajjataram
pannapeti   papassa   kammassa   kiriyaya   papassa   kammassa  pavattiya
no    tatha    vacidandam   no   tatha   manodandanti   .   kayadandanti
tapassi  vadesi  .  kayadandanti  avuso  gotama  vadami  .  kayadandanti
tapassi  vadesi  .  kayadandanti  avuso  gotama  vadami  .  kayadandanti
tapassi  vadesi  .  kayadandanti  avuso  gotama  vadamiti . Itiha bhagava
dighatapassim nigantham imasmim kathavatthusmim yavatatiyakam 3- patitthapesi.
     [64]   Evam   vutte   dighatapassi   nigantho  bhagavantam  etadavoca
tvam   panavuso   gotama   kati   dandani   pannapesi  papassa  kammassa
@Footnote: 1 Ma. pavattiyati .  2 Ma. pannapeti .  3 Ma. yavatatiyakampi.
Kiriyaya papassa kammassa pavattiyati.
     {64.1}   Na   kho   tapassi  acinnam  tathagatassa  dandam  dandanti
pannapetum    kammam    kammanti    kho    tapassi   acinnam   tathagatassa
pannapetunti   .   tvam   panavuso   gotama   kati  kammani  pannapesi
papassa kammassa kiriyaya papassa kammassa pavattiyati.
     {64.2}   Tini   kho   aham  tapassi  kammani  pannapemi  papassa
kammassa   kiriyaya   papassa   kammassa   pavattiya   seyyathidam  kayakammam
vacikammam   manokammanti   .   kim   panavuso  gotama  annadeva  kayakammam
annam   vacikammam   annam   manokammanti   .   annadeva  tapassi  kayakammam
annam   vacikammam   annam  manokammanti  .  imesam  panavuso  gotama  tinnam
kammanam  evam  pativibhattanam  evam  pativisitthanam  katamam kammam mahasavajjataram
pannapesi   papassa   kammassa   kiriyaya   papassa   kammassa  pavattiya
yadi va kayakammam yadi va vacikammam yadi va manokammanti.
     {64.3}  Imesam  kho  aham  tapassi  tinnam kammanam evam pativibhattanam
evam    pativisitthanam   manokammam   mahasavajjataram   pannapemi   papassa
kammassa  kiriyaya  papassa  kammassa  pavattiya  no  tatha  kayakammam  no
tatha vacikammanti.
     {64.4}  Manokammanti  avuso  gotama  vadesi  .  mano  kammanti
tapassi   vadami   .pe.   manokammanti   avuso   gotama   vadesi  .
Manokammanti    tapassi    vadamiti    .    itiha    dighatapassi   nigantho
bhagavantam      imasmim     kathavatthusmim     yavatatiyakam     patitthapetva
Utthayasana yena nigantho nataputto tenupasankami.
     [65]  Tena  kho  pana  samayena  nigantho  nataputto  mahatiya 1-
gihiparisaya   saddhim   nisinno   hoti  balakiniya  2-  upalippamukhaya .
Addasa    kho    nigantho    nataputto   dighatapassim   nigantham   duratova
agacchantam    disvana    dighatapassim   nigantham   etadavoca   handa   kuto
nu  tvam  tapassi  agacchasi  divadivassati  .  ito  hi  kho  aham  bhante
agacchami   samanassa   gotamassa   santikati   .  ahu  pana  te  tapassi
samanena   gotamena   saddhim  kocideva  kathasallapoti  .  ahu  kho  me
bhante   samanena  gotamena  saddhim  kocideva  kathasallapoti  .  yathakatham
pana  te  tapassi  ahu  samanena  gotamena saddhim kocideva kathasallapoti.
Atha  kho  dighatapassi  nigantho  yavatako  ahosi bhagavata saddhim kathasallapo
tam   sabbam  niganthassa  nataputtassa  arocesi  .  evam  vutte  nigantho
nataputto   dighatapassim  nigantham  etadavoca  sadhu  sadhu  tapassi  yatha  tam
sutavata  savakena  sammadeva  satthu  sasanam  ajanantena  evameva  3-
dighatapassina   niganthena   samanassa   gotamassa   byakatam   kinhi   sobhati
chavo   manodando   imassa   evam   olarikassa  kayadandassa  upanidhaya
atha   kho   kayadandova    mahasavajjataro   papassa  kammassa  kiriyaya
papassa kammassa pavattiya no tatha vacidando no tatha manodandoti.
@Footnote: 1 Yu. mahatiya mahatiya .  2 Ma. parisaya .  3 Yu. evamevam.
     [66]  Evam  vutte  upali  gahapati  nigantham  nataputtam  etadavoca
sadhu   sadhu   bhante  dighatapassi  yatha  tam  sutavata  savakena  sammadeva
satthu   sasanam   ajanantena   evameva   1-   bhadantena  dighatapassina
samanassa    gotamassa    byakatam    kinhi    sobhati   chavo   manodando
imassa    evam    olarikassa    kayadandassa    upanidhaya   atha   kho
kayadandova    mahasavajjataro   papassa   kammassa   kiriyaya   papassa
kammassa   pavattiya   no   tatha   vacidando   no   tatha   manodando
handa   caham   bhante   gacchami  samanassa  gotamassa  imasmim  kathavatthusmim
vadam   aropessami   sace   me  samano  gotamo  tatha  patitthahissati
yatha bhadantena tapassina patitthapitam
     {66.1}  seyyathapi  nama  balava  puriso dighalomikam elakam lomesu
gahetva    akaddheyya    parikaddheyya    samparikaddheyya   evamevaham
samanam     gotamam     vadena    vadam    akaddhissami    parikaddhissami
samparikaddhissami  seyyathapi  nama  balava  puriso  sondikakammakaro 2-
mahantam   sondikakilanjam   3-   gambhire   udakarahade  pakkhipitva  kanne
gahetva    akaddheyya    parikaddheyya    samparikaddheyya   evamevaham
samanam     gotamam     vadena    vadam    akaddhissami    parikaddhissami
samparikaddhissami
     {66.2}    seyyathapi   nama   balava   puriso   sondikadhutto
thalam   4-   kanne  gahetva  odhuneyya  niddhuneyya  nippotheyya  5-
evamevaham   samanam   gotamam   vadena   vadam  odhunissami  niddhunissami
@Footnote: 1 Ma. Yu. evamevam .  2 Po. sondikakammam karonto. Ma. Yu. balava sondikakammakaro.
@3 Po. sondikam kilanjam .  4 Po. Yu. valam .  5 Yu. nicchadeyya.
Nippothessami 1-
     {66.3}  seyyathapi  nama  kunjaro  satthihayano  gambhiram pokkharanim
ogahetva   sanadhovikam   nama   kilitajatam   kilati  evamevaham  samanam
gotamam  sanadhovikam  2-  manne  kilitajatam  kilissami  handa  caham  bhante
gacchami  samanassa  gotamassa  imasmim  kathavatthusmim  vadam aropessamiti.
Gaccha   tvam   gahapati   samanassa   gotamassa   imasmim   kathavatthusmim  vadam
aropehi   aham   va   gahapati   samanassa  gotamassa  vadam  aropeyyam
dighatapassi va nigantho tvam vati.
     [67]   Evam   vutte   dighatapassi   nigantho   nigantham   nataputtam
etadavoca  na  kho  me  tam  bhante  ruccati  yam  upali  gahapati  samanassa
gotamassa   vadam   aropeyya   samano   hi   bhante  gotamo  mayavi
avattanim     mayam     janati     yaya     annatitthiyanam    savake
avattetiti   .   atthanam   kho   etam  tapassi  anavakaso  yam  upali
gahapati     samanassa    gotamassa    savakattam    upagaccheyya    thananca
kho    etam    vijjati    yam   samano   gotamo   upalissa   gahapatissa
savakattam    upagaccheyya    gaccha    tvam   gahapati   samanassa   gotamassa
imasmim   kathavatthusmim   vadam  aropehi  aham  va  3-  gahapati  samanassa
gotamassa vadam aropeyyam dighatapassi va nigantho tvam vati.
     {67.1}   Dutiyampi   kho   dighatapassi   nigantho  nigantham  nataputtam
etadavoca  na  kho me tam bhante ruccati yam upali gahapati samanassa gotamassa
@Footnote: 1 Yu. nicachadessami .  2 Po. sanadhovikanneva. manneti padam natthi.
@3 Ma. Yu. aham va hi.
Vadam   aropeyya   samano   hi   bhante   gotamo  mayavi  avattanim
mayam    janati    yaya    annatitthiyanam   savake   avattetiti  .
Atthanam   kho   etam   tapassi   anavakaso  yam  upali  gahapati  samanassa
gotamassa    savakattam    upagaccheyya    thananca   kho   etam   vijjati
yam    samano   gotamo   upalissa   gahapatissa   savakattam   upagaccheyya
gaccha   tvam   gahapati   samanassa   gotamassa   imasmim   kathavatthusmim  vadam
aropehi   aham   va   gahapati   samanassa  gotamassa  vadam  aropeyyam
dighatapassi va nigantho tvam vati.
     {67.2}   Tatiyampi   kho   dighatapassi   nigantho  nigantham  nataputtam
etadavoca  na  kho  me  tam  bhante  ruccati  yam  upali  gahapati  samanassa
gotamassa   vadam   aropeyya   samano   hi   bhante  gotamo  mayavi
avattanim   mayam  janati  yaya  annatitthiyanam  savake  avattetiti .
Atthanam   kho   etam   tapassi   anavakaso  yam  upali  gahapati  samanassa
gotamassa  savakattam  upagaccheyya  thananca  kho  etam  vijjati  yam  samano
gotamo   upalissa  gahapatissa  savakattam  upagaccheyya  gaccha  tvam  gahapati
samanassa    gotamassa    imasmim   kathavatthusmim   vadam   aropehi   aham
va   1-   gahapati   samanassa   gotamassa   vadam  aropeyyam  dighatapassi
va nigantho tvam vati.
     [68]  Evam  bhanteti  kho  upali  gahapati  niganthassa  nataputtassa
patissutva   utthayasana   nigantham   nataputtam   abhivadetva   padakkhinam
@Footnote: 1 Ma. Yu. aham va hi.
Katva   yena   pavarikambavanam  yena  bhagava  tenupasankami  upasankamitva
bhagavantam   abhivadetva   ekamantam   nisidi   .  ekamantam  nisinno  kho
upali    gahapati   bhagavantam   etadavoca   agama   nu   khvidha   bhante
dighatapassi   niganthoti  .  agama  khvidha  gahapati  dighatapassi  niganthoti .
Ahu   1-   pana   te   bhante  dighatapassina  niganthena  saddhim  kocideva
kathasallapoti   .   ahu   kho   me   gahapati   dighatapassina  niganthena
saddhim   kocideva   kathasallapoti   .   yathakatham  pana  te  bhante  ahu
dighatapassina niganthena saddhim kocideva kathasallapoti.
     {68.1}  Atha  kho  bhagava  yavatako  ahosi dighatapassina niganthena
saddhim  kathasallapo  tam  sabbam  upalissa  gahapatissa  arocesiti  2- .
Evam   vutte   upali  gahapati  bhagavantam  etadavoca  sadhu  sadhu  bhante
dighatapassi   3-   yatha   tam  sutavata  savakena  sammadeva  satthu  sasanam
ajanantena   evameva   4-  dighatapassina  niganthena  bhagavato  byakatam
kinhi   sobhati  chavo  manodando  imassa  evam  olarikassa  kayadandassa
upanidhaya   atha   kho   kayadandova   mahasavajjataro  papassa  kammassa
kiriyaya   papassa   kammassa  pavattiya  no  tatha  vacidando  no  tatha
manodandoti   .  sace  kho  tvam  gahapati  sacce  patitthaya  manteyyasi
siya   no   ettha   kathasallapoti  .  sacce  aham  bhante  patitthaya
mantessami hotu no ettha kathasallapoti.
     [69]   Tam   kim  mannasi  gahapati  idhassa  5-  nigantho  abadhiko
@Footnote: 1 Ma. ahu kho pana .  2 Yu. iti saddo natthi .  3 Yu. tapassi.
@4 Ma. Yu. evammevam .  5 Ma. idhassa.
Dukkhito      balhagilano      sitodakapatikkhitto      unhodakapatisevi
so   sitodakam   alabhamano   kalam   kareyya   imassa  1-  pana  gahapati
nigantho    nataputto    katthupapattim   pannapetiti   .   atthi   bhante
manosatta nama deva tattha so uppajjati 2-
     {69.1}  tam  kissa  hetu  asu  3-  hi  bhante manopatibaddho kalam
karotiti  .  gahapati  gahapati  4-  manasikarohi  5-  manasikaritva  kho  tvam
gahapati  byakarohi  na  kho  te  sandhiyati  purimena  va  pacchimam pacchimena
va  purimam  bhasita  kho  pana  te  gahapati esa vaca sacce aham bhante
patitthaya  mantessami  6-  hotu  no  ettha  kathasallapoti. Kincapi
bhante  bhagava  evamaha  atha  kho  kayadandova  mahasavajjataro papassa
kammassa   kiriyaya   papassa   kammassa   pavattiya  no  tatha  vacidando
no tatha manodandoti.
     [70]  Tam  kim  mannasi  gahapati idhassa nigantho 7- catuyamasamvarasamvuto
sabbavarivarito     sabbavariyutto     sabbavaridhuto     sabbavariphuttho
so    abhikkamanto    patikkamanto    bahu   khuddake   pane   sanghatam
apadeti    imassa    pana   gahapati   nigantho   nataputto   kim   8-
vipakam   pannapetiti   .   asancetanikam   bhante   nigantho   nataputto
no   mahasavajjam   pannapetiti   .   sace  pana  gahapati  cetetiti .
Mahasavajjam    bhante    hotiti   .   cetanam   pana   gahapati   nigantho
nataputto kismim pannapetiti. Manodandasmim pana bhanteti.
@Footnote: 1 Ma. idhassa .  2 Po. upapajjati .  3 Ma. amu hi .  4 Ma. dutiyalapanam natthi.
@5 Yu. ayam patho natthi .  6 Ma. manteyyami.
@7 Ma. etthantare nataputtoti dissati .  8 Ma. Yu. kam vipakam.
     {70.1}   Gahapati   gahapati   manasikarohi  manasikaritva  kho  gahapati
byakarohi   na  kho  te  sandhiyati  purimena  va  pacchimam  pacchimena  va
purimam  bhasita  kho  pana  te  gahapati  esa  vaca  sacce  aham bhante
patitthaya   mantessami   hotu  no  ettha  kathasallapoti  .  kincapi
bhante   bhagava   evamaha   atha   kho   kayadandova   mahasavajjataro
papassa   kammassa   kiriyaya   papassa   kammassa   pavattiya  no  tatha
vacidando no tatha manodandoti.
     {70.2}  Tam  kim  mannasi  gahapati  ayam nalanda iddha ceva phita ca
bahujana   akinnamanussati   .   evam   1-   bhante   ayam   nalanda
iddha   ceva   phita  ca  bahujana  akinnamanussati  .  tam  kim  mannesi
gahapati   idha   puriso   agaccheyya   ukkhittasiko  so  evam  vadeyya
aham   yavatika   imissa   nalandaya   pana   te   ekena  khanena
ekena   muhuttena   ekammamsakhalam   2-   ekammamsapunjam   karissamiti .
Tam   kim  mannasi  gahapati  pahoti  nu  kho  so  puriso  yavatika  imissa
nalandaya  pana  te  ekena  khanena  ekena  muhuttena  ekammamsakhalam
ekammamsapunjam   katunti   .   dasapi  3-  bhante  purisa  visampi  bhante
purisa   timsampi   bhante  purisa  cattalisampi  bhante  purisa  pannasampi
bhante   purisa   nappahonti   yavatika   imissa   nalandaya   pana
te   ekena   khanena   ekena   muhuttena  ekammamsakhalam  ekammamsapunjam
katum   kinhi   sobhati   eko   chavo   purisoti   .   tam   kim  mannasi
@Footnote: 1 Ma. evam ...manussati ime patha natthi .  2 Yu. ekamamsakhalam .  3 Ma. dasampi.
Gahapati    idhagaccheyya    samano    va    brahmano   va   iddhima
cetovasippatto   so   evam   vadeyya   aham   imam   nalandam  ekena
manopadosena bhasmam karissamiti.
     {70.3}  Tam kim mannasi gahapati pahoti nu kho so samano va brahmano
va  iddhima  cetovasippatto  imam  nalandam  ekena  manopadosena bhasmam
katunti  .  dasapi  bhante  1-  nalanda  visampi  bhante nalanda timsampi
bhante   nalanda   cattalisampi   bhante   nalanda  pannasampi  bhante
nalanda  pahoti  so  samano  va brahmano va iddhima cetovasippatto
imam  nalandam  2-  ekena  manopadosena  bhasmam  katum kinhi sobhati eka
chava nalandati.
     {70.4}   Gahapati  3-  gahapati  manasikarohi  namasikaritva  kho  tvam
gahapati  byakarohi  na  kho  te  sandhiyati  purimena  va  pacchimam pacchimena
va  purimam  bhasita  kho  pana  te  gahapati esa vaca sacce aham bhante
patitthaya   mantessami   4-   hotu   no   ettha  kathasallapoti .
Kincapi  bhante  bhagava  evamaha  atha  kho  kayadandova mahasavajjataro
papassa   kammassa   kiriyaya   papassa   kammassa   pavattiya  no  tatha
vacidando no tatha manodandoti.
     {70.5}   Tam   kim   mannasi   gahapati   sutante   dandakirannam  5-
kalingarannam     6-    mejjharannam    7-    matangarannam    arannam
arannabhutanti   .   evam   bhante   sutam   me  dandakirannam  kalingarannam
mejjharannam       matangarannam      arannam      arannabhutanti     .
@Footnote: 1 Ma. idheva ekalapanameva atthi .  2 Ma. Yu. imam nalandanti dve patha natthi.
@3 Ma. tenahi gahapati. dutiyalapanam natthi .  4 Ma. manteyyami .  5 Yu. dandakarannam.
@6 Ma. kalingarannam .  7 Ma. majjharannam.
Tam   kim   mannasi   gahapati   kinti   te  sutam  kena  1-  tam  dandakirannam
kalingarannam    mejjharannam   matangarannam   arannam   arannabhutanti  .
Sutam   metam   bhante   isinam  manopadosena  tam  dandakirannam  kalingarannam
mejjharannam matangarannam arannam arannabhutanti.
     {70.6}  Gahapati  2-  gahapati  3-  manasikarohi manasikaritva kho tvam
gahapati  byakarohi  na  kho  te  sandhiyati  purimena  va  pacchimam pacchimena
va  purimam  bhasita  kho  pana  te  gahapati esa vaca sacce aham bhante
patitthaya mantessami 4- hotu no ettha kathasallapoti.
     [71]  Purimenaham  5- bhante opammena bhagavato attamano abhiraddho
apicaham    imani    bhagavato   vicittani   panhapatibhanani   sotukamo
evaham    bhagavantam    paccanikatabbam    avamannissam    abhikkantam   bhante
abhikkantam   bhante   seyyathapi   bhante   nikkujjitam   va   ukkujjeyya
paticchannam   va   vivareyya  mulhassa  va  maggam  acikkheyya  andhakare
va  telapajjotam  dhareyya  cakkhumanto  rupani dakkhantiti 6- evameva 7-
bhagavata   anekapariyayena   dhammo   pakasito  esaham  bhante  bhagavantam
saranam   gacchami   dhammanca   bhikkhusanghanca   upasakam   mam  bhagava  dharetu
ajjatagge panupetam saranangatanti 8-.
     [72]  Anuviccakaram  kho  gahapati  karohi  anuviccakaro tumhadisanam
@Footnote: 1 Ma. sutam .  2 Ma. tenahi gahapati .  3 Ma. dutiyalapanam natthi.
@4 Ma. manteyyami .  5 Yu. purimenevahanti dissati. Ma. purimenavaham.
@6 Yu. dakkhintiti .  7 Yu. evamevam .  8 Si. saranagatam.
Disanam  natamanussanam  sadhu  hotiti  .  iminapaham  1-  bhante  bhagavato
bhiyyoso   mattaya   attamano   abhiraddho   yam   mam   bhagava  evamaha
anuviccakaram  kho  gahapati  karohi  anuviccakaro  tumhadisanam natamanussanam
sadhu   hotiti   mam  hi  bhante  annatitthiya  savakam  labhitva  kevalakappam
nalandam    patakam    parihareyyum   upali   amhakam   gahapati   savakattam
upagatoti   atha  ca  pana  mam  bhagava  evamaha  anuviccakaram  kho  gahapati
karohi   anuviccakaro  hi  2-  tumhadisanam  natamanussanam  sadhu  hotiti
esaham   bhante  dutiyampi  bhagavantam  saranam  gacchami  dhammanca  bhikkhusanghanca
upasakam mam bhagava dharetu ajjatagge panupetam saranangatanti.
     [73]  Digharattam  kho  te  gahapati  niganthanam  opanabhutam  kulam  3-
yena   tesam   4-  upagatanam  pindapatam  5-  databbam  manneyyasiti .
Iminapaham   bhante   bhagavato   bhiyyoso   mattaya  attamano  abhiraddho
yam   mam   bhagava   evamaha   digharattam   kho   te   gahapati   niganthanam
opanabhutam   kulam   6-   yena  tesam  7-  upagatanam  pindapatam  databbam
manneyyasiti    sutam    metam    bhante    samano   gotamo   evamaha
mayhameva    danam    databbam    nannesam   danam   databbam   mayhameva
savakanam    danam    databbam    nannesam   savakanam   danam   databbam
mayhameva    dinnam    mahapphalam    nannesam   dinnam   mahapphalam   mayhameva
@Footnote: 1 Si. iminapaham .  2 Yu. hisaddo natthi .  3-6 Po. kulamyeva. yenati
@pathapadam natthi .  4-7 Ma. Yu. nesam .  5 Si. yu pindakam.
Savakanam    dinnam   mahapphalam   nannesam   savakanam   dinnam   mahapphalanti
atha   ca   pana  mam  bhagava  niganthesupi  dane  samadapeti  apica  bhante
mayamettha    kalam    janissama   esaham   bhante   tatiyampi   bhagavantam
saranam   gacchami   dhammanca   bhikkhusanghanca   upasakam   mam  bhagava  dharetu
ajjatagge panupetam saranangatanti.
     [74]   Atha  kho  bhagava  upalissa  gahapatissa  anupubbikatham  kathesi
seyyathidam    danakatham    silakatham   saggakatham   kamanam   adinavam   okaram
sankilesam   nekkhamme   anisamsam   pakasesi   .  yada  bhagava  annasi
upalim     gahapatim    kallacittam    muducittam    vinivaranacittam    udaggacittam
pasannacittam    atha    ya    buddhanam    samukkamsika   dhammadesana   tam
pakasesi   dukkham   samudayam   nirodham   maggam   .  seyyathapi  nama  suddham
vattham   apagatakalakam   sammadeva   rajanam   patigganheyya   evameva   1-
upalissa    gahapatissa   tasmimyeva   asane   virajam   vitamalam   dhammacakkhum
udapadi    yankinci    samudayadhammam    sabbantam   nirodhadhammanti   .   atha
kho  upali  gahapati  ditthadhammo  pattadhammo  viditadhammo  pariyogalhadhammo
tinnavicikiccho      vigatakathamkatho      vesarajjappatto      aparapaccayo
satthu   sasane  bhagavantam  etadavoca  handa  cadani  mayam  bhante  gacchama
bahukicca    mayam    bahukaraniyati   .   yassadani   tvam   gahapati   kalam
mannasiti.
     [75]   Atha   kho   upali  gahapati  bhagavato  bhasitam  abhinanditva
@Footnote: 1 Yu. evamevam.
Anumoditva   utthayasana   bhagavantam   abhivadetva   padakkhinam   katva
yena   sakam   nivesanam   tenupasankami  upasankamitva  dovarikam  amantesi
ajjatagge   samma   dovarika   avarami   dvaram   niganthanam   niganthinam
anavatam   dvaram   bhagavato   savakanam  1-  bhikkhunam  bhikkhuninam  upasakanam
upasikanam    sace   koci   nigantho   agacchati   tamenam   tvam   evam
vadeyyasi   tittha   bhante   ma   pavisi   ajjatagge   upali  gahapati
samanassa    gotamassa   savakattam   upagato   avatam   dvaram   niganthanam
niganthinam    anavatam    dvaram    bhagavato   savakanam   bhikkhunam   bhikkhuninam
upasakanam  upasikanam  sace  te  2-  bhante  pindakena attho ettheva
tittha  ettheva  te  3-  aharissantiti  .  evam bhanteti kho dovariko
upalissa gahapatissa paccassosi.
     [76]   Assosi   kho   dighatapassi   nigantho  upali  kira  gahapati
samanassa   gotamassa   savakattam   upagatoti   .   atha   kho   dighatapassi
nigantho    yena    nigantho    nataputto   tenupasankami   upasankamitva
nigantham   nataputtam   etadavoca   sutam   4-   metam  bhante  upali  kira
gahapati   samanassa   gotamassa   savakattam   upagatoti   .   atthanam  kho
etam   tapassi   anavakaso   yam   upali   gahapati   samanassa   gotamassa
savakattam    upagaccheyya   thananca   kho   etam   vijjati   yam   samano
gotamo   upalissa   gahapatissa   savakattam   upagaccheyyati  .  dutiyampi
kho   dighatapassi   nigantho   nigantham   nataputtam   etadavoca   sutam  metam
@Footnote: 1 Ma. Yu. savakananti natthi .  2-3 Ma. vo .  4 Ma. sutametam.
Bhante    upali    kira    gahapati    samanassa    gotamassa    savakattam
upagatoti   .   atthanam   kho   etam   tapassi   anavakaso  yam  upali
gahapati    samanassa   gotamassa   savakattam   upagaccheyya   thananca   kho
etam   vijjati   yam   samano   gotamo   upalissa   gahapatissa  savakattam
upagaccheyyati.
     {76.1}  Tatiyampi kho dighatapassi nigantho nigantham nataputtam etadavoca
sutam   metam   bhante   upali  kira  gahapati  samanassa  gotamassa  savakattam
upagatoti  .  atthanam  kho  etam  tapassi  anavakaso  yam  upali  gahapati
samanassa   gotamassa   savakattam  upagaccheyya  thananca  kho  etam  vijjati
yam   samano   gotamo   upalissa   gahapatissa   savakattam  upagaccheyyati
handaham  bhante  gacchami  yava  janami  yadi  va  upali gahapati samanassa
gotamassa  savakattam  upagato  yadi  va  noti  .  gaccha  1-  tvam tapassi
janahi  yadi  va  upali  gahapati  samanassa  gotamassa  savakattam  upagato
yadi va noti.
     [77]   Atha   kho  dighatapassi  nigantho  yena  upalissa  gahapatissa
nivesanam    tenupasankami    .    addasa   kho   dovariko   dighatapassim
nigantham   duratova   agacchantam   disvana   dighatapassim   nigantham  etadavoca
tittha    bhante   ma   pavisi   ajjatagge   upali   gahapati   samanassa
gotamassa    savakattam   upagato   avatam   dvaram   niganthanam   niganthinam
anavatam    dvaram   bhagavato   savakanam   bhikkhunam   bhikkhuninam   upasakanam
@Footnote: 1 Po. saccam.
Upasikanam   sace   te   bhante   pindakena   attho   ettheva  tittha
ettheva   te   aharissantiti  .  na  me  avuso  pindakena  atthoti
vatva   tato   patinivattitva   yena   nigantho  nataputto  tenupasankami
upasankamitva   nigantham   nataputtam   etadavoca   saccamyeva   kho  bhante
yam   upali   gahapati   samanassa   gotamassa   savakattam   upagato   etam
kho  te  aham  bhante  nalattham  na  kho  me  tam  1-  bhante  ruccati yam
upali   gahapati   samanassa   gotamassa   vadam   aropeyya   samano  hi
bhante   gotamo  mayavi  avattanim  mayam  janati  yaya  annatitthiyanam
savake  avattetiti  avatto  kho  te  bhante  upali  gahapati samanena
gotamena  avattaniya  mayayati  .  atthanam  kho  etam  2- dighatapassi
anavakaso  yam  upali  gahapati  samanassa  gotamassa  savakattam  upagaccheyya
thananca   kho   etam   vijjati  yam  samano  gotamo  upalissa  gahapatissa
savakattam upagaccheyyati.
     {77.1}  Dutiyampi  kho  3-  dighatapassi  nigantho  nigantham  nataputtam
etadavoca  saccamyeva  kho  bhante  yam  upali  gahapati  samanassa  gotamassa
savakattam  upagato  etam  kho  te  aham  bhante nalattham na kho me bhante
ruccati   yam   upali   gahapati   samanassa   gotamassa   vadam  aropeyya
samano   hi   bhante   gotamo  mayavi  avattanim  mayam  janati  yaya
annatitthiyanam    savake   avattetiti   avatto   kho   te   bhante
@Footnote: 1 Ma. ayam patho natthi .  2 Yu. Ma. dighaiti na dissati.
@3 Po. Yu. dutiyampi kho...tatiyampi kho dighatapassiti dissati.
Upali    gahapati    samanena   gotamena   avattaniya   mayayati  .
Atthanam   kho   etam   tapassi   anavakaso  yam  upali  gahapati  samanassa
gotamassa  savakattam  upagaccheyya  thananca  kho  etam  vijjati  yam  samano
gotamo   upalissa  gahapatissa  savakattam  upagaccheyya  1-  [2]-  handa
caham   tapassi  gacchami  yava  3-  samamyeva  janami  yadi  va  upali
gahapati samanassa gotamassa savakattam upagato yadi va noti.
     [78]   Atha   kho   nigantho   nataputto  mahatiya  niganthaparisaya
saddhim   yena   upalissa   gahapatissa   nivesanam  tenupasankami  .  addasa
kho    dovariko   nigantham   nataputtam   duratova   agacchantam   disvana
nigantham   nataputtam   etadavoca   tittha   bhante  ma  pavisi  ajjatagge
upali    gahapati    samanassa    gotamassa   savakattam   upagato   avatam
dvaram    niganthanam    niganthinam   anavatam   dvaram   bhagavato   savakanam
bhikkhunam   bhikkhuninam   upasakanam   upasikanam  sace  te  bhante  pindakena
attho ettheva tittha ettheva te aharissantiti.
     {78.1}  Tenahi  samma  dovarika  yena  upali gahapati tenupasankama
upasankamitva   upalim   gahapatim   evam  vadehi  nigantho  4-  nataputto
mahatiya    niganthaparisaya   saddhim   bahidvarakotthake   thito   so   te
dassanakamoti  .  evam  bhanteti  kho  dovariko  niganthassa  nataputtassa
patissutva   yena   upali   gahapati   tenupasankami  upasankamitva  upalim
gahapatim   etadavoca   nigantho  bhante  nataputto  mahatiya  niganthaparisaya
@Footnote: 1 Ma. upagaccheyyati .  2 Ma. Yu. tatiyampi kho dighatapassi .pe. upagaccheyya.
@3 Ma. yava caham .  4 Ma. nigantho bhante.
Saddhim bahidvarakotthake thito so te dassanakamoti.
     {78.2}  Tenahi  samma  dovarika  majjhimaya dvarasalaya asanani
pannapesiti  1-  .  evam  bhanteti  kho  dovariko  upalissa gahapatissa
patissutva   majjhimaya   dvarasalaya   asanani   pannapetva   yena
upali   gahapati   tenupasankami   upasankamitva  upalim  gahapatim  etadavoca
pannattani   kho   bhante   majjhimaya  dvarasalaya  asanani  yassadani
kalam  mannasiti  .  atha  kho  upali  gahapati  yena  majjhima  dvarasala
tenupasankami    upasankamitva   yam   tattha   asanam   agganca   setthanca
uttamanca   panitanca   tattha   samam  2-  nisiditva  dovarikam  amantesi
tenahi    samma   dovarika   yena   nigantho   nataputto   tenupasankami
upasankamitva   nigantham   nataputtam   evam  vadehi  upali  bhante  gahapati
evamaha  pavisa  kira bhante sace akankhasiti. Evam bhanteti kho dovariko
upalissa   gahapatissa  patissutva  yena  nigantho  nataputto  tenupasankami
upasankamitva   nigantham   nataputtam   etadavoca   upali   bhante  gahapati
evamaha  pavisa  kira  bhante sace akankhasiti. Atha kho nigantho nataputto
mahatiya niganthaparisaya saddhim yena majjhima dvarasala tenupasankami.
     [79]  Atha  kho  upali  gahapati  yam  sudam  pubbe  3- yato passati
nataputtam   4-   duratova   agacchantam   disvana   tato   paccuggantva
yam    tattha    asanam    agganca   setthanca   uttamanca   panitanca   tam
@Footnote: 1 Ma. pannapehiti .  2 Yu. samanti natthi .  3 Ma. pubbeva .  4 Ma. nigantham
@nataputtam.
Uttarasangena   sammajjitva   1-  pariggahetva  nisidapeti  sodani  yam
tattha    asanam    agganca    setthanca    uttamanca    panitanca   tattha
samam   nisiditva   nigantham   nataputtam  etadavoca  samvijjanti  kho  bhante
gahapati  2-  asanani  sace  akankhasi  nisidati  .  evam vutte nigantho
nataputto    upalim    gahapatim   etadavoca   ummattosi   tvam   gahapati
dattosi    tvam    gahapati    gacchamaham    bhante    samanassa   gotamassa
vadam  aropessamiti  gantvana  mahatasi  3-  vadasanghatena  patimukko
agato   seyyathapi   gahapati   puriso   andaharako  gantva  ubbhatehi
andehi   agaccheyya  seyyatha  va  pana  gahapati  puriso  akkhikaharako
gantva   ubbhatehi   akkhihi   4-   agaccheyya   evameva   kho  tvam
gahapati   gacchamaham   bhante   samanassa   gotamassa  vadam  aropessamiti
gantva   mahatasi   vadasanghatena   patimukko   agato  avatto  5-
khosi tvam gahapati samanena gotamena avattaniya mayayati.
     [80]   Bhaddika   bhante   avattani   maya   kalyani   bhante
avattani    maya    piya    me    bhante   natisalohita   imaya
avattaniya    avatteyyum    piyanampi   me   assa   natisalohitanam
digharattam    hitaya   sukhaya   sabbe   cepi   bhante   khattiya   imaya
avattaniya     avatteyyum    sabbesanampissa    khattiyanam    digharattam
hitaya   sukhaya   sabbe   cepi   bhante   brahmana   .pe.  vessa
.pe.    sudda   imaya   avattaniya   avatteyyum   sabbesanampissa
@Footnote: 1 Yu. pamajjitva. Ma. sammajjitva .  2 Ma. ayam patho natthi .  3 Ma. mahatapi.
@4 Ma. akkhehi .  5 Ma. avattosi kho.
Suddanam   digharattam   hitaya  sukhaya  sadevako  1-  cepi  bhante  loko
samarako   sabrahmako   sassamanabrahmani   paja   sadevamanussa   imaya
avattaniya   avatteyya  2-  sadevakassapissa  3-  lokassa  samarakassa
sabrahmakassa    sassamanabrahmaniya    pajaya    sadevamanussaya   digharattam
hitaya  sukhayati  4-  tenahi  bhante upamam te karissami upamayapidhekacce
vinnu purisa bhasitassa attham jananti 5-.
     [81]    Bhutapubbam    bhante   annatarassa   brahmanassa   jinnassa
vuddhassa   mahallakassa   dahara   6-   manavika  pajapati  ahosi  gabbhini
upavijanna   .   atha   kho   bhante   sa   manavika   tam   brahmanam
etadavoca   gaccha   tvam   brahmana   apana   makkatacchapakam   kinitva
anehi   yo   me  kumarakassa  kilapanako  bhavissatiti  .  evam  vutte
bhante   7-   so  brahmano  tam  manavikam  etadavoca  agamehi  tava
bhoti   yava   vijayasi   sace   tvam  bhoti  kumarakam  vijayissasi  tassa
te   aham   apana   makkatacchapakam   kinitva   anissami   yo   te
kumarakassa   kilapanako   bhavissati   sace   pana   tvam   bhoti   kumarikam
vijayissasi    tassa    te    aham   apana   makkatacchapikam   kinitva
anissami   ya   te   kumarikaya   kilapanika  bhavissatiti  .  dutiyampi
kho   bhante   sa   manavika   tam   brahmanam   etadavoca  gaccha  tvam
brahmana    apana    makkatacchapakam    kinitva   anehi   yo   me
kumarakassa   kilapanako   bhavissatiti   .   dutiyampi   kho   bhante   so
@Footnote: 1 Ma. sadevakopi ce .  2 Ma. avatteyyum .  3 Ma. pissati natthi.
@4 Yu. itisaddo natthi .  5 Yu. ajananti .  6 Ma. daharimanavika.
@7 Ma. bhanteti alapanapadam natthi.
Brahmano   tam   manavikam   etadavoca   agamehi   tava   bhoti  yava
vijayasi   sace   tvam   bhoti   kumarakam   vijayissasi   tassa  te  aham
apana   makkatacchapakam   kinitva   anissami   yo   te   kumarakassa
kilapanako   bhavissati   sace   pana   tvam   bhoti   kumarikam   vijayissasi
tassa   te   aham   apana   makkatacchapikam   kinitva  anissami  ya
te kumarikaya kilapanika bhavissatiti.
     {81.1}  Tatiyampi  kho  bhante sa manavika tam brahmanam etadavoca
gaccha   tvam   brahmana   apana   makkatacchapadam  kinitva  anehi  yo
me  kumarakassa  kilapanako  bhavissatiti  .  atha  kho bhante so brahmano
tassa   manavikaya   saratto   patibaddhacitto   apana   makkatacchapakam
kinitva  anetva  tam  manavikam etadavoca ayam te bhoti maya 1- apana
makkatacchapako   kinitva   anito   yo   te   kumarakassa  kilapanako
bhavissatiti  .  evam  vutte  bhante  sa  manavika tam brahmanam etadavoca
gaccha   tvam   brahmana   imam   makkatacchapakam   adaya  yena  rattapani
rajakaputto   tenupasankami   2-  upasankamitva  rattapanim  rajakaputtam  evam
vadehi   icchamaham   samma   rattapani   imam   makkatacchapakam  pitavalepanam
nama rangajatam rajitam 3- akottitapaccakottitam ubhatobhagavimatthanti.
     {81.2}   Atha   kho  bhante  so  brahmano  tassa  manavikaya
saratto     patibaddhacitto    4-    makkatacchapakam    adaya    yena
@Footnote: 1 Ma. Yu. ayam patho natthi .  2 Yu. tenupasankama .  3 Si. Yu. ranjitam.
@4 Yu. tanti dissati.
Rattapani   rajakaputto   tenupasankami   upasankamitva  rattapanim  rajakaputtam
etadavoca     icchamaham     samma    rattapani    imam    makkatacchapakam
pitavalepanam     nama     rangajatam     rajitam    akottitapaccakottitam
ubhatobhagavimatthanti.
     {81.3}  Evam  vutte  bhante  rattapani  rajakaputto  tam brahmanam
etadavoca  ayam  kho  te  bhante  makkatacchapako  rangakkhamo  hi kho no
akottanakkhamo  no  vimajjanakkhamoti  .  evameva  kho  bhante  balanam
niganthanam   vado   rangakkhamo   hi   kho  balanam  no  panditanam  no
anuyogakkhamo   no  vimajjanakkhamo  .  atha  kho  bhante  so  brahmano
aparena   samayena   navam   dussayugam  adaya  yena  rattapani  rajakaputto
tenupasankami     upasankamitva     rattapanim     rajakaputtam    etadavoca
icchamaham   samma   rattapani   imam   navam   dussayugam   pitavalepanam  nama
rangajatam rajitam akottitapaccakottitam ubhatobhagavimatthanti.
     {81.4}  Evam  vutte  bhante  rattapani  rajakaputto 1- brahmanam
etadavoca   idam   kho   te   bhante   navam   dussayugam   rangakkhamanceva
akottanakkhamanca    vimajjanakkhamancati    .    evameva   kho   bhante
tassa   bhagavato   vado   arahato   sammasambuddhassa   rangakkhamo  ceva
panditanam   no   balanam   anuyogakkhamo   ca   vimajjanakkhamo  cati .
Sarajika   kho   tam   gahapati   parisa   evam   janati  upali  gahapati
niganthassa nataputtassa savakoti kassa tam gahapati savakam dharemati.
@Footnote: 1 Ma. Yu. tam.
     [82]   Evam   vutte   upali   gahapati   utthayasana   ekamsam
uttarasangam    karitva   yena   bhagava   tenanjalimpanametva   nigantham
nataputtam etadavoca tenahi bhante sunohi yassaham savako 1-
     {82.1}  dhirassa  vigatamohassa  2-  pabhinnakhilassa  3-  vijitavijayassa
anighassa    susamacittassa   buddhasilassa   sadhupannassa   vesamantarassa   4-
vimalassa     bhagavato    tassa    savakohamasmi    akathamkathissa    tusitassa
vantalokamisassa    muditassa   katasamanassa   manujassa   antimasarirassa   5-
narassa     anopamassa     virajassa    bhagavato    tassa    savakohamasmi
asamsayassa    kusalassa    6-    venayikassa    sarathivarassa    anuttarassa
ruciradhammassa    nikkankhassa    pabhasakarassa    7-   manacchidassa   virassa
bhagavato    tassa    savakohamasmi    nisabhassa   appameyyassa   gambhirassa
monappattassa   khemankarassa   vedassa  8-  dhammatthassa  susamvutattassa  9-
sangatigassa    muttassa    bhagavato    tassa    savakohamasmi    nagassa
pantasenassa    khinasannojanassa   muttassa   patimantakassa   monassa   10-
pannadhajassa    vitaragassa    dantassa    nippapancassa    bhagavato    tassa
savakohamasmi   isisattamassa   akuhassa   tevijjassa   brahmasattassa  11-
nhatakassa    padakassa    12-    passaddhassa   viditavedassa   purindadassa
sakkassa    bhagavato    tassa    savakohamasmi    ariyassa    bhavitattassa
pattipattassa     veyyakaranassa     satimato     vipassissa    anabhinatassa
no     apanatassa     anejassa     vasippattassa     bhagavato    tassa
@Footnote: 1 Ma. savakoti .  2 Po. vitamohassa .  3 Ma. bhinnakhilassa.
@4 Si. Yu. vessantarassa. 5 Ma. Yu. antimasarirassa .  6 Si. kalassa.
@7 Ma. pabhasakassa. 8 Si. Ma. devassa. 9 Ma. Yu. samvutattassa.
@10 Yu. dhonassa .  11 Ma. Yu. brahmapattassa. 12 Po. padakaranassa.
Savakohamasmi     sammaggatassa     jhayissa    ananugatantarassa    suddhassa
asitassa    appabhitassa    1-    pavivittassa    aggappattassa    tinnassa
tarayantassa    bhagavato    tassa    savakohamasmi   santassa   bhuripannassa
mahapannassa     vitalobhassa     tathagatassa    sugatassa    appatipuggalassa
asamassa     visaradassa    nipunassa    bhagavato    tassa    savakohamasmi
tanhacchidassa    2-    buddhassa   vitadhumassa   anupalittassa   ahuneyyassa
yakkhassa    uttamapuggalassa   atulassa   mahato   yasaggappattassa   bhagavato
tassa savakohamasmiti.
     [83]   Kada   sannulha   pana   te   gahapati   ime   samanassa
gotamassa   vannati   .  seyyathapi  bhante  nanapupphanam  mahapuppharasi
tamenam  dakkho  malakaro  va  malakarantevasi  va  vicitramalam 3-
gantheyya  evameva  kho  bhante  so  bhagava  anekavanno anekasatavanno
ko hi bhante vannarahassa vannam na karissatiti.
     Atha   kho   niganthassa  nataputtassa  bhagavato  sakkaram  asahamanassa
tattheva unham lohitam mukhato ugganchiti.
                 Upalivadasuttam nitthitam chattham.
                      ----------
@Footnote: 1 Yu. appahinassa .  2 Ma. tanhacchindissa.
@3 Ma. vicittam malam. Yu. vicitram.
                      Kukkurovadasuttam
     [84]  Evamme  sutam  ekam samayam bhagava koliyesu viharati haliddavasanam
nama  koliyanam  nigamo  .  atha  kho  punno  ca  koliyaputto govattiko
acelo    ca   seniyo   kukkuravattiko   yena   bhagava   tenupasankamimsu
upasankamitva   punno   koliyaputto   govattiko  bhagavantam  abhivadetva
ekamantam  nisidi  .  acelo  pana  seniyo  kukkuravattiko  bhagavata  saddhim
sammodi  sammodaniyam  katham  saraniyam vitisaretva kukkurova palikunthitva 1-
ekamantam   nisidi   .   ekamanatam   nisinno   kho   punno  koliyaputto
govattiko  bhagavantam  etadavoca  ayam  bhante acelo seniyo kukkuravattiko
dukkarakarako  chamayam  2-  nikkhittam  bhojanam  3- bhunjati tassa tam kukkuravattam
digharattam   samattam   samadinnam   tassa   ka  gati  ko  abhisamparayoti .
Alam punna titthatetam ma mam etam pucchiti.
     {84.1}   Dutiyampikho   punno   koliyaputto  govattiko  bhagavantam
etadavoca  ayam  bhante  acelo seniyo kukkuravattiko dukkarakarako chamayam
nikkhittam  bhojanam  bhunjati  tassa  tam  kukkuravattam  digharattam  samattam  samadinnam
tassa  ka  gati  ko  abhisamparayoti  .  alam  punna titthatetam ma mam etam
pucchiti  tatiyampi  kho  punno  koliyaputto  govattiko  bhagavantam etadavoca
@Footnote: 1 Si. Yu. palikujjitva .  2 Ma. chamanikkhittam .  3 Yu. ayam patho natthi.
Ayam   bhante   acelo   seniyo   kukkuravattiko   dukkarakarako  chamayam
nikkhittam    bhojanam   bhunjati   tassa   tam   kukkuravattam   digharattam   samattam
samadinnam tassa ka gati ko abhisamparayoti.
     [85]   Addha   kho   te   aham   punna  na  labhami  alam  punna
titthatetam   ma   mam   etam   pucchiti   apica   te   aham  byakarissami
idha    punna    ekacco   kukkuravattam   bhaveti   paripunnam   abbokinnam
kukkurasilam       bhaveti      paripunnam      abbokinnam      kukkuracittam
bhaveti    paripunnam    abbokinnam    kukkurakappam    bhaveti    paripunnam
abbokinnam    so    kukkuravattam    bhavetva    paripunnam    abbokinnam
kukkurasilam    bhavetva   paripunnam   abbokinnam   kukkuracittam   bhavetva
paripunnam      abbokinnam      kukkurakappam      bhavetva     paripunnam
abbokinnam     kayassa    bheda    parammarana    kukkuranam    sahabyatam
upapajjati  sace  kho  panassa  evam  ditthi hoti iminaham silena va vattena
va  tapena  va  brahmacariyena  va  devo  va  bhavissami  devannataro
vati   sassa   1-   hoti   micchaditthi  micchaditthissa  kho  aham  punna
dvinnam   gatinam   annataram   gatim   vadami   nirayam  va  tiracchanayonim  va
iti    kho    punna    sampajjamanam    kukkuravattam   kukkuranam   sahabyatam
upaneti   vipajjamanam   nirayanti   .   evam   vutte   acelo  seniyo
kukkuravattiko parodi assuni pavattesi.
     [86]   Atha  kho  bhagava  punnam  koliyaputtam  govattikam  etadavoca
@Footnote: 1 Ma. sayam.
Etam   kho   te   aham   punna  nalattham  alam  punna  titthatetam  ma  mam
etam  pucchiti  1-  .  naham  bhante  etam  rodami yam mam bhagava evamaha
apica   me   idam   bhante   kukkuravattam  digharattam  samattam  samadinnam  ayam
bhante   punno   koliyaputto   govattiko   tassa  tam  govattam  digharattam
samattam   samadinnam  tassa  ka  gati  ko  abhisamparayoti  .  alam  seniya
titthatetam  ma  mam  etam  pucchiti  .  dutiyampi  kho acelo seniyo .pe.
Tatiyampi   kho  acelo  seniyo  kukkuravattiko  bhagavantam  etadavoca  ayam
bhante   punno   koliyaputto   govattiko   tassa  tam  govattam  digharattam
samattam samadinnam tassa ka gati ko abhisamparayoti.
     {86.1}  Addha  kho  te aham seniya na labhami alam seniya titthatetam
ma  mam  etam  pucchiti  apica  te  aham  byakarissami idha seniya ekacco
govattam    bhaveti   paripunnam   abbokinnam   gosilam   bhaveti   paripunnam
abbokinnam    gocittam    bhaveti    paripunnam    abbokinnam    gavakappam
bhaveti    paripunnam   abbokinnam   so   govattam   bhavetva   paripunnam
abbokinnam    gosilam    bhavetva    paripunnam    abbokinnam    gocittam
bhavetva    paripunnam    abbokinnam    gavakappam   bhavetva   paripunnam
abbokinnam   kayassa   bheda   parammarana   gunnam   sahabyatam   upapajjati
sace   kho   panassa   evam  ditthi  hoti  iminaham  silena  va  vattena
va  tapena  va  brahmacariyena  va  devo  va  bhavissami  devannataro
@Footnote: 1 Ma. pucchati.
Vati   sassa   hoti   micchaditthi   micchaditthissa   kho   aham   seniya
dvinnam    gatinam    annataram   gatim   vadami   nirayam   va   tiracchanayonim
va    iti    kho    seniya   sampajjamanam   govattam   gunnam   sahabyatam
upaneti   vipajjamanam   nirayanti   .   evam  vutte  punno  koliyaputto
govattiko parodi assuni pavattesi.
     [87]   Atha  kho  bhagava  acelam  seniyam  kukkuravattikam  etadavoca
etam   kho   te   aham   seniya   nalattham  alam  seniya  titthatetam  ma
mam   etam   pucchiti   .   naham   bhante  etam  rodami  yam  mam  bhagava
evamaha    apica    me    idam   bhante   govattam   digharattam   samattam
samadinnam    evam    pasanno   aham   bhante   bhagavati   pahoti   bhagava
tatha   dhammam   desetum   yatha   ahancevimam   govattam  pajaheyyam  ayanca
acelo   seniyo  kukkuravattiko  tam  kukkuravattam  pajaheyyati  .  tenahi
punna   sunahi   sadhukam   manasikarohi   bhasissamiti   .   evam  bhanteti
kho punno koliyaputto govattiko bhagavato paccassosi.
     [88]   Bhagava   etadavoca   cattarimani   punna  kammani  maya
sayam    abhinna    sacchikatva    paveditani   katamani   cattari   atthi
punna   kammam   kanham   kanhavipakam   atthi  punna  kammam  sukkam  sukkavipakam
atthi    punna    kammam    kanhasukkam    kanhasukkavipakam    atthi    punna
kammam    akanham    asukkam    akanha    asukkavipakam   1-   kammakkhayaya
@Footnote: 1 Si. Yu. etthanutare kammanti patho dissati.
Samvattatiti 1-.
     {88.1}    Katamanca    punna    kammam   kanham   kanhavipakam   idha
punna    ekacco   sabyapajjham   kayasankharam   abhisankharoti   sabyapajjham
vacisankharam     abhisankharoti    sabyapajjham    manosankharam    abhisankharoti
so   sabyapajjham   kayasankharam   abhisankharitva   sabyapajjham   vacisankharam
abhisankharitva    sabyapajjham    manosankharam    abhisankharitva   sabyapajjham
lokam    upapajjati    tamenam    sabyapajjham    lokam    upapannam   samanam
sabyapajjha    phassa   phusanti   so   sabyapajjhehi   phassehi   phuttho
samano    sabyapajjham    vedanam    vedeti    ekantadukkham   seyyathapi
satta   nerayikati   1-   iti   kho   punna   bhuta   bhutassa  upapatti
hoti    yam   karoti   tena   upapajjati   upapannametam   phassa   phusanti
evampaham    punna    kammadayada    sattati   vadami   idam   vuccati
punna kammam kanham kanhavipakam.
     {88.2}   Katamanca   punna   kammam   sukkam  sukkavipakam  idha  punna
ekacco     abyapajjham     kayasankharam     abhisankharoti    abyapajjham
vacisankharam   abhisankharoti   abyapajjham   manosankharam   abhisankharoti   so
abyapajjham     kayasankharam    abhisankharitva    abyapajjham    vacisankharam
abhisankharitva    abyapajjham    manosankharam    abhisankharitva   abyapajjham
lokam   upapajjati  tamenam  abyapajjham  lokam  upapannam  samanam  abyapajjha
phassa   phusanti  so  abyapajjhehi  phassehi  phuttho  samano  abyapajjham
vedanam   vedeti   ekantasukham   seyyathapi   deva  subhakinha  iti  kho
@Footnote: 1 Ma. Yu. itisaddo natthi.
Punna   bhuta   bhutassa   upapatti   hoti   yam   karoti   tena  upapajjati
upapannametam    phassa    phusanti    evampaham    punna    kammadayada
sattati vadami idam vuccati 1- kammam sukkam sukkavipakam.
     {88.3}  Katamanca  punna  kammam  kanha  sukkam  kanha  sukkavipakam idha
punna   ekacco   sabyapajjhampi  abyapajjhampi  kayasankharam  abhisankharoti
sabyapajjhampi    abyapajjhampi   vacisankharam   abhisankharoti   sabyapajjhampi
abyapajjhampi     manosankharam     abhisankharoti     so    sabyapajjhampi
abyapajjhampi       kayasankharam       abhisankharitva      sabyapajjhampi
abyapajjhampi   vacisankharam   abhisankharitva   sabyapajjhampi   abyapajjhampi
manosankharam     abhisankharitva    sabyapajjhampi    abyapajjhampi    lokam
upapajjati    tamenam    sabyapajjhampi    abyapajjhampi    lokam   upapannam
samanam     sabyapajjhapi     abyapajjhapi     phassa    phusanti    so
sabyapajjhehipi      abyapajjhehipi     phassehi     phuttho     samano
sabyapajjhampi    abyapajjhampi    vedanam    vedeti   vokinnam   sukhadukkham
seyyathapi   manussa   ekacce   ca   deva  ekacce  ca  vinipatika
iti  kho  punna  bhuta  bhutassa  upapatti  hoti  yam  karoti  tena upapajjati
upapannametam   2-   phassa   phusanti   evampaham   punna   kammadayada
sattati vadami idam vuccati punna kammam kanhasukkam kanhasukkavipakam.
     {88.4}    Katamanca    punna   kammam   akanham   asukkam   akanha-
asukkavipakam     [3]-     kammakkhayaya     samvattati    tatra    punna
@Footnote: 1 Ma. Yu. punna .  2 Ma. uppannametam. Yu. upapannamenam .  3 Si. Yu. kammam.
Yamidam    kammam    kanham   kanhavipakam   tassa   pahanaya   ya   cetana
yamidam    kammam    sukkam   sukkavipakam   tassa   pahanaya   ya   cetana
yamidam    kammam    kanhasukkam    kanhasukkavipakam    tassa   pahanaya   ya
cetana   idam   vuccati   punna   kammam  akanham  asukkam  akanhaasukkavipakam
kammakkhayaya    samvattati    1-    .    imani   kho   punna   cattari
kammani maya sayam abhinna sacchikatva paveditaniti.
     [89]   Evam   vutte   punno  koliyaputto  govattiko  bhagavantam
etadavoca   abhikkantam   bhante   abhikkantam   bhante   seyyathapi  bhante
nikkujjitam   va   ukkujjeyya   paticchannam   va  vivareyya  mulhassa  va
maggam   acikkheyya   andhakare  va  telapajjotam  dhareyya  cakkhumanto
rupani   dakkhantiti   evameva  bhota  gotamena  anekapariyayena  dhammo
pakasito    esaham    bhante    bhagavantam    saranam   gacchami   dhammanca
bhikkhusanghanca    upasakam   mam   bhagava   dharetu   ajjatagge   panupetam
saranangatanti.
     {89.1}  Acelo  2-  seniyo  kukkuravattiko  bhagavantam etadavoca
abhikkantam   bhante   abhikkantam  bhante  seyyathapi  bhante  nikkujjitam  va
ukkujjeyya   paticchannam  va  vivareyya  mulhassa  va  maggam  acikkheyya
andhakare   va   telapajjotam   dhareyya  cakkhumanto  rupani  dakkhantiti
evameva  bhota  gotamena  3-  anekapariyayena dhammo pakasito esaham
bhante   bhagavantam   saranam   gacchami   dhammanca   bhikkhusanghanca   labheyyaham
bhante   bhagavato   santike  pabbajjam  labheyyam  upasampadanti  .  yo  kho
@Footnote: 1 Ma. samvattatiti .  2 Ma. Yu. acelo pana .  3 Yu. evamevam bhagavata.
Seniya    annatitthiyapubbo    imasmim    dhammavinaye   akankhati   pabbajjam
akankhati   upasampadam   so   cattaro  mase  parivasati  catunnam  masanam
accayena     araddhacitta     bhikkhu     pabbajenti    upasampadenti
bhikkhubhavaya apica mettha puggalavemattata viditati.
     [90]  Sace  kho  1-  bhante  annatitthiyapubba  imasmim dhammavinaye
akankhanta   pabbajjam   akankhanta   upasampadam   2-  cattaro  mase
parivasanti   catunnam   masanam  accayena  araddhacitta  bhikkhu  pabbajenti
upasampadenti    bhikkhubhavaya    aham   cattari   vassani   parivasissami
catunnam   3-   vassanam  accayena  araddhacitta  bhikkhu  pabbajenti  4-
upasampadenti    5-    bhikkhubhavayati    .   alattha   kho   acelo
seniyo   kukkuravattiko  bhagavato  santike  pabbajjam  alattha  upasampadam .
Acirupasampanno   kho   panayasma  seniyo  eko  vupakattho  appamatto
atapi  pahitatto  viharanto  nacirasseva  yassatthaya  kulaputta  sammadeva
agarasma    anagariyam    pabbajanti    tadanuttaram    brahmacariyapariyosanam
dittheva   dhamme   sayam   abhinna   sacchikatva  upasampajja  vihasi  khina
jati  vusitam  brahmacariyam  katam  karaniyam  naparam  itthattayati  abbhannasi.
Annataro ca 6- kho panayasma seniyo arahatam ahositi.
                Kukkurovadasuttam nitthitam sattamam.
                      -----------
@Footnote: 1 Ma. Yu. khoti natthi .  2 Ma. te .  3 Yu. mam .  4-5 Ma. Yu. ...tu.
@6 Yu. casaddo natthi.
                     Abhayarajakumarasuttam
     [91]  Evamme  sutam  ekam  samayam bhagava rajagahe viharati veluvane
kalandakanivape  .  atha  kho  abhayo  rajakumaro yena nigantho nataputto
tenupasankami   upasankamitva   nigantham   nataputtam  abhivadetva  ekamantam
nisidi.
     [92]  Ekamantam  nisinnam  kho  abhayam  rajakumaram nigantho nataputto
etadavoca   ehi  tvam  rajakumara  samanassa  gotamassa  vadam  aropehi
evam    te    kalyano   kittisaddo   abbhuggacchissati   1-   abhayena
rajakumarena     samanassa     gotamassa    evam    mahiddhikassa    evam
mahanubhavassa vado aropitoti.
     {92.1}   Yathakatham   panaham   bhante   samanassa   gotamassa  evam
mahiddhikassa   evam   mahanubhavassa   vadam   aropessamiti   .   ehi
tvam   rajakumara   yena   samano   gotamo   tenupasankama  upasankamitva
samanam  gotamam  evam  vadehi  bhaseyya  nu  kho  bhante  tathagato tam vacam
ya   sa   vaca   paresam   appiya  amanapati  sace  pana  2-  te
samano   gotamo   evam  puttho  evam  byakaroti  bhaseyya  rajakumara
tathagato  tam  vacam  ya  sa  vaca  paresam  appiya  amanapati tamenam
tvam  evam  vadeyyasi  atha  kincarahi  te  bhante  puthujjanena  nanakaranam
puthujjanopi  hi  tam  vacam bhaseyya ya sa vaca paresam appiya amanapati
@Footnote: 1 Yu. abbhugganchiti. Ma. ubbhuggacchati .  2 Yu. panasaddo natthi.
Sace   pana   te   samano   gotamo   evam   puttho  evam  byakaroti
na   rajakumara  tathagato  tam  vacam  bhaseyya  ya  sa  vaca  paresam
appiya   amanapati   tamenam   tvam   evam   vadeyyasi   atha  kincarahi
te   bhante   devadatto   byakato   apayiko  devadatto  nerayiko
devadatto    kappattho    devadatto   atekiccho   devadattoti   taya
ca pana te vacaya devadatto kupito ahosi anattamanoti.
     {92.2}  Imam  kho  te rajakumara samano gotamo ubhatokotikam panham
puttho   samano   neva   sakkhiti  1-  uggilitum  neva  sakkhiti  oggilitum
seyyathapi   nama  purisassa  ayasinghatakam  2-  kanthe  vilaggam  so  neva
sakkuneyya   uggilitum   neva   3-  sakkuneyya  oggilitum  evameva  kho
te   rajakumara   samano   gotamo   imam   ubhatokotikam   panham  puttho
samano neva sakkhiti uggilitum neva sakkhiti oggilitunti.
     {92.3}  Evam bhanteti kho abhayo rajakumaro niganthassa nataputtassa
patissutva   utthayasana   nigantham   nataputtam   abhivadetva   padakkhinam
katva   yena  bhagava  tenupasankami  upasankamitva  bhagavantam  abhivadetva
ekamantam   nisidi   .   ekamantam  nisinnassa  kho  abhayassa  rajakumarassa
suriyam   oloketva   etadahosi   akalo   kho  ajja  bhagavato  vadam
aropetum  svedanaham  sake  nivesane  bhagavato vadam aropessamiti.
Bhagavantam    etadavoca   adhivasetu   me   bhante   bhagava   svatanaya
attacatuttho    bhattanti    .    adhivasesi   bhagava   tunhibhavena  .
@Footnote: 1 Ma. sakkhati. Yu. sakkhiti. ito param idisapatha evameva pakata.
@2 Yu. ayo.... 3 Ma. na..
Atha  kho  abhayo  rajakumaro  bhagavato  adhivasanam  viditva  utthayasana
bhagavantam  abhivadetva  padakkhinam  katva  pakkami  1-  .  atha kho bhagava
tassa   rattiya   accayena   pubbanhasamayam  nivasetva  pattacivaramadaya
yena    abhayassa   rajakumarassa   nivesanam   tenupasankami   upasankamitva
pannatte   asane   nisidi   .  atha  kho  abhayo  rajakumaro  bhagavantam
panitena   khadaniyena   bhojaniyena   sahattha  santappesi  sampavaresi .
Atha    kho   abhayo   rajakumaro   bhagavantam   bhuttavim   onitapattapanim
annataram nicam asanam gahetva ekamantam nisidi.
     [93]   Ekamantam   nisinno   kho   abhayo  rajakumaro  bhagavantam
etadavoca   bhaseyya   nu   kho  bhante  tathagato  tam  vacam  ya  sa
vaca   paresam   appiya   amanapati  .  na  khvettha  2-  rajakumara
ekamsenati   .   ettha   bhante   anassum  niganthati  .  kim  pana  tvam
rajakumara  evam  vadesiti  3-  .  ettha  bhante anassum niganthati idhaham
bhante    yena    nigantho    nataputto    tenupasankamim   upasankamitva
nigantham   nataputtam   abhivadetva   ekamantam   nisidim   ekamantam  nisinnam
kho   mam  bhante  nigantho  nataputto  etadavoca  ehi  tvam  rajakumara
samanassa   gotamassa   vadam  aropehi  evam  te  kalyano  kittisaddo
abbhuggacchissati    4-    abhayena    rajakumarena   samanassa   gotamassa
evam mahiddhikassa evam mahanubhavassa vado aropitoti
     {93.1}  evam vutte aham bhante nigantham nataputtam etadavocam yathakatham
@Footnote: 1 Ma. pakkami .  2 Yu. na khottha .  3 Ma. Yu. itisaddo natthi.
@4 Ma. abbhuggacchati. Yu. abbhugganchiti.
Panaham    bhante    samanassa    gotamassa    evam    mahiddhikassa   evam
mahanubhavassa   vadam   aropessamiti   ehi   tvam   rajakumara  yena
samano    gotamo   tenupasankama   upasankamitva   samanam   gotamam   evam
vadehi   bhaseyya   nu   kho   bhante   tathagato   tam  vacam  ya  sa
vaca   paresam   appiya   amanapati   sace   te   samano   gotamo
evam   puttho   samano   1-   evam  byakaroti  bhaseyya  rajakumara
tathagato   tam   vacam   ya   sa   vaca  paresam  appiya  amanapati
tamenam   tvam   evam   vadeyyasi  atha  kincarahi  te  bhante  puthujjanena
nanakaranam  puthujjanopi  hi  tam  vacam  bhaseyya  ya  sa  vaca  paresam
appiya amanapati sace pana te samano gotamo evam puttho
     {93.2}  evam  byakaroti na rajakumara tathagato tam vacam bhaseyya
ya  sa  vaca  paresam  appiya  amanapati  tamenam tvam evam vadeyyasi
atha    kincarahi    te    bhante    devadatto   byakato   apayiko
devadatto   nerayiko   devadatto   kappattho   devadatto   atekiccho
devadattoti   taya   ca   pana  te  vacaya  devadatto  kupito  ahosi
anattamanoti   imam   kho   te  rajakumara  samano  gotamo  ubhatokotikam
panham   puttho   samano  neva  sakkhiti  uggilitum  neva  sakkhiti  oggilitum
seyyathapi   nama   purisassa   ayasinghatakam   kanthe   vilaggam  so  neva
sakkuneyya    uggilitum   neva   sakkuneyya   oggilitum   evameva   kho
te   rajakumara   samano   gotamo   imam   ubhatokotikam   panham  puttho
@Footnote: 1 Ma. Yu. samanoti natthi.
Samano neva sakkhiti uggilitum neva sakkhiti oggilitunti.
     [94]  Tena  kho  pana  samayena  daharo 1- mando uttanaseyyako
abhayassa  rajakumarassa  anke  2-  nisinno  hoti  .  atha  kho  bhagava
abhayam   rajakumaram   etadavoca   tam   kim   mannasi   rajakumara   sacayam
kumaro    tuyham    va   pamadamanvaya   dhatiya   va   pamadamanvaya
kattham  va  kathalam  va  mukhe  ahareyya  kinti  tam  3-  kareyyasiti .
Ahareyyassaham  bhante  4-  sacaham  bhante  na  sakkuneyyam  adikeneva
aharitum   5-   vamena  hatthena  sisam  pariggahetva  dakkhinena  hatthena
vankangulim  katva  salohitampi  ahareyyam  tam  kissa  hetu  atthi  hi  6-
me bhante kumare anukampati.
     {94.1}  Evameva  kho  rajakumara  yam tathagato vacam 7- janati
abhutam    ataccham   anatthasanhitam   sa   ca   paresam   appiya   amanapa
na  tam  tathagato  vacam  bhasati  yampi  tathagato  vacam  janati bhutam taccham
anatthasanhitam   sa   ca   paresam   appiya   amanapa   tampi  tathagato
vacam   na   bhasati   yanca   kho   tathagato  vacam  janati  bhutam  taccham
atthasanhitam  sa  ca  paresam  appiya  amanapa  tatra  kalannu  tathagato
hoti   tassa   vacaya   veyyakaranaya   yam  tathagato  vacam  janati
abhutam  ataccham  anatthasanhitam  sa  ca  paresam  piya manapa tam 8- tathagato
vacam  na  bhasati  yampi  tathagato  vacam  janati  bhutam  taccham anatthasanhitam
@Footnote: 1 Ma. Yu. etthantare kumaroti atthi .  2 Ma. ange .  3 Ma. Yu. nam.
@4 Ma. sace bhante na sakkuneyya .  5 Si. Yu. ahattum .  6 Yu. hisaddo natthi.
@7 Ma. tam vacam .  8 Ma. Yu. na tam.
Sa   ca   paresam   piya   manapa   tampi  tathagato  vacam  na  bhasati
yanca   kho   tathagato   vacam   janati   bhutam   taccham  atthasanhitam  sa
ca   paresam   piya   manapa   tatra   kalannu  tathagato  hoti  tassa
vacaya   byakaranaya   1-  tam  kissa  hetu  atthi  hi  2-  rajakumara
tathagatassa sattesu anukampati.
     [95]    Ye   me   bhante   khattiyapanditapi   brahmanapanditapi
gahapatipanditapi     samanapanditapi     panham     abhisankharitva    tathagatam
upasankamitva   pucchanti   pubbeva   nu   kho   etam   bhante   bhagavato
cetaso   parivitakkitam   hoti   ye   mam  upasankamitva  evam  pucchissanti
tesaham   evam   puttho   evam   byakarissamiti   udahu   thanasovetam
tathagatam  patibhatiti  3-  .  tenahi  rajakumara  tannevettha patipucchissami
yatha    te   khameyya   tatha   nam   byakareyyasi   tam   kim   mannasi
rajakumara   kusalo   tvam   rathassa   angapaccangananti  .  evam  bhante
kusalo aham rathassa angapaccangananti.
     {95.1}  Tam kim mannasi rajakumara ye tam upasankamitva evam puccheyyum
kinnamidam  rathassa  angapaccanganti  pubbeva  nukho  te  etam  cetaso 4-
parivitakkitam  assa  ye  mam  upasankamitva  evam  pucchissanti  tesaham evam
puttho  5- evam byakarissamiti udahu thanasovetam tam 6- patibhaseyyati.
Aham   hi   bhante   rathiko   sannato   kusalo   rathassa  angapaccanganam
sabbani    me   rathassa   angapaccangani   suviditani   thanasovetam   mam
@Footnote: 1 Yu. veyyakaranaya  2 Yu. hisaddo natthi .  3 Po. patibhaseyya .  4 Po. cetasa.
@5 Yu. evam putthoti dve patha natthi .  6 Ma. ayam patho natthi.
Patibhaseyyati   .  evameva  kho  rajakumara  ye  te  khattiyapanditapi
brahmanapanditapi       gahapatipanditapi       samanapanditapi       panham
abhisankharitva   tathagatam   upasankamitva   pucchissanti   1-   thanasovetam
tathagatam  patibhati  tam  kissa  hetu  sa  hi rajakumara tathagatassa dhammadhatu
supatividdha    2-    yassa   dhammadhatuya   supatividdhatta   thanasovetam
tathagatam patibhatiti.
     [96]   Evam   vutte   abhayo  rajakumaro  bhagavantam  etadavoca
abhikkantam   bhante   abhikkantam   bhante   seyyathapi   bhante   nikkujjitam
va   ukkujjeyya   paticchannam   va   vivareyya   mulhassa   va   maggam
acikkheyya   andhakare  va  telapajjotam  dhareyya  cakkhumanto  rupani
dakkhantiti   3-   evameva   bhagavata  anekapariyayena  dhammo  pakasito
esaham    bhante    bhagavantam   saranam   gacchami   dhammanca   bhikkhusanghanca
upasakam mam bhagava dharetu ajjatagge panupetam saranangatanti.
               Abhayarajakumarasuttam nitthitam atthamam.
                     ------------
@Footnote: 1 Ma. Yu. pucchanti .  2 Ma. suppatividita .  3 Yu. dakkhintiti
@dissati. sabbattha idisameva.
                      Bahuvedaniyasuttam
     [97]  Evamme  sutam  ekam  samayam bhagava savatthiyam viharati jetavane
anathapindikassa   arame   .  atha  kho  pancakango  thapati  yenayasma
udayi   tenupasankami   upasankamitva   ayasmantam   udayim  abhivadetva
ekamantam nisidi.
     [98]  Ekamantam  nisinno  kho  so 1- pancakango thapati ayasmantam
udayim   etadavoca   kati   nu   kho   bhante   udayi  vedana  vutta
bhagavatati  .  tisso  kho  gahapati  vedana  vutta  bhagavata sukha vedana
dukkha   vedana   adukkhamasukha  vedana  ima  kho  gahapati  2-  tisso
vedana   vutta  bhagavatati  .  na  kho  bhante  udayi  tisso  vedana
vutta   bhagavata   dve   vedana   vutta   bhagavata   sukha   vedana
dukkha   vedana   yayam   bhante  adukkhamasukha  vedana  santasmim  esa
panite   sukhe   vutta   bhagavatati   .  dutiyampi  kho  ayasma  udayi
pancakangam   thapatim   etadavoca   na   kho  gahapati  dve  vedana  vutta
bhagavata  tisso  vedana  vutta  bhagavata  sukha  vedana  dukkha vedana
adukkhamasukha vedana ima kho gahapati tisso vedana vutta bhagavatati.
     {98.1}   Dutiyampi   kho   pancakango   thapati  ayasmantam  udayim
etadavoca   na   kho   bhante  udayi  tisso  vedana  vutta  bhagavata
dve   vedana   vutta  bhagavata  sukha  vedana  dukkha  vedana  yayam
@Footnote: 1 Ma. Yu. ayam patho natthi .  2 Ma. thapati.
Bhante   adukkhamasukha   vedana   santasmim   esa  panite  sukhe  vutta
bhagavatati.
     {98.2}   Tatiyampi   kho   ayasma   udayi   pancakangam   thapatim
etadavoca   na   kho   gahapati   dve  vedana  vutta  bhagavata  tisso
vedana   vutta   bhagavata  sukha  vedana  dukkha  vedana  adukkhamasukha
vedana   ima   kho   gahapati   tisso   vedana  vutta  bhagavatati .
Tatiyampi    kho    pancakango   thapati   ayasmantam   udayim   etadavoca
na   kho   bhante   udayi   tisso   vedana   vutta   bhagavata  dve
vedana   vutta   bhagavata   sukha   vedana   dukkha   vedana   yayam
bhante   adukkhamasukha   vedana   santasmim   esa  panite  sukhe  vutta
bhagavatati  .  neva  kho  asakkhi  1-  ayasma  udayi  pancakangam  thapatim
sannapetum    na    panasakkhi   pancakango   thapati   ayasmantam   udayim
sannapetum.
     [99]   Assosi   kho  ayasma  anando  ayasmato  udayissa
pancakangena   thapatina   saddhim  imam  kathasallapam  .  atha  kho  ayasma
anando    yena    bhagava    tenupasankami    upasankamitva    bhagavantam
abhivadetva   ekamantam   nisidi   .  ekamantam  nisinno  kho  ayasma
anando    yavatako    ahosi    ayasmato   udayissa   pancakangena
thapatina saddhim kathasallapo tam sabbam bhagavato arocesi.
     {99.1} Evam vutte bhagava ayasmantam anandam etadavoca santanneva
kho   ananda   pariyayam   pancakango  thapati  udayissa  nabbhinumodi  2-
@Footnote: 1 Ma. sakkhi .  2 Ma. nabbhanumodi.
Santanneva    ca    pana    pariyayam    udayi    pancakangassa   thapatissa
nabbhinumodi   dvepananda   vedana   vutta  maya  pariyayena  tissopi
vedana  vutta  maya  pariyayena  catassopi  1-  vedana  vutta  maya
pariyayena   pancapi   vedana   vutta   maya  pariyayena  chapi  vedana
vutta   maya  pariyayena  attharasapi  vedana  vutta  maya  pariyayena
chattimsapi   vedana   vutta   maya   pariyayena   atthasatampi   vedana
vutta   maya   pariyayena   evam   pariyayadesito  kho  ananda  maya
dhammo  evam  pariyayadesite  kho  ananda  maya  dhamme ye annamannassa
subhasitam     sulapitam     na     samanujanissanti     na    samanumannissanti
na      samanumodissanti      tesametam      patikankham      bhandanajata
kalahajata      vivadapanna     annamannam     mukhasattihi     vitudanta
viharissantiti    evam    pariyayadesito   kho   ananda   maya   dhammo
evam   pariyayadesite   kho   ananda   maya  dhamme  ye  annamannassa
subhasitam    sulapitam    samanujanissanti    samanumannissanti    samanumodissanti
tesametam   patikankham   samagga   sammodamana  avivadamana  khirodakibhuta
annamannam piyacakkhuhi sampassanta viharissanti.
     [100]   Panca   kho   ime   ananda   kamaguna  katame  panca
cakkhuvinneyya   rupa   ittha   kanta  manapa  piyarupa  kamupasanhita
rajaniya   sotavinneyya   sadda   ...   ghanavinneyya  gandha  ...
Jivhavinneyya   rasa  ...  kayavinneyya  photthabba  ittha  kanta
@Footnote: 1 Ma. catassopi vedana vutta maya pariyayenati ime patha natthi.
Manapa   piyarupa   kamupasanhita   rajaniya   ime  kho  ananda  panca
kamaguna  .  yam  kho  ananda  ime  panca  kamagune  paticca  uppajjati
sukham somanassam idam vuccati kamasukham.
     [101]   Yo   kho   ananda   evam  vadeyya  etaparamam  satta
sukham    somanassam    patisamvedentiti   idamassa   nanujanami   tam   kissa
hetu    atthananda    etamha    sukha   annam   sukham   abhikkantataranca
panitataranca    .    katamancananda    etamha    sukha    annam    sukham
abhikkantataranca    panitataranca    idhananda    bhikkhu   vivicceva   kamehi
vivicca   akusalehi   dhammehi   savitakkam   savicaram  vivekajam  pitisukham  pathamam
jhanam    upasampajja    viharati   idam   kho   ananda   etamha   sukha
annam sukham abhikkantataranca panitataranca.
     {101.1}  Yo  kho  ananda  evam  vadeyya  etaparamam satta sukham
somanassam    patisamvedentiti   idamassa   nanujanami   tam   kissa   hetu
atthananda   etamha   sukha  annam  sukham  abhikkantataranca  panitataranca .
Katamancananda     etamha     sukha    annam    sukham    abhikkantataranca
panitataranca    idhananda    bhikkhu    vitakkavicaranam    vupasama   ajjhattam
sampasadanam   cetaso   ekodibhavam   avitakkam   avicaram  samadhijam  pitisukham
dutiyam  jhanam  .pe.  tatiyam  jhanam  ...  catuttham  jhanam  upasampajja  viharati
idam    kho   ananda   etamha   sukha   annam   sukham   abhikkantataranca
panitataranca [1]-.
     {101.2}  Katamancananda  etamha  sukha  annam sukham abhikkantataranca
@Footnote: 1 Ma. etthantare "yo kho evam vadeyya .pe. iti dissati. Yu. yo kho ananda evam
@vadeyya .pe. iti dissati. ito parampi idisatthane patha evameva natabba.
Panitataranca    idhananda    bhikkhu    sabbaso    rupasannanam    samatikkama
patighasannanam     atthangama    nanattasannanam    amanasikara    ananto
akasoti    akasanancayatanam    upasampajja    viharati    idam    kho
ananda etamha sukha annam sukham abhikkantataranca panitataranca.
     {101.3}  Katamancananda  etamha  sukha  annam sukham abhikkantataranca
panitataranca      idhananda     bhikkhu     sabbaso     akasanancayatanam
samatikkamma     anantam     vinnananti     vinnanancayatanam    upasampajja
viharati   idam   kho   ananda   etamha   sukha   .pe.  katamancananda
etamha   sukha   annam   sukham   abhikkantataranca   panitataranca   idhananda
bhikkhu     sabbaso     vinnanancayatanam    samatikkamma    natthi    kinciti
akincannayatanam   upasampajja   viharati   idam   kho   ananda   etamha
sukha   .pe.  katamancananda  etamha  sukha  annam  sukham  abhikkantataranca
panitataranca      idhananda      bhikkhu      sabbaso     akincannayatanam
samatikkamma    nevasannanasannayatanam    upasampajja   viharati   idam   kho
ananda etamha sukha annam sukham abhikkantataranca panitataranca.
     [102]  Yo kho ananda evam vadeyya etaparamam satta sukham somanassam
patisamvedentiti   idamassa   nanujanami   tam   kissa   hetu   atthananda
etamha    sukha    annam    sukham    abhikkantataranca    panitataranca  .
Katamancananda     etamha     sukha    annam    sukham    abhikkantataranca
panitataranca     idhananda     bhikkhu    sabbaso    nevasannanasannayatanam
Samatikkamma    sannavedayitanirodham    upasampajja    viharati    idam    kho
ananda   etamha   sukha   annam   sukham  abhikkantataranca  panitataranca .
Thanam   kho   panetam   ananda   vijjati   yam   annatitthiya  paribbajaka
evam    vadeyyum   sannavedayitanirodham   samano   gotamo   aha   tanca
sukhasmim   pannapeti   tayidam   kimsu   tayidam   kathamsuti   evamvadino  ananda
annatitthiya   paribbajaka   evamassu  vacaniya  na  kho  avuso  bhagava
sukhamyeva   vedanam   sandhaya   sukhasmim   pannapeti  apicavuso  yattha  yattha
sukham upalabbhati yahim yahim tam tam tathagato sukhasmim pannapetiti.
     Idamavoca    bhagava    attamano   ayasma   anando   bhagavato
bhasitam abhinanditi.
                 Bahuvedaniyasuttam nitthitam navamam.
                     ------------
                       Apannakasuttam
     [103]  Evamme  sutam  ekam samayam bhagava kosalesu carikancaramano
mahata  bhikkhusanghena  saddhim  yena  sala  nama  kosalanam  brahmanagamo
tadavasari   .   assosum  kho  saleyyaka  brahmanagahapatika  samano  khalu
bho  gotamo  sakyaputto  sakyakula  pabbajito  kosalesu  carikancaramano
mahata bhikkhusanghena saddhim salam anuppatto.
     {103.1}  Tam  kho  pana  bhavantam  gotamam  evamkalyano  kittisaddo
abbhuggato   itipi  so  bhagava  araham  sammasambuddho  vijjacaranasampanno
sugato   lokavidu  anuttaro  purisadammasarathi  sattha  devamanussanam  buddho
bhagava  1-  so  imam  lokam  sadevakam  samarakam  sabrahmakam sassamanabrahmanim
pajam  sadevamanussam  sayam  abhinna  sacchikatva  pavedeti  so  dhammam deseti
adikalyanam    majjhekalyanam    pariyosanakalyanam    sattham    sabyanjanam
kevalaparipunnam  parisuddham  brahmacariyam  pakaseti  sadhu  kho  pana  tatharupanam
arahatam dassanam hotiti.
     {103.2}  Atha  kho  saleyyaka  brahmanagahapatika  yena  bhagava
tenupasankamimsu    upasankamitva    appekacce    bhagavantam   abhivadetva
ekamantam   nisidimsu   appekacce   bhagavata   saddhim  sammodimsu  sammodaniyam
katham    saraniyam    vitisaretva    ekamantam    nisidimsu    appekacce
yena      bhagava      tenanjalimpanametva      ekamantam     nisidimsu
@Footnote: 1 Ma. bhagavati.
Appekacce   bhagavato  santike  namagottam  savetva  ekamantam  nisidimsu
appekacce tunhibhuta ekamantam nisidimsu.
     [104]   Ekamantam   nisinne  kho  saleyyake  brahmanagahapatike
bhagava   etadavoca   atthi   pana  vo  gahapatayo  koci  manapo  sattha
yasmim   vo   akaravati  saddha  patiladdhati  .  natthi  kho  no  bhante
koci   manapo   sattha   yasmim  no  akaravati  saddha  patiladdhati .
Manapam   vo   gahapatayo   sattharam   alabhantehi   ayam  apannako  dhammo
samadaya    vattitabbo    apannako   hi   gahapatayo   dhammo   samatto
samadinno   so   vo   bhavissati   digharattam   hitaya  sukhaya  .  katamo
ca gahapatayo apannako dhammo 1-.
     [105]   Santi   gahapatayo   eke   samanabrahmana  evamvadino
evamditthino   natthi   dinnam  natthi  yittham  natthi  hutam  natthi  sukatadukkatanam
kammanam   phalam   vipako   natthi  ayam  loko  natthi  paro  loko  natthi
mata    natthi    pita   natthi   satta   opapatika   natthi   loke
samanabrahmana    sammaggata    sammapatipanna    ye    imanca   lokam
paranca    lokam   sayam   abhinna   sacchikatva   pavedentiti   tesanneva
kho      gahapatayo      samanabrahmananam     eke     samanabrahmana
ujuvipaccanikavada    te    evamahamsu    atthi    dinnam   atthi   yittham
atthi    hutam    atthi   sukatadukkatanam   kammanam   phalam   vipako   atthi
ayam   loko   atthi   paro   loko   atthi  mata  atthi  pita  atthi
@Footnote: 1 Ma. samadaYu...hitaya sukhaya.
Satta    opapatika    atthi    loke    samanabrahmana   sammaggata
sammapatipanna    ye   imanca   lokam   paranca   lokam   sayam   abhinna
sacchikatva    pavedentiti    .   tam   kim   mannatha   gahapatayo   nanume
samanabrahmana      annamannam      1-      ujuvipaccanikavadati    .
Evam bhante.
     [106]   Tatra   gahapatayo  ye  te  samanabrahmana  evamvadino
evamditthino   natthi   dinnam   natthi   yittham   natthi   hutam   .pe.   ye
imanca   lokam   paranca   lokam   sayam   abhinna  sacchikatva  pavedentiti
tesametam  patikankham  yamidam   2-  kayasucaritam  vacisucaritam  manosucaritam  ime
tayo   kusale   dhamme   abhinibbajjetva  yamidam  kayaduccaritam  vaciduccaritam
manoduccaritam   ime   tayo   akusale   dhamme  samadaya  vattissanti  tam
kissa   hetu   na   hi  te  bhonto  samanabrahmana  passanti  akusalanam
dhammanam   adinavam   okaram   sankilesam   kusalanam   dhammanam  nekkhamme
anisamsam vodanapakkham.
     {106.1}  Santamyeva  kho  pana  param  lokam  natthi  paro lokotissa
ditthi  hoti  sassa  hoti  micchaditthi  .  santamyeva  kho  pana  param lokam
natthi   paro   lokoti   sankappeti   svassa  hoti  micchasankappo .
Santamyeva  kho  pana  param  lokam  natthi  paro  lokoti  vacam bhasati sassa
hoti   micchavaca   .   santamyeva   kho  pana  param  lokam  natthi  paro
lokoti   aha   ye   te   arahanto  paralokaviduno  tesamayam  paccanikam
karoti   .   santamyeva   kho   pana   param   lokam  natthi  paro  lokoti
@Footnote: 1 Ma. Yu. annamannasusa .   2 Ma. yadidam. sabbatthapi idisameva.
Param   sannapeti  1-  sassa  hoti  asaddhammasannatti  2-  taya  ca  pana
asaddhammasannattiya 3- attanukkamseti param vambheti.
     {106.2}  Iti  pubbeva  kho  panassa  susilyam  pahinam  hoti dussilyam
paccupatthitam   ayanca   micchaditthi   micchasankappo   micchavaca  ariyanam
paccanikata   asaddhammasannatti  attukkamsana  paravambhana  .  evamsime  4-
aneke papaka akusala dhamma sambhavanti micchaditthipaccaya.
     [107]    Tatra   gahapatayo   vinnu   puriso   iti   patisancikkhati
sace   kho   natthi   paro   loko  evamayam  bhavam  purisapuggalo  kayassa
bheda   parammarana  5-  sotthimattanam  karissati  sace  kho  atthi  paro
loko    evamayam    bhavam   purisapuggalo   kayassa   bheda   parammarana
apayam   duggatim   vinipatam  nirayam  upapajjissati  .  kamam  kho  pana  mahu
paro    loko   hotu   nesam   bhavatam   samanabrahmananam   saccam   vacanam
atha   ca   panayam   bhavam  purisapuggalo  dittheva  dhamme  vinnunam  garayho
dussilo purisapuggalo micchaditthi natthikavadoti.
     {107.1}  Sace  kho  attheva  paro  loko  evam  imassa bhoto
purisapuggalassa    ubhayattha    kaliggaho   6-   yanca   dittheva   dhamme
vinnunam   garayho   yanca   kayassa   bheda  parammarana  apayam  duggatim
vinipatam    nirayam    upapajjissati   .   evamassayam   apannako   dhammo
dussamatto samadinno 7- ekamsam pharitva titthati rincati kusalatthanam. 8-
@Footnote: 1 Ma. Yu. sannapeti. sabbatthapi idisameva .   2 Po. ...pannatti .   3 Po. ...
@pannattiya .   4 Ma. evamassime .   5 Ma. Yu. parammaranati natthi .   6 Ma. Yu.
@kaliggaho .   7 Po. dussamadinno .   8 Ma. Yu. kusalam thanam.
     [108]   Tatra   gahapatayo  ye  te  samanabrahmana  evamvadino
evamditthino    atthi    dinnam    .pe.   ye   imanca   lokam   paranca
lokam   sayam   abhinna   sacchikatva   pavedentiti   tesametam   patikankham
yamidam   kayaduccaritam   vaciduccaritam   manoduccaritam   ime   tayo   akusale
dhamme    abhinibbajjetva    yamidam   kayasucaritam   vacisucaritam   manosucaritam
ime   tayo   kusale   dhamme   samadaya   vattissanti  tam  kissa  hetu
passanti    hi    te    bhonto   samanabrahmana   akusalanam   dhammanam
adinavam   okaram   sankilesam   kusalanam   dhammanam   nekkhamme  anisamsam
vodanapakkham.
     {108.1}  Santamyeva  kho  pana  param  lokam  atthi  paro lokotissa
ditthi  hoti  sassa  hoti  sammaditthi  .  santamyeva  kho  pana  param lokam
atthi   paro   lokoti   sankappeti   svassa  hoti  sammasankappo .
Santamyeva  kho  pana  param  lokam  atthi  paro  lokoti  vacam bhasati sassa
hoti  sammavaca  .  santamyeva  kho  pana  param  lokam atthi paro lokoti
aha ye te arahanto paralokaviduno tesamayam na paccanikam karoti.
     {108.2} Santamyeva kho pana param lokam atthi paro lokoti param sannapeti
sassa    hoti    saddhammasannatti   taya   ca   pana   saddhammasannattiya
nevattanukkamseti   na   param   vambheti   .   iti  pubbeva  kho  panassa
dussilyam    pahinam    hoti    susilyam    paccupatthitam   ayanca   sammaditthi
sammasankappo    sammavaca   ariyanam   appaccanikata   saddhammasannatti
Anattukkamsana  1-  aparavambhana  .  evamsime  2-  aneke kusala dhamma
sambhavanti sammaditthipaccaya.
     [109]    Tatra   gahapatayo   vinnu   puriso   iti   patisancikkhati
sace   kho   atthi   paro   loko  evamayam  bhavam  purisapuggalo  kayassa
bheda   parammarana   sugatim   saggam   lokam   upapajjissati  .  kamam  kho
pana    mahu    paro   loko   hotu   nesam   bhavatam   samanabrahmananam
saccam   vacanam   atha   ca   panayam   bhavam   purisapuggalo   dittheva  dhamme
vinnunam   pasamso   silava   purisapuggalo   sammaditthi   atthikavadoti .
Sace   kho   attheva  paro  loko  evam  imassa  bhoto  purisapuggalassa
ubhayattha   kataggaho   3-   yanca   dittheva   dhamme   vinnunam  pasamso
yanca   kayassa   bheda  parammarana  sugatim  saggam  lokam  upapajjissati .
Evamassayam    apannako    dhammo    susamatto    samadinno    ubhayamsam
pharitva titthati rincati akusalatthanam 4-.
     [110]   Santi   gahapatayo   eke   samanabrahmana  evamvadino
evamditthino  karato  karayato  chindato  chedapayato pacato 5- pacapayato
socato   socapayato   kilamato  kilamapayato  6-  phandato  phandapayato
panamatipatapayato   7-   adinnam   adiyato   sandhim   chindato  nillopam
harato   ekagarikam   karoto   paripanthe   titthato   paradaram  gacchato
@Footnote: 1 Ma. anattukkamsanaparavambhana .   2 Ma. evamassime .   3 Ma. Yu. kataggaho.
@4 Ma. Yu. akusalam thananti dissati .   5 Yu. Ma. pacayato .   6 Si. Yu. socayato
@kilamayatoti patha  dissanti .   7 Si. Yu. panamatimapayato.
Musa   bhanato   karoto  na  kariyati  papam  khurapariyantena  cepi  cakkena
yo    imissa   pathaviya   pane   ekamamsakhalam   ekamamsapunjam   kareyya
natthi    tatonidanam   papam   natthi   papassa   agamo   dakkhinam   cepi
gangaya   tiram   gaccheyya   hananto  ghatento  chindanto  chedapento
pacanto    pacento    natthi    tatonidanam    papam   natthi   papassa
agamo   uttaram   cepi   gangaya   tiram  gaccheyya  dadanto  dapento
yajanto   yajapento   1-   natthi   tatonidanam   punnam  natthi  punnassa
agamo    danena    damena    sannamena   saccavajjena   natthi   punnam
natthi punnassa agamoti.
     {110.1}   Tesamyeva   kho   gahapatayo   samanabrahmananam  eke
samanabrahmana   ujuvipaccanikavada   te   evamahamsu   karato  karayato
chindato   chedapayato  pacato  pacapayato  socato  socapayato  kilamato
kilamapayato     phandato    phandapayato    panamatipatapayato    adinnam
adiyato  sandhim  chindato  nillopam  harato  ekagarikam  karoto paripanthe
titthato  paradaram  gacchato  musa  bhanato karoto kariyati papam khurapariyantena
cepi  cakkena  yo  imissa pathaviya pane ekamamsakhalam ekamamsapunjam kareyya
atthi    tatonidanam   papam   atthi   papassa   agamo   dakkhinam   cepi
gangaya   tiram   gaccheyya   hananto  ghatento  chindanto  chedapento
pacanto    pacento    atthi    tatonidanam    papam   atthi   papassa
agamo   uttaram   cepi   gangaya   tiram  gaccheyya  dadanto  dapento
@Footnote: 1 Yu. yajento.
Yajanto    yajapento    atthi    tatonidanam   punnam   atthi   punnassa
agamo   danena   damena   sannamena   saccavajjena   1-  atthi  punnam
atthi   punnassa   agamoti   .   tam   kim   mannatha   gahapatayo   nanume
samanabrahmana     annamannassa     ujuvipaccanikavadati     .     evam
bhante.
     [111]   Tatra   gahapatayo  ye  te  samanabrahmana  evamvadino
evamditthino   karato  karayato  chindato  chedapayato  pacato  pacapayato
socato    socapayato   kilamato   kilamapayato   phandato   phandapayato
panamatipatapayato    adinnam    adiyato    sandhim    chindato   nillopam
harato   ekagarikam   karoto   paripanthe   titthato   paradaram  gacchato
musa   bhanato   karoto  na  kariyati  papam  khurapariyantena  cepi  cakkena
yo    imissa   pathaviya   pane   ekamamsakhalam   ekamamsapunjam   kareyya
natthi    tatonidanam   papam   natthi   papassa   agamo   dakkhinam   cepi
gangaya   tiram   gaccheyya   hananto  ghatento  .pe.  danena  damena
sannamena saccavajjena natthi punnam natthi punnassa agamoti.
     {111.1}   Tesametam   patikankham   yamidam   kayasucaritam   vacisucaritam
manosucaritam   ime   tayo   kusale   dhamme  abhinibbajjetva  2-  yamidam
kayaduccaritam  vaciduccaritam  manoduccaritam  ime  tayo akusale dhamme samadaya
vattissanti  tam  kissa  hetu  na  hi  te  bhonto  samanabrahmana passanti
akusalanam   dhammanam   adinavam   okaram   sankilesam   kusalanam   dhammanam
@Footnote: 1 Ma. saccavacena .  2 Ma. abhinibbijjitva.
Nekkhamme   anisamsam   vodanapakkham  .  santamyeva  kho  pana  kiriyam  natthi
kiriyatissa   ditthi   hoti   sassa  hoti  micchaditthi  .  santamyeva  kho
pana  kiriyam  natthi  kiriyati  sankappeti  svassa  hoti  micchasankappo .
Santamyeva   kho   pana  kiriyam  natthi  kiriyati  vacam  bhasati  sassa  hoti
micchavaca  .  santamyeva  kho  pana  kiriyam  natthi  kiriyati  aha ye te
arahanto   kiriyavada  tesamayam  paccanikam  karoti  .  santamyeva  kho  pana
kiriyam   natthi   kiriyati   param   sannapeti  sassa  hoti  asaddhammasannatti
taya ca pana asaddhammasannattiya attanukkamseti param vambheti.
     {111.2}  Iti  pubbeva  kho  panassa  susilyam  pahinam  hoti dussilyam
paccupatthitam   ayanca   micchaditthi   micchasankappo   micchavaca  ariyanam
paccanikata    asaddhammasannatti    attukkamsana    1-    paravambhana  .
Evamsime 2- aneke papaka akusala dhamma sambhavanti micchaditthipaccaya.
     [112]    Tatra   gahapatayo   vinnu   puriso   iti   patisancikkhati
sace   kho   natthi   kiriya  evamayam  bhavam  purisapuggalo  kayassa  bheda
parammarana   3-   sotthimattanam  karissati  .  sace  kho   atthi  kiriya
evamayam   bhavam   purisapuggalo  kayassa  bheda  parammarana  apayam  duggatim
vinipatam   nirayam   upapajjissati   .  kamam  kho  pana  mahu  kiriya  hotu
nesam   bhavatam   samanabrahmananam   saccam   vacanam   atha   ca   panayam  bhavam
purisapuggalo   dittheva   dhamme   vinnunam  garayho  dussilo  purisapuggalo
@Footnote: 1 Ma. attukkamsanaparavambhanam .   2 Ma. evassime .  3 Ma. Yu. parammaranati natthi.
Puggalo   micchaditthi   akiriyavadoti   .   sace   kho  attheva  kiriya
evam    imassa    bhoto   purisapuggalassa   ubhayattha   kaliggaho   yanca
dittheva   dhamme   vinnunam   garayho  yanca  kayassa  bheda  parammarana
apayam   duggatim   vinipatam   nirayam   upapajjissatiti   1-  .  evamassayam
apannako   dhammo   dussamatto   samadinno   ekamsam   pharitva   titthati
rincati kusalatthanam.
     [113]   Tatra   gahapatayo  ye  te  samanabrahmana  evamvadino
evamditthino   karato  karayato  chindato  chedapayato  pacato  pacapayato
socato    socapayato   kilamato   kilamapayato   phandato   phandapayato
panamatipatapayato    adinnam    adiyato    sandhim    chindato   nillopam
harato   ekagarikam   karoto   paripanthe   titthato   paradaram  gacchato
musa   bhanato   karato  kariyati  papam  khurapariyantena  cepi  cakkena  yo
imissa   pathaviya   pane   ekamamsakhalam   ekamamsapunjam   kareyya   atthi
tatonidanam    papam   atthi   papassa   agamo   dakkhinancepi   gangaya
tiram   gaccheyya   hananto   ghatento  chindanto  chedapento  pacanto
pacento    atthi    tatonidanam    papam    atthi   papassa   agamo
uttarancepi   gangaya   tiram   gaccheyya   dadanto   dapento  yajanto
yajapento    atthi    tatonidanam    punnam   atthi   punnassa   agamo
danena   damena   sannamena   saccavajjena   atthi   punnam  [1]-  atthi
punnassa agamoti.
     {113.1}     Tesametam     patikankham     yamidam     kayaduccaritam
@Footnote: 1 Po. etthantare "atthi tato nidanam punnanti ime patha dissanti.
Vaciduccaritam   manoduccaritam   ime  tayo  akusale  dhamme  abhinibbajjetva
yamidam   kayasucaritam   vacisucaritam   manosucaritam   ime  tayo  kusale  dhamme
samadaya  vattissantiti  1-  tam  kissa  hetu  passanti  hi te 2- bhonto
samanabrahmana    akusalanam    dhammanam    adinavam   okaram   sankilesam
kusalanam   dhammanam   nekkhamme   anisamsam   vodanapakkham   .   santamyeva
kho    pana   kiriyam   atthi   kiriyatissa   ditthi   hoti   sassa   hoti
sammaditthi   .   santamyeva   kho  pana  kiriyam  atthi  kiriyati  sankappeti
svassa   hoti   sammasankappo   .   santamyeva  kho  pana  kiriyam  atthi
kiriyati   vacam   bhasati   sassa   hoti   sammavaca   .   santamyeva
kho   pana   kiriyam  atthi  kiriyati  aha  ye  te  arahanto  kiriyavada
tesamayam   na   paccanikam   karoti   .   santamyeva  kho  pana  kiriyam  atthi
kiriyati    param    sannapeti    sassa    hoti   saddhammasannatti   taya
ca pana saddhammasannattiya nevattanukkamseti na param vambheti.
     {113.2}  Iti  pubbeva  kho  panassa  dussilyam  pahinam  hoti sulilyam
paccupatthitam   ayanca   sammaditthi   sammasankappo   sammavaca  ariyanam
appaccanikata     saddhammasannatti     anattukkamsana    aparavambhana   .
Evamsime aneke kusala dhamma sambhavanti sammaditthipaccaya.
     [114]    Tatra   gahapatayo   vinnu   puriso   iti   patisancikkhati
sace   kho   atthi   kiriya  evamayam  bhavam  purisapuggalo  kayassa  bheda
parammarana   sugatim   saggam   lokam   upapajjissati   .   kamam   kho  pana
@Footnote: 1 Ma. Yu. itisaddo natthi .    2 Ma. teti natthi.
Mahu    kiriya   hotu   nesam   bhavatam   samanabrahmananam   saccam   vacanam
atha   ca   panayam   bhavam   purisapuggalo  dittheva  dhamme  vinnunam  pasamso
silava   purisapuggalo   sammaditthi   kiriyavadoti  .  sace  kho  attheva
kiriya    evam   imassa   bhoto   purisapuggalassa   ubhayattha   kataggaho
yanca    dittheva   dhamme   vinnunam   pasamso   yanca   kayassa   bheda
parammarana    sugatim    saggam    lokam    upapajjissati   .   evamassayam
apannako    dhammo    susamatto    samadinno   1-   ubhayamsam   pharitva
titthati rincati akusalatthanam.
     [115]   Santi   gahapatayo   eke   samanabrahmana  evamvadino
evamditthino    natthi    hetu   natthi   paccayo   sattanam   sankilesaya
ahetu   appaccaya   satta   sankilissanti   natthi  hetu  natthi  paccayo
sattanam    visuddhiya    ahetu   appaccaya   satta   visujjhanti   natthi
balam   natthi   viriyam   natthi   purisathamo   natthi   purisaparakkamo   sabbe
satta   sabbe   pana   sabbe   bhuta   sabbe  jiva  avasa  abala
aviriya     niyatisangatibhavaparinata    2-    chasvevabhijatisu    sukhadukkham
patisamvedentiti    tesamyeva   kho   gahapatayo   samanabrahmananam   eke
samanabrahmana    ujuvipaccanikavada    te    evamahamsu   atthi   hetu
atthi    paccayo   sattanam   sankilesaya   sahetu   sappaccaya   satta
sankilissanti    atthi    hetu    atthi    paccayo   sattanam   visuddhiya
sahetu    sappaccaya    satta   visujjhanti   atthi   balam   atthi   viriyam
@Footnote: 1 Po. susamadinno .    2 Ma. ... sabhavaparinata.
Atthi   purisathamo   atthi   purisaparakkamo   1-   sabbe  satta  sabbe
pana   sabbe   bhuta   sabbe   jiva   savasa   2-  sabala  saviriya
niyatisangatibhavaparinata    chasvevabhijatisu   sukhadukkham   patisamvedentiti  .
Tam   kim   mannatha   gahapatayo   nanume   samanabrahmana   annamannam   3-
ujuvipaccanikavadati. Evam bhante.
     [116]   Tatra   gahapatayo  ye  te  samanabrahmana  evamvadino
evamditthino    natthi    hetu   natthi   paccayo   sattanam   sankilesaya
ahetu    appaccaya    satta    sankilissanti    natthi    hetu   natthi
paccayo   sattanam   visuddhiya   ahetu   appaccaya   satta   visujjhanti
natthi    balam   natthi   viriyam   natthi   purisathamo   natthi   purisaparakkamo
sabbe   satta   sabbe   pana   sabbe   bhuta  sabbe  jiva  avasa
abala    aviriya    niyatisangatibhavaparinata    chasvevabhijatisu   sukhadukkham
patisamvedentiti    tesametam    patikankham   yamidam   kayasucaritam   vacisucaritam
manosucaritam    ime    tayo   kusale   dhamme   abhinibbajjetva   yamidam
kayaduccaritam   vaciduccaritam   manoduccaritam   ime   tayo   akusale  dhamme
samadaya    vattissanti    tam   kissa   hetu   na   hi   te   bhonto
samanabrahmana    passanti    akusalanam    dhammanam    adinavam   okaram
sankilesam   kusalanam   dhammanam   nekkhamme   anisamsam   vodanapakkham  .
Santamyeva   kho   pana   hetum   natthi   hetutissa   ditthi   hoti  sassa
hoti   micchaditthi   .   santamyeva   kho   pana   hetum   natthi   hetuti
@Footnote: 1 Yu. etthantare nakaro atthi. potthakepi idisoyeva. 2 Yu. avasa abala
@aviriya. potthakepi idisoyeva .    3 Ma. Yu. annamannassa.
Sankappeti   svassa   hoti   micchasankappo   .   santamyeva  kho  pana
hetum   natthi   hetuti   vacam   bhasati   sassa   hoti  micchavaca .
Santamyeva   kho   pana   hetum   natthi  hetuti  aha  ye  te  arahanto
hetuvada   tesamayam   paccanikam   karoti   .  santamyeva  kho  pana  hetum
natthi    hetuti    param    sannapeti    sassa   hoti   asaddhammasannatti
taya ca pana asaddhammasannattiya attanukkamseti param vambheti.
     {116.1} Iti pubbeva kho panassa susilyam pahinam hoti dussilyam paccupatthitam
ayanca   micchaditthi   micchasankappo   micchavaca   ariyanam  paccanikata
asaddhammasannatti   attanukkamsana   paravambhana   .   evamsime   aneke
papaka akusala dhamma sambhavanti micchaditthipaccaya.
     [117]    Tatra   gahapatayo   vinnu   puriso   iti   patisancikkhati
sace   kho   natthi   hetu   evamayam  bhavam  purisapuggalo  kayassa  bheda
parammarana   1-   sotthimattanam   karissati   .  sace  kho  atthi  hetu
evamayam    bhavam    purisapuggalo   kayassa   bheda   parammarana   apayam
duggatim   vinipatam   nirayam   upapajjissati  .  kamam  kho  pana  mahu  hetu
hotu   nesam   bhavatam   samanabrahmananam   saccam   vacanam   atha  ca  panayam
bhavam    purisapuggalo    dittheva    dhamme   vinnunam   garayho   dussilo
purisapuggalo    micchaditthi   ahetukavadoti   .   sace   kho   attheva
hetu    evam    imassa   bhoto   purisapuggalassa   ubhayattha   kaliggaho
yanca   dittheva   dhamme   vinnunam   garayho   yanca   kayassa   bheda
@Footnote: 1 Ma. Yu. ayam patho natthi.
Parammarana   apayam  duggatim  vinipatam  nirayam  upapajjissati  .  evamassayam
apannako   dhammo   dussamatto   samadinno   ekamsam   pharitva   titthati
rincati kusalatthanam.
     [118]   Tatra   gahapatayo  ye  te  samanabrahmana  evamvadino
evamditthino    atthi    hetu   atthi   paccayo   sattanam   sankilesaya
sahetu   sappaccaya   satta   sankilissanti   atthi  hetu  atthi  paccayo
sattanam    visuddhiya    sahetu   sappaccaya   satta   visujjhanti   atthi
balam   atthi   viriyam   atthi   purisathamo   atthi   purisaparakkamo   sabbe
satta   sabbe   pana   sabbe   bhuta   sabbe  jiva  savasa  sabala
saviriya       niyatisangatibhavaparinata      chasvevabhijatisu      sukhadukkham
patisamvedentiti   tesametam   patikankham   yamidam   kayaduccaritam   vaciduccaritam
manoduccaritam   ime   tayo   akusale   dhamme   abhinibbajjetva   yamidam
kayasucaritam   vacisucaritam  manosucaritam  ime  tayo  kusale  dhamme  samadaya
vattissanti   tam   kissa  hetu  passanti  hi  te  bhonto  samanabrahmana
akusalanam     dhammanam     adinavam     okaram    sankilesam    kusalanam
dhammanam   nekkhamme   anisamsam   vodanapakkham   .   santamyeva  kho  pana
hetum   atthi   hetutissa   ditthi   hoti   sassa   hoti  sammaditthi .
Santamyeva    kho    pana   hetum   atthi   hetuti   sankappeti   svassa
hoti   sammasankappo   .   santamyeva   kho   pana  hetum  atthi  hetuti
vacam   bhasati   sassa   hoti   sammavaca    .  santamyeva  kho  pana
Hetum   atthi   hetuti   aha   ye  te  arahanto  hetuvada  tesamayam
na   paccanikam   karoti   .   santamyeva   kho   pana  hetum  atthi  hetuti
param     sannapeti     sassa    hoti    saddhammasannatti    taya    ca
pana saddhammasannattiya nevattanukkamseti na param vambheti.
     {118.1}  Iti  pubbeva  kho  panassa  dussilyam  pahinam  hoti susilyam
paccupatthitam   ayanca   sammaditthi   sammasankappo   sammavaca  ariyanam
appaccanikata     saddhammasannatti     anattukkamsana    aparavambhana   .
Evamsime aneke kusala dhamma sambhavanti sammaditthipaccaya.
     [119]    Tatra   gahapatayo   vinnu   puriso   iti   patisancikkhati
sace   kho   atthi   hetu   evamayam  bhavam  purisapuggalo  kayassa  bheda
parammarana   sugatim   saggam   lokam   upapajjissati   .   kamam   kho  pana
mahu    hetu    hotu   nesam   bhavatam   samanabrahmananam   saccam   vacanam
atha   ca   panayam   bhavam   purisapuggalo  dittheva  dhamme  vinnunam  pasamso
silava   purisapuggalo   sammaditthi   hetuvadoti  .  sace  kho  attheva
hetu    evam    imassa   bhoto   purisapuggalassa   ubhayattha   kataggaho
yanca    dittheva   dhamme   vinnunam   pasamso   yanca   kayassa   bheda
parammarana    sugatim    saggam    lokam    upapajjissati   .   evamassayam
apannako    dhammo   susamatto   samadinno   ubhayamsam   pharitva   titthati
rincati akusalatthanam.
     [120]   Santi   gahapatayo   eke   samanabrahmana  evamvadino
Evamditthino   natthi   sabbaso   aruppati   tesamyeva   kho   gahapatayo
samanabrahmananam    eke    samanabrahmana    ujuvipaccanikavada    te
evamahamsu   atthi   sabbaso   aruppati   .  tam  kim  mannatha  gahapatayo
nanume    samanabrahmana   annamannassa   ujuvipaccanikavadati   .   evam
bhante.
     {120.1}   Tatra  gahapatayo  vinnu  puriso  iti  patisancikkhati  ye
kho   te   bhonto   samanabrahmana   evamvadino   evamditthino  natthi
sabbaso  aruppati  idam  me  adittham  yepi  te  bhonto samanabrahmana
evamvadino   evamditthino   atthi  sabbaso  aruppati  idam  me  aviditam
ahanceva  kho  pana  ajananto 1- apassanto ekamsena adaya vohareyyam
idameva  saccam  moghamannanti  na  me  tam  assa patirupam ye kho te bhonto
samanabrahmana   evamvadino    evamditthino   natthi  sabbaso  aruppati
sace  kho  tesam  bhavatam   samanabrahmananam  saccam  vacanam  thanametam  vijjati
ye  te  deva  rupino  manomaya  apannakam  me  2- tatrupapatti bhavissati
ye  pana te  bhonto samanabrahmana evamvadino evamditthino atthi sabbaso
aruppati  sace  tesam  bhavatam  samanabrahmananam saccam vacanam thanametam vijjati
ye  te  deva  arupino  sannamaya  apannakam me 3- tatrupapatti bhavissati
dissante  kho  pana  rupadhikaranam  4-  dandadanasatthadanakalahaviggahavivada-
tuvamtuvampesunna 5- 6- musavada natthi kho panetam sabbaso aruppeti. So
@Footnote: 1 Po. ajanam ajananto ajanam apassanto .   2-3 Po. apannakametam .   4 Ma.
@rupakarana .  5 Ma. ... satthadanam .  6 Ma. vivadatuvamtuvam.
Iti patisankhaya rupanamyeva nibbidaya viragaya nirodhaya patipanno hoti.
     [121]   Santi   gahapatayo   eke   samanabrahmana  evamvadino
evamditthino   natthi   sabbaso  bhavanirodhoti  .  tesamyeva  kho  gahapatayo
samanabrahmananam    eke    samanabrahmana    ujuvipaccanikavada    te
evamahamsu   atthi   sabbaso   bhavanirodhoti  .  tam  kim  mannatha  gahapatayo
nanume     samanabrahmana     annamannassa     ujuvipaccanikavadati   .
Evam bhante.
     {121.1}  Tatra  gahapatayo  vinnu  puriso  iti patisancikkhati ye 1-
kho   te   bhonto   samanabrahmana   evamvadino   evamditthino  natthi
sabbaso  bhavanirodhoti  idam  me  adittham  yepi  te bhonto samanabrahmana
evamvadino   evamditthino  atthi  sabbaso  bhavanirodhoti  idam  me  aviditam
ahanceva  kho  pana  ajananto  apassanto  ekamsena  adaya vohareyyam
idameva   saccam   moghamannanti  na  me  tam  assa  patirupam  ye  kho  te
bhonto    samanabrahmana   evamvadino   evamditthino   natthi   sabbaso
bhavanirodhoti   sace  tesam  bhavatam  samanabrahmananam  saccam  vacanam  thanametam
vijjati   ye  te  deva  arupino  sannamaya  apannakam  me  tatrupapatti
bhavissati    ye    pana    te   bhonto   samanabrahmana   evamvadino
evamditthino    atthi    sabbaso    bhavanirodhoti    sace   tesam   bhavatam
samanabrahmananam   saccam   vacanam   thanametam   vijjati  yam  dittheva  dhamme
@Footnote: 1 Ma. ye ca kho te.
Parinibbayissami  .  ye  kho  te  bhonto  samanabrahmana  evamvadino
evamditthino   natthi   sabbaso   bhavanirodhoti   tesamayam   ditthi  saragaya
santike    samyogaya    santike   abhinandanaya   santike   ajjhosanaya
santike   upadanaya   santike  ye  pana  te  bhonto  samanabrahmana
evamvadino    evamditthino    atthi    sabbaso   bhavanirodhoti   tesamayam
ditthi   asaragaya   1-   santike   asamyogaya  santike  anabhinandanaya
santike   anajjhosanaya   santike   anupadanaya   santiketi   .  so
iti   patisankhaya   bhavanamyeva   nibbidaya  viragaya  nirodhaya  patipanno
hoti.
     [122]   Cattarome   gahapatayo   puggala   santo  samvijjamana
lokasmim    katame    cattaro    idha   gahapatayo   ekacco   puggalo
attantapo     hoti    attaparitapananuyogamanuyutto    idha    gahapatayo
ekacco    puggalo    parantapo    hoti    paraparitapananuyogamanuyutto
idha  gahapatayo  ekacco  puggalo  attantapo  ca  hoti attaparitapananu-
yogamanuyutto     parantapo    ca    paraparitapananuyogamanuyutto    idha
gahapatayo  ekacco  puggalo  nevattantapo  ca  hoti  nattaparitapananu-
yogamanuyutto    na   parantapo   na   paraparitapananuyogamanuyutto   so
anattantapo    aparantapo    dittheva    dhamme    nicchato    nibbuto
sitibhuto sukhapatisamvedi brahmabhutena attana viharati.
     [123]        Katamo       ca       gahapatayo       puggalo
attantapo attaparitapananuyogamayutto.
@Footnote: 1 Ma. asaragaya.
Idha    gahapatayo   ekacco   puggalo   acelako   hoti   muttacaro
hatthavalekhano   .   yatha   kandarakasuttam   tatha   vittharo   .   iti
evarupam     anekavihitam     kayassa     atapanaparitapananuyogamanuyutto
viharati      ayam      vuccati     gahapatayo     puggalo     attantapo
attaparitapananuyogamanuyutto.
     {123.1}     Katamo    ca    gahapatayo    puggalo    parantapo
paraparitapananuyogamanuyutto    .    idha    gahapatayo    1-    puggalo
orabbhiko   hoti   sukariko   hoti   .pe.  ye  va  panannepi  keci
kururakammanta     ayam     vuccati     gahapatayo    puggalo    parantapo
paraparitapananuyogamanuyutto.
     {123.2} Katamo ca gahapatayo puggalo attantapo ca attaparitapananu-
yogamanuyutto    parantapo   ca   paraparitapananuyogamanuyutto   .   idha
gahapatayo   ekacco  puggalo  raja  va  hoti  khattiyo  muddhavasitto
.pe.   tepi  dandatajjita  bhayatajjita  assumukha  rodamana  parikammani
karonti  ayam  vuccati  gahapatayo  puggalo  attantapo  ca attaparitapananu-
yogamanuyutto parantapo ca paraparitapananuyogamanuyutto.
     {123.3}   Katamo  ca  gahapatayo  puggalo  nevattantapo  ca  2-
nattaparitapananuyogamanuyutto       na      parantapo      ca      na
paraparitapananuyogamanuyutto       so      anattantapo      aparantapo
dittheva   dhamme   nicchato  nibbuto  sitibhuto  sukhapatisamvedi  brahmabhutena
attana   viharati   .   idha   gahapatayo   tathagato   loke   uppajjati
araham   sammasambuddho   .pe.   so   ime   panca   nivarane   pahaya
@Footnote: 1 Po. Ma. Yu. ekacco puggalo .   2 Ma. Yu. ayam saddo natthi..
Cetaso    upakkilese    pannaya    dubbalikarane   vivicceva   kamehi
vivicca   akusalehi   dhammehi   savitakkam   savicaram  vivekajam  pitisukham  pathamam
jhanam     upasampajja    viharati    vitakkavicaranam    vupasama    ajjhattam
sampasadanam   cetaso   ekodibhavam   avitakkam   avicaram  samadhijam  pitisukham
dutiyam   jhanam  *-  upasampajja  viharati  pitiya  ca  viraga  .pe.  tatiyam
jhanam   upasampajja   viharati   sukhassa   ca  pahana  .pe.  catuttham  jhanam
upasampajja viharati.
     {123.4}  So evam samahite citte parisuddhe pariyodate anangane
vigatupakkilese     mudubhute     kammaniye     thite     anenjappatte
pubbenivasanussatinanaya      cittam      abhininnameti     .     so
anekavihitam    pubbenivasam    anussarati    seyyathidam    ekampi    jatim
dvepi    jatiyo    .pe.    iti    sakaram   sauddesam   anekavihitam
pubbenivasam   anussarati   .   so   evam   samahite  citte  parisuddhe
pariyodate    anangane    vigatupakkilese   mudubhute   kammaniye   thite
anenjappatte sattanam cutupapatananaya cittam abhininnameti.
     {123.5}   So   dibbena  cakkhuna  visuddhena  atikkantamanusakena
satte  passati  cavamane  upapajjamane  hine  panite  suvanne  dubbanne
sugate duggate .pe. Yathakammupage satte pajanati.
     {123.6}  So evam samahite citte parisuddhe pariyodate anangane
vigatupakkilese   mudubhute   kammaniye   thite   anenjappatte  asavanam
khayananaya  cittam  abhininnameti. So idam dukkhanti yathabhutam pajanati .pe.
@Footnote:* mikar—kr khagoe nanam peDna jhanam
Ayam    asavanirodhagamini    patipadati   yathabhutam   pajanati   .   tassa
evam   janato   evam  passato  kamasavapi  cittam  vimuccati  bhavasavapi
cittam   vimuccati   avijjasavapi   cittam  vimuccati  vimuttasmim  vimuttamiti
nanam   hoti   khina   jati   vusitam   brahmacariyam   katam   karaniyam  naparam
itthattayati   pajanati   ayam  vuccati  gahapatayo  puggalo  nevattantapo
nattaparitapananuyogamanuyutto    na    parantapo    na   paraparitapananu-
yogamanuyutto   so  anattantapo  aparantapo  dittheva  dhamme  nicchato
nibbuto sitibhuto sukhapatisamvedi brahmabhutena attana viharatiti.
     [124]   Evam   vutte   saleyyaka  brahmanagahapatika  bhagavantam
etadavocum   abhikkantam   bho   gotama  abhikkantam  bho  gotama  seyyathapi
bho  gotama  nikkujjitam  va  ukkujjeyya  paticchannam  va vivareyya mulhassa
va  maggam  acikkheyya  andhakare  va  telapajjotam dhareyya cakkhumanto
rupani  dakkhantiti  1-  evameva  bhota  gotamena anekapariyayena dhammo
pakasito  ete  mayam  bhavantam  gotamam  saranam  gacchama dhammanca bhikkhusanghanca
upasake no bhavam gotamo dharetu ajjatagge panupete saranangateti.
                 Apannakasuttam  nitthitam dasamam.
                    Gahapativaggo pathamo.
                        -------
@Footnote: 1 Yu. dakkhintiti.
                    Tassa vaggassa uddanam
         kandaranagarasamvaro 1- potaliyo puna jivakabhacco
         upalidamo 2- tatha 3- kukkuro 4- abhayo
         bahuvedaniyopi 5- ca apannakatadasamo
         pathamo 6- pavaro vaggo ca.
                       ---------
@Footnote: 1 Ma. sekhavato ca .   2 Ma. upalidammato .   3 Ma. ayam patho natthi.
@4 Ma. kukkuraabhayo .   5 Ma. bahuvedaniyapannakato dasamo .   6 Ma. pathamo pavaro
@vaggo cati ime patha natthi.
                        Bhikkhuvaggo
                         -----
                   cularahulovadasuttam 1-
     [125]   Evamme   sutam   ekam  samayam  bhagava  rajagahe  viharati
veluvane   kalandakanivape   .   tena   kho   pana   samayena  ayasma
rahulo   ambalatthikayam   viharati   .   atha   kho   bhagava  sayanhasamayam
patisallana    vutthito    yena    ambalatthika   yenayasma   rahulo
tenupasankami   .   addasa   kho   ayasma  rahulo  bhagavantam  duratova
agacchantam    disvana    asanam    pannapesi   udakanca   padanam  .
Nisidi   bhagava   pannatte   asane   nisajja   pade   pakkhalesi  .
Ayasmapi kho rahulo bhagavantam abhivadetva ekamantam nisidi.
     [126]   Atha   kho   bhagava   parittam   udakavasesam  udakadhane
thapetva   ayasmantam   rahulam   amantesi   passasi   no  tvam  rahula
imam  parittam  udakavasesam  udakadhane  thapitanti  .  evam  bhante. Evam
parittam   kho   rahula   tesam   samannam  yesam  natthi  sampajanamusavade
lajjati   .  atha  kho  bhagava  tam  2-  parittam  udakavasesam  chaddetva
ayasmantam  rahulam  amantesi  passasi  no  tvam  rahula  imam  3- parittam
udakavasesam   chadditanti  .  evam  bhante  .  evam  chadditam  kho  rahula
tesam   samannam   yesam  natthi  sampajanamusavade  lajjati  .  atha  kho
@Footnote: 1 Ma. ambalatthikarahulovadasuttam. 2 Ma. ayam patho natthi. 3 Ma. ayam patho
@natthi. Yu. tanti dissati.
Bhagava   tam   udakadhanam   nikkujjitva   ayasmantam   rahulam  amantesi
passasi  no  tvam  rahula  imam  udakadhanam  nikkujjitanti . Evam bhante.
Evam   nikkujjitam   kho   rahula  tesam  samannam  yesam  natthi  sampajana-
musavade   lajjati  .  atha  kho  bhagava  tam  udakadhanam  ukkujjitva
ayasmantam  rahulam  amantesi  passasi  no  tvam  rahula  imam  udakadhanam
rittamyeva  1-  tucchanti  .  evam  bhante  .  evam rittam tuccham kho rahula
tesam samannam yesam natthi sampajanamusavade lajjati.
     [127]    Seyyathapi    rahula    ranno    nago   isadanto
urulhavabhijato   2-   sangamavacaro  so  3-  sangamagato  purimehipi
padehi   kammam   karoti   pacchimehipi   padehi  kammam  karoti  purimenapi
kayena  kammam  karoti  pacchimenapi  kayena  kammam  karoti  sisenapi  kammam
karoti   kannehipi   kammam   karoti  dantehipi  kammam  karoti  nangutthenapi
kammam   karoti   rakkhateva   sondam  .  tattha  hattharohassa  evam  hoti
ayam    kho    ranno    nago    isadanto    urulhavabhijato   2-
sangamavacaro    sangamagato    purimehipi    padehi    kammam   karoti
pacchimehipi   padehi   kammam   karoti   purimenapi  kayena  kammam  karoti
pacchimenapi  kayena  kammam  karoti  sisenapi  kammam  karoti  kannehipi kammam
karoti   dantehipi   kammam   karoti  nangutthenapi  kammam  karoti  rakkhateva
@Footnote: 1 Ma. Yu. rittam .  2 Si. Yu. ubbulhavabhijato .  3 Ma. ayam patho natthi.
Sondam apariccattam kho ranno nagassa jivitanti.
     {127.1}  Yato kho rahula ranno nago isadanto urulhavabhijato
sangamavacaro    sangamagato    purimehipi    padehi    kammam   karoti
pacchimehipi   padehi   kammam   karoti  .pe.  nangutthenapi  kammam  karoti
sondayapi  kammam  karoti  .  tattha  hattharohassa  evam  hoti ayanca 1-
kho    ranno    nago   isadanto   urulhavabhijato   sangamavacaro
sangamagato   purimehipi   padehi   kammam   karoti   pacchimehipi  padehi
kammam   karoti   purimenapi   kayena   kammam  karoti  pacchimenapi  kayena
kammam   karoti  sisenapi  kammam  karoti  kannehipi  kammam  karoti  dantehipi
kammam   karoti   nangutthenapi   kammam   karoti   sondayapi  kammam  karoti
pariccattam    kho   ranno   nagassa   jivitam   natthidani   kinci   ranno
nagassa   akaraniyanti   .  evameva  kho  rahula  yassakassaci  sampajana-
musavade  natthi  lajja  naham  tassa  kinci  papam  kammam 2- akaraniyanti
vadami   .   tasmatiha   te   rahula   hassapi   na  musa  bhanissamiti
evanhi te rahula sikkhitabbam.
     [128]  Tam  kim mannasi rahula kimatthiyo adasoti. Paccavekkhanattho
bhanteti . Evameva kho rahula paccavekkhitva paccavekkhitva kayena kammam
katabbam    paccavekkhitva    paccavekkhitva   vacaya   kammam   katabbam
paccavekkhitva paccavekkhitva manasa kammam katabbam.
@Footnote: 1 Ma. Yu. ayam kho .   2 Ma. Yu. ayam patho natthi.
     [129]  Yadeva  tvam  rahula  kayena  kammam  kattukamo ahosi 1-
tadeva   te   kayakammam   paccavekkhitabbam  yannu  kho  aham  idam  kayena
kammam   kattukamo   idam   me   kayakammam  attabyabadhayapi  samvatteyya
parabyabadhayapi    samvatteyya    ubhayabyabadhayapi   samvatteyya   akusalam
idam   kayakammam   dukkhudrayam   2-   dukkhavipakanti  .  sace  tvam  rahula
paccavekkhamano   evam   janeyyasi   yam   kho   aham   idam   kayena
kammam   kattukamo  idam  me  kayakammam  attabyabadhaya  3-  samvatteyya
parabyabadhaya    4-   samvatteyya   ubhayabyabadhaya   5-   samvatteyya
akusalam   idam   kayakammam   dukkhudrayam  dukkhavipakanti  evarupam  te  rahula
kayena  kammam  sasakkam 6- na karaniyam. Sace pana tvam rahula paccavekkhamano
evam  janeyyasi  yam  kho  aham  idam  kayena  kammam  kattukamo idam me
kayakammam  nevattabyabadhayapi  7-  samvatteyya  na  parabyabadhayapi  8-
samvatteyya   na  ubhayabyabadhayapi  9-  samvatteyya  kusalam  idam  kayakammam
sukhudrayam sukhavipakanti evarupam te rahula kayena kammam karaniyam.
     {129.1}  Karontenapi te rahula kayena kammam tadeva te kayakammam
paccavekkhitabbam   yannu   kho  aham  idam  kayena  kammam  karomi  idam  me
kayakammam    attabyabadhayapi    samvattati    parabyabadhayapi    samvattati
ubhayabyabadhayapi    samvattati    akusalam    idam    kayakammam    dukkhudrayam
dukkhavipakanti   .   sace   10-   tvam   rahula  paccavekkhamano  evam
janeyyasi  yam  kho  aham  idam  kayena  kammam  karomi  idam me kayakammam
@Footnote: 1 Yu. hosi .   2 Ma. dukkhudayam .   3-4-5 Po. Ma. Yu. pisaddo dissati .   6 Ma.
@samsakkam na ca. 7-8-9 Yu. pisadudo na disusati .  10 Ma. sace pana.
Attabyabadhayapi        samvattati       parabyabadhayapi       samvattati
ubhayabyabadhayapi    samvattati    akusalam    idam    kayakammam    dukkhudrayam
dukkhavipakanti   patisamhareyyasi  tvam  rahula  evarupam  kayakammam  .  sace
pana  tvam  rahula  paccavekkhamano  evam  janeyyasi  yam  kho  aham  idam
kayena  kammam  karomi  idam  me  kayakammam  nevattabyabadhayapi  samvattati
na   parabyabadhayapi   samvattati   na   ubhayabyabadhayapi   samvattati  kusalam
idam   kayakammam   sukhudrayam   sukhavipakanti   anupadajjeyyasi   tvam  rahula
evarupam kayakammam.
     {129.2}  Katvapi  te  rahula  kayena kammam tadeva te kayakammam
paccavekkhitabbam   yannu   kho  aham  idam  kayena  kammam  akasim  idam  me
kayakammam       attabyabadhayapi       samvattati       parabyabadhayapi
samvattati    ubhayabyabadhayapi    samvattati   akusalam   idam   kayena   1-
kammam  dukkhudrayam  dukkhavipakanti  .  sace  2-  tvam rahula paccavekkhamano
evam   janeyyasi   yam   kho   aham   idam  kayakammam  3-  akasim  idam
me     kayakammam     attabyabadhayapi     samvattati    parabyabadhayapi
samvattati     ubhayabyabadhayapi    samvattati    akusalam    idam    kayakammam
dukkhudrayam   dukkhavipakanti   evarupam   te  rahula  kayakammam  satthari  va
vinnusu    va    sabrahmacarisu   desetabbam   vivaritabbam   uttanikatabbam
desetva   vivaritva   uttanikatva   ayatim   samvaram   apajjitabbam .
Sace  pana  tvam  rahula  paccavekkhamano  evam  janeyyasi  yam  kho aham
idam   kayena   kammam   akasim  idam  me  kayakammam  nevattabyabadhayapi
@Footnote: 1 Ma. Yu. kayakammam .   2 Ma. sace kho .  3 Ma. Yu. kayena kammam.
Badhayapi   samvattati   na  parabyabadhayapi  samvattati  na  ubhayabyabadhayapi
samvattati  kusalam  idam  kayakammam  sukhudrayam  sukhavipakanti  teneva  tvam rahula
pitipamujjena vihareyyasi ahorattanusikkhi 1- kusalesu dhammesu.
     [130]   Yadeva   tvam  rahula  vacaya  kammam  kattukamo  ahosi
tadeva   te   vacikammam   paccavekkhitabbam   yannu  kho  aham  idam  vacaya
kammam   kattukamo   idam   me   vacikammam   attabyabadhayapi  samvatteyya
parabyabadhayapi    samvatteyya    ubhayabyabadhayapi   samvatteyya   akusalam
idam    vacikammam    dukkhudrayam   dukkhavipakanti   .   sace   tvam   rahula
paccavekkhamano   evam   janeyyasi  yam  kho  aham  idam  vacaya  kammam
kattukamo    idam    me    vacikammam    attabyabadhayapi    samvatteyya
parabyabadhayapi    samvatteyya    ubhayabyabadhayapi   samvatteyya   akusalam
idam   vacikammam   dukkhudrayam   dukkhavipakanti  evarupam  te  rahula  vacaya
kammam   sasakkam   na  karaniyam  .  sace  pana  tvam  rahula  paccavekkhamano
evam  janeyyasi  yam  kho  aham  idam  vacaya  kammam  kattukamo idam me
vacikammam     nevattabyabadhayapi    samvatteyya    na    parabyabadhayapi
samvatteyya   na   ubhayabyabadhayapi   samvatteyya   kusalam   idam   vacikammam
sukhudrayam sukhavipakanti evarupam te rahula vacaya kammam karaniyam.
     {130.1}   Karontenapi  te  rahula  vacaya  kammam  tadeva  te
vacikammam   paccavekkhitabbam   yannu   kho  aham  idam  vacaya  kammam  karomi
idam    me    vacikammam    attabyabadhayapi   samvattati   parabyabadhayapi
@Footnote: 1 Po. ahorattanusikkhita.
Samvattati     ubhayabyabadhayapi     samvattati    akusalam    idam    vacikammam
dukkhudrayam   dukkhavipakanti   .   sace  1-  tvam  rahula  paccavekkhamano
evam   janeyyasi  yam  kho  aham  idam  vacaya  kammam  karomi  idam  me
vacikammam     attabyabadhayapi    samvattati    parabyabadhayapi    samvattati
ubhayabyabadhayapi     samvattati    akusalam    idam    vacikammam    dukkhudrayam
dukkhavipakanti    patisamhareyyasi   tvam   rahula   evarupam   vacikammam  .
Sace  pana  tvam  rahula  paccavekkhamano  evam  janeyyasi  yam  kho aham
idam   vacaya   kammam   karomi   idam  me  vacikammam  nevattabyabadhayapi
samvattati   na   parabyabadhayapi   samvattati  na  ubhayabyabadhayapi  samvattati
kusalam    idam   vacikammam   sukhudrayam   sukhavipakanti   anupadajjeyyasi   tvam
rahula evarupam vacikammam.
     {130.2}   Katvapi   te   rahula   vacaya  kammam  tadeva  te
vacikammam     paccavekkhitabbam     yannu    kho    aham    idam    vacaya
kammam    akasim    idam    me    vacikammam   attabyabadhayapi   samvattati
parabyabadhayapi     samvattati     ubhayabyabadhayapi    samvattati    akusalam
idam   vacikammam   dukkhudrayam   dukkhavipakanti   .   sace  2-  tvam  rahula
paccavekkhamano   evam   janeyyasi   yam   kho   aham   idam   vacaya
kammam    akasim    idam    me    vacikammam   attabyabadhayapi   samvattati
parabyabadhayapi    samvattati   ubhayabyabadhayapi   samvattati   akusalam   idam
vacikammam    dukkhudrayam   dukkhavipakanti   evarupam   te   rahula   vacikammam
satthari   va   vinnusu   va   sabrahmacarisu   va  desetabbam  vivaritabbam
@Footnote: 1 Ma. sace pana .   2 Ma. sace kho.
Uttanikatabbam    desetva   vivaritva   uttanikatva   ayatim   samvaram
apajjitabbam   .   sace   pana   tvam   rahula   paccavekkhamano   evam
janeyyasi  yam  kho  aham  idam  vacaya  kammam  akasim  idam  me vacikammam
nevattabyabadhayapi    samvattati    na    parabyabadhayapi   samvattati   na
ubhayabyabadhayapi   samvattati   kusalam   idam  vacikammam  sukhudrayam  sukhavipakanti
teneva   tvam   rahula  pitipamujjena  vihareyyasi  ahorattanusikkhi  1-
kusalesu dhammesu.
     [131]   Yadeva   tvam   rahula  manasa  kammam  kattukamo  ahosi
tadeva   te   manokammam   paccavekkhitabbam   yannu  kho  aham  idam  manasa
kammam   kattukamo   idam   me   manokammam  attabyabadhayapi  samvatteyya
parabyabadhayapi    samvatteyya    ubhayabyabadhayapi   samvatteyya   akusalam
idam    manokammam   dukkhudrayam   dukkhavipakanti   .   sace   tvam   rahula
paccavekkhamano   evam   janeyyasi   yam  kho  aham  idam  manasa  kammam
kattukamo    idam    me    manokammam    attabyabadhayapi   samvatteyya
parabyabadhayapi    samvatteyya    ubhayabyabadhayapi   samvatteyya   akusalam
idam   manokammam   dukkhudrayam   dukkhavipakanti  evarupam  te  rahula  manasa
kammam   sasakkam   na  karaniyam  .  sace  pana  tvam  rahula  paccavekkhamano
evam  janeyyasi  yam  kho  aham  idam  manasa  kammam  kattukamo  idam me
manokammam    nevattabyabadhayapi    samvatteyya    na    parabyabadhayapi
samvatteyya     na     ubhayabyabadhayapi     samvatteyya    kusalam    idam
@Footnote: 1 Po. ... sikkhita. ito param patha evameva natabba.
Manokammam    sukhudrayam    sukhavipakanti    evarupam   te   rahula   manasa
kammam karaniyam.
     {131.1}  Karontenapi  te rahula manasa kammam tadeva te manokammam
paccavekkhitabbam   yannu   kho   aham  idam  manasa  kammam  karomi  idam  me
manokammam     attabyabadhayapi    samvattati    parabyabadhayapi   samvattati
ubhayabyabadhayapi    samvattati    akusalam    idam    manokammam    dukkhudrayam
dukkhavipakanti   .   sace   1-   tvam   rahula   paccavekkhamano  evam
janeyyasi  yam  kho  aham  idam  manasa  kammam  karomi  idam  me manokammam
attabyabadhayapi        samvattati       parabyabadhayapi       samvattati
ubhayabyabadhayapi    samvattati    akusalam    idam    manokammam    dukkhudrayam
dukkhavipakanti   patisamhareyyasi   tvam   rahula   evarupam   manokammam  .
Sace   pana   tvam   rahula  paccavekkhamano  evam  janeyyasi  yam  kho
aham  idam  manasa  kammam  karomi  idam  me  manokammam  nevattabyabadhayapi
samvattati    na    parabyabadhayapi    samvattati    na    ubhayabyabadhayapi
samvattati      kusalam     idam     manokammam     sukhudrayam     sukhavipakanti
anupadajjeyyasi tvam rahula evarupam manokammam.
     {131.2}   Katvapi   te   rahula   manasa   kammam  tadeva  te
manokammam    paccavekkhitabbam    yannu   kho   aham   idam   manasa   kammam
akasim     idam     me     manokammam     attabyabadhayapi    samvattati
parabyabadhayapi samvattati ubhayabyabadhayapi
samvattati    akusalam    idam    manokammam    dukkhudrayam   dukkhavipakanti  .
Sace     tvam     rahula     paccavekkhamano     evam    janeyyasi
@Footnote: 1 Ma. sace pana.
Yam   kho   aham   idam   manasa   kammam   akasim   idam   me   manokammam
attabyabadhayapi        samvattati       parabyabadhayapi       samvattati
ubhayabyabadhayapi    samvattati    akusalam    idam    manokammam    dukkhudrayam
dukkhavipakanti   evarupe   1-   pana  2-  te  rahula  manokamme  3-
attiyitabbam    harayitabbam    jigucchitabbam    attiyitva   4-   harayitva
jigucchitva   ayatim   samvaram   apajjitabbam   .   sace  pana  tvam  rahula
paccavekkhamano   evam   janeyyasi   yam  kho  aham  idam  manasa  kammam
akasim    idam    me    manokammam   nevattabyabadhayapi   samvattati   na
parabyabadhayapi    samvattati    na    ubhayabyabadhayapi   samvattati   kusalam
idam  manokammam  sukhudrayam  sukhavipakanti  teneva  tvam  rahula  pitipamujjena
vihareyyasi ahorattanusikkhi kusalesu dhammesu.
     [132]  Ye  hi  keci  rahula  atitamaddhanam  samana va brahmana
va   kayakammam   parisodhesum   vacikammam  parisodhesum  manokammam  parisodhesum
sabbe    te    evameva   paccavekkhitva   paccavekkhitva   kayakammam
parisodhesum    paccavekkhitva    paccavekkhitva    vacikammam    parisodhesum
paccavekkhitva   paccavekkhitva   manokammam   parisodhesum   .  yepi  5-
hi    keci   rahula   anagatamaddhanam   samana   va   brahmana   va
kayakammam     parisodhessanti     vacikammam    parisodhessanti    manokammam
parisodhessanti  sabbe  te  evameva  6-  paccavekkhitva paccavekkhitva
kayakammam    parisodhessanti    paccavekkhitva   paccavekkhitva   vacikammam
@Footnote: 1 Ma. evarupam .   2 Yu. panasaddo natthi .   3 Ma. manokammam addiyitabbam.
@4 Ma. addiyitva .  5 Ma. ye hi pi .    6 Ma. Yu. evamevam.
Parisodhessanti       paccavekkhitva      paccavekkhitva      manokammam
parisodhessanti  .  yepi  hi  keci  rahula  etarahi samana va brahmana
va  kayakammam  parisodhenti  vacikammam  parisodhenti  manokammam  parisodhenti
sabbe    te    evameva   paccavekkhitva   paccavekkhitva   kayakammam
parisodhenti    paccavekkhitva    paccavekkhitva   vacikammam   parisodhenti
paccavekkhitva   paccavekkhitva   manokammam   parisodhenti   .  tasmatiha
te  1-  rahula  paccavekkhitva  paccavekkhitva  kayakammam parisodhessami
paccavekkhitva     paccavekkhitva     vacikammam    parisodhessami    2-
paccavekkhitva      paccavekkhitva      manokammam      parisodhessamiti
evanhi te 3- rahula sikkhitabbanti.
     Idamavoca    bhagava    attamano    ayasma   rahulo   bhagavato
bhasitam abhinanditi.
              Cularahulovadasuttam 4- nitthitam pathamam.
                     ------------
@Footnote: 1 Ma. Yu. ayam patho natthi .    2 Yu. parisodhessama .  3 Yu. vo.
@4 Ma. ambalatthikarahu....
                    Maharahulovadasuttam
     [133]   Evamme   sutam   ekam  samayam  bhagava  savatthiyam  viharati
jetavane   anathapindikassa   arame  .  atha  kho  bhagava  pubbanhasamayam
nivasetva   pattacivaramadaya   savatthim  pindaya  pavisi  .  ayasmapi
kho    rahulo   pubbanhasamayam   nivasetva   pattacivaramadaya   bhagavantam
pitthito   pitthito   anubandhi   .   atha  kho  bhagava  apaloketva  1-
ayasmantam  rahulam  amantesi  yankinci  rahula  rupam atitanagatapaccuppannam
ajjhattam  va  bahiddha  va  olarikam  va  sukhumam  va  hinam va panitam va
yam  dure  2-  santike  va  sabbam  rupam  netam  mama nesohamasmi na meso
attati   evametam   yathabhutam   sammappannaya   datthabbanti   .  rupameva
nu  kho  bhagava  rupameva  nu  kho sugatati. Rupampi rahula vedanapi rahula
sannapi rahula sankharapi rahula vinnanampi rahulati.
     [134]   Atha   kho   ayasma   rahulo   ko   nujja  bhagavata
sammukha    ovadena   ovadito   gamam   pindaya   pavisissatiti   tato
patinivattitva    annatarasmim    rukkhamule    nisidi   pallankam   abhujitva
ujum   kayam   panidhaya   parimukham   satim   upatthapetva   .  addasa  kho
ayasma    sariputto    ayasmantam    rahulam   annatarasmim   rukkhamule
nisinnam    pallankam    abhujitva   ujum   kayam   panidhaya   parimukham   satim
@Footnote: 1 Po. avaloketva .   2 Ma. yam dure va.
Upatthapetva   disvana   ayasmantam   rahulam   amantesi  anapanasatim
rahula    bhavanam   bhavehi   anapanasati   rahula   bhavana   bhavita
bahulikata   mahapphala   hoti   mahanisamsati   .   atha   kho   ayasma
rahulo   sayanhasamayam   patisallana  vutthito  yena  bhagava  tenupasankami
upasankamitva   bhagavantam   abhivadetva   ekamantam   nisidi  .  ekamantam
nisinno   kho   ayasma   rahulo   bhagavantam  etadavoca  katham  bhavita
nu kho bhante anapanasati katham bahulikata mahapphala hoti mahanisamsati.
     [135]   Yankinci   rahula  rupam  [1]-  ajjhattam  paccattam  kakkhalam
kharigatam   upadinnam   seyyathidam   kesa  loma  nakha  danta  taco  mamsam
nharu   atthi   atthiminjam   vakkam   hadayam  yakanam  kilomakam  pihakam  papphasam
antam   antagunam   udariyam   karisam   yam   va   panannampi   kinci  ajjhattam
paccattam   kakkhalam   kharigatam   upadinnam   ayam   vuccati  rahula  ajjhattika
pathavidhatu   .   ya   ceva   kho   pana  ajjhattika  pathavidhatu  ya  ca
bahira   pathavidhatu   pathavidhaturevesa   .  tam  netam  mama  nesohamasmi
na   meso   attati   evametam   yathabhutam   sammappannaya  datthabbam .
Evametam    yathabhutam    sammappannaya   disva   pathavidhatuya   nibbindati
pathavidhatuya cittam virajeti.
     [136]    Katama   ca   rahula   apodhatu   apodhatu   siya
ajjhattika    siya    bahira   .   katama   ca   rahula   ajjhattika
@Footnote: 1 Po. etthantare "atitanagatapaccuppannam ajjhattam va bahiddha va olarikam
@va .pe. evametam yathabhutam sammappannaya datthabbam. pancima rahula dhatuyo
@katama panca pathavidhatu apodhatu tejodhatu vayodhatu akasadhatu. katama ca
@rahula pathavidhatu pathavidhatu siya ajjhattika siya bahira. katama ca rahula ajjhattika
@pathavidhatu yanti dissanti.
Apodhatu    yam    ajjhattam    paccattam   apo   apogatam   upadinnam
seyyathidam   pittam   semham   pubbo   lohitam  sedo  medo  assu  vasa
khelo    singhanika    lasika    muttam    yam   va   panannampi   kinci
ajjhattam    paccattam    apo    apogatam    upadinnam    ayam   vuccati
rahula   ajjhattika   apodhatu   .   ya  ceva  kho  pana  ajjhattika
apodhatu   ya   ca   bahira   apodhatu  apodhaturevesa  .  tam
netam   mama   nesohamasmi   na   meso   attati   evametam   yathabhutam
sammappannaya    datthabbam    .    evametam    yathabhutam    sammappannaya
disva apodhatuya nibbindati apodhatuya cittam virajeti.
     [137]    Katama   ca   rahula   tejodhatu   tejodhatu   siya
ajjhattika  siya  bahira  .  katama  ca  rahula  ajjhattika  tejodhatu
yam   ajjhattam   paccattam   tejo   tejogatam   upadinnam  seyyathidam  yena
ca   santapati  yena  ca  jirati  1-  yena  ca  paridayhati  yena  ca  asitam
pitam   khayitam   sayitam   samma   parinamam   gacchati   yam   va  panannampi
kinci   ajjhattam   paccattam   tejo   tejogatam   upadinnam   ayam  vuccati
rahula   ajjhattika   tejodhatu   .   ya  ceva  kho  pana  ajjhattika
tejodhatu  ya  ca  bahira   tejodhatu  tejodhaturevesa . Tam netam
mama   nesohamasmi  na  meso  attati  evametam  yathabhutam  sammappannaya
datthabbam     .     evametam     yathabhutam     sammappannaya     disva
tejodhatuya nibbindati tejodhatuya cittam virajeti.
@Footnote: 1 Ma. jiriyati.
     [138]    Katama   ca   rahula   vayodhatu   vayodhatu   siya
ajjhattika    siya    bahira   .   katama   ca   rahula   ajjhattika
vayodhatu    yam    ajjhattam    paccattam   vayo   vayogatam   upadinnam
seyyathidam   uddhangama   vata   adhogama   vata   kucchisaya   vata
kotthasaya  1-  vata  angamanganusarino  vata assaso passaso 2-
yam    va    panannampi   kinci   ajjhattam   paccattam   vayo   vayogatam
upadinnam    ayam   vuccati   rahula   ajjhattika   vayodhatu   .   ya
ceva   kho   pana   ajjhattika  vayodhatu  ya  ca  bahira  vayodhatu
vayodhaturevesa   .  tam  netam  mama  nesohamasmi  na  meso  attati
evametam   yathabhutam   sammappannaya   datthabbam   .   evametam   yathabhutam
sammappannaya     disva     vayodhatuya    nibbindati    vayodhatuya
cittam virajeti.
     [139]   Katama   ca   rahula   akasadhatu   akasadhatu  siya
ajjhattika    siya    bahira   .   katama   ca   rahula   ajjhattika
akasadhatu   yam   ajjhattam   paccattam   akasam   akasagatam   upadinnam
seyyathidam    kannacchiddam    nasacchiddam    mukhadvaram    yena   ca   asitam
pitam    khayitam   sayitam   ajjhoharati   yattha   ca   asitam   pitam   khayitam
sayitam   samtitthati   yena  ca  asitam  pitam  khayitam  sayitam  adhobhaga  3-
nikkhamati    yam    va   panannampi   kinci   ajjhattam   paccattam   akasam
akasagatam    agham    aghagatam   vivaram   vivaragatam   asamphuttham   mamsalohitehi
@Footnote: 1 Ma. kotthasaya .  2 Ma. passasoti .  3 Ma. adhobhagam.
Ajjhattam  1-  upadinnam  ayam  vuccati  rahula  ajjhattika  akasadhatu .
Ya  ceva  kho  pana  ajjhattika  akasadhatu  ya ca bahira akasadhatu
akasadhaturevesa  .  tam  netam  mama  nesohamasmi  na  meso  attati
evametam   yathabhutam   sammappannaya   datthabbam   .   evametam   yathabhutam
sammappannaya    disva    akasadhatuya    nibbindati    akasadhatuya
cittam virajeti.
     [140]   Pathavisamam   rahula   bhavanam   bhavehi   pathavisamanhi   te
rahula   bhavanam   bhavayato   uppanna  manapamanapa  phassa  cittam  na
pariyadaya   thassanti   .  seyyathapi  rahula  pathaviya  sucimpi  nikkhipanti
asucimpi    nikkhipanti    guthagatampi   nikkhipanti   muttagatampi   nikkhipanti
khelagatampi   nikkhipanti   pubbagatampi   nikkhipanti   lohitagatampi   nikkhipanti
na  ca  tena  pathavi  attiyati  2-  va  harayati va jigucchati va evameva
kho   tvam   rahula   pathavisamam   bhavanam  bhavehi  pathavisamanhi  te  rahula
bhavanam    bhavayato    uppanna    manapamanapa   phassa   cittam   na
pariyadaya thassanti.
     [141]   Aposamam   rahula   bhavanam   bhavehi  aposamanhi  te
rahula   bhavanam   bhavayato   uppanna   manapamanapa   phassa   cittam
na   pariyadaya   thassanti   .   seyyathapi   rahula   apasmim   sucimpi
dhovanti   asucimpi   dhovanti   guthagatampi   dhovanti   muttagatampi  dhovanti
khelagatampi   dhovanti   pubbagatampi   dhovanti   lohitagatampi   dhovanti  na
@Footnote: 1 Ma. ayam patho natthi .   2 Ma. addiyati.
Ca   tena   apo  attiyati  va  harayati  va  jigucchati  va  evameva
kho    tvam   rahula   aposamam   bhavanam   bhavehi   aposamanhi   te
rahula   bhavanam   bhavayato   uppanna   manapamanapa   phassa   cittam
na pariyadaya thassanti.
     [142]   Tejosamam   rahula   bhavanam   bhavehi  tejosamanhi  te
rahula   bhavanam   bhavayato   uppanna  manapamanapa  phassa  cittam  na
pariyadaya   thassanti   .   seyyathapi   rahula   tejo   sucimpi  dahati
asucimpi    dahati    guthagatampi    dahati   muttagatampi   dahati   khelagatampi
dahati   pubbagatampi   dahati   lohitagatampi   dahati   na   ca  tena  tejo
attiyati   va   harayati  va  jigucchati  va  evameva  kho  tvam  rahula
tejosamam   bhavanam   bhavehi  tejosamanhi  te  rahula  bhavanam  bhavayato
uppanna manapamanapa phassa cittam na pariyadaya thassanti.
     [143]   Vayosamam   rahula   bhavanam   bhavehi  vayosamanhi  te
rahula   bhavanam   bhavayato   uppanna  manapamanapa  phassa  cittam  na
pariyadaya   thassanti   .   seyyathapi  rahula  vayo  sucimpi  upavayati
asucimpi    upavayati    guthagatampi    upavayati    muttagatampi   upavayati
khelagatampi   upavayati   pubbagatampi   upavayati   lohitagatampi   upavayati
na  ca  tena  vayo  attiyati  va  harayati  va  jigucchati  va evameva
kho   tvam   rahula  vayosamam  bhavanam  bhavehi  vayosamanhi  te  rahula
bhavanam    bhavayato    uppanna    manapamanapa   phassa   cittam   na
Pariyadaya thassanti.
     [144]   Akasasamam   rahula  bhavanam  bhavehi  akasasamanhi  te
rahula   bhavanam   bhavayato   uppanna   manapamanapa   phassa   cittam
na   pariyadaya   thassanti   .  seyyathapi  rahula  akaso  na  katthaci
patitthito   evameva   kho   tvam   rahula   akasasamam  bhavanam  bhavehi
akasasamanhi   te   rahula  bhavanam  bhavayato  uppanna  manapamanapa
phassa cittam na pariyadaya thassanti.
     [145]   Mettam   rahula  bhavanam  bhavehi  mettanhi  te  rahula
bhavanam   bhavayato   yo   byapado   so  pahiyissati  .  karunam  rahula
bhavanam   bhavehi   karunanhi  te  rahula  bhavanam  bhavayato  ya  vihesa
sa   pahiyissati   .   muditam   rahula   bhavanam   bhavehi   muditanhi  te
rahula   bhavanam   bhavayato   ya   arati   sa   pahiyissati  .  upekkham
rahula   bhavanam   bhavehi   upekkhanhi   te   rahula  bhavanam  bhavayato
yo   patigho   so   pahiyissati   .   asubham   rahula   bhavanam   bhavehi
asubhanhi   te  rahula  bhavanam  bhavayato  yo  rago  so  pahiyissati .
Aniccasannam    rahula    bhavanam   bhavehi   aniccasannanhi   te   rahula
bhavanam bhavayato yo asmimano so pahiyissati.
     [146]  Anapanasatim  1-  rahula bhavanam bhavehi anapanasati 2-
rahula   bhavita   bahulikata   mahapphala   hoti   mahanisamsa   .   katham
bhavita   ca   rahula   anapanasati   katham   bahulikata  mahapphala  hoti
@Footnote: 1 Po. anapanassatim .   2 Po. anapanassati hi. Ma. anapanasati hi te.
Mahanisamsa   .   idha   rahula  bhikkhu  arannagato  va  rukkhamulagato  va
sunnagaragato   va   nisidati   pallankam  abhujitva  ujum  kayam  panidhaya
parimukham satim upatthapetva so satova assasati sato 1- passasati.
     {146.1}  Digham  va  assasanto  digham  assasamiti pajanati digham va
passasanto   digham  passasamiti  pajanati  .  rassam  va  assasanto  rassam
assasamiti    pajanati    rassam   va   passasanto   rassam   passasamiti
pajanati    .   sabbakayapatisamvedi   assasissamiti   sikkhati   sabbakaya-
patisamvedi    passasissamiti    sikkhati    .    passambhayam    kayasankharam
assasissamiti     sikkhati     passambhayam     kayasankharam    passasissamiti
sikkhati.
     {146.2}    Pitipatisamvedi    assasissamiti   sikkhati   pitipatisamvedi
passasissamiti  sikkhati  .  sukhapatisamvedi  assasissamiti  sikkhati  sukhapatisamvedi
passasissamiti     sikkhati     .    cittasankharapatisamvedi    assasissamiti
sikkhati   .   cittasankharapatisamvedi   passasissamiti   sikkhati  .  passambhayam
cittasankharam     assasissamiti     sikkhati     passambhayam     cittasankharam
passasissamiti    sikkhati    .    cittapatisamvedi    assasissamiti   sikkhati
cittapatisamvedi     passasissamiti    sikkhati    .    abhippamodayam    cittam
assasissamiti   sikkhati   abhippamodayam   cittam   passasissamiti   sikkhati .
Samadaham   cittam   assasissamiti   sikkhati   samadaham   cittam  passasissamiti
sikkhati   .   vimocayam   cittam   assasissamiti   sikkhati   vimocayam   cittam
passasissamiti      sikkhati      .      aniccanupassi     assasissamiti
@Footnote: 1 Ma. satova.
Sikkhati    aniccanupassi    passasissamiti    sikkhati    .   viraganupassi
assasissamiti        sikkhati        viraganupassi        passasissamiti
sikkhati    .    nirodhanupassi    assasissamiti    sikkhati   nirodhanupassi
passasissamiti     sikkhati     .     patinissagganupassi     assasissamiti
sikkhati patinissagganupassi passasissamiti sikkhati.
     {146.3}  Evam  bhavita  kho  rahula anapanasati evam bahulikata
mahapphala  hoti  mahanisamsa  evam  bhavitaya  kho  rahula anapanasatiya
evam  bahulikataya  yepi  te  carimaka  assasapassasa  1- tepi viditava
nirujjhanti no aviditati.
     Idamavoca    bhagava    attamano    ayasma   rahulo   bhagavato
bhasitam abhinanditi.
               Maharahulovadasuttam nitthitam dutiyam.
                      ----------
@Footnote: 1 Ma. assasa.
                  Culamalunkyovadasuttam 1-
     [147]  Evamme  sutam  ekam samayam bhagava savatthiyam viharati jetavane
anathapindikassa   arame   .   atha   kho  ayasmato  malunkyaputtassa
rahogatassa    patisallinassa    evam    cetaso    parivitakko    udapadi
yanimani    ditthigatani   bhagavata   abyakatani   thapitani   patikkhittani
sassato     lokotipi    asassato    lokotipi    antava    lokotipi
anantava    lokotipi   tam   jivam   tam   sarirantipi   annam   jivam   annam
sarirantipi    hoti    tathagato    parammaranatipi   na   hoti   tathagato
parammaranatipi    hoti   ca   na   ca   hoti   tathagato   parammaranatipi
neva   hoti   na   na   hoti   tathagato   parammaranatipi   tani   me
bhagava   na   byakaroti   yani  me  bhagava  na  byakaroti  tamme  na
ruccati    tamme   nakkhamati   soham   bhagavantam   upasankamitva   etamattham
pucchissami   sace   me   bhagava   byakarissati   sassato  lokoti  va
.pe.   neva  hoti  na  na  hoti  tathagato  parammaranati  va  evaham
bhagavati   brahmacariyam   carissami   no   ce  [2]-  bhagava  byakarissati
sassato   lokoti   va   asassato   lokoti   va   antava  lokoti
va   anantava   lokoti   va   tam   jivam   tam   sariranti   va  annam
jivam    annam    sariranti    va   hoti   tathagato   parammaranati   va
na   hoti   tathagato   parammaranati   va   hoti   ca   na   ca  hoti
@Footnote: 1 Ma. culamalukyasuttam   2 Ma. Yu. meti atthi.
Tathagato   parammaranati   va   neva   hoti   na   na  hoti  tathagato
parammaranati va evaham sikkham paccakkhaya hinayavattissamiti.
     [148]    Atha    kho   ayasma   malunkyaputto   sayanhasamayam
patisallana    vutthito    yena    bhagava   tenupasankami   upasankamitva
bhagavantam   abhivadetva   ekamantam   nisidi   .  ekamantam  nisinno  kho
ayasma malunkyaputto bhagavantam etadavoca
     {148.1}   idha   mayham   bhante   rahogatassa  patisallinassa  evam
cetaso    parivitakko    udapadi    yanimani    ditthigatani    bhagavata
abyakatani    thapitani    patikkhittani   sassato   lokotipi   asassato
lokotipi  antava  lokotipi  anantava  lokotipi  tam  jivam  tam  sarirantipi
annam   jivam   annam   sarirantipi  hoti  tathagato  parammaranatipi  na  hoti
tathagato  parammaranatipi  hoti  ca  na  ca  hoti  tathagato  parammaranatipi
neva  hoti  na  na  hoti  tathagato  parammaranatipi  tani  me  bhagava na
byakaroti  yani  me  bhagava na byakaroti tamme na ruccati tamme nakkhamati
soham  bhagavantam  upasankamitva  etamattham  pucchissami  sace  [1]-  bhagava
byakarissati   sassato   lokoti   va  asassato  lokoti  va  antava
lokoti  va  anantava  lokoti  va tam jivam tam sariranti va annam jivam annam
sariranti   va   hoti  tathagato  parammaranati  va  na  hoti   tathagato
parammaranati   va   hoti   ca   na   ca   hoti  tathagato  parammaranati
@Footnote: 1 Ma. Yu. meti atthi.
Va   neva   hoti   na  na  hoti  tathagato  parammaranati  va  evaham
bhagavati   brahmacariyam   carissami   no   ce   me   bhagava  byakarissati
sassato   lokoti   va   asassato   1-   lokoti  va  .pe.  neva
hoti   na   na   hoti   tathagato   parammaranati   va   evaham  sikkham
paccakkhaya hinayavattissamiti.
     {148.2}   Sace   bhagava   janati   sassato  lokoti  sassato
lokoti   me   bhagava   byakarotu   sace   bhagava  janati  asassato
lokoti   asassato   lokoti  me  bhagava  byakarotu  no  ce  bhagava
janati   sassato   lokoti   va   asassato   lokoti  va  ajanato
kho   pana   apassato   etadeva   ujukam   hoti  yadidam  na  janami  na
passamiti   .   sace   bhagava   janati   antava   lokoti   antava
lokoti   me   bhagava   byakarotu   sace   bhagava  janati  anantava
lokoti   anantava   lokoti  me  bhagava  byakarotu  no  ce  bhagava
janati   antava  lokoti  va  anantava  lokoti  va  ajanato  kho
pana  apassato  etadeva  ujukam  hoti  yadidam  na  janami  na passamiti.
Sace  bhagava  janati  tam  jivam  tam  sariranti  tam jivam tam sariranti me bhagava
byakarotu    sace    bhagava   janati   annam   jivam   annam   sariranti
annam   jivam   annam  sariranti  me  bhagava  byakarotu   no  ce  bhagava
janati   tam   jivam   tam   sariranti   va   annam   jivam   annam  sariranti
va   ajanato   kho   pana   apassato   etadeva   ujukam  hoti  yadidam
@Footnote: 1 Yu. assasato.
Na janami na passamiti.
     {148.3}   Sace   bhagava  janati  hoti  tathagato  parammaranati
hoti   tathagato   parammaranati   me   bhagava  byakarotu  sace  bhagava
janati    na   hoti   tathagato   parammaranati   na   hoti   tathagato
parammaranati   me   bhagava  byakarotu  no  ce  bhagava  janati  hoti
tathagato    parammaranati    va    na   hoti   tathagato   parammaranati
va   ajanato   kho   pana  apassato  etadeva  ujukam  hoti  yadidam  na
janami  na  passamiti  .  sace  bhagava  janati  hoti  ca  na  ca hoti
tathagato   parammaranati   hoti  ca  na  ca  hoti  tathagato  parammaranati
me  bhagava  byakarotu  sace  bhagava  janati  neva  hoti  na  na hoti
tathagato  parammaranati  neva  hoti  na  na  hoti  tathagato  parammaranati
me  bhagava  byakarotu  no  ce  bhagava  janati  hoti  ca  na ca hoti
tathagato   parammaranati   va   neva   hoti   na   na  hoti  tathagato
parammaranati    va    ajanato    kho    pana    apassato   etadeva
ujukam hoti yadidam na janami na passamiti.
     [149]   Kinnu   kho   taham   malunkyaputta   evam  avacam  ehi
tvam    malunkyaputta   mayi   brahmacariyam   cara   ahante   byakarissami
sassato   lokoti   va   asassato   lokoti   va   antava  lokoti
va   anantava   lokoti   va   tam   jivam   tam   sariranti   va  annam
jivam   annam   sariranti   va   hoti   tathagato   parammaranati   va  na
Hoti   tathagato   parammaranati   va  hoti  ca  na  ca  hoti  tathagato
parammaranati   va   neva   hoti   na  na  hoti  tathagato  parammaranati
vati   .   no  hetam  bhante  .  tvam  va  pana  mam  evam  avaca  aham
bhante    bhagavati    brahmacariyam   carissami   bhagava   me   byakarissati
sassato   lokoti   va   asassato   lokoti   va   antava  lokoti
va   anantava   lokoti   va   tam  jivam  tam  sariranti  va  annam  jivam
annam   sariranti   va   hoti   tathagato   parammaranati   va  na  hoti
tathagato   parammaranati   va   hoti   ca    na   ca   hoti  tathagato
parammaranati   va   neva   hoti  na   na  hoti  tathagato  parammaranati
vati. No hetam bhante.
     {149.1}  Iti  kira  malunkyaputta  nevahantam  vadami  ehi  tvam
malunkyaputta   mayi   brahmacariyam   cara   ahante  byakarissami  sassato
lokoti  va  asassato  lokoti va .pe. Neva hoti na na hoti tathagato
parammaranati  vati  napi  kira  1-  tvam vadesi aham bhante bhagavati brahmacariyam
carissami   bhagava   me   byakarissati  sassato  lokoti  va  asassato
lokoti  va  .pe.  neva  hoti  na   na  hoti  tathagato  parammaranati
vati evam sante moghapurisa ko santo kam paccacikkhasi.
     [150]   Yo   kho   malunkyaputta   evam  vadeyya  na  tavaham
bhagavati   brahmacariyam   carissami   yava   me   bhagava   na  byakarissati
sassato   lokoti   va   asassato   lokoti   va   .pe.  hoti  ca
@Footnote: 1 Ma. Yu. napi kira mam.
Na   ca   hoti   tathagato  parammaranati  va  neva  hoti  na  na  hoti
tathagato    parammaranati    vati    abyakatameva    tam   malunkyaputta
tathagatena assa atha kho so puggalo kalam kareyya.
     {150.1}   Seyyathapi   malunkyaputta   puriso   sallena  viddho
assa   savisena   galhapalepanena   tassa   mittamacca   natisalohita
bhisakkam  sallakattam  upatthapeyyum  .  so  evam  vadeyya  na  tavaham  imam
sallam  aharissami  yava  na  tam  purisam  janami  yenamhi  viddho khattiyo
va  brahmano  va  vesso  va  suddo  vati  .  so  evam vadeyya
na   tavaham   imam   sallam   aharissami   yava  na  tam  purisam  janami
yenamhi   viddho   evamnamo   evamgotto   iti  vati  .  so  evam
vadeyya   na   tavaham   imam   sallam   aharissami  yava  na  tam  purisam
janami   yenamhi   viddho   digho  va  rasso  va  majjhimo  vati .
So   evam   vadeyya   na   tavaham  imam  sallam  aharissami  yava  na
tam  purisam  janami  yenamhi  viddho  kalo  va  samo  va  manguracchavi
vati   .   so   evam   vadeyya  na  tavaham  imam  sallam  aharissami
yava   na   tam   purisam   janami  yenamhi  viddho  asukasmim  game  va
nigame   va   nagare   vati  .  so  evam  vadeyya  na  tavaham  imam
sallam   aharissami   yava   na   tam   dhanum   janami   yenamhi  viddho
yadi   va   capo   yadi   va  kodandoti  .  so  evam  vadeyya  na
tavaham   imam  sallam  aharissami  yava  na  tam  jiyam   janami  yayamhi
Viddho   yadi   va   akkassa   yadi   va  santhassa  yadi  va  naharussa
yadi   va   maruvaya   yadi   va   khirapanninoti  .  so  evam  vadeyya
na   tavaham   imam   sallam   aharissami   yava  na  tam  kandam  janami
yenamhi viddho yadi va gaccham 1- yadi va ropimanti.
     {150.2}  So  evam  vadeyya  na  tavaham  imam sallam aharissami
yava  na  tam  kandam  janami  yenamhi  viddho  yassa  pattehi  vajitam yadi
va  gijjhassa  yadi  va  kankhassa  2-  yadi  va  kulalassa yadi va morassa
yadi   va  sithilahanunoti  .  so  evam  vadeyya  na  tavaham  imam  sallam
aharissami   yava   na   tam   kandam   janami   yenamhi  viddho  yassa
naharuna  parikkhittam  yadi  va  gavassa  3-  yadi  va  mahisassa  4-  yadi
va  roruvassa  5-  yadi  va  semharassati  .  so  evam  vadeyya na
tavaham   imam   sallam   aharissami   yava   na   tam   kandam   janami
yenamhi  viddho  yadi  va  sallam  yadi  va  khurappam  yadi  va vekannam 6-
yadi   va   naracam   yadi  va  vacchadantam  yadi  va  karavirapattanti  7-
annatameva   tam   malunkyaputta   tena   purisena  assa  atha  kho  8-
so puriso kalam kareyya.
     {150.3}   Evameva  kho  malunkyaputta  yo  evam  vadeyya  na
tavaham    bhagavati    brahmacariyam    carissami    yava   tam   9-   me
bhagava    na    byakarissati    sassato    lokoti    va    asassato
@Footnote: 1 Ma. evam. Si. Yu. kaccham .   2 Yu. kankassa.   3 Si. Yu. evam.
@Ma. migassa .  4 Ma. mahimsassa .  5 Ma. bheravassa .   6 Si. Yu.
@vekandam. etthantare yadiva gavanti atthi. 7 Ma. karacirapattanti.
@8  Ma. Yu. ayam saddo natthi .   9 Ma. Yu. ayam patho natthi.
Lokoti  va  antava  lokoti  va  anantava  lokoti  va  tam  jivam tam
sariranti   va   annam   jivam   annam   sariranti   va   hoti   tathagato
parammaranati   va   na   hoti   tathagato   parammaranati  va  hoti  ca
na   ca   hoti  tathagato  parammaranati  va  neva  hoti  na   na  hoti
tathagato   parammaranati   vati   abyakatameva   1-   tam  malunkyaputta
tathagatena assa atha kho so puggalo kalam kareyya.
     [151]  Sassato  lokoti  malunkyaputta  ditthiya  sati brahmacariya-
vaso    abhavissati   evam   no   asassato   lokoti  malunkyaputta
ditthiya   sati   brahmacariyavaso   abhavissati   evampi   no   sassato
lokoti   2-   malunkyaputta   ditthiya   sati   asassato  lokoti  va
ditthiya    sati   attheva   jati   atthi   jara   atthi   maranam   santi
sokaparidevadukkhadomanassupayasa      yesaham      dittheva      dhamme
nighatam    pannapemi    .   antava   lokoti   malunkyaputta   ditthiya
sati    brahmacariyavaso   abhavissati   evam   no   anantava   lokoti
malunkyaputta    ditthiya   sati   brahmacariyavaso   abhavissati   evampi
no    antava    lokoti    malunkyaputta   ditthiya   sati   anantava
lokoti  va  ditthiya  sati  attheva  jati  atthi  jara  atthi maranam santi
sokaparidevadukkhadomanassupayasa    yesaham    dittheva   dhamme   nighatam
pannapemi   .   tam   jivam   tam   sariranti   malunkyaputta   ditthiya  sati
@Footnote: 1 Ma. ... mevetam .   2 Ma. lokoti va.
Brahmacariyavaso   abhavissati   evam   no   annam   jivam  annam  sariranti
malunkyaputta    ditthiya   sati   brahmacariyavaso   abhavissati   evampi
no  tam  jivam  tam  sariranti  malunkyaputta  ditthiya  sati  annam  jivam  annam
sariranti va ditthiya sati attheva jati .pe. Nighatam pannapemi.
     {151.1}   Hoti   tathagato  parammaranati  malunkyaputta  ditthiya
sati  brahmacariyavaso  abhavissati  evam  no na hoti tathagato parammaranati
malunkyaputta    ditthiya   sati   brahmacariyavaso   abhavissati   evampi
no   hoti   tathagato   parammaranati   1-  malunkyaputta  ditthiya  sati
na   hoti   tathagato   parammaranati   va  ditthiya  sati  attheva  jati
.pe.   yesaham   dittheva   dhamme  nighatam  pannapemi  .  hoti  ca  na
ca    hoti    tathagato    parammaranati   malunkyaputta   ditthiya   sati
brahmacariyavaso  abhavissati  evam  no  neva  hoti  na na hoti tathagato
parammaranati     malunkyaputta     ditthiya     sati     brahmacariyavaso
abhavissati   2-   evampi   no   hoti   ca   na  ca  hoti  tathagato
parammaranati   [3]-   malunkyaputta   ditthiya  sati  neva  hoti  na  na
hoti   tathagato   parammaranati  va  ditthiya  sati  attheva  jati  atthi
jara     atthi     maranam     santi     sokaparidevadukkhadomanassupayasa
yesaham dittheva dhamme nighatam pannapemi.
     [152]   Tasmatiha   malunkyaputta  abyakatanca  me  abyakatato
@Footnote: 1 Ma. ... ti va .  2 Po. etthantare "byakatanca me byakatato dharethati
@padani dissanti .   3 Ma. tvam.
Dharetha     byakatanca    me    byakatato    dharetha    .    kinca
malunkyaputta    maya    abyakatam    sassato   lokoti   malunkyaputta
maya   abyakatam  asassato  lokoti  malunkyaputta  1-  maya  abyakatam
antava  lokoti  malunkyaputta  2-  maya  abyakatam  anantava  lokoti
malunkyaputta  3-  maya  abyakatam  tam  jivam  tam  sariranti  maya abyakatam
annam    jivam    annam    sariranti   maya   abyakatam   hoti   tathagato
parammaranati   maya   abyakatam   na  hoti  tathagato  parammaranati  maya
abyakatam  hoti  ca  na  ca  hoti  tathagato  parammaranati  maya abyakatam
neva hoti na na hoti tathagato parammaranati maya abyakatam.
     {152.1}  Kasma  cetam  malunkyaputta  maya  abyakatam  na  hetam
malunkyaputta    atthasanhitam    nadibrahmacariyakam    na    nibbidaya    na
viragaya   na   nirodhaya   na   upasamaya  na  abhinnaya  na  sambodhaya
na   nibbanaya   samvattati   tasma   tam   maya   abyakatam   .   kinca
malunkyaputta    maya   byakatam   idam   dukkhanti   malunkyaputta   maya
byakatam    ayam    dukkhasamudayoti   maya   byakatam   ayam   dukkhanirodhoti
maya byakatam ayam dukkhanirodhagamini patipadati maya byakatam.
     {152.2}   Kasma   cetam  malunkyaputta  maya  byakatam  etanhi
malunkyaputta   atthasanhitam   etam  adibrahmacariyakam  etam  4-  nibbidaya
viragaya  nirodhaya  upasamaya  abhinnaya  sambodhaya  nibbanaya  samvattati
tasma   tam   maya   byakatam   .  tasmatiha  malunkyaputta  abyakatanca
@Footnote:1-2-3 Yu. ayam patho natthi .   4 Ma. ayam patho natthi.
Me abyakatato dharetha byakatanca me byakatato dharethati.
     Idamavoca  bhagava  attamano  ayasma  malunkyaputto  1- bhagavato
bhasitam abhinanditi.
             Culamalunkyovadasuttam 2- nitthitam tatiyam.
                      -----------
@Footnote: 1 Yu. adito patthaya sabbattha malunkaya-iti dissati. malunkayaputtoti cettha
@nidassanam .   2 Ma. culamalukyasuttam.
                  Mahamalunkyovadasuttam 1-
     [153]  Evamme  sutam  ekam samayam bhagava savatthiyam viharati jetavane
anathapindikassa  arame  .  tatra kho bhagava bhikkhu amantesi bhikkhavoti.
Bhadanteti  te  bhikkhu  bhagavato  paccassosum  .  bhagava  etadavoca dharetha
no tumhe bhikkhave maya desitani pancorambhagiyani sannojananiti.
     {153.1}  Evam  vutte ayasma malunkyaputto bhagavantam etadavoca
aham  kho bhante dharemi bhagavata desitani pancorambhagiyani sannojananiti.
Yathakatham   pana   tvam   malunkyaputta   2-   dharesi   maya   desitani
pancorambhagiyani   sannojananiti   .   sakkayaditthim   kho   aham  bhante
bhagavata  orambhagiyam  sannojanam  desitam  dharemi  vicikiccham  kho aham bhante
bhagavata    orambhagiyam   sannojanam   desitam   dharemi   silabbataparamasam
kho   aham   bhante   bhagavata   orambhagiyam   sannojanam  desitam  dharemi
kamacchandam   kho   aham   bhante  bhagavata  orambhagiyam  sannojanam  desitam
dharemi   byapadam   kho   aham  bhante  bhagavata  orambhagiyam  sannojanam
desitam   dharemi   evam   kho  aham  bhante  dharemi  bhagavata  desitani
pancorambhagiyani sannojananiti.
     [154]  Kassa  nu  kho  nama  tvam  malunkyaputta  maya 4- imani
evam   pancorambhagiyani   sannojanani   desitani   dharesi   .   nanu
@Footnote: 1 Ma. mahamalukyasuttam .   2 Ma. sabbattha "malukyaputtati dissati. Yu.
@malunkyaputtati. 3 Ma. ayam saddo natthi .   4 Ma. ayam patho na dissati.
Malunkyaputta     annatitthiya     paribbajaka     imina    tarunupamena
uparambhena    uparambhissanti   daharassa   hi   malunkyaputta   kumarassa
mandassa    uttanaseyyakassa   sakkayotipi   na   hoti   kuto   panassa
uppajjissati   sakkayaditthi   anuseti   1-  tvevassa  sakkayaditthanusayo
daharassa    hi    malunkyaputta   kumarassa   mandassa   uttanaseyyakassa
dhammatipi   na   hoti   kuto   panassa   uppajjissati  dhammesu  vicikiccha
anuseti  tvevassa  vicikicchanusayo  daharassa  hi  [2]-  kumarassa mandassa
uttanaseyyakassa    silatipi   na   hoti   kuto   panassa   uppajjissati
silesu   silabbataparamaso   anuseti   tvevassa   silabbataparamasanusayo
daharassa    hi    malunkyaputta   kumarassa   mandassa   uttanaseyyakassa
kamatipi   na   hoti   kuto  panassa  uppajjissati  kamesu  kamacchando
anuseti    tvevassa    kamaraganusayo    daharassa   hi   malunkyaputta
kumarassa    mandassa   uttanaseyyakassa   sattatipi   na   hoti   kuto
panassa    uppajjissati    sattesu    byapado    anuseti    tvevassa
byapadanusayo     nanu    malunkyaputta    annatitthiya    paribbajaka
imina tarunupamena uparambhena uparambhissantiti.
     {154.1}  Evam  vutte  ayasma  anando  bhagavantam  etadavoca
etassa  bhagava  kalo  etassa  sugata  kalo yam bhagava pancorambhagiyani
sannojanani  deseyya  bhagavato  sutva  bhikkhu dharessantiti. Tenahananda
sunahi   sadhukam   manasikarohi   bhasissamiti   .   evam   bhanteti   kho
@Footnote: 1 Ma. Yu. anusetvevassa. sabbattha idisameva.
@2 Ma. malukyaputta. Yu. malunyaputta.
Ayasma anando bhagavato paccassosi.
     [155]    Bhagava   etadavoca   idhananda   assutava   puthujjano
ariyanam    adassavi    ariyadhammassa    akovido   ariyadhamme   avinito
sappurisanam     adassavi    sappurisadhammassa    akovido    sappurisadhamme
avinito   sakkayaditthipariyutthitena   cetasa   viharati  sakkayaditthiparetena
uppannaya    ca    sakkayaditthiya    nissaranam    yathabhutam   nappajanati
tassa   sa  sakkayaditthi  thamagata  appativinita  orambhagiyasannojanam .
Vicikicchapariyutthitena    cetasa   viharati   vicikicchaparetena   uppannaya
ca   vicikicchaya   nissaranam   yathabhutam   nappajanati  tassa  sa  vicikiccha
thamagata appativinita orambhagiyasannojanam.
     {155.1}   Silabbataparamasapariyutthitena  cetasa  viharati  silabbata-
paramasaparetena    uppannassa    ca    silabbataparamasassa    nissaranam
yathabhutam    nappajanati    tassa    so    silabbataparamaso   thamagato
appativinito      orambhagiyasannojanam      .      kamaragapariyutthitena
cetasa    viharati    kamaragaparetena    uppannassa   ca   kamaragassa
nissaranam    yathabhutam   nappajanati   tassa   so   kamarago   thamagato
appativinito    orambhagiyasannojanam   .   byapadapariyutthitena   cetasa
viharati    byapadaparetena    uppannassa    ca   byapadassa   nissaranam
yathabhutam   nappajanati   tassa   so   byapado  thamagato  appativinito
orambhagiyasannojanam    .    sutava   ca   kho   ananda   ariyasavako
Ariyanam    dassavi    ariyadhammassa    kovido    ariyadhamme    suvinito
sappurisanam   dassavi   sappurisadhammassa   kovido   sappurisadhamme  suvinito
na   sakkayaditthipariyutthitena   cetasa   viharati   na  sakkayaditthiparetena
uppannaya   ca   sakkayaditthiya   nissaranam   yathabhutam   pajanati   tassa
sa    sakkayaditthi   sanusaya   pahiyati   .   na   vicikicchapariyutthitena
cetasa   viharati   na   vicikicchaparetena   uppannaya   ca   vicikicchaya
nissaranam yathabhutam pajanati tassa sa vicikiccha sanusaya pahiyati.
     {155.2}   Na   silabbataparamasapariyutthitena   cetasa  viharati  na
silabbataparamasaparetena      uppannassa      ca     silabbataparamasassa
nissaranam   yathabhutam   pajanati   tassa   so  silabbataparamaso  sanusayo
pahiyati  .  na  kamaragapariyutthitena  cetasa  viharati  na kamaragaparetena
uppannassa   ca   kamaragassa   nissaranam   yathabhutam  pajanati  tassa  so
kamarago  sanusayo  pahiyati  .  na  byapadapariyutthitena  cetasa viharati
na   byapadaparetena   uppannassa   ca   byapadassa  nissaranam  yathabhutam
pajanati tassa so byapado sanusayo pahiyati.
     [156]  Yo  ananda  maggo  ya  patipada pancannam orambhagiyanam
sannojananam   pahanaya   tam   maggam   tam   patipadam  anagamma  pancoram-
bhagiyani   sannojanani   nassati   va   dakkhati   1-   va  pajahissati
vati   netam   thanam   vijjati   .  seyyathapi  ananda  mahato  rukkhassa
@Footnote: 1 Yu. dakkhiti. ito param idisameva.
Titthato   saravato   tacam   acchetva   pheggum  acchetva  saracchedo
bhavissatiti   netam   thanam   vijjati   evameva  kho  ananda  yo  maggo
ya    patipada    pancannam    orambhagiyanam    sannojananam   pahanaya
tam    maggam    tam   patipadam   anagamma   pancorambhagiyani   sannojanani
nassati va dakkhati va pajahissati vati netam thanam vijjati.
     {156.1}   Yo  ca  kho  ananda  maggo  ya  patipada  pancannam
orambhagiyanam   sannojananam   pahanaya   tam  maggam  tam  patipadam  agamma
pancorambhagiyani   sannojanani   nassati   va   dakkhati   va  pajahissati
vati   thanametam   vijjati   .   seyyathapi   ananda   mahato  rukkhassa
titthato  saravato  tacam  chetva  pheggum  chetva  saracchedo  bhavissatiti
thanametam   vijjati   evameva   kho  ananda  yo  maggo  ya  patipada
pancannam    orambhagiyanam    sannojananam    pahanaya   tam   maggam   tam
patipadam    agamma    pancorambhagiyani    sannojanani    nassati    va
dakkhati va pajahissati vati thanametam vijjati.
     {156.2}  Seyyathapi  ananda  ganga nadi pura udakassa samatittika
kakapeyya  atha  kho  1-  dubbalako  puriso  agaccheyya  aham  imissa
gangaya  nadiya  tiriyam  bahaya  sotam  chetva sotthina param gacchissamiti
so  na  sakkuneyya  gangaya  nadiya  tiriyam bahaya sotam chetva sotthina
param  gantum  evameva  kho  ananda  yassakassaci  sakkayanirodhaya  dhamme
desiyamane  cittam  na  pakkhandati  nappasidati  na  santitthati  na  vimuccati.
@Footnote: 1 Ma. Yu. ayam saddo natthi.
Seyyathapi  so  dubbalako  puriso  evameva  te  datthabba. Seyyathapi
ananda    ganga    nadi    pura   udakassa   samatittika   kakapeyya
atha   balava   puriso   agaccheyya   aham   imissa   gangaya   nadiya
tiriyam   bahaya   sotam   chetva   sotthina   param   gamissamiti   so
sakkuneyya   gangaya   nadiya   tiriyam  bahaya  sotam  chetva  sotthina
param   gantum   evameva   kho   ananda   yassakassaci   sakkayanirodhaya
dhamme   desiyamane   cittam   pakkhandati   pasidati  santitthati  vimuccati .
Seyyathapi so balava puriso evameva te datthabba.
     [157]  Katamo  ca  1-  ananda  maggo katama ca patipada pancannam
orambhagiyanam     sannojananam    pahanaya    .    idhananda    bhikkhu
upadhiviveka    akusalanam   dhammanam   pahana   sabbaso   kayadutthullanam
patippassaddhiya    vivicceva    kamehi    vivicca    akusalehi   dhammehi
savitakkam    savicaram    vivekajam    pitisukham    pathamam    jhanam   upasampajja
viharati   .   so   yadeva   tattha   hoti  rupagatam  vedanagatam  sannagatam
sankharagatam    vinnanagatam   te   dhamme   aniccato   dukkhato   rogato
gandato    sallato   aghato   abadhato   parato   palokato   sunnato
anattato   samanupassati   .   so  tehi  dhammehi  cittam  patipapeti  2-
so   tehi   dhammehi  cittam  patipapetva  3-  amataya  dhatuya  cittam
upasamharati    etam    santam    etam    panitam   yadidam   sabbasankharasamatho
@Footnote: 1 Yu. katamo cananda maggo katama patipadati dissati .  2 Si. Yu. pativapeti.
@Ma. patitthapeti .  3 Si. Yu. pativapetva. Ma. patitthapetva.
Sabbupadhipatinissaggo    tanhakkhayo    virago   nirodho   nibbananti  .
So   tatthatthito   asavanam   khayam   papunati  no  ce  asavanam  khayam
papunati    teneva    dhammaragena    taya    dhammanandiya    pancannam
orambhagiyanam    sannojananam    parikkhaya   opapatiko   hoti   tattha
parinibbayi   anavattidhammo   tasma   loka   .  ayampi  kho  ananda
maggo     ayam    patipada    pancannam    orambhagiyanam    sannojananam
pahanaya.
     {157.1}  Puna  caparam  ananda  bhikkhu vitakkavicaranam vupasama .pe.
Dutiyam   jhanam   upasampajja   viharati   .pe.  tatiyam  jhanam  .pe.  catuttham
jhanam  upasampajja  viharati  .  so  yadeva  tattha  hoti  rupagatam vedanagatam
sannagatam sankharagatam vinnanagatam .pe. Sannojananam pahanaya.
     [158]  Puna  caparam  ananda  bhikkhu  sabbaso  rupasannanam samatikkama
patighasannanam        atthangama       nanattasannanam       amanasikara
ananto   akasoti   akasanancayatanam   upasampajja   viharati  .  so
yadeva   tattha   hoti  vedanagatam  sannagatam  sankharagatam  vinnanagatam  te
dhamme    aniccato    dukkhato    rogato   gandato   sallato   aghato
abadhato    parato   palokato   sunnato   anattato   samanupassati  .
So   tehi   dhammehi   cittam   patipapeti   so   tehi  dhammehi  cittam
patipapetva   amataya   dhatuya   cittam   upasamharati  etam  santam  etam
panitam     yadidam    sabbasankharasamatho    sabbupadhipatinissaggo    tanhakkhayo
Virago   nirodho   nibbananti   .   so   tatthatthito   asavanam  khayam
papunati   no   ce   asavanam   khayam  papunati  teneva  dhammaragena
taya   dhammanandiya   pancannam   orambhagiyanam   sannojananam   parikkhaya
opapatiko   hoti  tattha  parinibbayi  anavattidhammo  tasma  loka .
Ayampi   kho   ananda   maggo   ayam  patipada  pancannam  orambhagiyanam
sannojananam pahanaya.
     {158.1}  Puna  caparam  ananda  bhikkhu  sabbaso  akasanancayatanam
samatikkamma     anantam     vinnananti     vinnanancayatanam    upasampajja
viharati. So yadeva tattha hoti vedanagatam .pe. Sannojananam pahanaya.
     {158.2}   Puna   caparam  ananda  bhikkhu  sabbaso  vinnanancayatanam
samatikkamma   natthi   kinciti   akincannayatanam   upasampajja   viharati  .
So   yadeva   tattha  hoti  vedanagatam  sannagatam  sankharagatam  vinnanagatam
te  dhamme   aniccato  dukkhato rogato gandato sallato aghato abadhato
parato  palokato  sunnato  anattato  samanupassati  .  so  tehi  dhammehi
cittam   patipapeti   so   tehi   dhammehi  cittam  patipapetva  amataya
dhatuya  cittam  upasamharati  etam  santam  etam  panitam yadidam sabbasankharasamatho
sabbupadhipatinissaggo    tanhakkhayo    virago   nirodho   nibbananti  .
So   tatthatthito   asavanam   khayam   papunati  no  ce  asavanam  khayam
papunati    teneva    dhammaragena    taya    dhammanandiya    pancannam
orambhagiyanam     sannojananam     parikkhaya     opapatiko     hoti
Tattha   parinibbayi   anavattidhammo   tasma   loka  .  ayam  1-  kho
ananda     maggo     ayam     patipada     pancannam    orambhagiyanam
sannojananam pahanayati.
     [159]   Eso   ce   bhante  maggo  esa  patipada  pancannam
orambhagiyanam    sannojananam    pahanaya   atha   kincarahi   idhekacce
bhikkhu   cetovimuttino   ekacce   bhikkhu   pannavimuttinoti   .  ettha
kho tesaham ananda indriyavemattatam vadamiti.
     Idamavoca    bhagava    attamano   ayasma   anando   bhagavato
bhasitam abhinanditi.
             Mahamalunkyovadasuttam nitthitam catuttham.
                   ----------------
@Footnote: 1 Ma. ayampi kho.
                       Bhaddalisuttam
     [160]  Evamme  sutam  ekam samayam bhagava savatthiyam viharati jetavane
anathapindikassa   arame   .   tatra   kho   bhagava  bhikkhu  amantesi
bhikkhavoti   .   bhadanteti   te   bhikkhu  bhagavato  paccassosum  .  bhagava
etadavoca   aham   kho  bhikkhave  ekasanabhojanam  bhunjami  ekasanabhojanam
kho     aham     bhikkhave    bhunjamano    appabadhatanca    sanjanami
appatankatanca      lahutthananca     balanca     phasuviharanca     etha
tumhepi    bhikkhave    ekasanabhojanam    bhunjatha    ekasanabhojanam   kho
bhikkhave     tumhepi     bhunjamana     appabadhatanca     sanjanissatha
appatankatanca lahutthananca balanca phasuviharancati.
     [161]   Evam   vutte   ayasma  bhaddali  bhagavantam  etadavoca
aham  kho  bhante  na  ussahami  ekasanabhojanam  bhunjitum  ekasanabhojananhi
me  bhante  bhunjato  siya  kukkuccam  siya  vippatisaroti  .  tenahi tvam
bhaddali   yattha   nimantito  assasi  tattha  ekadesam  bhunjitva  ekadesam
niharitvapi   paribhunjeyyasi   1-   evampi   kho   tvam   2-  bhaddali
bhunjamano   [3]-   yapessasiti   .   evampi   kho  aham  bhante  na
ussahami   bhunjitum   evampi  me  bhante  bhunjato  siya  kukkuccam  siya
vippatisaroti   .   atha   kho   ayasma  bhaddali  bhagavata  sikkhapade
pannapiyamane   bhikkhusanghe  sikkham  samadiyamane  anussaham  pavedesi .
@Footnote: 1 Ma. Yu. bhunjeyyasi .  2 Ma. ayam patho natthi .   3 Ma. ekasano.
Atha   kho  ayasma  bhaddali  sabbantam  temasam  na  bhagavato  sammukhibhavam
adasi yathatam satthu sasane sikkhaya aparipurakari 1-.
     [162]   Tena   kho   pana   samayena   sambahula  bhikkhu  bhagavato
civarakammam    karonti    nitthitacivaro    bhagava   temasaccayena   carikam
pakkamissatiti   .   atha   kho   ayasma   bhaddali   yena   te  bhikkhu
tenupasankami   upasankamitva   tehi   bhikkhuhi   saddhim  sammodi  sammodaniyam
katham    saraniyam    vitisaretva    ekamantam    nisidi   .   ekamantam
nisinnam   kho   ayasmantam   bhaddalim   te   bhikkhu  etadavocum  idam  kho
avuso   bhaddali   bhagavato  civarakammam  kariyati  2-  nitthitacivaro  bhagava
temasaccayena   carikam  pakkamissatiti  3-  .  inghavuso  bhaddali  etam
desam   4-  sadhukam  manasikarohi  ma  te  paccha  dukkarataram  ahositi .
Evamavusoti    kho   ayasma   bhaddali   tesam   bhikkhunam   patissutva
yena    bhagava    tenupasankami   upasankamitva   bhagavantam   abhivadetva
ekamantam   nisidi   .   ekamantam   nisinno   kho   ayasma   bhaddali
bhagavantam    etadavoca    accayo    mam   bhante   accagama   yathabalam
yathamulham    yathaakusalam    yoham   bhagavata   sikkhapade   pannapiyamane
bhikkhusanghe   sikkham   samadiyamane   anussaham  pavedesim  5-  tassa  me
bhante bhagava accayam accayato patigganhatu ayatim samvarayati.
     [163]   Taggha   tvam   bhaddali   accayo   accagama   yathabalam
@Footnote: 1 aparipurikaritipi patho .   2 Ma. karaniyam .   3 Ma. itisaddo natthi.
@4 Ma. dosakam. Yu. desakam .  5 Ma. pavedemi.
Yathamulham    yathaakusalam   yam   tvam   maya   sikkhapade   pannapiyamane
bhikkhusanghe    sikkham   samadiyamane   anussaham   pavedesi   [1]-  .
Samayopi   kho  te  bhaddali  appatividdho  ahosi  bhagava  kho  savatthiyam
viharati   bhagavapi   mam   janissati   bhaddali  nama  bhikkhu  satthu  sasane
sikkhaya   aparipurakariti   ayampi  kho  te  bhaddali  samayo  appatividdho
ahosi   .   samayopi  kho  te  bhaddali  appatividdho  ahosi  sambahula
kho   bhikkhu   savatthiyam   vassam   upagata  tepi  mam  janissanti  bhaddali
nama   bhikkhu   satthu   sasane  sikkhaya  aparipurakariti  ayampi  kho  te
bhaddali   samayo   appatividdho   ahosi  .  samayopi  kho  te  bhaddali
appatividdho    ahosi    sambahula   kho   bhikkhuniyo   savatthiyam   vassam
upagata    tapi    mam    janissanti    bhaddali   nama   bhikkhu   satthu
sasane   sikkhaya   aparipurakariti   ayampi   kho   te  bhaddali  samayo
appatividdho   ahosi   .   samayopi   kho   te   bhaddali  appatividdho
ahosi   sambahula   kho   upasaka   savatthiyam   pativasanti   tepi   mam
janissanti    bhaddali    nama    bhikkhu    satthu    sasane    sikkhaya
aparipurakariti    ayampi    kho    te   bhaddali   samayo   appatividdho
ahosi.
     {163.1}  Samayopi  kho  te  bhaddali appatividdho ahosi sambahula
kho   upasika   savatthiyam   pativasanti   tapi   mam  janissanti  bhaddali
nama   bhikkhu   satthu   sasane   sikkhaya   aparipurakariti   ayampi   kho
te   bhaddali   samayo   appatividdho   ahosi   .   samayopi  kho  te
@Footnote: 1 Po. yato ca kho tvam bhaddali accayam accayato disva yathadhammam patikarosi tante
@mayam patigganhama vuddhihesa bhaddali ariyassa vinaye yo accayam accayato disva
@yathadhammam patikaroti ayatim samvaram apajjatiti dissati.
Bhaddali   appatividdho   ahosi   sambahula   kho   [1]-  nanatitthiya
samanabrahmana    savatthiyam    vassam   upagata   tepi   mam   janissanti
bhaddali   nama   bhikkhu  samanassa  gotamassa  savako  therannataro  [2]-
satthu   sasane   sikkhaya   aparipurakariti   ayampi   kho   te  bhaddali
samayo appatividdho ahositi.
     {163.2}   Accayo   mam   bhante  accagama  yathabalam  yathamulham
yathaakusalam    yoham   bhagavata   sikakhapade   pannapiyamane   bhikkhusanghe
sikkham   samadiyamane   anussaham  pavedesim  3-  .  tassa   me  bhante
bhagava accayam accayato patigganhatu ayatim samvarayati.
     [164]   Taggha   tvam   bhaddali   accayo   accagama   yathabalam
yathamulham    yathaakusalam   yam   tvam   maya   sikkhapade   pannapiyamane
bhikkhusanghe   sikkham  samadiyamane  anussaham  pavedesi  .  tam  kim  mannasi
bhaddali  idhassa  bhikkhu  ubhatobhagavimutto  tamaham  evam  vadeyyam  ehi me
tvam  bhikkhu  panke  sankamo  hotiti  4-  api  nu  kho so sankameyya va
annena va kayam sannameyya noti va vadeyyati. No hetam bhante.
     {164.1}  Tam  kim mannasi bhaddali idhassa bhikkhu pannavimutto kayasakkhi
ditthippatto  saddhavimutto  dhammanusari  saddhanusari  tamaham  evam vadeyyam
ehi  me  tvam  bhikkhu  panke sankamo hotiti api nu kho so sankameyya va
annena  va kayam sannameyya noti va vadeyyati. No hetam bhante. Tam
@Footnote: 1 Ma. etthantare teti dissati .  2 Ma. bhikkhu .   3 Ma. pavedemi.
@4 Ma. Yu. hohiti.
Kim   mannasi   bhaddali   api   nu   tvam   bhaddali   1-   tasmim  samaye
ubhatobhagavimutto   va   hohi    pannavimutto   va   kayasakkhi   va
ditthippatto   va   saddhavimutto   va   dhammanusari  va  saddhanusari
vati  .  no  hetam  bhante  .  nanu  tvam  bhaddali  tasmim  samaye ritto
tuccho   aparaddhoti   .   evam   bhante  accayo  mam  bhante  accagama
yathabalam     yathamulham    yathaakusalam    yoham    bhagavata    sikkhapade
pannapiyamane     bhikkhusanghe     sikkham     samadiyamane     anussaham
pavedesim   tassa   me   bhante   bhagava  accayam  accayato  patigganhatu
ayatim samvarayati.
     [165]  Taggha  tvam  bhaddali  accayo  accagama yathabalam yathamulham
yathaakusalam   yam   tvam   maya   sikkhapade   pannapiyamane   bhikkhusanghe
sikkham    samadiyamane    anussaham   pavedesi   yato   ca   kho   tvam
bhaddali   accayam   accayato   disva   yathadhammam  patikarosi  tante  mayam
patigganhama   vuddhi   hesa   bhaddali   ariyassa   vinaye   yo  accayam
accayato disva yathadhammam patikaroti ayatim samvaram apajjati.
     [166]   Idha   bhaddali  ekacco  bhikkhu  satthu  sasane  sikkhaya
aparipurakari   hoti   tassa   evam   hoti   yannunaham  vivittam  senasanam
bhajeyyam   arannam   rukkhamulam   pabbatam   kandaram   giriguham   susanam  vanapattham
abbhokasam     palalapunjam     appevanamaham     uttarim    manussadhamma
alamariyananadassanavisesam    sacchikareyyanti   .   so   vivittam   senasanam
bhajati    arannam   rukkhamulam   pabbatam   kandaram   giriguham   susanam   vanapattham
@Footnote: 1 Ma. bhaddaliti alapanapadam natthi.
Abbhokasam   palalapunjam   tassa   tatha   vupakatthassa   viharato   satthapi
upavadati   anuvicca   vinnu   sabrahmacari   upavadanti  devatapi  upavadanti
attapi   1-   attanam   upavadati   so  sattharapi  upavadito  anuvicca
vinnuhi    sabrahmacarihi    upavadito   devatahipi   upavadito   attanapi
atta  2-  upavadito  na  3-  uttarim manussadhamma alamariyananadassanavisesam
sacchikaroti  tam  kissa  hetu  evanhetam  4-  bhaddali  hoti  yathatam satthu
sasane sikkhaya aparipurakarissa.
     [167]  Idha  pana  bhaddali  ekacco  bhikkhu  satthu sasane sikkhaya
paripurakari   hoti   tassa   evam   hoti   yannunaham   vivittam  senasanam
bhajeyyam   arannam   rukkhamulam   pabbatam   kandaram   giriguham   susanam  vanapattham
abbhokasam     palalapunjam     appevanamaham     uttarim    manussadhamma
alamariyananadassanavisesam    sacchikareyyanti   .   so   vivittam   senasanam
bhajati    arannam   rukkhamulam   pabbatam   kandaram   giriguham   susanam   vanapattham
abbhokasam   palalapunjam   tassa   tatha   vupakatthassa   viharato   satthapi
na   upavadati   anuvicca   vinnu   sabrahmacari   na   upavadanti  devatapi
na    upavadanti    attapi   attanam   na   upavadati   so   sattharapi
anupavadito    anuvicca   vinnuhi   sabrahmacarihi   anupavadito   devatahipi
anupavadito    attanapi    atta    anupavadito    uttarim   manussadhamma
alamariyananadassanavisesam    sacchikaroti    .    so   vivicceva   kamehi
@Footnote: 1 Ma. attana .  2 Ma. Yu. attananti sabbattha dissati .   3 Ma. nakaro natthi.
@4 Ma. evanhidam.
Vivicca   akusalehi   dhammehi   savitakkam   savicaram  vivekajam  pitisukham  pathamam
jhanam    upasampajja   viharati   tam   kissa   hetu   evanhetam   bhaddali
hoti yathatam satthu sasane sikkhaya paripurakarissa.
     {167.1}   Puna   caparam   bhaddali  bhikkhu  vitakkavicaranam  vupasama
ajjhattam   sampasadanam   cetaso   ekodibhavam  avitakkam  avicaram  samadhijam
pitisukham   dutiyam   jhanam   upasampajja   viharati  tam  kissa  hetu  evanhetam
bhaddali   hoti   yathatam   satthu   sasane   sikkhaya   paripurakarissa .
Puna   caparam   bhaddali   bhikkhu   pitiya  ca  viraga  .pe.  tatiyam  jhanam
upasampajja   viharati   tam  kissa  hetu  evanhetam  bhaddali  hoti  yathatam
satthu   sasane   sikkhaya   paripurakarissa  .  puna  caparam  bhaddali  bhikkhu
sukhassa   ca  pahana  .pe.  catuttham  jhanam  upasampajja  viharati  tam  kissa
hetu   evanhetam   bhaddali   hoti   yathatam   satthu   sasane  sikkhaya
paripurakarissa.
     [168]  So  evam  samahite citte parisuddhe pariyodate anangane
vigatupakkilese     mudubhute     kammaniye     thite     anenjappatte
pubbenivasanussatinanaya   cittam   abhininnameti   .   so   anekavihitam
pubbenivasam   anussarati   seyyathidam  ekampi  jatim  .pe.  iti  sakaram
sauddesam  anekavihitam  pubbenivasam  anussarati  tam  kissa  hetu  evanhetam
bhaddali hoti yathatam satthu sasane sikkhaya paripurakarissa.
     {168.1}   So   evam  samahite  citte  parisuddhe  pariyodate
Anangane   vigatupakkilese   mudubhute   kammaniye   thite  anenjappatte
sattanam    cutupapatananaya   cittam   abhininnameti   .   so   dibbena
cakkhuna    visuddhena    atikkantamanusakena   satte   passati   cavamane
upapajjamane    hine   panite   suvanne   dubbanne   sugate   duggate
yathakammupage  satte  pajanati  ime  vata  bhonto satta kayaduccaritena
samannagata    .pe.   vinipatam   nirayam   upapanna   ime   va   pana
bhonto   satta   kayasucaritena  samannagata  .pe.  sugatim  saggam  lokam
upapannati   .   iti   dibbena   cakkhuna  visuddhena  atikkantamanusakena
.pe.   yathakammupage   satte   pajanati   tam  kissa  hetu  evanhetam
bhaddali hoti yathatam satthu sasane sikkhaya paripurakarissa.
     {168.2}   So   evam  samahite  citte  parisuddhe  pariyodate
anangane   vigatupakkilese   mudubhute   kammaniye   thite  anenjappatte
asavanam   khayananaya   cittam   abhininnameti   .   so   idam  dukkhanti
yathabhutam   pajanati   .pe.   ayam   dukkhanirodhagamini  patipadati  yathabhutam
pajanati   ime   asavati   yathabhutam   pajanati   ayam  asavasamudayoti
yathabhutam    pajanati   ayam   asavanirodhoti   yathabhutam   pajanati   ayam
asavanirodhagamini    patipadati   yathabhutam   pajanati   .   tassa   evam
janato   evam   passato   kamasavapi   cittam   vimuccati   ditthasavapi
cittam    vimuccati    bhavasavapi   cittam   vimuccati   avijjasavapi   cittam
vimuccati     vimuttasmim     vimuttamiti    nanam    hoti    khina    jati
Vusitam    brahmacariyam    katam   karaniyam   naparam   itthattayati   pajanati
tam   kissa   hetu   evanhetam   bhaddali   hoti  yathatam  satthu  sasane
sikkhaya paripurakarissati.
     {168.3}   Evam  vutte  ayasma  bhaddali  bhagavantam  etadavoca
ko  nu  kho  bhante  hetu  ko  paccayo  yenamidhekaccam  bhikkhum pavayha 1-
pavayha  karanam  karonti  ko  pana  bhante  hetu ko paccayo yenamidhekaccam
bhikkhum no tatha 2- pavayha pavayha karanam karontiti.
     [169]   Idha   bhaddali   ekacco   bhikkhu  abhinhapattiko  hoti
apattibahulo     so    bhikkhuhi    vuccamano    annenannam    paticarati
bahiddha   katham   apanameti   kopanca   dosanca  appaccayanca  patukaroti
na  samma  vattati  na  lomam  pateti  na  nittharam  vattati  yena  sangho
attamano   hoti   tam   karomiti   naha  3-  .  tatra  bhaddali  bhikkhunam
evam   hoti   ayam   kho   avuso  bhikkhu  abhinhapattiko  apattibahulo
so    bhikkhuhi    vuccamano    annenannam    paticarati    bahiddha   katham
apanameti      kopanca      dosanca      appaccayanca     patukaroti
na   samma   vattati   na   lomam   pateti   na  nittharam  vattati  yena
sangho   attamano   hoti   tam   karomiti   naha   sadhu   vatayasmanto
imassa   bhikkhuno  tatha  tatha  upaparikkhatha  yathayidam  4-  adhikaranam  na  5-
khippameva   vupasammeyyati   .   tassa   kho   evam   bhaddali  bhikkhuno
@Footnote: 1 Ma. pasayha pasayha. aparampi idisameva .   2 Ma. tatha tatha .  3 Po. ahati
@sabbattha dissati .   4 Si. Yu. yathassidam .   5 Ma. nakaro natthi.
Bhikkhu    tatha   tatha   upaparikkhanti   yathayidam   adhikaranam   na   khippameva
vupasammati.
     {169.1}   Idha   pana  bhaddali  ekacco  bhikkhu  abhinhapattiko
hoti   apattibahulo   so   bhikkhuhi   vuccamano   nannenannam  paticarati
bahiddha   katham   na   apanameti   na   kopanca   dosanca   appaccayanca
patukaroti    samma    vattati    lomam    pateti    nittharam   vattati
yena   sangho   attamano   hoti  tam  karomiti  aha  .  tatra  bhaddali
bhikkhunam    evam    hoti   ayam   kho   avuso   bhikkhu   abhinhapattiko
apattibahulo    so    bhikkhuhi    vuccamano    nannenannam    paticarati
bahiddha   katham   na   apanameti   na   kopanca   dosanca   appaccayanca
patukaroti   samma   vattati   lomam   pateti   nittharam   vattati  yena
sangho   attamano   hoti   tam   karomiti   aha   sadhu   vatayasmanto
imassa   bhikkhuno   tatha   tatha   upaparikkhatha  yathayidam  adhikaranam  khippameva
vupasammeyyati   .   tassa   kho   evam  bhaddali  bhikkhuno  bhikkhu  tatha
tatha upaparikkhanti yathayidam adhikaranam khippameva vupasammati.
     [170]   Idha   bhaddali   ekacco   bhikkhu  adhiccapattiko  hoti
anapattibahulo    so    bhikkhuhi    vuccamano    annenannam    paticarati
bahiddha   katham   apanameti   kopanca   dosanca  appaccayanca  patukaroti
na  samma  vattati  na  lomam  pateti  na  nittharam  vattati  yena  sangho
attamano   hoti   tam   karomiti  naha  .  tatra  bhaddali  bhikkhunam  evam
hoti    ayam    kho   avuso   bhikkhu   adhiccapattiko   anapattibahulo
So     bhikkhuhi     vuccamano     annenannam     paticarati     bahiddha
katham    apanameti    kopanca   dosanca   appaccayanca   patukaroti   na
samma   vattati   na   lomam  pateti  na  nittharam  vattati  yena  sangho
attamano   hoti   tam   karomiti   naha   sadhu   vatayasmanto   imassa
bhikkhuno   tatha   tatha   upaparikkhatha  yathayidam  adhikaranam  na  1-  khippameva
vupasammeyyati   .   tassa   kho   evam  bhaddali  bhikkhuno  bhikkhu  tatha
tatha upaparikkhanti yathayidam adhikaranam na khippameva vupasammati.
     {170.1}  Idha  pana  bhaddali  ekacco  bhikkhu adhiccapattiko hoti
anapattibahulo   so   bhikkhuhi   vuccamano   nannenannam   paticarati   na
bahiddha    katham    apanameti    na    kopanca   dosanca   appaccayanca
patukaroti   samma   vattati   lomam   pateti   nittharam   vattati  yena
sangho   attamano   hoti   tam   karomiti   aha   .   tatra   bhaddali
bhikkhunam    evam    hoti   ayam   kho   avuso   bhikkhu   adhiccapattiko
anapattibahulo    so    bhikkhuhi    vuccamano    nannenannam   paticarati
na   bahiddha   katham   apanameti   na   kopanca   dosanca   appaccayanca
patukaroti   samma   vattati   lomam   pateti   nittharam   vattati  yena
sangho   attamano   hoti   tam   karomiti   aha   sadhu   vatayasmanto
imassa   bhikkhuno   tatha   tatha   upaparikkhatha  yathayidam  adhikaranam  khippameva
vupasammeyyati   .   tassa   kho   evam  bhaddali  bhikkhuno  bhikkhu  tatha
tatha upaparikkhanti yathayidam adhikaranam khippameva vupasammati.
@Footnote: 1 Ma. nakaro natthi.
     [171]   Idha   bhaddali   ekacco   bhikkhu  saddhamattakena  vahati
pemamattakena   .   tatra   bhaddali   bhikkhunam   evam   hoti   ayam  kho
avuso   bhikkhu   saddhamattakena   vahati   pemamattakena  sace  mayam  imam
bhikkhum   pavayha   pavayha   karanam   karessama   1-   ma  yampissa  tam
saddhamattakam   pemamattakam   tamhapi   parihayiti   .  seyyathapi  bhaddali
purisassa   ekam  cakkhum  2-  tassa  mittamacca  natisalohita  tam  ekam
cakkhum   rakkheyyum   ma   yampissa   tam   ekam  cakkhum  tamhapi  parihayiti
evameva  3-  kho  4-  bhaddali  idhekacco  bhikkhu  saddhamattakena vahati
pemamattakena   .   tatra   bhaddali   bhikkhunam   evam   hoti   ayam  kho
avuso   bhikkhu   saddhamattakena   vahati   pemamattakena  sace  5-  mayam
imam   bhikkhum   pavayha  pavayha  karanam  karessama  6-  ma  yampissa  tam
saddhamattakam  pemamattakam  tamhapi  parihayiti  .  ayam  kho  7-   bhaddali
hetu   ayam   paccayo   yenamidhekaccam  8-  bhikkhum  pavayha  pavayha  karanam
karenti   ayam   pana  bhaddali  hetu  ayam  paccayo  yenamidhekaccam  bhikkhum
na tatha pavayha pavayha karanam karentiti 9-.
     {171.1}  Ko  nu  kho  bhante  hetu  ko  paccayo  yena pubbe
appatarani   ceva   sikkhapadani   ahesum   bahutara   ca  bhikkhu  annaya
santhahimsu   ko   pana   bhante  hetu  ko  paccayo  yenetarahi  bahutarani
ceva sikkhapadani ahesum appatara ca bhikkhu annaya santhahantiti.
     [172]    Evanhetam    bhaddali   hoti   sattesu   hayamanesu
@Footnote: 1-6 Po. Ma. Yu. karissama .  2 Po. ekacakkhu .   3 Ma. evamevam.
@4-7 Ma. khoti saddo natthi .  5 Po. sabbe.
@8 Ma. yenamidhekacce bhikkhu tatha tatha pasayha pasuyha karanam
@karontiti .    9 Po. yenapi idhekacce bhikkhu tatha pavayha karanam karentiti.
Saddhamme    antaradhayamane    bahutarani   ceva   sikkhapadani   honti
appatara   ca   bhikkhu   annaya   santhahanti   .   na   tava   bhaddali
sattha    savakanam    sikkhapadam    pannapeti   yava   na   idhekacce
asavatthaniya dhamma sanghe patubhavanti.
     {172.1}  Yato  ca  kho  bhaddali idhekacce asavatthaniya dhamma
sanghe    patubhavanti   atha   sattha   savakanam   sikkhapadam   pannapeti
tesamyeva   asavatthaniyanam   dhammanam  patighataya  .  na  tava  bhaddali
idhekacce   asavatthaniya  dhamma  sanghe  patubhavanti  yava  na  sangho
mahattam  patto  hoti  .  yato  ca  kho  bhaddali sangho mahattam patto 1-
hoti   atha   idhekacce  asavatthaniya  dhamma  sanghe  patubhavanti  atha
sattha   savakanam   sikkhapadam   pannapeti   tesamyeva   asavatthaniyanam
dhammanam   patighataya   .  na  tava  bhaddali  idhekacce  asavatthaniya
dhamma  sanghe  patubhavanti  yava na sangho labhaggam patto hoti ... Yasaggam
patto  hoti  ...  bahusaccam  patto  hoti ... Rattannutam patto hoti.
Yato  ca  kho  bhaddali  sangho  rattannutam  patto  hoti  atha  idhekacce
asavatthaniya   dhamma   sanghe   patubhavanti   atha   sattha   savakanam
sikkhapadam     pannapeti     tesamyeva     asavatthaniyanam     dhammanam
patighataya.
     [173]   Appaka   kho  tumhe  bhaddali  tena  samayena  ahuvattha
yada   vo   aham   ajaniyasusupamam   dhammapariyayam   desesim   tam   sarasi
@Footnote: 1 Ma. pattoti dissati. hotiti na dissati.
Tvam  1-  bhaddaliti  .  no  hetam  bhante  .  tatra bhaddali kim 2- hetum
paccesiti   .   so   hi   nunaham   bhante   digharattam   satthu   sasane
sikkhaya   aparipurakari   ahosinti   .  na  kho  bhaddali  eseva  hetu
esa   paccayo   apica   me   tvam   bhaddali  digharattam  cetasa  ceto
paricca  vidito  navayam  3-  moghapuriso maya dhamme desiyamane atthikatva
manasikatva     sabbacetaso     samannaharitva     ohitasoto    dhammam
sunatiti    apica    te   aham   bhaddali   ajaniyasusupamam   dhammapariyayam
desissami   tam   sunahi   sadhukam   manasikarohi   bhasissamiti   .  evam
bhanteti kho ayasma bhaddali bhagavato paccassosi.
     [174]  Bhagava  etadavoca  seyyathapi  bhaddali  dakkho assadamako
bhadram   assajaniyam  labhitva  pathameneva  mukhadhane  karanam  kareti .
Tassa    mukhadhane    karanam   kariyamanassa   hontiyeva   visukayitani
visevitani    vipphanditani    kanici    kanici    yathatam    akaritapubbam
karanam    kariyamanassa    .    so    abhinhakarana    anupubbakarana
tasmim  thane  parinibbayati  .  yato  kho  bhaddali  bhadro  assajaniyo
abhinhakarana      anupubbakarana      tasmim     thane     parinibbuto
hoti   tamenam   assadamako   uttarim   karanam   kareti   yugadhane .
Tassa    yugadhane    karanam   kariyamanassa   hontiyeva   visukayitani
visevitani    vipphanditani    kanici    kanici    yathatam    akaritapubbam
karanam    kariyamanassa    .    so    abhinhakarana    anupubbakarana
@Footnote: 1 Ma. ayam patho natthi .  2 Ma. Yu. kam .   3 Ma. na cayam.
Tasmim thane parinibbayati.
     {174.1}  Yato  kho  bhaddali  bhadro  assajaniyo abhinhakarana
anupubbakarana   tasmim   thane   parinibbuto   hoti   tamenam  assadamako
uttarim  karanam  kareti  anukkame  mandale  khurakase  1- dhave varatthe
rajagune  rajavamse  uttame  jave  uttame  haye  uttame  sakhalye.
Tassa  uttame  jave  uttame  haye uttame sakhalye karanam kariyamanassa
hontiyeva    visukayitani    visevitani   vipphanditani   kanici   kanici
yathatam   akaritapubbam   karanam   kariyamanassa   .   so   abhinhakarana
anupubbakarana   tasmim   thane   parinibbayati   .   yato   [2]-  kho
bhaddali     bhadro     assajaniyo    abhinhakarana    anupubbakarana
tasmim   thane   parinibbuto   hoti   tamenam   assadamako  uttarim  vanniyam
ca   baliyam   3-  ca  anuppavecchati  .  imehi  kho  bhaddali  dasahangehi
samannagato    bhadro   assajaniyo   rajaraho   hoti   rajabhoggo
ranno angantveva 4- sankhyam gacchati
     {174.2}  evameva  kho  bhaddali  dasahi dhammehi samannagato bhikkhu
ahuneyyo   hoti   pahuneyyo   dakkhineyyo   anjalikaraniyo  anuttaram
punnakkhettam   lokassati   5-   katamehi   dasahi   idha   bhaddali  bhikkhu
asekhaya   sammaditthiya   samannagato  hoti  asekhena  sammasankappena
samannagato  hoti  asekhaya  sammavacaya  samannagato  hoti  asekhena
sammakammantena     samannagato    hoti    asekhena    sammaajivena
samannagato     hoti     asekhena     sammavayamena    samannagato
@Footnote: 1 Yu. khurakaye .    2 Yu. etthantare casaddo atthi .   3 Ma. paniyanca.
@4 Yu. anganteva .   5 Ma. Yu. itisaddo natthi.
Hoti  asekhaya  sammasatiya  samannagato  hoti  asekhena sammasamadhina
samannagato    hoti    asekhena    sammananena   samannagato   hoti
asekhaya   sammavimuttiya   samannagato   hoti   imehi   kho  bhaddali
dasahi   dhammehi   samannagato   bhikkhu   ahuneyyo   hoti  pahuneyyo
dakkhineyyo anjalikaraniyo anuttaram punnakkhettam lokassati.
     {174.3}  Idamavoca  bhagava  attamano  ayasma  bhaddali bhagavato
bhasitam abhinanditi.
                 Bhaddalisuttam nitthitam pancamam.
                       ---------
                     Ladukikopamasuttam 1-
     [175]   Evamme   sutam   ekam   samayam   bhagava  anguttarapesu
viharati   apanam   nama   anguttarapanam   nigamo   .  atha  kho  bhagava
pubbanhasamayam     nivasetva     pattacivaramadaya     apanam    pindaya
pavisi   .   apane   pindaya  caritva  pacchabhattam  pindapatapatikkanto
yenannataro    vanasando    tenupasankami    divaviharaya   tam   vanasandam
ajjhogahetva    2-   annatarasmim   rukkhamule   divaviharam   nisidi  .
Ayasmapi   kho   udayi   pubbanhasamayam   nivasetva   pattacivaramadaya
apanam   pindaya   pavisi   .   apane   pindaya  caritva  pacchabhattam
pindapatapatikkanto      yena      so      vanasando     tenupasankami
divaviharaya     tam    vanasandam    ajjhogahetva    3-    annatarasmim
rukkhamule  divaviharam  nisidi  .  atha  kho  ayasmato udayissa rahogatassa
patisallinassa   evam   cetaso   parivitakko   udapadi   bahunnam  vata  no
bhagava  dukkhadhammanam  apahatta  4-  bahunnam  vata  no  bhagava  sukhadhammanam
upahatta   bahunnam   vata   no   bhagava   akusalanam   dhammanam  apahatta
bahunnam   vata   no   bhagava  kusalanam  dhammanam  upahattati  .  atha  kho
ayasma   udayi   sayanhasamayam   patisallana   vutthito   yena  bhagava
tenupasankami upasankamitva bhagavantam abhivadetva ekamantam nisidi.
     [176]   Ekamantam   nisinno   kho   ayasma   udayi  bhagavantam
@Footnote: 1 Ma. latukikopamasuttam .    2-3 Po. Ma. ajjhogahetva. Yu. ajjhogahitva.
@4 Po. upahanta.
Etadavoca    idha    mayham    bhante   rahogatassa   patisallinassa   evam
cetaso   parivitakko   udapadi   bahunnam   vata  no  bhagava  dukkhadhammanam
apahatta   bahunnam   vata   no   bhagava   sukhadhammanam   upahatta  bahunnam
vata   no   bhagava   akusalanam   dhammanam   apahatta   bahunnam  vata  no
bhagava   kusalanam   dhammanam   upahattati   .   mayanhi   bhante   pubbe
sayanceva  bhunjama  pato  ca  diva  ca  vikale  .  ahu  kho so 1-
bhante   samayo   yam   bhagava   bhikkhu  amantesi  ingha  tumhe  bhikkhave
etam   diva   vikalabhojanam   pajahathati  .  tassa  mayham  bhante  ahudeva
annathattam   ahudeva   2-   domanassam   yampi   no   saddha   gahapatika
diva   vikale   panitam   khadaniyam   bhojaniyam  denti  tassapi  no  bhagava
pahanamaha   tassapi   no   sugato   patinissaggamahati  te  mayam  bhante
bhagavati    pemanca    garavanca    hirinca    ottappanca   sampassamana
evantam   diva   vikalabhojanam   pajahimha   te  mayam  bhante  sayanceva
bhunjama   pato   ca   ahu  kho  so  bhante  samayo  yam  bhagava  bhikkhu
amantesi   ingha   tumhe  bhikkhave  etam  rattim  vikalabhojanam  pajahathati
tassa   mayham   bhante   ahudeva   annathattam   ahudeva   domanassam  yampi
no    imesam   dvinnam   bhattanam   panitasankhatataram   3-   tassapi   no
bhagava pahanamaha tassapi no sugato patinissaggamahati.
     {176.1}  Bhutapubbam  bhante  annataro  puriso  diva  supeyyam  4-
labhitva  pajapatim  5-  evamaha  handa  6-  imam  nikkhipatha  sayam sabbeva
@Footnote: 1 Po. ahu so kho. aparampi idisameva .   2 Yu. ahu .   3 Ma. panitasankhatam.
@Yu. panitasankhatataram .  4 Ma. sukhapeyyam .   5 Ma. Yu. ayam patho natthi.
@6 Ma. Yu. handa ca imam.
Samagga    bhunjissamati    yakaci   bhante   sankhatiyo   sabba   ta
rattim   appa   diva   te   mayam   bhante   bhagavati  pemanca  garavanca
hirinca    ottappanca    sampassamana    evantam   rattim   vikalabhojanam
pajahimha   .   bhutapubbam   bhante   bhikkhu   rattandhakaratimisayam   pindaya
caranta   candanikampi   pavisanti  oligallepi  papatanti  kantakarajimpi  1-
arohanti    suttampi    gavim    arohanti   manavehipi   samagacchanti
katakammehipi     akatakammehipi     matugamopi     te     asaddhammena
nimanteti    .    bhutapubbaham    bhante    rattandhakaratimisayam   pindaya
carami   addasa   kho   mam   bhante   annatara   itthi   vijjantarikaya
bhajanam   dhovanti  disva  mam  bhita  vissaramakasi  abbhumme  2-  pisaco
vata manti.
     {176.2}  Evam  vutte  aham  bhante  tam  itthim  etadavocam na 3-
bhagini   pisaco   bhikkhu   pindaya  thitoti  .  bhikkhussa  atu  mari  4-
bhikkhussa  matu  mari  varante  bhikkhu  tinhena  govikantanena 5- kucchi 6-
parikanto  7-  na  tveva  8-  yam  rattandhakaratimisayam  kucchihetu pindaya
carasiti   9-   .  tassa  mayham  bhante  tadanussarato  evam  hoti  bahunnam
vata   no   bhagava   dukkhadhammanam   apahatta   bahunnam  vata  no  bhagava
sukhadhammanam   upahatta   bahunnam   vata   no   bhagava  akusalanam  dhammanam
apahatta bahunnam vata no bhagava kusalanam dhammanam upahattati.
     [177]  Evameva  panudayi  idhekacce  moghapurisa  idam  pajahathati
@Footnote: 1 Si. Yu. kantakavattampi. Ma. kantakavatampi .   2 Ma. abbhu me.
@3 Ma. naham .   4 Ma. mari .   5 Yu. govikattanena .   6 Ma. kotthake kucchim.
@7 Yu. parikatto .  8 Ma. natveva varam. Yu. na tvevaya .  9 Yu. carasa.
Maya    vuccamana    te    evamahamsu   kim   panimassa   appamattakassa
oramattakassa   adhisallikhatevayam   1-  samanoti  te  tanceva  nappajahanti
mayi   ca   appaccayam   upatthapenti   2-   ye   ca  bhikkhu  sikkhakama
tesantam   udayi   hoti   balavam   bandhanam   dalham   bandhanam   thiram  bandhanam
aputikam   bandhanam   thulo   kalingaro   .   seyyathapi   udayi   ladukika
sakunika   putilataya   bandhanena   bandha   3-  tattheva  vadham  va  bandham
va   maranam   va  agameti  yo  nu  kho  udayi  evam  vadeyya  yena
sa   ladukika   sakunika   putilataya   bandhanena   bandha   tattheva  vadham
va   bandham   va   maranam   va   agameti  tanhi  tassa  abalam  bandhanam
dubbalam   bandhanam   putikam   bandhanam   asarakam   bandhananti   samma  4-  nu
kho so udayi vadamano vadeyyati.
     {177.1}  No  hetam  bhante  yena  sa  bhante  ladukika sakunika
putilataya   bandhanena   bandha  tattheva  vadham  va  bandham  va  maranam  va
agameti   tanhi   tassa   balavam   bandhanam   dalham   bandhanam  thiram  bandhanam
aputikam   bandhanam   thulo   kalingaroti   evameva  kho  udayi  idhekacce
moghapurisa    idam    pajahathati    maya   vuccamana   te   evamahamsu
kim    panimassa    appamattakassa    oramattakassa   adhisallikhatevayam   5-
samanoti   te   tanceva   nappajahanti   mayi   ca  appaccayam  upatthapenti
ye   ca   bhikkhu   sikkhakama   tesantam   udayi   hoti  balavam  bandhanam
dalham bandhanam thiram bandhanam aputikam bandhanam thulo kalingaro.
@Footnote: 1-5 Ma. adhisallekhatevayam .  2 Ma. Yu. upatthapenti .   3 Si. Yu. baddha.
@4 Yu. sammannu.
     [178]   Idha   panudayi   ekacce   kulaputta   idam   pajahathati
maya    vuccamana    te    evamahamsu   kim   panimassa   appamattakassa
oramattakassa    pahatabbassa   yassa   no   bhagava   pahanamaha   yassa
no   sugato   patinissaggamahati   te   tanceva   pajahanti  mayi  ca  na
appaccayam   upatthapenti   ye   ca   bhikkhu  sikkhakama  te  tam  pahaya
appossukka   pannaloma   paradavutta  1-  migabhutena  cetasa  viharanti
tesantam   udayi   hoti   abalam   bandhanam   dubbalam  bandhanam  putikam  bandhanam
asarakam   bandhanam   .   seyyathapi   udayi   ranno  nago  isadanto
urulhavabhijato   2-  sangamavacaro  dalhehi  varattehi  3-  bandhanehi
bandho   isakamyeva   kayam   sannametva   tani  bandhanani  sanchinditva
sampadaletva   yenakamam  pakkamati  yo  nu  kho  udayi  evam  vadeyya
yehi   so   ranno  nago  isadanto  urulhavabhijato  sangamavacaro
dalhehi  varattehi  bandhanehi  bandho  isakamyeva  tayam  4-  sannametva
tani    bandhanani    sanchinditva   sampadaletva   yenakamam   pakkamati
tanhi    tassa   balavam   bandhanam   dalham   bandhanam   thiram   bandhanam   aputikam
bandhanam   thulo   kalingaroti   samma   nu   kho   so  udayi  vadamano
vadeyyati.
     {178.1}   No  hetam  bhante  yehi  bhante  so  ranno  nago
isadanto    urulhavabhijato    sangamavacaro    dalhehi    varattehi
bandhanehi   bandho   isakamyeva   kayam   sannametva   tani   bandhanani
@Footnote: 1 Ma. paradattavutta .   2 Yu. ubbulhavabhijato. aparampi idisameva.
@3 Yu. varattehi .  4 Yu. kayam.
Sanchinditva    sampadaletva    yenakamam    pakkamati    tanhi    tassa
abalam bandhanam .pe. Asarakam bandhananti.
     {178.2}   Evameva   kho   udayi   idhekacce  kulaputta  idam
pajahathati   maya  vuccamana  te  evamahamsu  kim  panimassa  appamattakassa
oramattakassa    pahatabbassa   yassa   no   bhagava   pahanamaha   yassa
no   sugato   patinissaggamahati   te   tanceva   pajahanti  mayi  ca  na
appaccayam   upatthapenti   ye   ca   bhikkhu  sikkhakama  te  tam  pahaya
appossukka    pannaloma   paradavutta   migabhutena   cetasa   viharanti
tesantam udayi hoti abalam bandhanam putikam bandhanam asarakam bandhanam.
     [179]  Seyyathapi  udayi  puriso  daliddo  assako analiyo 1-
tassassa   ekam   agarakam   oluggaviluggam  kakatidayim  2-  na  paramarupam
eka   kalopika  3-  oluggavilugga  na  paramarupa  ekissa  kumbhiya
dhannasamavapakam    na   paramarupam   eka   jayika   na   paramarupa   so
aramagatam   bhikkhum   passeyya   sudhotahatthapadam   manunnam  bhojanam  bhuttavim
sitaya   chayaya   nisinnam   adhicitte   yuttam   .  tassa  evamassa  sukham
vata   bho   samannam   arogyam   vata   bho  samannam  so  vatassam  4-
yoham    kesamassum   oharetva   kasayani   vatthani   acchadetva
agarasma   anagariyam   pabbajeyyanti   .   so   na  sakkuneyya  ekam
agarakam    oluggaviluggam    kakatidayim   na   paramarupam   pahaya   ekam
@Footnote: 1 Si. Yu. analhiyo .   2 Po. kakatisayam .  ito param idisameva.
@3 Yu. khatopika .   4 Ma. vatassa.
Kalopikam    oluggaviluggam    na   paramarupam   pahaya   ekissa   kumbhiya
dhannasamavapakam    na    paramarupam   pahaya   ekam   jayikam   na   paramarupam
pahaya   kesamassum   oharetva   kasayani   vatthani   acchadetva
agarasma   anagariyam  pabbajitum  .  yo  nu  kho  udayi  evam  vadeyya
yehi   so   puriso   bandhanehi   bandho   na   sakkoti  ekam  agarakam
oluggaviluggam    kakatidayim    na   paramarupam   pahaya   ekam   kalopikam
oluggaviluggam   na   paramarupam   pahaya   ekissa  kumbhiya  dhannasamavapakam
na   paramarupam   pahaya   ekam   jayikam   na   paramarupam  pahaya  kesamassum
oharetva   kasayani   vatthani  acchadetva  agarasma  anagariyam
pabbajitum   tanhi   tassa   abalam   bandhanam   dubbalam   bandhanam  putikam  bandhanam
asarakam bandhananti samma nu kho so udayi vadamano vadeyyati.
     {179.1} No hetam bhante yehi 1- bhante so puriso bandhanehi bandho
na   sakkoti   ekam   agarakam   oluggaviluggam  kakatidayim  na  paramarupam
pahaya   ekam   kalopikam   oluggaviluggam   na  paramarupam  pahaya  ekissa
kumbhiya   dhannasamavapakam   na  paramarupam  pahaya  ekam  jayikam  na  paramarupam
pahaya   kesamassum   oharetva   kasayani   vatthani   acchadetva
agarasma    anagariyam    pabbajitum    tanhi    tassa    balavam    bandhanam
dalham bandhanam thiram bandhanam aputikam bandhanam thulo kalingaroti.
     {179.2}  Evameva  kho udayi idhekacce moghapurisa idam pajahathati
maya  vuccamana  te  evamahamsu  kim  panimassa appamattakassa oramattakassa
@Footnote: 1 Ma. Yu. yehi so bhante.
Adhisallikhatevayam   samanoti   te  tanceva  nappajahanti  mayi  ca  appaccayam
upatthapenti   ye   ca  bhikkhu  sikkhakama  tesantam  udayi  hoti  balavam
bandhanam dalham bandhanam thiram bandhanam aputikam bandhanam thulo kalingaroti.
     [180]  Seyyathapi  udayi  gahapati  va  gahapatiputto  va  addho
mahaddhano   mahabhogo   nekanam   nikkhagananam  cayo  nekanam  dhannagananam
cayo   nekanam   khettagananam  cayo  nekanam  vatthugananam  cayo  nekanam
bhariyagananam   cayo   nekanam   dasagananam   cayo   nekanam   dasigananam
cayo    so    aramagatam   bhikkhum   passeyya   sudhotahatthapadam   manunnam
bhojanam   bhuttavim   sitaya   chayaya   nisinnam   adhicitte  1-  yuttam .
Tassa   evamassa   sukham  vata  bho  samannam  arogyam  vata  bho  samannam
so    vatassam   yoham   kesamassum   oharetva   kasayani   vatthani
acchadetva   agarasma   anagariyam  pabbajeyyanti  .  so  sakkuneyya
nekani   nikkhaganani   pahaya   nekani   dhannaganani   pahaya   nekani
khettaganani     pahaya     nekani    vatthuganani    pahaya    nekani
bhariyaganani   pahaya   nekani   dasaganani   pahaya  nekani  dasiganani
pahaya   kesamassum   oharetva   kasayani   vatthani   acchadetva
agarasma   anagariyam  pabbajitum  .  yo  nu  kho  udayi  evam  vadeyya
yehi   so   gahapati   va  gahapatiputto  va  bandhanehi  bandho  sakkoti
nekani   nikkhaganani   pahaya   nekani   dhannaganani   pahaya   nekani
@Footnote: 1 Po. vivitate.
Khettaganani   pahaya   nekani   vatthuganani  pahaya  nekani  bhariyaganani
pahaya    nekani   dasaganani   pahaya   nekani   dasiganani   pahaya
kesamassum   oharetva   kasayani  vatthani  acchadetva  agarasma
anagariyam   pabbajitum   tanhi   tassa   balavam   bandhanam   dalham  bandhanam  thiram
bandhanam   aputikam   bandhanam  thulo  kalingaroti  samma  nu  kho  so  udayi
vadamano vadeyyati.
     {180.1}  No  hetam bhante yehi bhante so gahapati va gahapatiputto
va   bandhanehi   bandho   sakkoti  nekani  nikkhaganani  pahaya  nekani
dhannaganani   pahaya   nekani   khettaganani  pahaya  nekani  vatthuganani
pahaya  nekani  bhariyaganani  pahaya  nekani  dasaganani  pahaya  nekani
dasiganani    pahaya    kesamassum   oharetva   kasayani   vatthani
acchadetva    agarasma   anagariyam   pabbajitum   tanhi   tassa   abalam
bandhanam dubbalam bandhanam putikam bandhanam asarakam bandhananti.
     {180.2}  Evameva  kho  udayi idhekacce kulaputta idam pajahathati
maya    vuccamana    te    evamahamsu   kim   panimassa   appamattakassa
oramattakassa   pahatabbassa   yassa   no  bhagava  pahanamaha  yassa  no
sugato   patinissaggamahati  te  tanceva  pajahanti  mayi  ca  na  appaccayam
upatthapenti   ye  ca  bhikkhu  sikkhakama  te  tam  pahaya  appossukka
pannaloma   paradavutta   migabhutena   cetasa   viharanti  tesantam  udayi
hoti abalam bandhanam dubbalam bandhanam putikam bandhanam asarakam bandhanam.
     [181]  Cattarome  udayi  puggala  santo  samvijjamana lokasmim
Katame   cattaro   idhudayi  ekacco  puggalo  upadhipahanaya  patipanno
hoti    upadhipatinissaggaya    tamenam    upadhipahanaya   patipannam   upadhi-
patinissaggaya     upadhipatisamyutta    sarasankappa    samudacaranti    so
te  adhivaseti  nappajahati na vinodeti na byantikaroti 1- na anabhavangameti
imam  kho  aham  udayi  puggalam  samyuttoti  vadami  no  visamyutto  tam kissa
hetu indriyavemattata hi me udayi imasmim puggale vidita.
     {181.1}  Idha  panudayi  ekacco  puggalo upadhipahanaya patipanno
hoti      upadhipatinissaggaya      tamenam     upadhipahanaya     patipannam
upadhipatinissaggaya      upadhipatisamyutta      sarasankappa     samudacaranti
so   te   nadhivaseti   pajahati  vinodeti  byantikaroti  anabhavangameti
imampi   kho   aham  udayi  puggalam  samyuttoti  vadami  no  visamyutto  tam
kissa hetu indriyavemattata hi me udayi imasmim puggale vidita.
     {181.2}  Idha  panudayi  ekacco  puggalo upadhipahanaya patipanno
hoti    upadhipatinissaggaya    tamenam    upadhipahanaya   patipannam   upadhi-
patinissaggaya     kadaci     karahaci     satisammosa    upadhipatisamyutta
sarasankappa   samudacaranti   dandho   udayi   satuppado   atha  kho  nam
khippameva   pajahati  vinodeti  byantikaroti  anabhavangameti  .  seyyathapi
udayi   puriso   divasasantatte   2-  ayokatahe  dve  va  tini  va
udakaphusitani   nipateyya   dandho   udayi   udakaphusitanam   nipato  atha
kho  nam  khippameva  parikkhayam  pariyadanam  gaccheyya  evameva  kho  udayi
@Footnote: 1 Ma. byantim karoti. Yu. bayantikaroti .  2 Ma. divasam.
Idhekacco   puggalo   upadhipahanaya   patipanno  hoti  upadhipatinissaggaya
tamenam    upadhipahanaya    patipannam   upadhipatinissaggaya   kadaci   karahaci
satisammosa     upadhipatisamyutta    sarasankappa    samudacaranti    dandho
udayi  satuppado  atha  kho  nam  khippameva  pajahati  vinodeti byantikaroti
anabhavangameti   imampi  kho  aham  udayi  puggalam  samyuttoti  vadami  no
visamyutto   tam   kissa   hetu  indriyavemattata  hi  me  udayi  imasmim
puggale vidita.
     {181.3}  Idha  panudayi  ekacco  puggalo  upadhi  dukkhassa mulanti
iti  viditva  nirupadhi  1-  hoti  upadhisankhaye  vimutto imam kho aham udayi
puggalam  visamyuttoti  vadami  no  samyutto  tam  kissa hetu indriyavemattata
hi  me  udayi  imasmim  puggale  vidita . Ime 2- kho udayi cattaro
puggala santo samvijjamana lokasmim.
     [182]   Panca   kho   ime   udayi   kamaguna   katame  panca
cakkhuvinneyya   rupa   ittha   kanta  manapa  piyarupa  kamupasanhita
rajaniya   sotavinneyya   sadda   ...   ghanavinneyya  gandha  ...
Jivhavinneyya   rasa  ...  kayavinneyya  photthabba  ittha  kanta
manapa   piyarupa   kamupasanhita   rajaniya   .   ime   kho   udayi
panca   kamaguna   .   yam   kho  udayi  ime  panca  kamagune  paticca
uppajjati   sukham   somanassam   idam   vuccati  kamasukham  milhasukham  puthujjanasukham
anariyasukham   na   asevitabbam   3-   na   bhavetabbam   na   bahulikatabbam
@Footnote: 1 Yu. nirupadhi .   2 Ma. Yu. ime kho ... lokasminti ime patha na dissanti.
@3 Ma. sevitabbam.
Bhayitabbam etassa sukhassati vadami.
     [183]   Idhudayi   bhikkhu  vivicceva  kamehi  .pe.  pathamam  jhanam
upasampajja    viharati   vitakkavicaranam   vupasama   .pe.   dutiyam   jhanam
upasampajja   viharati  pitiya  ca  viraga  .pe.  tatiyam  jhanam  upasampajja
viharati   sukhassa   ca   pahana  .pe.  catuttham  jhanam  upasampajja  viharati
idam    vuccati    nekkhammasukham   vivekasukham   upasamasukham   sambodhisukham   1-
asevitabbam    bhavetabbam    bahulikatabbam    na    bhayitabbam    etassa
sukhassati vadami.
     [184]   Idhudayi  bhikkhu   vivicceva  kamehi  .pe.  pathamam  jhanam
upasampajja   viharati   .   idam   kho   aham   udayi   injitasmim  vadami
kinca   tattha   injitasmim   yedeva   2-  tattha  vitakkavicara  aniruddha
honti   idam   tattha   injitasmim   .   idhudayi   bhikkhu   vitakkavicaranam
vupasama   .pe.   dutiyam   jhanam   upasampajja   viharati   .  idampi  kho
aham    udayi    injitasmim   vadami   kinca   tattha   injitasmim   yadeva
tattha   pitisukham   aniruddham   hoti   idam   tattha   injitasmim   .  idhudayi
bhikkhu   pitiya   ca  viraga  .pe.  tatiyam  jhanam  upasampajja  viharati .
Idampi   kho   aham   udayi   injitasmim   vadami  kinca  tattha  injitasmim
yadeva   tattha   upekkhasukham   aniruddham   hoti  idam  tattha  injitasmim .
Idhudayi   bhikkhu   sukhassa   ca  pahana  .pe.  catuttham  jhanam  upasampajja
viharati. Idam kho aham udayi anenjitasmim 3- vadami.
@Footnote: 1 Ma. Yu. sambodhasukham .   2 Ma. yadeva .   3 Ma. Yu. aninjitasmim.
     [185]   Idhudayi   bhikkhu  vivicceva  kamehi  .pe.  pathamam  jhanam
upasampajja   viharati   .   idam   kho   aham   udayi   analanti   vadami
pajahathati   vadami   samatikkamathati  vadami  .  ko  ca  tassa  samatikkamo
idhudayi    bhikkhu    vitakkavicaranam    vupasama    .pe.   dutiyam   jhanam
upasampajja   viharati   ayam   tassa   samatikkamo   .   idampi   kho  aham
udayi   analanti   vadami   pajahathati   vadami  samatikkamathati  vadami .
Ko   ca   tassa  samatikkamo  idhudayi  bhikkhu  pitiya  ca  viraga  .pe.
Tatiyam   jhanam   upasampajja   viharati   ayam   tassa  samatikkamo  .  idampi
kho   aham   udayi   analanti   vadami   pajahathati  vadami  samatikkamathati
vadami  .  ko  ca  tassa  samatikkamo  idhudayi  bhikkhu  sukhassa  ca pahana
.pe.   catuttham   jhanam   upasampajja   viharati  ayam  tassa  samatikkamo .
Idampi  kho  aham  udayi  analanti  vadami  pajahathati  vadami samatikkamathati
vadami.
     {185.1}   Ko   ca   tassa  samatikkamo  idhudayi  bhikkhu  sabbaso
rupasannanam    samatikkama    patighasannanam    atthangama    nanattasannanam
amanasikara    ananto    akasoti    akasanancayatanam   upasampajja
viharati  ayam  tassa  samatikkamo  .  idampi  kho  aham udayi analanti vadami
pajahathati   vadami   samatikkamathati  vadami  .  ko  ca  tassa  samatikkamo
idhudayi    bhikkhu    sabbaso    akasanancayatanam   samatikkamma   anantam
vinnananti     vinnanancayatanam    upasampajja    viharati    ayam    tassa
Samatikkamo.
     {185.2}   Idampi   kho  aham  udayi  analanti  vadami  pajahathati
vadami   samatikkamathati   vadami   .  ko  ca  tassa  samatikkamo  idhudayi
bhikkhu     sabbaso     vinnanancayatanam    samatikkamma    natthi    kinciti
akincannayatanam    upasampajja    viharati   ayam   tassa   samatikkamo  .
Idampi    kho    aham    udayi   analanti   vadami   pajahathati   vadami
samatikkamathati   vadami   .   ko   ca  tassa  samatikkamo  idhudayi  bhikkhu
sabbaso        akincannayatanam        samatikkamma        nevasanna-
nasannayatanam    upasampajja    viharati    ayam   tassa   samatikkamo  .
Idampi    kho    aham    udayi   analanti   vadami   pajahathati   vadami
samatikkamathati   vadami   .   ko  ca  tassa  samatikkamo  idhudayi  [1]-
sabbaso     nevasannanasannayatanam     samatikkamma    sannavedayitanirodham
upasampajja   viharati   ayam   tassa  samatikkamo  .  iti  kho  aham  udayi
nevasannanasannayatanassapi     pahanam    vadami    .    passasi    no
tvam   udayi   tam   sannojanam  anum  va  thulam  va  yassaham  no  pahanam
vadamiti. No hetam bhanteti.
     {185.3}  Idamavoca  bhagava  attamano  ayasma  udayi  bhagavato
bhasitam abhinanditi.
               Ladukikopamasuttam 2- nitthitam chattham.
                     ------------
@Footnote: 1 Ma. Yu. etthantare bhikkhuti patho dissati .   2 Si. Ma. Yu. latukikopamasuttam.
                        Catumasuttam
     [186] Evamme sutam ekam samayam bhagava catumayam viharati amalakivane.
Tena   kho   pana   samayena   sariputtamoggallanappamukhani   pancamattani
bhikkhusatani    catumam    anuppattani   honti   bhagavantam   dassanaya  .
Te   ca   agantuka  bhikkhu  nevasikehi  bhikkhuhi  saddhim  patisammodamana
senasanani       pannapayamana      pattacivarani      patisamayamana
uccasadda   mahasadda   ahesum   .   atha   kho   bhagava  ayasmantam
anandam   amantesi   ke   panete   ananda  uccasadda  mahasadda
kevatta   manne   maccham   vilopentiti  .  etani  bhante  sariputta-
moggallanappamukhani       pancamattani       bhikkhusatani       catumam
anuppattani   bhagavantam   dassanaya   te   agantuka  bhikkhu  nevasikehi
bhikkhuhi   saddhim   patisammodamana   asanani  pannapayamana  pattacivarani
patisamayamana uccasadda mahasaddati.
     {186.1}  Tenahananda  mama  vacanena [1]- bhikkhu amantehi sattha
ayasmante  amantesimti  2-  .  evam  bhanteti  kho ayasma anando
bhagavato  patissutva  yena  te  bhikkhu  tenupasankami upasankamitva te bhikkhu
etadavoca sattha ayasmante amantetiti 3-. Evamavusoti kho te bhikkhu
ayasmato  anandassa  patissutva  yena bhagava tenupasankamimsu upasankamitva
bhagavantam   abhivadetva   ekamantam   nisidimsu  .  ekamantam  nisinne  kho
@Footnote: 1 Yu. te. .   2 Yu. amantetiti   3 Ma. amantesiti.
Te   bhikkhu   bhagava   etadavoca   kinnu   tumhe  bhikkhave  uccasadda
mahasadda   kevatta   manne   maccham   vilopentiti  .  imani  bhante
sariputtamoggallanappamukhani      pancamattani     bhikkhusatani     catumam
anuppattani   bhagavantam   dassanaya  teme  agantuka  bhikkhu  nevasikehi
bhikkhuhi     saddhim     patisammodamana     senasanani    pannapayamana
pattacivarani    patisamayamana   uccasadda   mahasaddati   .   gacchatha
bhikkhave  panamemi  vo  na  vo  mama  santike vatthabbanti. Evam bhanteti
kho  te  bhikkhu  bhagavato  patissutva  utthayasana  bhagavantam abhivadetva
padakkhinam katva senasanam samsametva pattacivaramadaya pakkamimsu.
     [187]  Tena  kho  pana  samayena  catumeyyaka sakya santhagare
sannipatita   honti   kenacideva   karaniyena   .   addasamsu   1-   kho
catumeyyaka   sakya   te  bhikkhu  duratova  agacchante  disvana  yena
te    bhikkhu    tenupasankamimsu   upasankamitva   te   bhikkhu   etadavocum
handa   kaham   pana   tumhe   ayasmanto   gacchathati   .  bhagavata  kho
avuso   bhikkhusangho   panamitoti   .   tenahayasmanto  muhuttam  nisidatha
appevanama   mayam  sakkuneyyama  bhagavantam  pasadetunti  .  evamavusoti
kho   te   bhikkhu   catumeyyakanam   sakyanam   paccassosum  .  atha  kho
catumeyyaka    sakya    yena   bhagava   tenupasankamimsu   upasankamitva
@Footnote: 1 Si. Yu. addasasum.
Bhagavantam abhivadetva ekamantam nisidimsu.
     {187.1}  Ekamantam  nisinna  kho  catumeyyaka  sakya  bhagavantam
etadavocum   abhinandatu  bhante  bhagava  bhikkhusangham  abhivadatu  bhante  bhagava
bhikkhusangham   seyyathapi   bhante   bhagavata  pubbe  bhikkhusangho  anuggahito
evameva  bhagava  etarahi anugganhatu bhikkhusangham santettha bhante bhikkhu nava
acirapabbajita  adhunagata  imam  dhammavinayam  tesam  [1]-  bhagavantam dassanaya
alabhantanam   siya   annathattam   siya   viparinamo   seyyathapi   bhante
bijanam   tarunanam   udakam   alabhantanam  siya  annathattam  siya  viparinamo
evameva   2-  bhante  santettha  bhikkhu  nava  acirapabbajita  adhunagata
imam   dhammavinayam   tesam   bhagavantam  dassanaya  alabhantanam  siya  annathattam
siya    viparinamo    seyyathapi   bhante   vacchassa   tarunassa   mataram
apassantassa     siya     annathattam    siya    viparinamo    evameva
kho   bhante   santettha   bhikkhu   nava   acirapabbajita  adhunagata  imam
dhammavinayam    tesam    bhagavantam    apassantanam   siya   annathattam   siya
viparinamo    abhinandatu   bhante   bhagava   bhikkhusangham   abhivadatu   bhante
bhagava   bhikkhusangham   seyyathapi   bhante   bhagavata   pubbe   bhikkhusangho
anuggahito evameva bhagava etarahi anugganhatu bhikkhusanghanti.
     [188]   Atha   kho   brahma  sahampati  bhagavato  cetasa  ceto
parivitakkamannaya    seyyathapi    nama    balava    puriso    samminjitam
va   baham   pasareyya   pasaritam   va   baham  samminjeyya  evameva
@Footnote: 1 Ma. tam .   2 Ma. Yu. evameva kho.
Brahmaloke antarahito bhagavato purato paturahosi.
     {188.1}  Atha  kho  brahma  sahampati  ekamsam uttarasangam karitva
yena   bhagava   tenanjalimpanametva   bhagavantam   etadavoca   abhinandatu
bhante   bhagava  bhikkhusangham  abhivadatu  bhante  bhagava  bhikkhusangham  seyyathapi
bhante   bhagavata   pubbe   bhikkhusangho   anuggahito   evameva   bhagava
etarahi    anugganhatu    bhikkhusangham   santettha   bhante   bhikkhu   nava
acirapabbajita   adhunagata   imam   dhammavinayam   tesam   bhagavantam  dassanaya
alabhantanam   siya   annathattam   siya   viparinamo   seyyathapi   bhante
bijanam   tarunanam   udakam   alabhantanam  siya  annathattam  siya  viparinamo
evameva   1-  bhante  santettha  bhikkhu  nava  acirapabbajita  adhunagata
imam   dhammavinayam   tesam   bhagavantam  dassanaya  alabhantanam  siya  annathattam
siya    viparinamo    seyyathapi   bhante   vacchassa   tarunassa   mataram
apassantassa     siya     annathattam    siya    viparinamo    evameva
kho   bhante   santettha   bhikkhu   nava   acirapabbajita  adhunagata  imam
dhammavinayam    tesam    bhagavantam    apassantanam   siya   annathattam   siya
viparinamo    abhinandatu   bhante   bhagava   bhikkhusangham   abhivadatu   bhante
bhagava   bhikkhusangham   seyyathapi   bhante   bhagavata   pubbe   bhikkhusangho
anuggahito  evameva  2-  bhagava  etarahi  anugganhatu  bhikkhusanghanti .
Asakkhimsu   kho   catumeyyaka  ca  sakya  brahma  ca  sahampati  bhagavantam
pasadetum bijupamena ca tarunupamena cati 3-.
@Footnote: 1 Yu. evameva kho .  2 Yu. evamevam .   3 Yu. Ma. itisaddo natthi.
     [189]   Atha  kho  ayasma  mahamoggallano  bhikkhu  amantesi
utthethavuso   1-   ganhatha  pattacivaram  pasadito  bhagava  catumeyyakehi
ca   sakyehi   brahmuna   ca   sahampatina   bijupamena   ca   tarunupamena
cati   .  evamavusoti  kho  te  bhikkhu  ayasmato  mahamoggallanassa
patissutva   utthayasana   pattacivaramadaya  yena  bhagava  tenupasankamimsu
upasankamitva   bhagavantam   abhivadetva   ekamantam  nisidimsu  .  ekamantam
nisinnam   kho   ayasmantam   sariputtam   bhagava   etadavoca   kinti  te
sariputta   ahosi   maya   bhikkhusanghe   2-  panamiteti  .  evam  kho
me   bhante   ahosi   bhagavata  bhikkhusanghe  panamite  appossukkodani
bhagava     ditthadhammasukhaviharam     anuyutto     viharissati     mayampidani
appossukka      ditthadhammasukhaviharamanuyutta      viharissamati     .
Agamehi  tvam  sariputta  agamehi  tvam sariputta 3- na kho te sariputta
punapi   evarupam  cittam  uppadetabbanti  .  atha  kho  bhagava  ayasmantam
mahamoggallanam   amantesi   kinti   te   moggallana   ahosi  maya
bhikkhusanghe   panamiteti   .   evam   kho  me  bhante  ahosi  bhagavata
bhikkhusanghe    panamite    appossukkodani   bhagava   ditthadhammasukhaviharam
anuyutto   viharissati   ahancadani   ayasma   ca  sariputto  bhikkhusangham
pariharissamati   .   sadhu   sadhu   moggallana   aham   4-   va  hi
@Footnote: 1 Ma. evam. Si. Yu. utthahathavuso .   2 Po. Ma. bhikkhusangho panamitoti. ito
@param idisameva .  3 Ma. ito param ditthadhammasukhaviharanti patho dissati.
@4 Ma. ahancapi.
Moggallana bhikkhusangham parihareyyam sariputtamoggallana vati 1-.
     [190]  Atha  kho bhagava bhikkhu amantesi cattarimani bhikkhave bhayani
udakorohante    patikankhitabbani    katamani   cattari   ummibhayam   2-
kumbhilabhayam   avattabhayam   susukabhayam   3-   imani   kho   4-   bhikkhave
cattari    bhayani    udakorohante   patikankhitabbani   evameva   kho
bhikkhave   cattarimani   bhayani   idhekacce  puggale  imasmim  dhammavinaye
agarasma   anagariyam   pabbajite   patikankhitabbani   katamani   cattari
ummibhayam kumbhilabhayam avattabhayam susukabhayam.
     [191]  Katamanca  bhikkhave  ummibhayam  idha bhikkhave ekacco kulaputto
saddha    5-   agarasma   anagariyam   pabbajito   hoti   otinnomhi
jatiya  jaraya  maranena  6-  sokehi  paridevehi  dukkhehi  domanassehi
upayasehi     dukkhotinno     dukkhapareto     appevanama    imassa
kevalassa    dukkhakkhandhassa    antakiriya    pannayethati    .   tamenam
tatha   pabbajitam   samanam   sabrahmacari   ovadanti  anusasanti  evante
abhikkamitabbam   evante   patikkamitabbam   evante  alokitabbam  evante
vilokitabbam   evante   samminjitabbam   evante   pasaritabbam   evante
sanghatipattacivaram   dharetabbanti  .  tassa  evam  hoti  mayam  7-  pubbe
agariyabhuta   samana   anne  ovadamapi  8-  anusasamapi  9-  ime
panamhakam  puttamatta  manne  nattamatta  manne  amhe  10- ovaditabbam
@Footnote: 1 Ma. cati. .  2 Ma. imibhayam. Si. Yu. umibhayam .  3. Po. sumsukabhayam. sabbattha
@idisameva .   4 Ma. khosaddo nat .   5 thiPo. saddho. sabbattha idisameva.
@6 Si. jaramaranena .  7. Ma. Yu. mayam kho .  8-9 Ma. pisaddo natthi .  10 Ma. evam.
Anusasitabbam   mannantiti   .   so   sikkham  paccakkhaya  hinayavattati .
Ayam  vuccati  bhikkhave  ummibhayassa  bhito  sikkham  paccakkhayavatto  1- .
Ummibhayanti kho bhikkhave kodhupayasassetam adhivacanam.
     [192]   Katamanca   bhikkhave   kumbhilabhayam   idha  bhikkhave  ekacco
kulaputto     saddha     agarasma     anagariyam    pabbajito    hoti
otinnomhi   jatiya   jaraya   maranena   sokehi  paridevehi  dukkhehi
domanassehi    upayasehi    dukkhotinno    dukkhapareto   appevanama
imassa    kevalassa    dukkhakkhandhassa    antakiriya    pannayethati  .
Tamenam   tatha   pabbajitam   samanam   sabrahmacari   ovadanti   anusasanti
idam   te   khaditabbam  idam  te  na  khaditabbam  idam  te  bhunjitabbam  idam
te  na  bhunjitabbam  idam  te  sayitabbam  idam  te  na  sayitabbam  idam te
patabbam   idam   te   na  patabbam  kappiyam  te  khaditabbam  akappiyam  te
na   khaditabbam   kappiyam   te   bhunjitabbam   akappiyam   te  na  bhunjitabbam
kappiyam   te   sayitabbam   akappiyam   te   na   sayitabbam   kappiyam  te
patabbam   akappiyam   te   na   patabbam  kale  te  khaditabbam  vikale
te   na   khaditabbam  kale  te  bhunjitabbam  vikale  te  na  bhunjitabbam
kale  te  sayitabbam  vikale  te  na  sayitabbam  kale  te  patabbam
vikale te na patabbanti.
     {192.1}  Tassa  evam  hoti  mayam  kho pubbe agariyabhuta samana
yam  icchama  tam  khadama  yam na icchama na tam khadama yam icchama tam bhunjama
@Footnote: 1 Po. Ma. Yu. paccakkhaya hinayavatto.
Yam   na   icchama   na   tam   bhunjama  yam  icchama  tam  sayama  yam  na
icchama  na  tam  sayama  yam  icchama  tam  pivama  1-  yam  na icchama na
tam   pivama   2-   kappiyampi   khadama   akappiyampi  khadama  kappiyampi
bhunjama    akappiyampi    bhunjama    kappiyampi    sayama    akappiyampi
sayama    kappiyampi   pivama   akappiyampi   pivama   kalepi   khadama
vikalepi   khadama   kalepi   bhunjama   vikalepi   bhunjama   kalepi
sayama   vikalepi   sayama   kalepi  pivama  vikalepi  pivama  yampi
no   saddha   gahapatika  diva  vikale  panitam  khadaniyam  bhojaniyam  denti
tatthapime   mukhavaranam   manne   karontiti   .   so   sikkham  paccakkhaya
hinayavattati   .   ayam   vuccati   bhikkhave   kumbhilabhayassa   bhito  sikkham
paccakkhaya     hinayavatto     .     kumbhilabhayanti    kho    bhikkhave
odarikattassetam adhivacanam.
     [193]   Katamanca   bhikkhave   avattabhayam  idha  bhikkhave  ekacco
kulaputto   saddha   agarasma   anagariyam  pabbajito  hoti  otinnomhi
jatiya   jaraya   maranena   sokehi   paridevehi  dukkhehi  domanassehi
upayasehi   dukkhotinno   dukkhapareto   appevanama  imassa  kevalassa
dukkhakkhandhassa   antakiriya   pannayethati   .   so   evam   pabbajito
samano        pubbanhasamayam        nivasetva       pattacivaramadaya
gamam    va   nigamam   va   pindaya   pavisati   arakkhiteneva   kayena
@Footnote: 1-2 Si. Yu. pipama.
Arakkhitaya   vacaya   anupatthitaya   satiya   asamvutehi   indriyehi .
So   tattha   passati   gahapatim   va  gahapatiputtam  va  pancahi  kamagunehi
samappitam  samangibhutam  paricariyamanam  .  tassa  evam  hoti  mayam  1- pubbe
agariyabhuta    samana    pancahi    kamagunehi   samappita   samangibhuta
paricarimha  2-  samvijjante  3-  kho  kule  bhoga  sakka  bhoge  ca
bhunjitum  punnani  ca  katunti  .  so  sikkham  paccakkhaya  hinayavattati.
Ayam  vuccati  bhikkhave  avattabhayassa  bhito sikkham paccakkhaya hinayavatto.
Avattabhayanti kho bhikkhave pancannetam 4- kamagunanam adhivacanam.
     [194]   Katamanca   bhikkhave   susukabhayam   idha  bhikkhave  ekacco
kulaputto   saddha   agarasma   anagariyam  pabbajito  hoti  otinnomhi
jatiya   jaraya   maranena   sokehi   paridevehi  dukkhehi  domanassehi
upayasehi     dukkhotinno     dukkhapareto     appevanama    imassa
kevalassa   dukkhakkhandhassa   antakiriya   pannayethati   .   so   evam
pabbajito     samano    pubbanhasamayam    nivasetva    pattacivaramadaya
gamam    va   nigamam   va   pindaya   pavisati   arakkhiteneva   kayena
arakkhitaya   vacaya   anupatthitaya   satiya   asamvutehi   indriyehi .
So   tattha   passati   matugamam   dunnivattham   va  dupparutam  va  tassa
matugamam    disva   dunnivattham   va   dupparutam   va   rago   cittam
anuddhamseti    .    so   raganuddhamsena   cittena   sikkham   paccakkhaya
@Footnote: 1 Ma. Yu. mayam kho .   2 Po. paricaritamha .  3 Ma. samvijjanti kho pana me.
@4 Ma. pancannam kamagunanametam.
Hinayavattati   .   ayam   vuccati   bhikkhave   susukabhayassa   bhito  sikkham
paccakkhaya   hinayavatto  .  susukabhayanti  kho  bhikkhave  matugamassetam
adhivacanam  .  imani  kho  bhikkhave cattari bhayani idhekacce puggale imasmim
dhammavinaye agarasma anagariyam pabbajite patikankhitabbaniti.
     Idamavoca    bhagava    attamana   te   bhikkhu   bhagavato   bhasitam
abhinandunti.
                  Catumasuttam nitthitam sattamam.
                     ------------
                       Nalakapanasuttam
     [195]  Evamme  sutam ekam samayam bhagava kosalesu viharati nalakapane
palasavane  .  tena  kho  pana  samayena  sambahula  abhinnata abhinnata
kulaputta   bhagavantam   uddissa   saddha   agarasma  anagariyam  pabbajita
honti  ayasma  ca  anuruddho  ayasma  ca  bhaddiyo  1-  ayasma ca
kimbilo   ayasma   ca   bhagu  ayasma  ca  kondanno  2-  ayasma
ca   revato  ayasma  ca  anando  anne  ca  abhinnata  abhinnata
kulaputta   .   tena   kho   pana   samayena   bhagava   bhikkhusanghaparivuto
abbhokase  nisinno  hoti  .  atha  kho  bhagava [3]- kulaputte arabbha
bhikkhu   amantesi   ye   te  bhikkhave  kulaputta  mamam  uddissa  saddha
agarasma   anagariyam   pabbajita   kacci  te  bhikkhave  [4]-  abhirata
brahmacariyeti. [5]- Te bhikkhu tunhi ahesum.
     {195.1}   Dutiyampi   kho  bhagava  te  kulaputte  arabbha  bhikkhu
amantesi    ye   te   bhikkhave   kulaputta   mamam   uddissa   saddha
agarasma   anagariyam   pabbajita   kacci   te  bhikkhave  bhikkhu  abhirata
brahmacariyeti   .   dutiyampi  kho  te  bhikkhu  tunhi  ahesum  .  tatiyampi
kho   bhagava   te   kulaputte   arabbha   bhikkhu   amantesi  ye  te
bhikkhave    kulaputta    mamam   uddissa   saddha   agarasma   anagariyam
@Footnote: 1 Ma. evam. Si. Yu. nandiyo .   2 Ma. evam. Si. Yu. kondadhano.
@3 Po. Ma. Yu. te .  4 Po. Ma. Yu. bhikkhu .    5 evam vutte.
Pabbajita   kacci   te   bhikkhave   bhikkhu   abhirata   brahmacariyeti  .
Tatiyampi kho te bhikkhu tunhi ahesum.
     [196]   Atha   kho   bhagavato   etadahosi  yannunaham  teva  1-
kulaputte   puccheyyanti   .   atha   kho   bhagava   ayasmantam  anuruddham
amantesi   kacci   tumhe   anuruddha   2-  abhirata  brahmacariyeti .
Taggha   mayam   bhante   abhirata  brahmacariyeti  .  sadhu  sadhu  anuruddha
etam   kho   anuruddha   tumhakam  patirupam  kulaputtanam  saddha  agarasma
anagariyam   pabbajitanam   yam   tumhe   abhirameyyatha   brahmacariye  yena
tumhe   anuruddha   bhadrena   yobbanena   samannagata  pathamena  vayasa
susukalakesa  kame  paribhunjeyyatha  tena  tumhe  anuruddha bhadrena 3-
yobbanena   samannagata   pathamena    vayasa   susukalakesa  agarasma
anagariyam  pabbajita  te  4-  kho  pana tumhe anuruddha neva rajabhinita
agarasma    anagariyam    pabbajita    na    corabhinita    agarasma
anagariyam   pabbajita   na   inatta   agarasma   anagariyam   pabbajita
na    bhayatta   agarasma   anagariyam   pabbajita   na   ajivikapakata
agarasma   anagariyam   pabbajita   apica   khomhi   otinno   jatiya
jaraya   maranena  sokehi  paridevehi  dukkhehi  domanassehi  upayasehi
dukkhotinno      dukkhapareto     appevanama     imassa     kevalassa
dukkhakkhandhassa    antakiriya    pannayethati    nanu   tumhe   anuruddha
evam saddha agarasma anagariyam pabbajitati. Evam bhante.
@Footnote: 1 Ma. vasaddo natthi .  2 Po. anuruddha. sabbattha idisameva .  3 Ma. bhadrenapi.
@4 Ma. te ca kho.
     {196.1}  Evam  pabbajitena  ca pana anuruddha kulaputtena kimassa 1-
karaniyam. Vivekam anuruddha kamehi vivekam akusalehi dhammehi pitisukham nadhigacchati
annam   va   2-  tato  santataram  .  tassa  abhijjhapi  cittam  pariyadaya
titthati    byapadopi   cittam   pariyadaya   titthati   thinamiddhampi   cittam
pariyadaya    titthati    uddhaccakukkuccampi    cittam   pariyadaya   titthati
vicikicchapi   cittam   pariyadaya  titthati  aratipi  cittam  pariyadaya  titthati
tandipi   cittam   pariyadaya   titthati   vivekam  anuruddha  kamehi  vivekam
akusalehi   dhammehi   pitisukham   nadhigacchati  annam  va  tato  santataram .
Vivekam   anuruddha  kamehi  vivekam  akusalehi  dhammehi  pitisukham  adhigacchati
annam   va   tato   santataram  .  tassa  abhijjhapi  cittam  na  pariyadaya
titthati   byapadopi   cittam   na   pariyadaya  titthati  thinamiddhampi  cittam
na   pariyadaya   titthati  uddhaccakukkuccampi  cittam  na  pariyadaya  titthati
vicikicchapi   cittam   na  pariyadaya  titthati  aratipi  cittam  na  pariyadaya
titthati   tandipi  cittam  na  pariyadaya  titthati  vivekam  anuruddha  kamehi
vivekam akusalehi dhammehi pitisukham adhigacchati annam va tato santataram.
     [197]  Kinti  vo  anuruddha  mayi  hoti  ye asava sankilesika
ponobbhavika    sadara    3-   dukkhavipaka   ayatim   jatijaramaraniya
appahina   te   tathagatassa   tasma   tathagato   sankhayekam  patisevati
sankhayekam  adhivaseti  sankhayekam  parivajjeti  sankhayekam  vinodetiti .
@Footnote: 1 Ma. kim mannasi karaniyanti .   2 Ma. ca .  3 Po. sadaratha. sabbattha idisameva.
Evam   kho   no   bhante   bhagavati   hoti   ye  asava  sankilesika
ponobbhavika   sadara   dukkhavipaka   ayatim   jatijaramaraniya   pahina
te   tathagatassa   tasma    tathagato  sankhayekam  patisevati  sankhayekam
adhivaseti  sankhayekam  parivajjeti  sankhayekam  vinodetiti  .  sadhu sadhu
anuruddha  tathagatassa  anuruddha  ye  asava  sankilesika  ponobbhavika
sadara   dukkhavipaka   ayatim  jatijaramaraniya  pahina  te  ucchinnamula
talavatthukata   anabhavangata   1-   ayatim  anuppadadhamma  seyyathapi
anuruddha   talo   matthakacchinno   abhabbo   puna   virulhiya  evameva
kho   anuruddha   tathagatassa   ye   asava  sankilesika  ponobbhavika
sadara  dukkhavipaka  ayatim  jatijaramaraniya  pahina  [2]-  ucchinnamula
talavatthukata     anabhavangata     ayatim    anuppadadhamma    tasma
tathagato   sankhayekam   patisevati   sankhayekam   adhivaseti   sankhayekam
parivajjeti sankhayekam vinodetiti.
     [198]   Tam   kim   mannasi   anuruddha  kam  atthavasam  sampassamano
tathagato   savake  abbhatite  3-  kalakate  upapattisu  byakaroti  asu
amutra  uppanno  4-  asu  amutra  uppannoti  5-  .  bhagavammulaka  6-
no   bhante   dhamma   bhagavamnettika   bhagavampatisarana  sadhu  vata  bhante
bhagavantamyeva   patibhatu  etassa  bhasitassa  attho  bhagavato  sutva  bhikkhu
@Footnote: 1 Ma. evam anabhavakata. Si. Yu. anabhavakata .    2 Po. te.. Ma. idisameva.
@3 Po. arabhatite. ito param idisameva. 4-5 Po. Ma. upapanno.
@ito param idisameva. 6 Ma. Yu. bhagavammulika.
Dharessantiti  .  na  kho  anuruddha  tathagato  janakuhanattham  na janalapanattham
na   labhasakkarasilokanisamsattham   na   iti   mam  jano  janatuti  savake
abbhatite   kalakate   upapattisu   byakaroti   asu   amutra   uppanno
asu   amutra  uppannoti  .  santi  ca  kho  anuruddha  kulaputta  saddha
olaraveda    olarapamujja   te   tam   sutva   tathattaya   cittam
upasamharanti tesam tam anuruddha hoti digharattam hitaya sukhaya.
     [199]   Idhanuruddha  bhikkhu  sunati  itthannamo  bhikkhu  kalakato
so   bhagavata     byakato   annaya   santhahiti   na  kho  no  bhante
bhagavati   evam   hoti   ye  asava  sankilesika  ponobbhavika  sadara
dukkhavipaka    ayatim    jatijaramaraniya   appahina   te   tathagatassa
tasma  tathagato  sankhayekam  patisevati  sankhayekam  adhivaseti sankhayekam
parivajjeti   sankhayekam   vinodetiti   so  kho  panassa  ayasma  samam
dittho   va   hoti  anussavasuto  va  evamsilo  so  ayasma  ahosi
itipi   evamdhammo   so   ayasma   ahosi   itipi   evampanno   so
ayasma   ahosi   itipi   evamvihari   so   ayasma   ahosi  itipi
evam   vimutto   so  ayasma  ahosi  itipiti  .  so  tassa  saddhanca
silanca    sutanca    caganca   pannanca   anussaranto   tathattaya   cittam
upasamharati   .   evampi  kho  anuruddha  bhikkhuno  phasuviharo  hoti .
Idhanuruddha    bhikkhu    sunati    itthannamo   bhikkhu   kalakato   so
bhagavata   byakato   pancannam   orambhagiyanam   sannojananam   parikkhaya
opapatiko    tattha    parinibbayi    anavattidhammo   tasma   lokati
So   kho  panassa  ayasma  samam  dittho  va  hoti  anussavasuto  va
evamsilo   so   ayasma  ahosi  itipi  evamdhammo  .pe.  evampanno
...  evamvihari  ...   evam  vimutto so ayasma ahosi itipiti. So
tassa    saddhanca    silanca    sutanca   caganca   pannanca   anussaranto
tathattaya   1-   cittam   upasamharati  .  evampi  kho  anuruddha  bhikkhuno
phasuviharo hoti.
     {199.1}  Idhanuruddha  bhikkhu  sunati  itthannamo  bhikkhu kalakato
so   bhagavata   byakato  tinnam  sannojananam  parikkhaya  ragadosamohanam
tanutta    sakadagami   sakideva   imam   lokam   agantva   dukkhassantam
karissatiti  so  kho  panassa  ayasma  samam  dittho va hoti anussavasuto
va  evamsilo  so ayasma ahosi itipi evamdhammo .pe. Evampanno ...
Evamvihari  ...  evam  vimutto  so  ayasma ahosi itipiti. So tassa
saddhanca   silanca   sutanca   caganca   pannanca   anussaranto   tathattaya
cittam upasamharati. Evampi kho anuruddha bhikkhuno phasuviharo hoti.
     {199.2}  Idhanuruddha  bhikkhu  sunati  itthannamo  bhikkhu kalakato
so   bhagavata   byakato   tinnam   sannojananam   parikkhaya  sotapanno
avinipatadhammo   niyato   sambodhiparayanoti   so  kho  panassa  ayasma
samam  dittho  va  hoti anussavasuto 2- va evamsilo so ayasma ahosi
itipi evamdhammo .pe. Evampanno ... Evamvihari ... Evam vimutto so ayasma
@Footnote: 1 Ma.  tadatthaya. sabbattha idisameva .   2 Ma. anussassuto.
Ahosi   itipiti   .   so   tassa   saddhanca   silanca   sutanca  caganca
pannanca    anussaranto    tathattaya    cittam   upasamharati   .   evampi
kho anuruddha bhikkhuno phasuviharo hoti.
     [200]    Idhanuruddha    bhikkhuni   sunati   itthannama   bhikkhuni
kalakata   sa  bhagavata  byakata  annaya  santhahiti  sa  kho  panassa
bhagini   samam  dittha  va  hoti  anussavasuta  va  evamsila  sa  bhagini
ahosi   itipi   evamdhamma   sa   bhagini  ahosi  itipi  evampanna  sa
bhagini  ahosi  itipi  evamviharini  sa  bhagini  ahosi  itipi  evam vimutta
sa   bhagini   ahosi   itipiti   .  sa  tassa  saddhanca  silanca  sutanca
caganca    pannanca    anussaranti    tathattaya    cittam   upasamharati  .
Evampi kho anuruddha bhikkhuniya phasuviharo hoti.
     {200.1}   Idhanuruddha   bhikkhuni   sunati   itthannama   bhikkhuni
kalakata     sa    bhagavata    byakata    pancannam    orambhagiyanam
sannojananam        parikkhaya       opapatika       tatthaparinibbayini
anavattidhamma   tasma   lokati   sa  kho  panassa  1-  bhagini  samam
dittha  va  hoti  anussavasuta  va  evamsila  sa  bhagini  ahosi  itipi
evamdhamma    sa    bhagini    ahosi   itipi   evampanna   sa   bhagini
ahosi   itipi   evamviharini   sa   bhagini  ahosi  itipi  evam  vimutta
sa   bhagini   ahosi   itipiti   .  sa  tassa  saddhanca  silanca  sutanca
caganca    pannanca    anussaranti    tathattaya    cittam   upasamharati  .
@Footnote: 1 Ma. pana.
Evampi   kho   anuruddha  bhikkhuniya  phasuviharo  hoti  .  idhanuruddha
bhikkhuni    sunati    itthannama    bhikkhuni    kalakata   sa   bhagavata
byakata    tinnam   sannojananam   parikkhaya   ragadosamohanam   tanutta
sakadagamini   sakideva   imam   lokam   agantva   dukkhassantam  karissatiti
sa   kho   panassa   bhagini  samam  dittha  va  hoti  anussavasuta  va
evamsila  sa  bhagini  ahosi  itipi  evamdhamma  .pe.  evampanna  ...
Evamviharini  ...  evam  vimutta  sa  bhagini  ahosi itipiti. Sa tassa
saddhanca    silanca   sutanca   caganca   pannanca   anussaranti   tathattaya
cittam upasamharati. Evampi kho anuruddha bhikkhuniya phasuviharo hoti.
     {200.2}   Idhanuruddha   bhikkhuni   sunati   itthannama   bhikkhuni
kalakata   sa   bhagavata   byakata    tinnam   sannojananam   parikkhaya
sotapanna    avinipatadhamma    niyata   sambodhiparayanati   sa   kho
panassa  bhagini  samam  dittha  va  hoti  anussavasuta  va  evamsila sa
bhagini  ahosi  itipi  evamdhamma  .pe.  evampanna ... Evamviharini ...
Evam   vimutta   sa   bhagini   ahosi  itipiti  .  sa  tassa  saddhanca
silanca    sutanca    caganca    pannanca   anussaranti   tathattaya   cittam
upasamharati. Evampi kho anuruddha bhikkhuniya phasuviharo hoti.
     [201]   Idhanuruddha   upasako   sunati  itthannamo  upasako
kalakato     so    bhagavata    byakato    pancannam    orambhagiyanam
sannojananam   parikkhaya   upapatiko   tattha   parinibbayi  anavattidhammo
Tasma   lokati   so  kho  panassa  ayasma  samam  dittho  va  hoti
anussavasuto   va   evamsilo   so  ayasma  ahosi  itipi  evamdhammo
so   ayasma   ahosi   itipi   evampanno   so   ayasma   ahosi
itipi   evamvihari   so   ayasma   ahosi  itipi  evam  vimutto  so
ayasma   ahosi   itipiti   .   so   tassa   saddhanca  silanca  sutanca
caganca    pannanca    anussaranto    tathattaya   cittam   upasamharati  .
Evampi kho anuruddha upasakassa phasuviharo hoti.
     {201.1}   Idhanuruddha  upasako  sunati  itthannamo  upasako
kalakato    so   bhagavata   byakato   tinnam   sannojananam   parikkhaya
ragadosamohanam   tanutta   sakadagami   sakideva  imam  lokam  agantva
dukkhassantam  karissatiti  so  kho  panassa  ayasma  samam  dittho va hoti
anussavasuto  va  evamsilo  so  ayasma  ahosi itipi evamdhammo .pe.
Evampanno  ...  evamvihari  ...  evam  vimutto  so  ayasma ahosi
itipiti   .   so   tassa   saddhanca   silanca   sutanca  caganca  pannanca
anussaranto   tathattaya   cittam   upasamharati   .  evampi  kho  anuruddha
upasakassa phasuviharo hoti.
     {201.2}     Idhanuruddha    upasako    sunati    itthannamo
upasako    kalakato   so   bhagavata   byakato   tinnam   sannojananam
parikkhaya    sotapanno    avinipatadhammo    niyato   sambodhiparayanoti
so   kho   panassa   ayasma   samam   dittho  va  hoti  anussavasuto
va     evamsilo    so    ayasma    ahosi    itipi    evamdhammo
.pe.  Evampanno  ...  evamvihari  ...  evam  vimutto  so ayasma
ahosi   itipiti   .   so   tassa   saddhanca   silanca   sutanca  caganca
pannanca    anussaranto    tathattaya    cittam   upasamharati   .   evampi
kho anuruddha upasakassa phasuviharo hoti.
     [202]   Idhanuruddha   upasika   sunati  itthannama  upasika
kalakata     sa    bhagavata    byakata    pancannam    orambhagiyanam
sannojananam   parikkhaya   opapatika  tattha  parinibbayini  anavattidhamma
tasma   lokati   sa   kho   panassa  bhagini  samam  dittha  va  hoti
anussavasuta  va  evamsila  sa  bhagini  ahosi  itipi  evamdhamma  .pe.
Evampanna  ...  evamviharini ... Evam vimutta sa bhagini ahosi itipiti.
Sa   tassa   saddhanca   silanca   sutanca   caganca  pannanca  anussaranti
tathattaya   cittam   upasamharati   .   evampi   kho  anuruddha  upasikaya
phasuviharo hoti.
     {202.1}   Idhanuruddha  upasika  sunati  itthannama  upasika
kalakata    sa   bhagavata   byakata   tinnam   sannojananam   parikkhaya
ragadosamohanam   tanutta   sakadagamini  sakideva  imam  lokam  agantva
dukkhassantam  karissatiti  sa  kho  panassa  bhagini  samam  dittha  va  hoti
anussavasuta  va  evamsila  sa  bhagini  ahosi  itipi  evamdhamma  .pe.
Evampanna  ...  evamviharini ... Evam vimutta sa bhagini ahosi itipiti.
Sa   tassa   saddhanca   silanca   sutanca   caganca  pannanca  anussaranti
Tathattaya   cittam   upasamharati   .   evampi   kho  anuruddha  upasikaya
phasuviharo hoti.
     {202.2}     Idhanuruddha    upasika    sunati    itthannama
upasika    kalakata   sa   bhagavata   byakata   tinnam   sannojananam
parikkhaya    sotapanna    avinipatadhamma    niyata   sambodhiparayanati
sa   kho   panassa   bhagini  samam  dittha  va  hoti  anussavasuta  va
evamsila   sa   bhagini   ahosi   itipi   evamdhamma  sa  bhagini  ahosi
itipi  [1]-  evamviharini  sa  bhagini  ahosi  itipi  evam  vimutta  sa
bhagini   ahosi   itipiti   .   sa   tassa   saddhanca   silanca   sutanca
caganca    pannanca    anussaranti    tathattaya    cittam   upasamharati  .
Evampi kho anuruddha upasikaya phasuviharo hoti.
     {202.3}   Iti   kho   anuruddha   tathagato  na  janakuhanattham  na
janalapanattham    na    labhasakkarasilokanisamsattham    na    iti   mam   jano
janatuti   savake   abbhatite   2-   kalakate   upapattisu  byakaroti
asu  amutra  uppanno  3-  asu  amutra  uppannoti  4-  .  santi  5-
kho    anuruddha    kulaputta   saddha   olaraveda   olarapamujja
te   tam   sutva  tathattaya  cittam  upasamharanti  tesantam  anuruddha  hoti
digharattam hitaya sukhayati.
     Idamavoca    bhagava    attamano   ayasma   anuruddho   bhagavato
bhasitam abhinanditi.
                 Nalakapanasuttam nitthitam atthamam.
                      ----------
@Footnote: 1 Po. Ma. evampanna sa bhagini ahosi itipi .   2 Po. arabhati te.
@3-4 Po. Yu. upapanno .   5 Ma. Yu. santi ca kho.
                      Golissanisuttam
     [203]   Evamme   sutam   ekam  samayam  bhagava  rajagahe  viharati
veluvane   kalandakanivape   .   tena   kho   pana  samayena  golissani
nama   bhikkhu  arannako  1-  padarasamacaro  sanghamajjhe  osato  hoti
kenacideva karaniyena.
     [204]   Tatra   kho   ayasma   sariputto   golissanim  nama
bhikkhum    arabbha    bhikkhu    amantesi    arannakenavuso    bhikkhuna
sanghagatena    sanghe   viharantena   sabrahmacarisu   sagaravena   bhavitabbam
sappatissena   .   sace   avuso   arannako  bhikkhu  sanghagato  sanghe
viharanto   sabrahmacarisu   agaravo   hoti   appatisso   tassa  bhavanti
vattaro      kimpanimassayasmato      arannakassa      ekassaranne
seriviharena  yo  ayamayasma  sabrahmacarisu  agaravo hoti appatissoti
tassa   2-   bhavanti  vattaro  tasma  arannakena  bhikkhuna  sanghagatena
sanghe viharantena sabrahmacarisu sagaravena bhavitabbam sappatissena.
     [205]  Arannakenavuso  bhikkhuna  sanghagatena  sanghe  viharantena
asanakusalena   bhavitabbam   iti   there  ca  bhikkhu  nanupajajja  nisidissami
nave   ca   bhikkhu   na   asanena   patibahissamiti   .  sace  avuso
@Footnote: 1 Po. aranniko .   2 Yu. agaravo appatissotissa.
Arannako    bhikkhu    sanghagato   sanghe   viharanto   na   asanakusalo
hoti    tassa    bhavanti    vattaro   kimpanimassayasmato   arannakassa
ekassaranne   seriviharena   yo   ayamayasma  1-  abhisamacarikampi
dhammam   na   janatiti  tassa  2-  bhavanti  vattaro  tasma  arannakena
bhikkhuna sanghagatena sanghe viharantena asanakusalena bhavitabbam 3-.
     [206]  Arannakenavuso  bhikkhuna  sanghagatena  sanghe  viharantena
natikalena   gamo   pavisitabbo   na   4-   diva  patikkamitabbam  sace
avuso   arannako   bhikkhu   sanghagato   sanghe   viharanto  atikalena
gamam    pavisati    diva   patikkamatiti   5-   tassa   bhavanti   vattaro
kimpanimassayasmato    arannakassa   ekassaranne   seriviharena   yo
ayamayasma   atikalena   gamam   pavisati   diva  patikkamatiti  tassa  6-
bhavanti   vattaro   tasma   arannakena   bhikkhuna   sanghagatena  sanghe
viharantena natikalena gamo pavisitabbo na 7- diva patikkamitabbam.
     [207]  Arannakenavuso  bhikkhuna   sanghagatena  sanghe viharantena
@Footnote: 1 ito param asanakusalo na hotiti vacanam marammapotthake dissati. 2 Yu. janatitissa.
@3 ito param abhisamacarikopi dhammo janitabbo sace avuso arannako bhikkhu ...
@abhisamacarikampi dhammam na janati tassa bhavanti vattaro kimpanimassayasmato ... na
@janatiti tassa bhavanti vattaro tasma arannakena bhikkhuna ... abhisamacaro dhammo
@janitabboti vacanam marammapotthake dissati. 4-7 Po. natidiva .   5 Ma. itisaddo
@natthi. 6 Yu. patikkamatitissa.
Na  purebhattam  pacchabhattam  kulesu  carittam  apajjitabbam  .  sace avuso
arannako   bhikkhu   sanghagato   sanghe   viharanto  purebhattam  pacchabhattam
kulesu  carittam  apajjati  tassa  bhavanti vattaro ayannunimassayasmato 1-
arannakassa   ekassaranne   seriviharena   viharato   vikale  cariya
bahulikata   tamenam  sanghagatampi  samudacaratiti  tassa  2-  bhavanti  vattaro
tasma  arannakena  bhikkhuna  sanghagatena  sanghe  viharantena  na purebhattam
pacchabhattam kulesu carittam apajjitabbam.
     [208]  Arannakenavuso  bhikkhuna  sanghagatena  sanghe  viharantena
anuddhatena   bhavitabbam   acapalena   .   sace  avuso  arannako  bhikkhu
sanghagato   sanghe   viharanto   uddhato   hoti   capalo   tassa  bhavanti
vattaro    idannunimassayasmato    1-    arannakassa   ekassaranne
seriviharena   viharato   uddhaccam   capalyam   bahulikatam  tamenam  sanghagatampi
samudacaratiti   tassa  2-  bhavanti  vattaro  tasma  arannakena  bhikkhuna
sanghagatena sanghe viharantena anuddhatena bhavitabbam acapalena.
     [209]  Arannakenavuso  bhikkhuna  sanghagatena  sanghe  viharantena
amukharena   bhavitabbam   avikinnavacena   .   sace   avuso   arannako
bhikkhu   sanghagato   sanghe   viharanto   mukharo  hoti  vikinnavaco  tassa
bhavanti    vattaro    kimpanimassayasmato   arannakassa   ekassaranne
seriviharena   yo   ayamayasma   mukharo   vikinnavacoti   tassa   3-
@Footnote: 1 Po. kimpanimassayasmato .   2 Yu. samudacaratitissa .   3 Yu. vikinnavacotissa.
Bhavanti   vattaro   tasma   arannakena   bhikkhuna   sanghagatena  sanghe
viharantena amukharena bhavitabbam avikinnavacena.
     [210]  Arannakenavuso  bhikkhuna  sanghagatena  sanghe  viharantena
suvacena    bhavitabbam   kalyanamittena   .   sace   avuso   arannako
bhikkhu   sanghagato   sanghe   viharanto   dubbaco  hoti  papamitto  tassa
bhavanti    vattaro    kimpanimassayasmato   arannakassa   ekassaranne
seriviharena   yo   ayamayasma   dubbaco   papamittoti  tassa  bhavanti
vattaro   tasma   arannakena  bhikkhuna  sanghagatena  sanghe  viharantena
suvacena bhavitabbam kalyanamittena.
     [211]   Arannakenavuso   bhikkhuna   indriyesu   guttadvarena
bhavitabbam   .   sace  avuso  arannako  bhikkhu  indriyesu  guttadvaro
na   hoti  1-  tassa  bhavanti  vattaro  kimpanimassayasmato  arannakassa
ekassaranne   seriviharena  yo  ayamayasma  indriyesu  guttadvaro
na   hotiti   tassa  2-  bhavanti  vattaro  tasma  arannakena  bhikkhuna
indriyesu guttadvarena bhavitabbam.
     [212]  Arannakenavuso  bhikkhuna  bhojane  mattannuna bhavitabbam.
Sace  avuso  3-  arannako  bhikkhu  bhojane amattannu hoti tassa bhavanti
vattaro      kimpanimassayasmato      arannakassa      ekassaranne
seriviharena    yo   ayamayasma   bhojane   amattannu   4-   hotiti
tassa   5-   bhavanti   vattaro   tasma  arannakena  bhikkhuna  bhojane
@Footnote: 1 Yu. aguttadvaro hoti .   2 Yu. aguttadvarotissa .  3 Ma. avusoti natthi.
@4 Ma. amattannuti .    5 Yu. amattannatissa.
Mattannuna bhavitabbam.
     [213]  Arannakenavuso  bhikkhuna  jagariyam  anuyuttena bhavitabbam.
Sace  avuso  arannako  bhikkhu  jagariyam  ananuyutto  hoti  tassa bhavanti
vattaro      kimpanimassayasmato      arannakassa      ekassaranne
seriviharena   yo  ayamayasma  jagariyam  ananuyutto  hotiti  1-  tassa
bhavanti   vattaro   tasma   arannakena   bhikkhuna  jagariyam  anuyuttena
bhavitabbam.
     [214]   Arannakenavuso   bhikkhuna  araddhaviriyena  bhavitabbam .
Sace   avuso  arannako  bhikkhu  kusito  hoti  tassa  bhavanti  vattaro
kimpanimassayasmato     arannakassa     ekassaranne     seriviharena
yo   ayamayasma   kusito  2-  hotiti  tassa  bhavanti  vattaro  tasma
arannakena bhikkhuna araddhaviriyena bhavitabbam.
     [215]   Arannakenavuso   bhikkhuna   upatthitasatina  bhavitabbam .
Sace   avuso   arannako   bhikkhu   mutthassati   hoti   tassa   bhavanti
vattaro      kimpanimassayasmato      arannakassa      ekassaranne
seriviharena   yo   ayamayasma   mutthassatiti   tassa  bhavanti  vattaro
tasma arannakena bhikkhuna upatthitasatina bhavitabbam.
     [216]   Arannakenavuso   bhikkhuna   samahitena   bhavitabbam  .
Sace   avuso   arannako   bhikkhu   asamahito   hoti   tassa  bhavanti
vattaro      kimpanimassayasmato      arannakassa      ekassaranne
@Footnote: 1 Yu. ananuyuttotissa. 2 Ma. kusitoti. Yu. kusitotissa.
Seriviharena  yo  ayamayasma  asamahitoti  tassa  1-  bhavanti vattaro
tasma arannakena bhikkhuna samahitena bhavitabbam.
     [217]    Arannakenavuso   bhikkhuna   pannavata   bhavitabbam  .
Sace   avuso   arannako   bhikkhu   duppanno   hoti   tassa   bhavanti
vattaro      kimpanimassayasmato      arannakassa      ekassaranne
seriviharena  yo  ayamayasma  duppannoti  tassa  2-  bhavanti  vattaro
tasma arannakena bhikkhuna pannavata bhavitabbam.
     [218]   Arannakenavuso   bhikkhuna  abhidhamme  abhivinaye  yogo
karaniyo    .    santavuso    arannakam   bhikkhum   abhidhamme   abhivinaye
panham   pucchitaro   .   sace   avuso   arannako   bhikkhu  abhidhamme
abhivinaye    panham   puttho   na   sampayati   tassa   bhavanti   vattaro
kimpanimassayasmato    arannakassa   ekassaranne   seriviharena   yo
ayamayasma    abhidhamme    abhivinaye   panham   puttho   na   sampayatiti
tassa   3-   bhavanti   vattaro  tasma  arannakena  bhikkhuna  abhidhamme
abhivinaye yogo karaniyo.
     [219]   Arannakenavuso   bhikkhuna  ye  te  santa  vimokkha
atikkamma   rupe   aruppa   tattha   yogo   karaniyo   .  santavuso
arannakam   bhikkhum  ye  te  santa  vimokkha  atikkamma  rupe  aruppa
tattha  [4]-  pucchitaro  .  sace avuso arannako bhikkhu ye te santa
vimokkha   atikkamma  rupe  aruppa  tattha  panham  puttho  na  sampayati
@Footnote: 1 Yu. asamahitotissa .  2 Yu. duppannotissa .   3 Yu. sampayatitissa.
@4 Po. Ma. Yu. panham.
Tassa    1-    bhavanti    vattaro    kimpanimassayasmato   arannakassa
ekassaranne  seriviharena  yo  ayamayasma  ye  te santa vimokkha
atikkamma  rupe  aruppa  tattha  panham  puttho  na  sampayatiti  tassa 2-
bhavanti  vattaro  tasma  arannakena  bhikkhuna  ye  te santa vimokkha
atikkamma rupe aruppa tattha yogo karaniyo.
     [220]   Arannakenavuso   bhikkhuna   uttarimanussadhamme   yogo
karaniyo   .   santavuso   arannakam   bhikkhum   uttarimanussadhamme   panham
pucchitaro   .   sace   avuso   arannako   bhikkhu  uttarimanussadhamme
panham  puttho  na  sampayati  tassa  3- bhavanti vattaro kimpanimassayasmato
arannakassa     ekassaranne     seriviharena    yo    ayamayasma
yassatthaya  pabbajito  tamattham  4-  na  janatiti tassa 5- bhavanti vattaro
tasma arannakena bhikkhuna uttarimanussadhamme yogo karaniyoti.
     [221]   Evam   vutte   ayasma  mahamoggallano  ayasmantam
sariputtam  etadavoca  arannakeneva  nu  kho  avuso  sariputta bhikkhuna
ime   dhamma  samadaya  vattitabba  udahu  gamantaviharinapiti  6- .
Arannakenapi    kho   avuso   moggallana   bhikkhuna   ime   dhamma
samadaya vattitabba pageva gamantaviharinati.
                 Golissanisuttam nitthitam navamam.
                     -------------
@Footnote: 1-3 Yu. sampayatissa .   2 Yu. sampayatitissa .   4 Yu. tampattham.
@5 Yu. janatitissa. 6 Ma. itisaddo natthi.
                       Kitagirisuttam
     [222]  Evamme  sutam  ekam samayam bhagava kasisu carikam carati mahata
bhikkhusanghena   saddhim   .  tatra  kho  bhagava  bhikkhu  amantesi  aham  kho
bhikkhave   annatreva   [1]-   rattibhojana  2-  bhunjami  annatra  kho
panaham      bhikkhave     rattibhojana     bhunjamano     appabadhatanca
sanjanami     appatankatanca    lahutthananca    balanca    phasuviharanca
etha   3-   tumhepi  bhikkhave  annatreva  rattibhojana  bhunjatha  annatra
kho   pana   bhikkhave   tumhepi   rattibhojana  bhunjamana  appabadhatanca
sanjanissatha   appatankatanca   lahutthananca   balanca  phasuviharancati .
Evam bhanteti kho te bhikkhu bhagavato paccassosum.
     [223]   Atha   kho  bhagava  kasisu  anupubbena  carikam  caramano
yena   kitagiri   nama   kasinam  nigamo  tadavasari  .  tatra  sudam  bhagava
kitagirismim   viharati   kasinam   nigame   .   tena   kho   pana  samayena
assajipunabbasuka    nama   bhikkhu   kitagirismim   avasika   honti  .
Atha   kho   sambahula  bhikkhu  yena  assajipunabbasuka  bhikkhu  tenupasankamimsu
upasankamitva      assajipunabbasuke     bhikkhu     etadavocum     bhagava
kho    avuso    annatreva    rattibhojana   bhunjati   bhikkhusangho   ca
annatra    kho    panavuso   rattibhojana   bhunjamana   appabadhatanca
@Footnote: 1 Ma. etthantre casaddo dissati. 2 Po. Ma. rattibhojananti sabbattha dissati.
@3 Po. evam.
Sanjananti     appatankatanca    lahutthananca    balanca    phasuviharanca
etha   1-   tumhepi  avuso  annatreva  rattibhojana  bhunjatha  annatra
kho    panavuso    tumhepi   rattibhojana   bhunjamana   appabadhatanca
sanjanissatha   appatankatanca   lahutthananca   balanca  phasuviharancati .
Evam   vutte   assajipunabbasuka  bhikkhu  te  bhikkhu  etadavocum  mayam  kho
avuso   sayanceva   bhunjama  pato  ca  diva  ca  vikale  te  mayam
sayanceva   bhunjamana   pato   ca  diva  ca  vikale  appabadhatanca
sanjanama     appatankatanca    lahutthananca    balanca    phasuviharanca
te   mayam   kim  sanditthikam  hitva  kalikam  anudhavissama  sayanceva  mayam
bhunjissama pato ca diva ca vikaleti.
     [224]  Yato  2-  kho  te  bhikkhu  nasakkhimsu assajipunabbasuke *-
bhikkhu   sannapetum   atha   te   3-  bhikkhu  yena  bhagava  tenupasankamimsu
upasankamitva   bhagavantam   abhivadetva   ekamantam  nisidimsu  .  ekamantam
nisinna   kho   te  bhikkhu  bhagavantam  etadavocum  idha  mayam  bhante  yena
assajipunabbasuka     bhikkhu     tenupasankamimha     4-    upasankamitva
assajipunabbasuke   bhikkhu   etadavocumha   5-   bhagava   kho   avuso
annatreva    rattibhojana    bhunjati    bhikkhusangho   ca   annatra   kho
panavuso     rattibhojana    bhunjamana    appabadhatanca    sanjananti
appatankatanca    lahutthananca   balanca   phasuviharanca   etha   tumhepi
@Footnote: 1 Po. evam .  2 Ma. yato ca kho .  3 Ma. Yu. te bhikkhuti natthi .  4 Ma. Yu. ...
@upasankamimha .   5 Ma. Yu. avocumha.
@* mikar—kr khagoe assajipunabbaske peDna assajipunabbasuke
Avuso   annatreva   rattibhojana   bhunjatha   annatra   kho   panavuso
tumhepi     rattibhojana    bhunjamana    appabadhatanca    sanjanissatha
appatankatanca     lahutthananca     balanca     phasuviharancati    evam
vutte   bhante   1-   assajipunabbasuka   bhikkhu  amhe  etadavocum  mayam
kho  avuso  sayanceva  bhunjama  pato  ca  diva  ca  vikale te mayam
sayanceva   bhunjamana   pato   ca  diva  ca  vikale  appabadhatanca
sanjanama     appatankatanca    lahutthananca    balanca    phasuviharanca
te   mayam   kim   sanditthikam   hitva   kalikam   anudhavissama  sayanceva
mayam  bhunjissama  pato  ca  diva  ca  vikaleti  yato  kho  mayam  bhante
nasakkhimha    2-    assajipunabbasuke   bhikkhu   sannapetum   atha   mayam
etamattham bhagavato arocemati.
     {224.1}  Atha  kho  bhagava  annataram  bhikkhum  amantesi  ehi tvam
bhikkhu   mama   vacanena  assajipunabbasuke  bhikkhu  amantehi  satthayasmante
amantetiti  .  evam  bhanteti  kho  so  bhikkhu  bhagavato patissutva yena
assajipunabbasuka    bhikkhu   tenupasankami   upasankamitva   asasajipunabbasuke
bhikkhu  etadavoca  satthayasmante  amantetiti  3-  .  evamavusoti kho
assajipunabbasuka    bhikkhu   tassa   bhikkhuno   patissutva   yena   bhagava
tenupasankamimsu     upasankamitva    bhagavantam    abhivadetva    ekamantam
nisidimsu   .   ekamantam   nisinne   kho   assajipunabbasuke  bhikkhu  bhagava
etadavoca   saccam   kira  bhikkhave  sambahula  bhikkhu  tumhe  upasankamitva
@Footnote: 1 Ma. ayam patho natthi .   2 Ma. Yu. nasakkhimha .  3. Ma. amantesiti.
Etadavocum   bhagava   kho   avuso   annatreva   rattibhojana   bhunjati
bhikkhusangho    ca   annatra   kho   panavuso   rattibhojana   bhunjamana
appabadhatanca       sanjananti       appatankatanca      lahutthananca
balanca    phasuviharanca    etha   1-   tumhepi   avuso   annatreva
rattibhojana   bhunjatha   annatra   kho   panavuso   tumhepi  rattibhojana
bhunjamana       appabadhatanca       sanjanissatha      appatankatanca
lahutthananca   balanca   phasuviharancati  evam  vutte  kira  2-  bhikkhave
tumhe   te   bhikkhu   evam   avacuttha   mayam  kho  panavuso  sayanceva
bhunjama  pato  ca  diva  ca  vikale  te  mayam  sayanceva  bhunjamana
pato    ca    diva    ca    vikale    appabadhatanca    sanjanama
appatankatanca      lahutthananca      balanca     phasuviharanca     te
mayam   kim   sanditthikam   hitva   kalikam   anudhavissama   sayanceva  mayam
bhunjissama pato ca diva ca vikaleti. Evam bhante.
     [225]  Kinnu  me  tumhe  bhikkhave  evam  dhammam desitam ajanatha
yankincayam    purisapuggalo    patisamvedeti    sukham    va    dukkham   va
adukkhamasukham   va   tassa   akusala   dhamma   parihayanti  kusala  dhamma
abhivaddhantiti   .   no   hetam   bhante   .  nanu  me  tumhe  bhikkhave
evam   dhammam   desitam   ajanatha   idhekaccassa   evarupam  sukham  vedanam
vediyato   akusala   dhamma   abhivaddhanti   kusala   dhamma   parihayanti
idha   panekaccassa   evarupam   sukham   vedanam   vediyato  akusala  dhamma
@Footnote: 1 Po. evam .   2 Ma. kim nu bhikkhave.
Parihayanti    kusala    dhamma    abhivaddhanti    idhekaccassa    evarupam
dukkham   vedanam   vediyato   akusala   dhamma  abhivaddhanti  kusala  dhamma
parihayanti    idha    panekaccassa   evarupam   dukkham   vedanam   vediyato
akusala     dhamma     parihayanti     kusala     dhamma    abhivaddhanti
idhekaccassa   evarupam   adukkhamasukham   vedanam   vediyato  akusala  dhamma
abhivaddhanti   kusala   dhamma   parihayanti   idha   panekaccassa   evarupam
adukkhamasukham   vedanam   vediyato   akusala   dhamma   parihayanti   kusala
dhamma abhivaddhantiti. Evam bhante.
     [226]   Sadhu   bhikkhave  maya  cetam  bhikkhave  annatam  abhavissa
adittham   aviditam   asacchikatam   aphusitam  1-  pannaya  idhekaccassa  evarupam
sukham   vedanam   vediyato   akusala   dhamma   abhivaddhanti  kusala  dhamma
parihayantiti   evamaham   2-  ajananto  evarupam  sukham  vedanam  pajahathati
vadeyyam   api   nu   me   etam  bhikkhave  evarupam  abhavissati  .  no
hetam   bhante   .   yasma  ca  kho  etam  bhikkhave  maya  natam  dittham
viditam    sacchikatam    phusitam    pannaya    idhekaccassa    evarupam    sukham
vedanam    vediyato    akusala    dhamma   abhivaddhanti   kusala   dhamma
parihayantiti   tasmaham   evarupam   sukham   vedanam   pajahathati   vadami .
Maya   cetam   bhikkhave   annatam   abhavissa   adittham   aviditam  asacchikatam
aphusitam    pannaya    idhekaccassa    evarupam   sukham   vedanam   vediyato
@Footnote: 1 Si. Yu. phassitam .   2 Po. Ma. evaham .   3 Yu. patirupam.
Akusala   dhamma   parihayanti   kusala   dhamma   abhivaddhantiti   evamaham
ajananto    evarupam   sukham   vedanam   upasampajja   viharathati   vadeyyam
api  nu  1-  me  etam  bhikkhave  patirupam abhavissati. No hetam bhante.
Yasma  ca  kho  etam  bhikkhave  maya  natam  dittham  viditam  sacchikatam  phusitam
pannaya   idhekaccassa   evarupam  sukham  vedanam  vediyato  akusala  dhamma
parihayanti    kusala    dhamma   abhivaddhantiti   tasmaham   evarupam   sukham
vedanam upasampajja viharathati vadami.
     [227]   Maya   cetam  bhikkhave  annatam  abhavissa  adittham  aviditam
asacchikatam    aphusitam    pannaya   idhekaccassa   evarupam   dukkham   vedanam
vediyato   akusala   dhamma   abhivaddhanti   kusala   dhamma  parihayantiti
evamaham   ajananto   evarupam   dukkham   vedanam  pajahathati  vadeyyam  api
nu me etam bhikkhave patirupam abhavissati. No hetam bhante.
     {227.1}  Yasma  ca  kho  etam  bhikkhave  maya  natam dittham viditam
sacchikatam  phusitam  pannaya  idhekaccassa  evarupam  dukkham  2- vedanam vediyato
akusala   dhamma   abhivaddhanti   kusala   dhamma   parihayantiti   tasmaham
evarupam  dukkham  vedanam  pajahathati  vadami  .  maya  cetam bhikkhave annatam
abhavissa    adittham   aviditam   asacchikatam   aphusitam   pannaya   idhekaccassa
evarupam   dukkham   vedanam   vediyato  akusala  dhamma  parihayanti  kusala
dhamma    abhivaddhantiti   evamaham   ajananto   evarupam   dukkham   vedanam
upasampajja   viharathati   vadeyyam   api   nu  me  etam  bhikkhave  patirupam
@Footnote: 1 Ma. nu kho .    2 Yu. adukkhamasukham.
Abhavissati  .  no  hetam  bhante  .  yasma  ca  kho etam bhikkhave maya
natam   dittham   viditam   sacchikatam   phusitam   pannaya   idhekaccassa  evarupam
dukkham   vedanam   vediyato   akusala   dhamma  parihayanti  kusala  dhamma
abhivaddhantiti     tasmaham     evarupam     dukkham    vedanam    upasampajja
viharathati vadami.
     [228]   Maya   cetam  bhikkhave  annatam  abhavissa  adittham  aviditam
asacchikatam    aphusitam    pannaya    idhekaccassa    evarupam    adukkhamasukham
vedanam    vediyato    akusala    dhamma   abhivaddhanti   kusala   dhamma
parihayantiti    evamaham    ajananto    evarupam    adukkhamasukham   vedanam
pajahathati   vadeyyam  api  nu  me  etam  bhikkhave  patirupam  abhavissati .
No  hetam  bhante  .  yasma  ca  kho  etam  bhikkhave  maya  natam dittham
viditam    sacchikatam   phusitam   pannaya   idhekaccassa   evarupam   adukkhamasukham
vedanam    vediyato    akusala    dhamma   abhivaddhanti   kusala   dhamma
parihayantiti    tasmaham    evarupam    adukkhamasukham    vedanam    pajahathati
vadami   .   maya   cetam   bhikkhave   annatam  abhavissa  adittham  aviditam
asacchikatam   aphusitam   pannaya   idhekaccassa   evarupam  adukkhamasukham  vedanam
vediyato   akusala   dhamma   parihayanti   kusala   dhamma  abhivaddhantiti
evamaham    ajananto    evarupam    adukkhamasukham    vedanam    upasampajja
viharathati   vadeyyam  api  nu  me  etam  bhikkhave  patirupam  abhavissati .
No   hetam   bhante   .   yasma  ca  kho  etam  bhikkhave  maya  natam
Dittham   viditam   sacchikatam  phusitam  pannaya  idhekaccassa  evarupam  adukkhamasukham
vedanam    vediyato    akusala    dhamma   parihayanti   kusala   dhamma
abhivaddhantiti    tasmaham    evarupam    adukkhamasukham    vedanam   upasampajja
viharathati vadami.
     [229]  Naham  bhikkhave  sabbesamyeva  bhikkhunam  appamadena karaniyanti
vadami   na   1-  panaham  bhikkhave  sabbesamyeva  bhikkhunam  na  appamadena
karaniyanti  vadami  .  ye  te bhikkhave bhikkhu arahanto khinasava vusitavanto
katakaraniya     ohitabhara     anuppattasadattha     parikkhinabhavasannojana
sammadanna   vimutta   tatharupanaham   bhikkhave   bhikkhunam  na  appamadena
karaniyanti   vadami  tam  kissa  hetu  katantesam  appamadena  abhabba  te
pamajjitum.
     {229.1}  Ye  ca  kho  te  bhikkhave  bhikkhu sekha appattamanasa
anuttaram    yogakkhemam   patthayamana   viharanti   tatharupanaham   bhikkhave
bhikkhunam   appamadena   karaniyanti   vadami   tam  kissa  hetu  appevanama
ime     ayasmanto     anulomikani     senasanani    patisevamana
kalyanamitte    bhajamana    indriyani    samannanayamana   yassatthaya
kulaputta    sammadeva    agarasma    anagariyam   pabbajanti   tadanuttaram
brahmacariyapariyosanam    dittheva    dhamme    sayam   abhinna   sacchikatva
upasampajja   vihareyyunti   .   imam   kho  aham  bhikkhave  imesam  bhikkhunam
appamadaphalam sampassamano appamadena karaniyanti vadami.
@Footnote: 1 Ma. na panaham ... vadamiti ime patha na dissanti.
     [230]   Sattime  bhikkhave  puggala  santo  samvijjamana  lokasmim
katame   satta   ubhatobhagavimutto   pannavimutto  kayasakkhi  ditthippatto
saddhavimutto dhammanusari saddhanusari.
     [231]  Katamo  ca  1-  bhikkhave  puggalo  ubhatobhagavimutto  idha
bhikkhave   ekacco   puggalo   ye   te   santa  vimokkha  atikkamma
rupe   aruppa   te   kayena   phusitva  2-  viharati  pannaya  cassa
disva   asava   parikkhina   honti   ayam   vuccati   bhikkhave  puggalo
ubhatobhagavimutto  .  imassa  kho  aham  bhikkhave  bhikkhuno  na appamadena
karaniyanti    vadami    tam    kissa    hetu    katantassa    appamadena
abhabbo so pamajjitum.
     [232]  Katamo  ca  bhikkhave  puggalo  pannavimutto  idha  bhikkhave
ekacco  puggalo  ye  te  santa  vimokkha  atikkamma  rupe aruppa
te   na  3-  kayena  phusitva  viharati  pannaya  cassa  disva  asava
parikkhina   honti   ayam   vuccati   bhikkhave   puggalo  pannavimutto .
Imassapi   kho   aham   bhikkhave  bhikkhuno  na  4-  appamadena  karaniyanti
vadami tam kissa hetu katantassa appamadena abhabbo so pamajjitum.
     [233]   Katamo   ca   bhikkhave  puggalo  kayasakkhi  idha  bhikkhave
ekacco   puggalo   ye   te   santa   vimokkha   atikkamma   rupe
@Footnote: 1 Po. casaddo natthi .    2 Yu. Si. sattavaresu phassitvati patho dissati.
@3 Po. nakaro natthi .   4 Ma. nakaro natthi.
Aruppa   te   kayena   phusitva   viharati   pannaya   cassa   disva
ekacce   asava   parikkhina   honti   ayam  vuccati  bhikkhave  puggalo
kayasakkhi    .   imassa   kho   aham   bhikkhave   bhikkhuno   appamadena
karaniyanti    vadami    tam    kissa    hetu   appevanama   ayamayasma
anulomikani    senasanani    patisevamano    kalyanamitte   bhajamano
indriyani     samannanayamano     yassatthaya    kulaputta    sammadeva
agarasma    anagariyam    pabbajanti    tadanuttaram    brahmacariyapariyosanam
dittheva   dhamme   sayam  abhinna  sacchikatva  upasampajja  vihareyyati .
Imam   kho   aham   bhikkhave   imassa  bhikkhuno  appamadaphalam  sampassamano
appamadena karaniyanti vadami.
     [234]  Katamo  ca  bhikkhave  puggalo  ditthippatto 1- idha bhikkhave
ekacco  puggalo  ye  te  santa  vimokkha  atikkamma  rupe aruppa
te  na  2-  kayena  phusitva  viharati  pannaya  cassa  disva  ekacce
asava     parikkhina    honti    tathagatappavedita    cassa    dhamma
pannaya   vodittha   honti   vocarita   ayam  vuccati  bhikkhave  puggalo
ditthippatto   .   imassapi   kho   aham   bhikkhave  bhikkhuno  appamadena
karaniyanti    vadami    tam    kissa    hetu   appevanama   ayamayasma
anulomikani       senasanani       patisevamano       kalyanamitte
bhajamano     indriyani     samannanayamano    yassatthaya    kulaputta
sammadeva      agarasma      anagariyam      pabbajanti      tadanuttaram
@Footnote: 1 annattha ditthappattotipi dissati  .    2 Po. nakaro natthi.
Brahmacariyapariyosanam    dittheva    dhamme    sayam   abhinna   sacchikatva
upasampajja   vihareyyati   .   imam  kho  aham  bhikkhave  imassa  bhikkhuno
appamadaphalam sampassamano appamadena karaniyanti vadami.
     [235]  Katamo  ca  bhikkhave  puggalo  saddhavimutto  idha  bhikkhave
ekacco  puggalo   ye  te  santa  vimokkha  atikkamma rupe aruppa
te  na  1-  kayena  phusitva  viharati  pannaya  cassa  disva  ekacce
asava   parikkhina   honti   tathagate   cassa   saddha  nivittha  hoti
mulajata   patitthita   ayam   vuccati  bhikkhave  puggalo  saddhavimutto .
Imassapi   kho   aham   bhikkhave   bhikkhuno  appamadena  karaniyanti  vadami
tam   kissa   hetu   appevanama   ayamayasma  anulomikani  senasanani
patisevamano    kalyanamitte   bhajamano   indriyani   samannanayamano
yassatthaya    kulaputta    sammadeva   agarasma   anagariyam   pabbajanti
tadanuttaram    brahmacariyapariyosanam    dittheva    dhamme    sayam   abhinna
sacchikatva   upasampajja  vihareyyati  .  imam  kho  aham  bhikkhave  imassa
bhikkhuno     appamadaphalam     sampassamano     appamadena    karaniyanti
vadami.
     [236]   Katamo  ca  bhikkhave  puggalo  dhammanusari  idha  bhikkhave
ekacco   puggalo   ye   te   santa   vimokkha   atikkamma   rupe
aruppa   te   na   2-   kayena   phusitva   viharati  pannaya  cassa
disva  ekacce  3-  asava  parikkhina  4-  honti  tathagatappavedita
@Footnote: 1-2 Po. Ma. nakaro natthi .   3 Yu. ekacceti patho natthi .   4 Yu. aparikkhina.
Cassa   dhamma   pannaya   mattaso   nijjhanam   khamanti   apicassa   ime
dhamma     honti    seyyathidam    saddhindriyam    viriyindriyam    satindriyam
samadhindriyam   pannindriyam  ayam  vuccati  bhikkhave  puggalo  dhammanusari .
Imassapi   kho   aham   bhikkhave   bhikkhuno  appamadena  karaniyanti  vadami
tam   kissa   hetu   appevanama   ayamayasma  anulomikani  senasanani
patisevamano    kalyanamitte   bhajamano   indriyani   samannanayamano
yassatthaya    kulaputta    sammadeva   agarasma   anagariyam   pabbajanti
tadanuttaram    brahmacariyapariyosanam    dittheva    dhamme    sayam   abhinna
sacchikatva   upasampajja  vihareyyati  .  imam  kho  aham  bhikkhave  imassa
bhikkhuno appamadaphalam sampassamano appamadena karaniyanti vadami.
     [237]   Katamo  ca  bhikkhave  puggalo  saddhanusari  idha  bhikkhave
ekacco  puggalo  ye  te  santa  vimokkha  atikkamma  rupe aruppa
te   na   1-   kayena   phusitva   viharati   pannaya   cassa   disva
ekacce   asava   parikkhina   honti   tathagate   cassa   saddhamattam
hoti    pemamattam    apicassa    ime    dhamma    honti    seyyathidam
saddhindriyam    viriyindriyam    satindriyam    samadhindriyam   pannindriyam
ayam   vuccati   bhikkhave   puggalo   saddhanusari   .  imassapi  kho  aham
bhikkhave    bhikkhuno    appamadena    karaniyanti    vadami    tam   kissa
hetu     appevanama     ayamayasma     anulomikani     senasanani
@Footnote: 1 Po. nakaro natthi.
Patisevamano    kalyanamitte   bhajamano   indriyani   samannanayamano
yassatthaya    kulaputta    sammadeva   agarasma   anagariyam   pabbajanti
tadanuttaram  brahmacariyapariyosanam  dittheva  dhamme  sayam  abhinna  sacchikatva
upasampajja   vihareyyati   .   imam  kho  aham  bhikkhave  imassa  bhikkhuno
appamadaphalam sampassamano appamadena karaniyanti vadami.
     [238]   Naham   bhikkhave  adikeneva  annaradhanam  vadami  apica
bhikkhave    anupubbasikkha   anupubbakiriya   anupubbapatipada   annaradhana
hoti   .   kathanca  bhikkhave  anupubbasikkha  anupubbakiriya  anupubbapatipada
annaradhana    hoti    .   idha   bhikkhave   saddhajato   upasankamati
upasankamanto   payirupasati   payirupasanto   sotam   odahati  ohitasoto
dhammam   sunati   sutva  dhammam  1-  dhareti  dhatanam  2-  dhammanam  attham
upaparikkhati     attham     upaparikkhato     dhamma     nijjhanam    khamanti
dhammanijjhanakkhantiya   3-   sati   chando   jayati   chandajato  ussahati
ussahitva   4-   tuleti  tulayitva  padahati  pahitatto  samano  kayena
ceva paramam saccam sacchikaroti pannaya ca nam ativijjha passati.
     {238.1}  Sapi  nama  bhikkhave  saddha nahosi tampi nama bhikkhave
upasankamanam    nahosi   sapi   nama   bhikkhave   payirupasana   nahosi
tampi   nama   bhikkhave   sotavadhanam   nahosi   tampi   nama  bhikkhave
dhammassavanam    nahosi   sapi   nama   bhikkhave   dhammadharana   nahosi
sapi  nama  bhikkhave  atthupaparikkhata  5-   nahosi  sapi  nama bhikkhave
@Footnote: 1 Ma. dhammesu .  2 Ma. dhatanam .  3 Ma. dhammanij... .  4 Ma. ussahetva.
@5 Yu. atthupaparikkha.
Dhammanijjhanakkhanti   nahosi   sopi   nama   bhikkhave   chando   nahosi
sopi   nama   bhikkhave  ussaho  nahosi  sapi  nama  bhikkhave  tulana
nahosi   tampi   nama   bhikkhave   padhanam  nahosi  vippatipannattha  1-
bhikkhave  micchapatipannattha  2-  bhikkhave  kivadurevime  bhikkhave moghapurisa
apakkanta imasma dhammavinaya.
     [239]   Atthi   bhikkhave   catuppadam   veyyakaranam   yassudditthassa
vinnu   puriso  nacirasseva  pannaya  attham  ajaneyya  uddisissama  3-
vo   bhikkhave   ajanissatha  metanti  .  ke  ca  mayam  bhante  ke  ca
dhammassa  annataroti  .  yopi  so  bhikkhave  sattha  amisagaruko  4-
amisadayado    amisehi    samsattho    viharati    tassapayam   evarupi
panopanaviya   5-   na  upeti  evanca  no  assa  atha  nam  kareyyama
na   ca   no   evamassa  na  nam  kareyyamati  .  kimpana  bhikkhave  yam
tathagato   sabbaso   amisehi   visamsattho   viharati   saddhassa   bhikkhave
savakassa  satthu  sasane  pariyogayha  6-  vattato  ayamanudhammo 7- hoti
sattha bhagava savakohamasmi 8- janati bhagava naham janamiti.
     {239.1}  Saddhassa  bhikkhave  savakassa  satthu  sasane  pariyogayha
vattato   rulhaniyam   9-   satthu   sasanam   hoti  ojavantam  .  saddhassa
bhikkhave     savakassa     satthu     sasane     pariyogayha    vattato
ayamanudhammo   10-   hoti   kamam   taco   ca   naharu   ca  atthi  ca
avasussatu    11-   me   12-   sarire   avasussatu   13-   mamsalohitam
@Footnote: 1 Po. vippatipannattham .    2 Po. micchapatipannattham .    3 Ma. udditthassapi
@bhikkhave. Yu. uddisissami .  4 Ma. Yu. amisagaru .   5 Si. Yu. panopanavidha.
@6 Po. Yu. pariyogaya .  7-10 Po. ayam pana dhammo .   8 Ma. savakohamasmiti.
@9 Yu. rulhniyam. 11 Ma. Yu. avasissatu. 12 Yu. meti patho natthi.
@13 Yu. upasussatu.
Yantam    purisathamena   purisaviriyena   purisaparakkamena   pattabbam   na   tam
apapunitva    viriyassa    santhanam   bhavissatiti   .   saddhassa   bhikkhave
savakassa   satthu   sasane  pariyogayha  vattato  dvinnam  phalanam  annataram
phalam patikankham dittheva dhamme anna sati va upadisese anagamitati.
     Idamavoca    bhagava    attamana   te   bhikkhu   bhagavato   bhasitam
abhinandunti.
                  Kitagirisuttam nitthitam dasamam.
                 Bhikkhuvaggo nitthito dutiyo.
                       ---------
                    Tassa vaggassa uddanam
       kunjararahulasassataloko 1- malunkyaputto ca bhaddalinamo
       dijakhuddasahampatiyacana nalakipadaragirinamo asamo pavaro
                     dutiyo varavaggo.
                       --------
@Footnote: 1 Ma. kunjaro rahulo yassa satthussa loka
@     malukyaputtatathabhaddalinamani
@     pancannam sahampatiyacanathanali
@     kitagiri nama asamo pavaro.
@     dutiyo varavaggo
@     bhikkhuvaggo nitthito.
                      Paribbajakavaggo
                        ------
                    culavacchagottasuttam 1-
     [240]   Evamme   sutam   ekam  samayam  bhagava  vesaliyam  viharati
mahavane    kutagarasalayam   .  tena  kho  pana  samayena  vacchagotto
paribbajako    ekapundarike    paribbajakarame    pativasati   .   atha
kho   bhagava   pubbanhasamayam   nivasetva  pattacivaramadaya  vesalim  2-
pindaya   pavisi   .   atha   kho   bhagavato  etadahosi  atippago  kho
tava    vesaliyam    pindaya   caritum   yannunaham   yena   ekapundariko
paribbajakaramo  yena  vacchagotto  paribbajako  tenupasankameyyanti .
Atha  kho  bhagava  yena  ekapundariko  paribbajakaramo yena vacchagotto
paribbajako   tenupasankami   .   addasa  kho  vacchagotto  paribbajako
bhagavantam    [3]-   durato   agacchantam   disva   bhagavantam   etadavoca
etu   kho   bhante  bhagava  svagatam  bhante  bhagavato  4-  cirassam  kho
bhante    bhagava    imam    pariyayamakasi   yadidam   idhagamanaya   nisidatu
bhante   bhagava   idamasanam   pannattanti   .   nisidi   bhagava  pannatte
asane   .   vacchagottopi   kho   paribbajako   annataram  nicam  asanam
gahetva ekamantam nisidi.
@Footnote: 1 Ma. Yu. tevijjavacchagottasuttam .   2 Po. vesaliyam.
@3 Yu. etthantare vasaddo atthi. 4 Po. bhagava.
     [241]    Ekamantam   nisinno   kho   vacchagotto   paribbajako
bhagavantam    etadavoca    sutametam   bhante   samano   gotamo   sabbannu
sabbadassavi    aparisesam    nanadassanam   patijanati   carato   ca   me
titthato   ca   suttassa   ca   jagarassa   ca   satatam   samitam  nanadassanam
paccupatthitanti    ye    te    bhante    evamahamsu   samano   gotamo
sabbannu    sabbadassavi    aparisesam    nanadassanam   patijanati   carato
ca  me  titthato  ca  suttassa  ca  jagarassa  ca  satatam  samitam  nanadassanam
paccupatthitanti   kacci   te   bhante    bhagavato   vuttavadino   na   ca
bhagavantam    abhutena    abbhacikkhanti   dhammassa   canudhammam   byakaronti
na   ca   koci  sahadhammiko  vadanuvado  garayham  thanam  agacchatiti .
Ye   te   vaccha   evamahamsu   samano   gotamo  sabbannu  sabbadassavi
aparisesam   nanadassanam  patijanati  carato  ca  me  titthato  ca  suttassa
ca   jagarassa   ca  satatam  samitam  nanadassanam  paccupatthitanti  na  me  te
vuttavadino abbhacikkhanti ca pana mante 1- asata abhutenati.
     [242]   Katham  byakaramana  pana  mayam  bhante  vuttavadino  ceva
bhagavato   assama   na  ca  bhagavantam  abhutena  abbhacikkheyyama  dhammassa
canudhammam   byakareyyama   na   ca   koci   sahadhammiko   vadanuvado
garayham    thanam    agaccheyyati   .   tevijjo   samano   gotamoti
kho   vaccha    byakaramano   vuttavadi   ceva   me   assa   na   ca
@Footnote: 1 Ma. mam.
Mam   abhutena   abbhacikkheyya   dhammassa  canudhammam  byakareyya   na  ca
koci   sahadhammiko   vadanuvado  garayham  thanam  agaccheyya  .   aham
hi   vaccha   yavadeva   akankhami   anekavihitam  pubbenivasam  anussarami
seyyathidam  ekampi  jatim  dvepi  jatiyo  .pe.  iti  sakaram sauddesam
anekavihitam   pubbenivasam   anussarami   .   aham    hi  vaccha  yavadeva
akankhami   dibbena   cakkhuna   visuddhena   atikkantamanusakena   satte
passami   cavamane   upapajjamane   hine   panite   suvanne  dubbanne
sugate  duggate  .pe.  yathakammupage  satte  pajanami  .  aham hi vaccha
asavanam   khaya   anasavam   cetovimuttim   pannavimuttim  dittheva  dhamme
sayam abhinna sacchikatva upasampajja viharami.
     {242.1}   Tevijjo  samano  gotamoti  kho  vaccha  byakaramano
vuttavadi  ceva  me  assa  na  ca  mam  abhutena  abbhacikkheyya  dhammassa
canudhammam    byakareyya    na   ca   koci   sahadhammiko   vadanuvado
garayham thanam agaccheyyati.
     [243]  Evam  vutte  vacchagotto  paribbajako bhagavantam etadavoca
atthi   nu   kho  bho  gotama  koci  gihi  gihisannojanam  appahaya  [1]-
kayassa   bheda   dukkhassantakaroti   .   natthi   kho  vaccha  koci  gihi
gihisannojanam appahaya kayassa bheda dukkhassantakaroti 2-.
     {243.1}  Atthi  pana  bho  gotama  koci gihi gihisannojanam appahaya
kayassa bheda [3]- saggupagoti. Na 4- kho vaccha ekamyeva satam na dve satani
@Footnote: 1 Po. dittheva dhamme .   2 katthaci dukkhassantam karoti .   3 Po. parammarana.
@4 Ma. na kho vaccha...saggupagati ime patha natthi. idha pana atthi kho vaccha
@koci gihi gihisannojanam appahaya kayassa bheda saggupagotiti ime patha dissanti.
Na  tini  satani  na  cattari  satani  na  panca  satani  atha  kho bhiyyova
ye gihi gihisannojanam appahaya kayassa bheda saggupagati.
     {243.2}   Atthi  nu  kho  bho  gotama  koci  ajivako  kayassa
bheda   dukkhassantakaroti  .  natthi  kho  vaccha  koci  ajivako  kayassa
bheda   dukkhassantakaroti   .   atthi  pana  bho  gotama  koci  ajivako
kayassa  bheda  saggupagoti  .  ito  kho  so  1- vaccha ekanavuto 2-
kappo   yamaham   anussarami   nabhijanami   3-  kanci  ajivakam  saggupagam
annatra  ekena  so  capi  4-  kammavadi  kiriyavaditi  .  evam sante
bho   gotama   sunnam   adum  titthayatanam  antamaso  saggupagenati  5- .
Evam [6]- vaccha sunnam adum titthayatanam antamaso saggupagenapiti.
     Idamavoca   bhagava   attamano   vacchagotto  paribbajako  bhagavato
bhasitam abhinanditi.
                Culavacchagottasuttam nitthitam pathamam.
                     ------------
@Footnote: 1 Ma. soti patho natki .    2 Po. ekunanavutikappe .  Ma. ekanavute kappe.
@3 Ma. abhijanami na kinci .  4 Ma. so pasim. Yu. so pasi .   5 Ma. saggupagenapiti.
@Yu. saggupagenapiti. [6] Yu. etthantare santeti patho dissati.
                     Aggivacchagottasuttam
     [244]   Evamme   sutam   ekam  samayam  bhagava  savatthiyam  viharati
jetavane    anathapindikassa    arame   .   atha   kho   vacchagotto
paribbajako    yena    bhagava    tenupasankami   upasankamitva   bhagavata
saddhim   sammodi   sammodaniyam   katham   saraniyam   vitisaretva  ekamantam
nisidi.
     [245]    Ekamantam   nisinno   kho   vacchagotto   paribbajako
bhagavantam   etadavoca   kinnu  kho  bho  gotama  sassato  loko  idameva
saccam moghamannanti evamditthi 1- bhavam gotamoti.
     {245.1}  Na  kho  aham vaccha evamditthi sassato loko idameva saccam
moghamannanti  .  kim  2-  pana  bho  gotama  asassato loko idameva saccam
moghamannanti  evamditthi  bhavam  gotamoti  .  na  kho  aham  vaccha  evamditthi
asassato  loko  idameva  saccam  moghamannanti  .  kinnu  kho  bho gotama
antava loko idameva saccam moghamannanti evamditthi bhavam gotamoti.
     {245.2}   Na   kho   aham   vaccha   evamditthi   antava  loko
idameva   saccam   moghamannanti   .  kim  3-  pana  bho  gotama  anantava
loko   idameva   saccam   moghamannanti   evamditthi   bhavam   gotamoti .
Na   kho   aham   vaccha   evamditthi   anantava   loko   idameva  saccam
moghamannanti    .   kinnu   kho   bho   gotama   tam   jivam   tam   sariram
@Footnote: 1 Yu. sabbattha evamditthi iti dissati .   2-3 Po. kinnukho. Ma. kim nu kho.
Idameva   saccam   moghamannanti   evamditthi   bhavam   gotamoti  .  na  kho
aham  vaccha  evamditthi  tam  jivam  tam  sariram  idameva  saccam  moghamannanti .
Kim   1-   pana   bho   gotama   annam  jivam  annam  sariram  idameva  saccam
moghamannanti   evamditthi   bhavam   gotamoti   .   na   kho   aham   vaccha
evamditthi   annam   jivam   annam   sariram   idameva  saccam  moghamannanti .
Kinnu   kho   bho   gotama   hoti  tathagato  parammarana  idameva  saccam
moghamannanti evamditthi bhavam gotamoti.
     {245.3}  Na  kho  aham  vaccha  evamditthi hoti tathagato parammarana
idameva   saccam   moghamannanti   .  kim  1-  pana  bho  gotama  na  hoti
tathagato   parammarana   idameva   saccam   moghamannanti   evamditthi   bhavam
gotamoti   .   na   kho   aham   vaccha   evamditthi  na  hoti  tathagato
parammarana    idameva    saccam    moghamannanti   .   kinnu   kho   bho
gotama   hoti   ca   na   ca   hoti   tathagato   parammarana   idameva
saccam moghamannanti evamditthi bhavam gotamoti.
     {245.4}  Na  kho  aham vaccha evamditthi hoti ca na ca hoti tathagato
parammarana   idameva  saccam  moghamannanti  .  kim  pana  bho  gotama  neva
hoti   na   na  hoti  tathagato  parammarana  idameva  saccam  moghamannanti
evamditthi  bhavam  gotamoti  .  na  kho  aham vaccha evamditthi neva hoti na na
hoti tathagato parammarana idameva saccam moghamannanti.
@Footnote: 1 Po. kinnu kho. ito param sabbattha idisameva.
     [246]   Kinnu  kho  bho  gotama  sassato  loko  idameva  saccam
moghamannanti   evamditthi   bhavam   gotamoti   iti   puttho   samano   na
kho   aham  vaccha  evamditthi  sassato  loko  idameva  saccam  moghamannanti
vadesi   .   kim   pana   bho   gotama  asassato  loko  idameva  saccam
moghamannanti    evamditthi    bhavam    gotamoti    iti   puttho   samano
na   kho   aham   vaccha   evamditthi   asassato   loko   idameva  saccam
moghamannanti   vadesi   .   kinnu   kho   bho   gotama  antava  loko
idameva    saccam    moghamannanti    evamditthi    bhavam    gotamoti   iti
puttho   samano   na   kho   aham   vaccha   evamditthi   antava  loko
idameva saccam moghamannanti vadesi.
     {246.1}  Kim  pana  bho  gotama  anantava  loko  idameva  saccam
moghamannanti   evamditthi   bhavam   gotamoti  iti  puttho  samano  na  kho
aham   vaccha   evamditthi   anantava   loko  idameva  saccam  moghamannanti
vadesi  .  kinnu  kho  bho gotama tam jivam tam sariram idameva saccam moghamannanti
evamditthi   bhavam   gotamoti   iti   puttho  samano  na  kho  aham  vaccha
evamditthi   tam   jivam   tam  sariram  idameva  saccam  moghamannanti  vadesi .
Kim   pana   bho   gotama   annam   jivam   annam   sariram   idameva   saccam
moghamannanti   evamditthi   bhavam   gotamoti   iti   puttho   samano   na
kho   aham   vaccha   evamditthi   annam   jivam  annam  sariram  idameva  saccam
moghamannanti vadesi.
     {246.2}    Kinnu    kho    bho    gotama    hoti   tathagato
Parammarana   idameva   saccam   moghamannanti   evamditthi   bhavam   gotamoti
iti   puttho   samano   na  kho  aham  vaccha  evamditthi  hoti  tathagato
parammarana  idameva  saccam  moghamannanti  vadesi  .  kim  pana  bho  gotama
na    hoti    tathagato    parammarana    idameva   saccam   moghamannanti
evamditthi   bhavam   gotamoti   iti   puttho  samano  na  kho  aham  vaccha
evamditthi    na    hoti    tathagato    parammarana    idameva    saccam
moghamannanti vadesi.
     {246.3}  Kinnu  kho  bho  gotama  hoti  ca  na ca hoti tathagato
parammarana   idameva   saccam   moghamannanti   evamditthi   bhavam   gotamoti
iti  puttho  samano  na  kho  aham  vaccha  evamditthi  hoti  ca na ca hoti
tathagato   parammarana   idameva   saccam   moghamannanti   vadesi   .  kim
pana  bho  gotama  neva  hoti  na  na  hoti  tathagato parammarana idameva
saccam   moghamannanti   evamditthi   bhavam   gotamoti   iti  puttho  samano
na  kho  aham  vaccha  evamditthi  neva  hoti na na hoti tathagato parammarana
idameva   saccam  moghamannanti  vadesi  .  kim  pana  bhavam  gotamo  adinavam
sampassamano evam imani sabbaso ditthigatani anupagatoti.
     [247]   Sassato   lokoti   kho   vaccha  ditthigatametam  ditthigahanam
ditthikantaro   1-   ditthivisukam   ditthivipphanditam   ditthisannojanam  sadukkham
savighatam    saupayasam   saparilaham   na   nibbidaya   na   viragaya   na
nirodhaya   na   upasamaya   na  abhinnaya  na  sambodhaya  na  nibbanaya
@Footnote: 1 Yu. ditthikantaram.
Samvattati    .    asassato    lokoti   kho   vaccha   .pe.   antava
lokoti   kho   vaccha   .pe.   anantava   lokoti  kho  vaccha  .pe.
Tam   jivam   tam   sariranti   kho  vaccha  .pe.  annam  jivam  annam  sariranti
kho   vaccha   .pe.   hoti   tathagato  parammaranati  kho  vaccha  .pe.
Na   hoti   tathagato   parammaranati   kho   vaccha  .pe.  hoti  ca  na
ca   hoti   tathagato   parammaranati   kho   vaccha   .pe.  neva  hoti
na    na    hoti   tathagato   parammaranati   kho   vaccha   ditthigatametam
ditthigahanam    ditthikantaro   ditthivisukam   ditthivipphanditam   ditthisannojanam
sadukkham   savighatam   saupayasam   saparilaham   na   nibbidaya  na  viragaya
na    nirodhaya   na   upasamaya   na   abhinnaya   na   sambodhaya   na
nibbanaya   samvattati   .   imam  kho  aham  vaccha  adinavam  sampassamano
evam imani sabbaso ditthigatani anupagatoti.
     {247.1}   Atthi   pana   bhoto  gotamassa  kinci  ditthigatanti .
Ditthigatanti    kho   vaccha   apanitametam   tathagatassa   ditthanhetam   vaccha
tathagatena  iti  rupam  iti  rupassa  samudayo  iti  rupassa  atthangamo  iti
vedana  iti  vedanaya  samudayo  iti  vedanaya  atthangamo  iti  sanna
iti   sannaya   samudayo   iti  sannaya  atthangamo  iti  sankhara  iti
sankharanam   samudayo   iti   sankharanam   atthangamo  iti  vinnanam  iti
vinnanassa   samudayo   iti   vinnanassa   atthangamoti  tasma  tathagato
sabbamannitanam    sabbamatthitanam    sabbahankaramamankaramananusayanam   1-
@Footnote: 1 Ma. ahankara....
Khaya   viraga   nirodha   caga   patinissagga   anupada   vimuttoti
vadamiti.
     [248]  Evam vimuttacitto pana bho gotama bhikkhu kuhim uppajjatiti 1-.
Uppajjatiti  kho  vaccha  na  upeti  .  tenahi  bho gotama na uppajjatiti.
Na  uppajjatiti  kho  vaccha  na  upeti  .  tenahi  bho  gotama  uppajjati
ca  na  ca  uppajjatiti  .  uppajjati  ca  na  ca  uppajjatiti  kho vaccha na
upeti   .  tenahi  bho  gotama  neva  uppajjati  na  na  uppajjatiti .
Neva uppajjati na na uppajjatiti kho vaccha na upeti.
     [249]   Evam   vimuttacitto   pana   bho   gotama   bhikkhu   kuhim
uppajjatiti   iti   puttho   samano  uppajjatiti  2-  vaccha  na  upetiti
vadesi   .   tenahi   bho  gotama  na  uppajjatiti  iti  puttho  samano
na   uppajjatiti  kho  vaccha  na  upetiti  vadesi  .  tenahi  bho  gotama
uppajjati   ca   na   ca   uppajjatiti   iti   puttho  samano  uppajjati
ca   na  ca  uppajjatiti  kho  vaccha  na  upetiti  vadesi  .  tenahi  bho
gotama   neva   uppajjati   na   na   uppajjatiti   iti  puttho  samano
neva   uppajjati  na  na  uppajjatiti  kho  vaccha  na  upetiti  vadesi .
Etthaham   bho   gotama   annanamapadim   ettha   sammohamapadim  .
Yapi   me   esa   bhoto   gotamassa   purimena  kathasallapena  ahu
@Footnote: 1 upapajjatitipi patho. Ma. sabbattha upapajjatiti dissati.
@2 Ma. upapajjatiti kho vaccha.
Pasadamatta sapi me etarahi antarahitati.
     [250]   Alanhi  te  vaccha  annanaya  alam  sammohaya  gambhiro
hayam  1-  vaccha  dhammo  duddaso  duranubodho  santo  panito atakkavacaro
nipuno     panditavedaniyo    so    taya    dujjano    annaditthikena
annakkhantikena annarucikena annatthayogena 2- annatthacariyakena
     {250.1}   tenahi   vaccha   tamyevettha  patipucchissami  yatha  te
khameyya   tatha   tam   3-   byakareyyasi  tam  kim  mannasi  vaccha  sace
te   purato   aggi   jaleyya   janeyyasi   tvam   ayam   me  purato
aggi   jalatiti   .   sace   me   bho   gotama  purato  aggi  jaleyya
janeyyaham   ayam   me   purato   aggi   jalatiti   .   sace  pana  tam
vaccha   evam   puccheyya  yo  te  ayam  purato  aggi  jalati  ayam  aggi
kim   paticca  jalatiti  evam  puttho  tvam  vaccha  kinti  byakareyyasiti .
Sace   mam   bho   gotama  evam  puccheyya  yo  te  ayam  purato  aggi
jalati   ayam   aggi   kim   paticca   jalatiti   evam   puttho   aham   bho
gotama   evam   byakareyyam   yo  me  purato  aggi  jalati  ayam  aggi
tinakatthupadanam   paticca  jalatiti  .  sace  4-  vaccha  purato  so  aggi
nibbayeyya   janeyyasi   tvam   ayam  me  purato  aggi  nibbutoti .
Sace   me   bho   gotama  purato  so  aggi  nibbayeyya  janeyyaham
ayam   me   purato   aggi   nibbutoti   .  sace  pana  tam  vaccha  evam
puccheyya   yo   te   ayam   purato   aggi  nibbuto  so  aggi  ito
@Footnote: 1 Po. cayam. Ma. tathayeva .   2 Ma. annatrayogena annatra acariyakena.
@3 Ma. nam .  4 Yu. sace te vaccha.
Katamam   disam   gato  puratthimam  1-  va  pacchimam  va  uttaram  va  dakkhinam
vati   evam   puttho  tvam  vaccha  kinti  byakareyyasiti  .  na  upeti
bho   gotama   yanhi   so   bho   gotama  aggi  tinakatthupadanam  paticca
jalati   2-   tassa   ca   pariyadana   annassa   ca   anupahara  3-
anaharo nibbutotveva sankhyam gacchatiti.
     [251]  Evameva  kho  vaccha  yena  rupena tathagatam pannapayamano
pannapeyya   tam   rupam   tathagatassa   pahinam   ucchinnamulam   talavatthukatam
anabhavangatam   4-   ayatim   anuppadadhammam   rupasankhavimutto  kho  vaccha
tathagato    gambhiro    appameyyo   duppariyogalho   .   seyyathapi
mahasamuddo   uppajjatiti   5-   na   upeti  na  uppajjatiti  na  upeti
uppajjati   ca   na   ca  uppajjatiti  na  upeti  neva  uppajjati  na  na
uppajjatiti na upeti.
     {251.1}     Yaya     vedanaya     tathagatam    pannapayamano
pannapeyya     sa    vedana    tathagatassa    pahina    ucchinnamula
talavatthukata     anabhavangata     6-     ayatim     anuppadadhamma
vedanasankhavimutto   7-   kho   vaccha  tathagato  gambhiro  appameyyo
duppariyogalho    .    seyyathapi    mahasamuddo    uppajjatiti    na
upeti   na   uppajjatiti   na   upeti  uppajjati  ca  na  ca  uppajjatiti
na upeti neva uppajjati na na uppajjatiti na upeti.
     {251.2}     Yaya     sannaya     tathagatam     pannapayamano
pannapeyya            sa           sanna           tathagatassa
@Footnote: 1 Ma. puratthimam va dakkhinam va pacchimam va uttaram vati .  2 Yu. ajaliti dissati.
@3 Po. anupadana .  5 Po. upapajjatiti sabbattha dissati.
@4-6 Po. ...katam ...kata. 7 Ma. vedanasankhyavimutto.
Pahina     ucchinnamula     talavatthukata     anabhavangata     ayatim
anuppadadhamma    sannasankhavimutto    1-    kho    vaccha   tathagato
gambhiro   appameyyo   duppariyogalho   .   seyyathapi   mahasamuddo
uppajjatiti   na  upeti  na  uppajjatiti  na  upeti  uppajjati  ca  na  ca
uppajjatiti na upeti neva uppajjati na na uppajjatiti na upeti.
     {251.3}  Yehi  sankharehi  tathagatam  pannapayamano  pannapeyya
te    sankhara    tathagatassa    pahina   ucchinnamula   talavatthukata
anabhavangata    ayatim    anuppadadhamma    sankharasankhavimutto    kho
vaccha   tathagato   gambhiro  appameyyo  duppariyogalho  .  seyyathapi
mahasamuddo    uppajjatiti   na   upeti   na   uppajjatiti   na   upeti
uppajjatiti   ca   na  ca  uppajjatiti  na  upeti  neva  uppajjati  na  na
uppajjatiti na upeti.
     {251.4}  Yena  vinnanena  tathagatam  pannapayamano  pannapeyya
tam   vinnanam   tathagatassa   pahinam  ucchinnamulam  talavatthukatam  anabhavangatam
ayatim    anuppadadhammam    vinnanasankhavimutto   kho   vaccha   tathagato
gambhiro   appameyyo   duppariyogalho   .   seyyathapi   mahasamuddo
uppajjatiti   na  upeti  na  uppajjatiti  na  upeti  uppajjati  ca  na  ca
uppajjatiti na upeti  neva uppajjati na na uppajjatiti na upetiti 2-.
     [252]     Evam   vutte   vacchagotto   paribbajako   bhagavantam
etadavoca   seyyathapi   bho   gotama   gamassa   va   nigamassa   va
@Footnote: 1 Ma. ...sankhYu... .   2 Ma. itisaddo natthi.
Avidure   mahasalarukkho   tassa  aniccata  sakhapalasam  1-  palujjeyya
tacapappatika   palujjeyyum  pheggu  2-  palujjeyya  so  aparena  samayena
apagatasakhapalaso  apagatatacapappatiko  apagataphegguko  suddhe  3-  sare
patitthito    evameva   bhoto   gotamassa   pavacanam   apagatasakhapalasam
apagatatacapappatikam   apagatapheggukam   suddhe  4-  sare  patitthitam  abhikkantam
bho   gotama   abhikkantam  bho  gotama  seyyathapi  bho  gotama  nikkujjitam
va   ukkujjeyya   paticchannam   va   vivareyya   mulahassa   va   maggam
acikkheyya    andhakare    va   telapajjotam   dhareyya   cakkhumanto
rupani   dakkhantiti   evameva  bhota  gotamena  anekapariyayena  dhammo
pakasito    esaham    bhavantam    gotamam    saranam    gacchami   dhammanca
bhikkhusanghanca    upasakam    mam    bhavam    gotamo   dharetu   ajjatagge
panupetam saranangatanti.
               Aggivacchagottasuttam nitthitam dutiyam.
                     ------------
@Footnote: 1 Ma. sakhapalasa palujjeyyum. 2 Ma. pheggu palujjeyyum. 3 Yu. suddho assa.
@4 Ma. Yu. suddhanti dissati.
                     Mahavacchagottasuttam
     [253]   Evamme   sutam   ekam  samayam  bhagava  rajagahe  viharati
veluvane   kalandakanivape   .   atha   kho   vacchagotto   paribbajako
yena   bhagava   tenupasankami   upasankamitva   bhagavata   saddhim   sammodi
sammodaniyam   katham  saraniyam  vitisaretva  ekamantam  nisidi  .  ekamantam
nisinno   kho  vacchagotto  paribbajako  bhagavantam  etadavoca  digharattaham
bhota  gotamena  sahakathi  sadhu  me  bhavam  gotamo  sankhittena kusalakusalam
desetuti   .   sankhittenapi  kho  te  aham  vaccha  kusalakusalam  deseyyam
vittharenapi  kho  te  aham  vaccha  kusalakusalam  deseyyam  apica  te  aham
vaccha   sankhittena   kusalakusalam   desessami   1-   tam  sunahi  sadhukam
manasikarohi   bhasissamiti  .  evam  bhoti  kho  vacchagotto  paribbajako
bhagavato paccassosi.
     [254]  Bhagava  etadavoca  lobho  2-  kho  vaccha akusalam alobho
kho  vaccha  3-  kusalam  doso  kho  vaccha  akusalam  adoso kho vaccha kusalam
moho  kho  vaccha  akusalam  amoho  kho  vaccha  kusalam  iti kho vaccha ime
tayo dhamma akusala tayo dhamma kusala.
     {254.1}  Panatipato  kho  vaccha  akusalam  panatipata veramani
kusalam   adinnadanam   kho   vaccha   akusalam  adinnadana  veramani  kusalam
kamesumicchacaro  kho  vaccha  akusalam  kamesumicchacara  veramani  kusalam
@Footnote: 1 Po. deseyyami .   2 Po. lobho ... doso ... moho ... akusalam alobho ...
@adoso ... amoho ... kusalam .  3 Ma. Yu. kho vacchati natthi.
Musavado   kho   vaccha   akusalam   musavada   veramani   kusalam  pisuna
vaca   kho   vaccha   akusalam   pisunaya  vacaya  veramani  kusalam  pharusa
vaca    kho    vaccha    akusalam   pharusaya   vacaya   veramani   kusalam
samphappalapo    kho    vaccha   akusalam   samphappalapa   veramani   kusalam
abhijjha    kho    vaccha   akusalam   anabhijjha   kusalam   byapado   kho
vaccha   akusalam   abyapado   kusalam   micchaditthi   kho   vaccha   akusalam
sammaditthi   kusalam   iti   kho   vaccha   ime   dasa   dhamma   akusala
dasa dhamma kusala.
     {254.2}   Yato   kho   vaccha   bhikkhuno   tanha  pahina  hoti
ucchinnamula    talavatthukata    anabhavangata   ayatim   anuppadadhamma
hoti  so  bhikkhu  araham  khinasavo  vusitava  1-  katakaraniyo  ohitabharo
anuppattasadattho parikkhinabhavasannojano sammadanna vimuttoti.
     [255]   Titthatu  bhavam  gotamo  atthi  pana  2-  bhoto  gotamassa
ekabhikkhu   3-   savako  [4]-  asavanam  khaya  anasavam  cetovimuttim
pannavimuttim   dittheva   dhamme   sayam   abhinna   sacchikatva  upasampajja
viharatiti  .  na  kho  vaccha  ekamyeva  satam na dve satani na tini satani na
cattari  satani  na  panca  satani  atha kho vaccha 5- bhiyyova ye bhikkhu mama
savaka   asavanam   khaya   anasavam  cetovimuttim  pannavimuttim  dittheva
dhamme sayam abhinna sacchikatva upasampajja 6- viharantiti.
     {255.1}  Titthatu  bhavam  gotamo  titthantu  bhikkhu  atthi  pana bhoto
gotamassa   ekabhikkhunipi   savika  asavanam  khaya  anasavam  cetovimuttim
pannavimuttim     dittheva     dhamme     sayam     abhinna    sacchikatva
@Footnote: 1 Po. vusitabrahmacariyo .  2 Ma. pana te .    3 Ma. ekabhikkhupi .   4 Ma.
@etthantare yoti dissati .    5 Ma. Yu. ayam patho na dissati    6 Yu. ayam
@patho na dissati 6 Yu. ayam patho na dissati.
Upasampajja  viharatiti  .  na  kho  vaccha  ekamyeva  satam  na  dve  satani
na  tini  satani  na  cattari  satani  na  panca  satani  atha  kho bhiyyova
ya   bhikkhuniyo   mama   savika   asavanam  khaya  anasavam  cetovimuttim
pannavimuttim   dittheva   dhamme   sayam   abhinna   sacchikatva  upasampajja
viharantiti.
     [256]   Titthatu  bhavam  gotamo  titthantu  bhikkhu  titthantu  bhikkhuniyo
atthi   pana  bhoto  gotamassa  ekupasakopi  savako  gihi  odatavasano
sabrahmacari    1-   pancannam   orambhagiyanam   sannojananam   parikkhaya
opapatiko   tattha   parinibbayi   anavattidhammo   tasma   lokati .
Na  kho  vaccha  ekamyeva  satam  na  dve  satani  na tini satani na cattari
satani  na  panca  satani  atha  kho  bhiyyova  ye  upasaka  mama savaka
gihi     odatavasana     sabrahmacarino     pancannam    orambhagiyanam
sannojananam      parikkhaya     opapatika     tattha     parinibbayino
anavattidhamma tasma lokati.
     {256.1}  Titthatu  bhavam  gotamo  titthantu  bhikkhu  titthantu bhikkhuniyo
titthantu   upasaka   gihi  odatavasana  sabrahmacarino  2-  atthi  pana
bhoto   gotamassa   ekupasakopi  savako  gihi  odatavasano  kamabhogi
sasanakaro    ovadapatikaro    [3]-     tinnavicikiccho    vigatakathamkatho
vesarajjappatto  aparappaccayo  satthu  sasane  viharatiti  .  na kho vaccha
ekamyeva  satam  na  dve  satani  na  tini satani na cattari satani na panca
@Footnote: 1 Ma. brahmacari yo .   2 Ma. brahmacarino .   3 Ma. etthantare yoti dissati.
Satani  atha  kho  bhiyyova  ye  upasaka  mama  savaka gihi odatavasana
kamabhogino    sasanakara   ovadapatikara   tinnavicikiccha   vigatakathamkatha
vesarajjappatta aparappaccaya satthu sasane viharantiti.
     {256.2}  Titthatu  bhavam  gotamo  titthantu  bhikkhu  titthantu bhikkhuniyo
titthantu    upasaka    gihi    odatavasana   sabrahmacarino   titthantu
upasaka   gihi  odatavasana  kamabhogino  atthi  pana  bhoto  gotamassa
ekupasikapi  savika  gihi  odatavasana  sabrahmacarini  [1]-  pancannam
orambhagiyanam   sannojananam   parikkhaya   opapatika   tatthaparinibbayini
anavattidhamma  tasma  lokati  .  na  kho  vaccha  ekamyeva satam na dve
satani  na  tini  satani  na  cattari  satani  na  panca  satani  atha  kho
bhiyyova  ya  upasika  mama  savika  gihi  odatavasana sabrahmacariniyo
pancannam   orambhagiyanam   sannojananam   parikkhaya   opapatika   tattha
parinibbayiniyo anavattidhamma tasma lokati.
     {256.3}  Titthatu  bhavam  gotamo  titthantu  bhikkhu  titthantu bhikkhuniyo
titthantu    upasaka    gihi    odatavasana   sabrahmacarino   titthantu
upasaka   gihi   odatavasana   kamabhogino   titthantu   upasika  gihi
odatavasana    sabrahmacariniyo    atthi    pana    bhoto    gotamassa
ekupasikapi   savika   gihi  odatavasana  kamabhogini  sasanakara  2-
ovadapatikara   [3]-   tinnavicikiccha   vigatakathamkatha   vesarajjappatta
aparappaccaya  satthu  sasane  viharatiti  .  na  kho  vaccha ekamyeva satam na
@Footnote: 1 Ma. etthantare yati dissati. 2 Ma. sasanakari. 3 Ma. etthantare yati dissati.
Dve   satani   na   tini  satani  na  cattari  satani  na  panca  satani
atha   kho   bhiyyova   ya   upasika  mama  savika  gihi  odatavasana
kamabhoginiyo   sasanakara   ovadapatikara   tinnavicikiccha   vigatakathamkatha
vesarajjappatta aparappaccaya satthu sasane viharantiti.
     [257]   Sace   hi   bho   gotama  imam  dhammam  bhavamyeva  gotamo
aradhako  abhavissa  no  ca  kho  bhikkhu  aradhaka  abhavimsu  1- evamidam
brahmacariyam   apparipuram   abhavissa   tenangena    yasma   ca   kho  bho
gotama   imam  dhammam  bhavanceva  gotamo  aradhako  bhikkhu  ca  aradhaka
evamidam   brahmacariyam  paripuram  tenangena  .  sace  hi  bho  gotama  imam
dhammam   bhavanceva   gotamo   aradhako   abhavissa  bhikkhu  ca  aradhaka
abhavissamsu    no   ca   kho   bhikkhuniyo   aradhika   abhavimsu   evamidam
brahmacariyam   apparipuram   abhavissa   tenangena   yasma   ca   kho   bho
gotama   imam  dhammam  bhavanceva  gotamo  aradhako  bhikkhu  ca  aradhaka
bhikkhuniyo ca aradhika evamidam brahmacariyam paripuram tenangena.
     [258]  Sace  hi  bho gotama imam dhammam bhavanceva gotamo aradhako
abhavissa   bhikkhu   ca   aradhaka   abhavissamsu   bhikkhuniyo  ca  aradhika
abhavissamsu   no   ca   kho  upasaka  gihi  odatavasana  sabrahmacarino
aradhaka     abhavimsu    evamidam    brahmacariyam    apparipuram    abhavissa
tenangena   yasma  ca  kho  bho  gotama  imam  dhammam  bhavanceva  gotamo
aradhako  bhikkhu  [2]-  aradhaka  bhikkhuniyo  ca aradhika upasaka ca
@Footnote: 1 Po. abhavissum. Ma. abhavissamsu .    2 Yu. ca.
Gihi   odatavasana  sabrahmacarino  aradhaka  1-  evamidam  brahmacariyam
paripuram tenangena.
     {258.1}  Sace hi bho gotama imam dhammam bhavanceva gotamo aradhako
abhavissa  bhikkhu  ca  aradhaka  abhavissamsu  bhikkhuniyo ca aradhika abhavissamsu
upasaka  ca  gihi  odatavasana  sabrahmacarino  aradhaka abhavissamsu no
ca  kho 2- upasaka gihi odatavasana kamabhogino aradhaka abhavimsu [3]-
evamidam  brahmacariyam  apparipuram  abhavissa tenangena yasma ca kho bho gotama
imam  dhammam  bhavanceva   gotamo  aradhako bhikkhu ca aradhaka bhikkhuniyo ca
aradhika   upasaka  ca  gihi  odatavasana  sabrahmacarino  aradhaka
upasaka  ca  gihi  odatavasana  kamabhogino  aradhaka  [4]- evamidam
brahmacariyam paripuram tenangena.
     {258.2}  Sace hi bho gotama imam dhammam bhavanceva gotamo aradhako
abhavissa  bhikkhu  ca  aradhaka  abhavissamsu  bhikkhuniyo ca aradhika abhavissamsu
upasaka   ca   gihi  odatavasana  sabrahmacarino  aradhaka  abhavissamsu
upasaka  ca  gihi  odatavasana  kamabhogino  aradhaka  abhavissamsu  no
ca   kho  5-  upasika  gihi  odatavasana  sabrahmacariniyo  aradhika
abhavimsu   6-   evamidam  brahmacariyam  aparipuram  abhavissa  tenangena  yasma
ca  kho  bho  gotama  imam  dhammam  bhavanceva  gotamo  aradhako  bhikkhu ca
aradhaka   bhikkhuniyo   ca  aradhika  upasaka  ca  gihi  odatavasana
sabrahmacarino  aradhaka  upasaka  ca  gihi  odatavasana  kamabhogino
@Footnote: 1 potthake upasaka ca gihi odatavasana kamabhogino aradhakati dissati.
@2-5 Po. no ca khoti na dissati .   3 Po. no ca kho upasika gihi odatavasana
@brahmacariniyo aradhaka abhavissunti dissati .   4 Po. upasika ca gihi
@odatavasana brahmacariniyo aradhaka .   6 Po. no ca kho upasika gihi
@odatavasana kamabhoginiyo aradhaka abhavissum.
Aradhaka  upasika  ca  gihi odatavasana sabrahmacariniyo aradhika 1-
evamidam brahmacariyam paripuram tenangena.
     {258.3}  Sace  2-  hi  bho  gotama  imam dhammam bhavanceva gotamo
aradhako   abhavissa   bhikkhu   ca   aradhaka   abhavissamsu  bhikkhuniyo  ca
aradhika   abhavissamsu   upasaka  ca  gihi  odatavasana  sabrahmacarino
aradhaka   abhavissamsu   upasaka    ca  gihi  odatavasana  kamabhogino
aradhaka   abhavissamsu  upasika  ca  gihi  odatavasana  sabrahmacariniyo
aradhika  abhavissamsu  no  ca kho upasika gihi odatavasana kamabhoginiyo
aradhika   abhavimsu   evamidam  brahmacariyam  apparipuram  abhavissa  tenangena
yasma  ca  kho  bho  gotama imam dhammam bhavanceva gotamo aradhako bhikkhu ca
aradhaka   bhikkhuniyo   ca  aradhika  upasaka  ca  gihi  odatavasana
sabrahmacarino  aradhaka  upasaka  ca  gihi  odatavasana  kamabhogino
aradhaka    upasika    ca    gihi    odatavasana   sabrahmacariniyo
aradhika   upasika   ca  gihi  odatavasana  kamabhoginiyo  aradhika
evamidam brahmacariyam paripuram tenangena.
     [259]   Seyyathapi   bho   gotama   ganga   nadi   samuddaninna
samuddapona    samuddapabbhara   samuddam   ahacca   titthati   evamevayam
bhoto   gotamassa   parisa  sagahatthapabbajita  nibbananinna  nibbanapona
nibbanapabbhara     nibbanam     ahacca     titthati    .    abhikkantam
bho   gotama   abhikkantam  bho  gotama  seyyathapi  [3]-  nikkujjitam  va
@Footnote: 1 Po. upasika ca gihi odatavasana kamabhoginiyo aradhaka .  2 Po. sace
@hi bho .pe. paripuram tenangenati natthi .   3 Yu. bho gotama.
Ukkujjeyya   paticchannam  va  vivareyya  mulhassa  va  maggam  acikkheyya
andhakare   va   telapajjotam   dhareyya  cakkhumanto  rupani  dakkhantiti
evameva   bhota  gotamena  anekapariyayena  dhammo  pakasito  esaham
bhavantam    gotamam   saranam   gacchami   dhammanca   bhikkhusanghanca   labheyyaham
bhoto   gotamassa   santike   pabbajjam   labheyyam   upasampadanti  .  yo
kho   vaccha   annatitthiyapubbo   imasmim   dhammavinaye   akankhati  pabbajjam
akankhati    upasampadam    so    cattaro    mase   parivasati   catunnam
masanam   accayena   araddhacitta   bhikkhu   pabbajenti  upasampadenti
bhikkhubhavaya   apica   khvettha   1-  puggalavemattata  viditati  .  sace
bhante    annatitthiyapubba   imasmim   dhammavinaye   akankhanta   pabbajjam
akankhanta   upasampadam   cattaro   mase   parivasanti  catunnam  masanam
accayena   araddhacitta  bhikkhu  pabbajenti  upasampadenti  bhikkhubhavaya
aham   cattari   vassani  parivasissami  [2]-  catunnam  vassanam  accayena
araddhacitta   bhikkhu   pabbajentu   upasampadentu   bhikkhubhavayati .
Alattha  kho  vacchagotto  paribbajako  bhagavato  santike  pabbajjam  alattha
upasampadam.
     [260]  Acirupasampanno  kho  panayasma  vacchagotto  addhamasupa-
sampanno    yena    bhagava    tenupasankami    upasankamitva   bhagavantam
abhivadetva   ekamantam   nisidi   .  ekamantam  nisinno  kho  ayasma
vacchagotto   bhagavantam   etadavoca   yavatakam   bhante  sekhena  nanena
@Footnote: 1 Ma. mettha .   2. Yu. mam.
Sekhaya   vijjaya   pattabbam   anuppattam  [1]-  maya  uttarim  2-  me
bhagava  dhammam  desetuti  .  tenahi  tvam  vaccha dve dhamme uttarim bhavehi
samathanca   3-   vipassananca  ime  kho  te  vaccha  dve  dhamma  uttarim
bhavita samatho ca vipassana ca anekadhatupativedhaya samvattissanti.
     [261]   So   tvam   vaccha   yavadeva   akankhissasi  anekavihitam
iddhividham    paccanubhaveyyam   ekopi   hutva   bahudhapi   assam   bahudhapi
hutva   eko   assam   avibhavam   tirobhavam   tirokuddam   tiropakaram
tiropabbatam    asajjamano   gaccheyyam   seyyathapi   akase   pathaviyampi
ummujjanimmujjam    kareyyam   seyyathapi   udake   udakepi   abhijjamane
gaccheyyam   seyyathapi   pathaviyam   akasepi  pallankena  sankameyyam  4-
seyyathapi    pakkhi    sakuno    imepi    candimasuriye    evammahiddhike
evammahanubhave    panina    parimaseyyam    5-    parimajjeyyam   yava
brahmalokapi   kayena   samvatteyyanti   .   tatra  tatreva  sakkhibhabbatam
papunissasi sati sati ayatane.
     [262]  So  tvam  vaccha  yavadeva akankhissasi dibbaya sotadhatuya
visuddhaya  atikkantamanusakaya  6-  ubho  sadde  suneyyam  seyyathidam  7-
dibabe  ca  manusake  8-  ca  ye  dure  santike  cati. Tatra tatreva
sakkhibhabbatam papunissasi sati sati ayatane.
     [263]   So   tvam   vaccha   yavadeva   akankhissasi  parasattanam
parapuggalanam   cetasa   ceto   paricca   pajaneyyam  saragam  va  cittam
@Footnote: 1 Ma. tam     2 Po. Ma. uttarim ca .    3 Ma. samadhinca .    4 Ma. kameyyam.
@Po. cankameyyam. 5 Ma. paramaseyyam. 6 Po. ...manusikaya.
@7 Ma. ayam patho na dissati. 8 Ma. manuse.
Saragam   cittanti   pajaneyyam   vitaragam   va   cittam  vitaragam  cittanti
pajaneyyam   sadosam   va   cittam   sadosam  cittanti  pajaneyyam  vitadosam
va   cittam   vitadosam   cittanti   pajaneyyam  samoham  va  cittam  samoham
cittanti    pajaneyyam    vitamoham    va    cittam    vitamoham   cittanti
pajaneyyam    sankhittam    va    cittam   sankhittam   cittanti   pajaneyyam
vikkhittam   va   cittam   vikkhittam   cittanti   pajaneyyam   mahaggatam   va
cittam    mahaggatam    cittanti    pajaneyyam    amahaggatam    va    cittam
amahaggatam    cittanti    pajaneyyam     sauttaram   va   cittam   sauttaram
cittanti    pajaneyyam    anuttaram    va    cittam    anuttaram   cittanti
pajaneyyam    samahitam    va    cittam   samahitam   cittanti   pajaneyyam
asamahitam    va    cittam    asamahitam    cittanti   pajaneyyam   vimuttam
va   cittam   vimuttam   cittanti  pajaneyyam  avimuttam  va  cittam  avimuttam
cittanti   pajaneyyanti   .   tatra   tatreva   sakkhibhabbatam   papunissasi
sati sati ayatane.
     [264]   So   tvam   vaccha   yavadeva   akankhissasi  anekavihitam
pubbenivasam   anussareyyam   seyyathidam   ekampi   jatim  dvepi  jatiyo
tissopi   jatiyo   catassopi   jatiyo  pancapi  jatiyo  dasapi  jatiyo
visampi   jatiyo   timsampi   jatiyo   cattalisampi   jatiyo  pannasampi
jatiyo   jatisatampi   1-   jatisahassampi   jatisatasahassampi   anekepi
samvattakappe    anekepi    vivattakappe    anekepi   samvattavivattakappe
@Footnote: 1 Ma. satampi jatiyo sahassampi jatiyo satasahassampi jatiyo.
Amutrasim   evamnamo   evamgotto   evamvanno   evamaharo   evam
sukhadukkhapatisamvedi   evamayupariyanto   so   tato  cuto  amutra  udapadim
tatrapasim   evamnamo   evamgotto   evamvanno   evamaharo  evam
sukhadukkhapatisamvedi    evamayupariyanto   so   tato   cuto   idhupapannoti
iti   sakaram   sauddesam   anekavihitam   pubbenivasam  anussareyyanti .
Tatra tatreva sakkhibhabbatam papunissasi sati sati ayatane.
     [265]  So  tvam  vaccha  yavadeva  akankhissasi  dibbena  cakkhuna
visuddhena   atikkantamanusakena  satte  passeyyam  cavamane  upapajjamane
hine    panite   suvanne   dubbanne   sugate   duggate   yathakammupage
satte    pajaneyyam    ime   vata   bhonto   satta   kayaduccaritena
samannagata       vaciduccaritena       samannagata      manoduccaritena
samannagata    ariyanam    upavadaka    micchaditthika   micchaditthikamma-
samadana   te   kayassa  bheda  parammarana  apayam  duggatim  vinipatam
nirayam   upapanna   ime   va   pana   bhonto   satta   kayasucaritena
samannagata    vacisucaritena    samannagata   manosucaritena   samannagata
ariyanam    anupavadaka    sammaditthika   sammaditthikammasamadana   te
kayassa   bheda   parammarana   sugatim   saggam  lokam  upapannati  .  iti
dibbena    cakkhuna   visuddhena   atikkantamanusakena   satte   passeyyam
cavamane   upapajjamane   hine   panite   suvanne   dubbanne   sugate
Duggate    yathakammupage   satte   pajaneyyanti   .   tatra   tatreva
sakkhibhabbatam papunissasi sati sati ayatane.
     [266]   So  tvam  vaccha  yavadeva  akankhissasi  asavanam  khaya
anasavam   cetovimuttim   pannavimuttim   dittheva   dhamme   sayam   abhinna
sacchikatva   upasampajja   vihareyyanti   .   tatra   tatreva  sakkhibhabbatam
papunissasi sati sati ayataneti.
     [267]   Atha   kho   ayasma   vacchagotto   bhagavato   bhasitam
abhinanditva    anumoditva    utthayasana    bhagavantam    abhivadetva
padakkhinam   katva   pakkami  .  atha  kho  ayasma  vacchagotto  eko
vupakattho    appamatto    atapi    pahitatto   viharanto   nacirasseva
yassatthaya    kulaputta    sammadeva   agarasma   anagariyam   pabbajanti
tadanuttaram    brahmacariyapariyosanam    dittheva    dhamme    sayam   abhinna
sacchikatva    upasampajja    vihasi    khina   jati   vusitam   brahmacariyam
katam   karaniyam   naparam   itthattayati   abbhannasi   .   annataro  kho
panayasma vacchagotto arahatam ahosi.
     [268]   Tena   kho   pana   samayena   sambahula  bhikkhu  bhagavantam
dassanaya   gacchanti   .   addasa   kho   ayasma   vacchagotto  te
bhikkhu   duratova  gacchante   1-  disvana  yena  te  bhikkhu  tenupasankami
upasankamitva    te    bhikkhu   etadavoca   handa   kaham   pana   tumhe
ayasmanto   gacchathati   .   bhagavantam   kho   mayam   avuso  dassanaya
@Footnote: 1 Ma. agacchante.
Gacchamati   .   tenahayasmanto  mama  vacanena  bhagavato  pade  sirasa
vandatha   vacchagotto  1-  bhante  bhikkhu  bhagavato  pade  sirasa  vandati
evanca  vadeti  2-  paricinno  me  bhagava  paricinno  me  sugatoti .
Evamavusoti   kho  te  bhikkhu  ayasmato  vacchagottassa  paccassosum .
Atha   kho   te   bhikkhu   yena   bhagava   tenupasankamimsu   upasankamitva
bhagavantam   abhivadetva   3-   ekamantam  nisidimsu  .  ekamantam  nisinna
kho   te   bhikkhu   bhagavantam   etadavocum  ayasma  bhante  vacchagotto
bhagavato   pade   sirasa   vandati   evanca   vadeti   paricinno   me
bhagava  paricinno  me  sugatoti. Pubbeva me 4- bhikkhave vacchagotto 5-
bhikkhu   cetasa   ceto   paricca   vidito  tevijjo  vacchagotto  bhikkhu
mahiddhiko   mahanubhavoti   .   devatapi   me   etamattham   arocesum
tevijjo bhante vacchagotto bhikkhu mahiddhiko mahanubhavoti.
     Idamavoca    bhagava    attamana   te   bhikkhu   bhagavato   bhasitam
abhinandunti.
               Mahavacchagottasuttam nitthitam tatiyam.
                     ------------
@Footnote: 1 Ma. vacchagotto ... vandatiti ime patha na dissanti .  2 Ma. vadetha.
@3 Ma. abhivadetva ... te bhikkhuti ime patha na dissanti .  4 Ma. maya.
@5 Ma. vacchagottassa bhikkhuno.
                        Dighanakhasuttam
     [269]   Evamme   sutam   ekam  samayam  bhagava  rajagahe  viharati
gijjhakute  [1]-  sukarakhatayam  2-  .  atha  kho dighanakho paribbajako yena
bhagava     tenupasankami    upasankamitva    bhagavata    saddhim    sammodi
sammodaniyam    katham   saraniyam   vitisaretva   ekamantam   atthasi  .
Ekamantam    thito   kho   dighanakho   paribbajako   bhagavantam   etadavoca
ahanhi  bho  gotama  evamvadi  evamditthi  sabbam  me  na  khamatiti . Yapi
kho   te   esa   aggivessana  ditthi  sabbam  me  na  khamatiti  esapi
te  ditthi  na  khamatiti  .  esa  3-  ce  me bho gotama ditthi khameyya
tampissa  4-  tadisameva  tampissa  tadisamevati. Ato kho te aggivessana
bahu   hi   bahutara  lokasmim  ye  evamahamsu  tampissa  tadisameva  tampissa
tadisamevati    te    tanceva    ditthim   nappajahanti   annanca   ditthim
upadiyanti   .  ato  kho  te  aggivessana  tanu  hi  tanutara  lokasmim
ye   evamahamsu  tampissa  tadisameva  tampissa  tadisamevati  te  tanceva
ditthim pajahanti annanca ditthim na upadiyanti.
     [270]  Santi  aggivessana  5-  eke samanabrahmana evamvadino
evamditthino    sabbam   me   khamatiti   .   santi   aggivessana   eke
samanabrahmana   evamvadino   evamditthino   sabbam   me  na  khamatiti .
@Footnote: 1 Ma. pabbate .   2 Ma. sukarakhataya .   3 Ma. esapi me .   4 Ma. Yu. tampassa.
@5 Yu. santaggivessanati dissati.
Santi   aggivessana   eke   samanabrahmana   evamvadino  evamditthino
ekaccam   me   khamati   ekaccam  me  na  khamatiti  .  tatra  aggivessana
ye    te    samanabrahmana   evamvadino   evamditthino   sabbam   me
khamatiti    tesamayam    ditthi    saragaya   santike   samyogaya   santike
abhinandanaya     santike     ajjhosanaya     santike     upadanaya
santiketi   .  tatra  aggivessana  ye  te  samanabrahmana  evamvadino
evamditthino   sabbam   me   na   khamatiti   tesamayam   ditthi   asaragaya
santike   asamyogaya   santike   anabhinandanaya   santike  anajjhosanaya
santike anupadanaya santiketi.
     {270.1}  Evam  vutte  dighanakho  paribbajako  bhagavantam etadavoca
ukkamseti   me   bhavam   gotamo  ditthigatam  samukkamseti  me  bhavam  gotamo
ditthigatanti    .    tatra    aggivessana    ye   te   samanabrahmana
evamvadino   evamditthino  ekaccam  me  khamati  ekaccam  me  na  khamatiti
ya  hi  tesam  khamati  sayam  ditthi  saragaya  santike  samyogaya  santike
abhinandanaya     santike     ajjhosanaya     santike     upadanaya
santike   ya   hi   tesam  na  khamati  sayam  ditthi  asaragaya  santike
asamyogaya     santike     anabhinandanaya     santike    anajjhosanaya
santike anupadanaya santiketi.
     [271]   Tatra  aggivessana  1-  ye  te  samanabrahmana  evam
vadino   evamditthino   sabbam   me   khamatiti   tattha  vinnu  puriso  iti
@Footnote: 1 Yu. tatraggivessanati dissati.
Patisancikkhati  ya  1-  kho  me  ayam  ditthi  sabbam me khamatiti imance 2-
aham  ditthim  thamasa  paramassa  3-  abhinivissa  vohareyyam  idameva  saccam
moghamannanti   dvihi   me   assa   viggaho   yo   cayam   samano  va
brahmano   va   evamvadi   evamditthi   sabbam   me   na  khamatiti  yo
cayam   samano   va   brahmano   va   evamvadi   evamditthi  ekaccam
me   khamati   ekaccam    me  na  khamatiti  imehi  me  4-  assa  dvihi
viggaho  .  iti  viggahe  sati  vivado  vivade  sati  vighato  vighate
sati   vihesa   .   iti  so  viggahanca  vivadanca  vighatanca  vihesanca
attani    sampassamano    tanceva    ditthim    pajahati   annanca   ditthim
na   upadiyati   .   evametasam   ditthinam   pahanam   hoti  evametasam
ditthinam patinissaggo hoti.
     {271.1}  Tatra  aggivessana  ye  te samanabrahmana evamvadino
evamditthino   sabbam   me   na   khamatiti   tatra  5-  vinnu  puriso  iti
patisancikkhati   ya   6-   kho   me  ayam  ditthi  sabbam  me  na  khamatiti
imance   aham   ditthim  thamasa  paramassa  abhinivissa  vohareyyam  idameva
saccam   moghamannanti   dvihi   me   assa   viggaho   yo  cayam  samano
va  brahmano  va  evamvadi  evamditthi  sabbam  me  khamatiti  yo  cayam
samano   va   brahmano  va  evamvadi  evamditthi  ekaccam  me  khamati
ekaccam  me  na  khamatiti  imehi me dvihi assa viggaho. Iti viggahe sati
vivado  vivade  sati  vighato  vighate  sati vihesa. Iti so viggahanca
@Footnote: 1-6 Ma. ya ca kho. 2 Ma. imancaham. 3 Ma. paramasa. 4 Ma. ayam patho na dissati.
@5 Ma. tattha.
Vivadanca    vighatanca    vihesanca    attani    sampassamano   tanceva
ditthim   pajahati   annanca   ditthim   na  upadiyati  .  evametasam  ditthinam
pahanam hoti evametasam ditthinam patinissaggo hoti.
     {271.2}  Tatra  aggivessana  ye  te samanabrahmana evamvadino
evamditthino   ekaccam  me  khamati  ekaccam  me  na  khamatiti  tatra  vinnu
puriso  iti  patisancikkhati  ya  kho  me  ayam  ditthi  ekaccam  me  khamati
ekaccam   me   na   khamatiti   imance   aham   ditthim  thamasa  paramassa
abhinivissa    vohareyyam    idameva    saccam   moghamannanti   dvihi   me
assa   viggaho   yo   cayam   samano   va  brahmano  va  evamvadi
evamditthi   sabbam   me   khamatiti   yo   cayam   samano  va  brahmano
va   evamvadi   evamditthi   sabbam   me  na  khamatiti  imehi  me  assa
dvihi   viggaho   .  iti  viggahe  sati  vivado  vivade  sati  vighato
vighate   sati   vihesa   .   iti  so  viggahanca  vivadanca  vighatanca
vihesanca    attani   sampassamano   tanceva   ditthim   pajahati   annanca
ditthim   na  upadiyati  .  evametasam  ditthinam  pahanam  hoti  evametasam
ditthinam patinissaggo hoti.
     [272]  Ayam  kho  pana  aggivessana  kayo  rupi  catummahabhutiko
matapettikasambhavo      odanakummasupacayo      aniccucchadanaparimaddhana-
bhedanaviddhamsanadhammo     aniccato     dukkhato     rogato     gandato
sallato   aghato   abadhato   parato   palokato   sunnato   anattato
Samanupassitabbo    .    tassimam    kayam   aniccato   dukkhato   rogato
gandato    sallato   aghato   abadhato   parato   palokato   sunnato
anattato    samanupassato    yo    kayasmim   kayacchando   kayasineho
kayanvayata sa pahiyati.
     [273]   Tisso  kho  ima  aggivessana  vedana  sukha  vedana
dukkha   vedana   adukkhamasukha   vedana  .  yasmim  aggivessana  samaye
sukham   vedanam   vedeti   neva  tasmim  samaye  dukkham  vedanam  vedeti  na
adukkhamasukham   vedanam  vedeti  sukhamyeva  tasmim  samaye  vedanam  vedeti .
Yasmim   aggivessana   samaye  dukkham  vedanam  vedeti  neva  tasmim  samaye
sukham   vedanam   vedeti  na  adukkhamasukham  vedanam  vedeti  dukkhamyeva  tasmim
samaye  vedanam  vedeti  .  yasmim  aggivessana  samaye  adukkhamasukham vedanam
vedeti   neva   tasmim  samaye  sukham  vedanam  vedeti   na  dukkham  vedanam
vedeti   adukkhamasukhamyeva   tasmim  samaye  vedanam  vedeti  .  sukha  1-
aggivessana    [2]-   anicca   sankhata   paticcasamuppanna   khayadhamma
vayadhamma  viragadhamma  nirodhadhamma  .  dukkhapi  kho  aggivessana [3]-
anicca   sankhata   paticcasamuppanna   khayadhamma   vayadhamma  viragadhamma
nirodhadhamma  .  adukkhamasukhapi  kho  aggivessana  vedana anicca sankhata
paticcasamuppanna   khayadhamma   vayadhamma   viragadhamma   nirodhadhamma  .
Evam    passam   aggivessana   sutava   ariyasavako   sukhayapi  vedanaya
nibbindati   dukkhayapi   vedanaya   nibbindati   adukkhamasukhayapi   vedanaya
@Footnote: 1 Ma. sukhapi kho. 2-3 Ma. etthantare vedanati ayam patho dissati.
Nibbindati   nibbindam  virajjati  viraga  vimuccati  vimuttasmim  vimuttamiti
nanam   hoti   khina   jati   vusitam   brahmacariyam   katam   karaniyam  naparam
itthattayati   pajanati   .   evam   vimuttacitto   kho   aggivessana
bhikkhu   na   kenaci  samvadati  na  kenaci  vivadati  yanca  kho  loke  vuttam
tena voharati aparamasanti.
     [274]   Tena  kho  pana  samayena  ayasma  sariputto  bhagavato
pitthito   nisinno   1-   bhagavantam  vijiyamano  .  atha  kho  ayasmato
sariputtassa   etadahosi   tesam   tesam   kira   no   bhagava   dhammanam
abhinna   pahanamaha   tesam   tesam  kira  no  sugato  dhammanam  abhinna
patinissaggamahati   .   iti  hidam  ayasmato  sariputtassa  patisancikkhato
anupadaya    asavehi   cittam   vimucci   .   dighanakhassa   paribbajakassa
virajam    vitamalam    dhammacakkhum   udapadi   yankinci   samudayadhammam   sabbantam
nirodhadhammanti.
     [275]   Atha   kho  dighanakho  paribbajako  ditthadhammo  pattadhammo
viditadhammo       pariyogalhadhammo      tinnavicikiccho      vigatakathamkatho
vesarajjappatto   aparappaccayo   satthu   sasane   bhagavantam  etadavoca
abhikkantam   bho   gotama  abhikkantam  bho  gotama  seyyathapi  bho  gotama
nikkujjitam   va   ukkujjeyya   paticchannam   va  vivareyya  mulhassa  va
maggam   acikkheyya   andhakare  va  telapajjotam  dhareyya  cakkhumanto
rupani    dakkhantiti    evameva    bhota   gotamena   anekapariyayena
@Footnote: 1 Ma. thito hoti.
Dhammo   pakasito   esaham   bhagavantam   [1]-  saranam  gacchami  dhammanca
bhikkhusanghanca    upasakam    mam    bhavam    gotamo   dharetu   ajjatagge
panupetam saranangatanti.
                  Dighanakhasuttam nitthitam catuttham.
                        -------
@Footnote: 1 Ma. etthantare gotamanti ayam patho dissati.
                       Magandiyasuttam
     [276]   Evamme   sutam   ekam   samayam   bhagava   kurusu  viharati
kammasadhammam    nama   kurunam   nigamo   bharadvajagottassa   brahmanassa
agyagare  tinasantharake  .  atha  kho  bhagava  pubbanhasamayam  nivasetva
pattacivaramadaya   kammasadhammam   pindaya   pavisi  .  kammasadhamme  1-
pindaya    caritva   pacchabhattam   pindapatapatikkanto   yena   annataro
vanasando   tenupasankami   divaviharaya   tam   vanasandam   ajjhogahetva
annatarasmim rukkhamule divaviharam nisidi.
     [277]   Atha   kho   magandiyo   2-  paribbajako  janghaviharam
anucankamamano   anuvicaramano   yena   bharadvajagottassa   brahmanassa
agyagaram   tenupasankami   .   addasa   kho   magandiyo  paribbajako
bharadvajagottassa    brahmanassa    agyagare    tinasantharakam   [3]-
disvana   bharadvajagottam   brahmanam   etadavoca   kassa   4-   navayam
samma    bhoto    bharadvajassa   agyagare   tinasantharako   pannatto
samanaseyyanurupam   manneti   .   atthi   bho  magandiya  samano  gotamo
sakyaputto    sakyakula    pabbajito   tam   kho   pana   bhavantam   gotamam
evamkalyano    kittisaddo    abbhuggato   itipi   so   bhagava   araham
sammasambuddho     vijjacaranasampanno    sugato    lokavidu    anuttaro
@Footnote: 1 Ma. kammasadhammam .   2 Si. Ma. Yu. magandiyo .   3 Ma. pannattam.
@4 Ma. kissa tvam samma.
Purisadammasarathi    sattha   devamanussanam    buddho   bhagavati   tassesa
bhoto   gotamassa   seyya   pannattati   .   duddittham  1-  vata  bho
bharadvaja   addasama  ye  mayam  tassa  bhoto  gotamassa  bhunahanassa  2-
seyyam addasamati.
     {277.1}   Rakkhassetam   magandiya   vacam   rakkhassetam  magandiya
vacam    bahu    hi    tasseva    bhoto    gotamassa    khattiyapanditapi
brahmanapanditapi gahapatipanditapi samanapanditapi
abhippasanna   vinita   ariye   naye   dhamme   kusaleti   .  sammukha
cepi   mayam   bharadvaja   tam   bhavantam   gotamam   passeyyama  sammukhapi
nam   vadeyyama   bhunahano   3-   samano   gotamoti   tam   kissa  hetu
evanhi  no  sutte  ocaratiti  .  sace  tam  bhoto  magandiyassa  agaru
arocessami   4-  tassa  5-  samanassa  gotamassati  .  appossukko
bhavam bharadvajo vutto ca 6- nam vadeyyati.
     [278]   Assosi   kho   bhagava  dibbaya  sotadhatuya  visuddhaya
atikkantamanusakaya     bharadvajagottassa    brahmanassa    magandiyena
paribbajakena  saddhim  imam  kathasallapam  .  atha  kho  bhagava  sayanhasamayam
patisallana   vutthito  yena  bharadvajagottassa  brahmanassa  agyagaram
tenupasankami    upasankamitva    nisidi    pannatte    tinasantharake   .
Atha   kho   bharadvajagotto   brahmano   yena   bhagava  tenupasankami
upasankamitva   bhagavata   saddhim   sammodi   sammodaniyam   katham   saraniyam
@Footnote: 1 Ma. duddittham ... addasamati amenditani .   2 Si. Ma. Yu. bhunahuno.
@3 Si. Ma. Yu. bhunahu .   4 Ma. aroceyyami .    5 Ma. tam .   6 Ma. va.
Vitisaretva  ekamantam  nisidi  .  ekamantam  nisinnam  kho bharadvajagottam
brahmanam   bhagava   etadavoca   ahu  pana  te  bharadvaja  magandiyena
paribbajakena    saddhim    imamyeva    tinasantharakam    arabbha    kocideva
kathasallapoti    .    evam    vutte   bharadvajagotto   brahmano
samviggo   lomahatthajato   bhagavantam  etadavoca  etadeva  kho  pana  mayam
bhoto  gotamassa  arocetukama  atha  ca  pana bhavam gotamo anakkhatamyeva
akkhasiti   1-   .   ayanca   hidam   2-   bhagavato  bharadvajagottena
brahmanena    saddhim   antarakatha   vippakata   hoti   .   atha   kho
magandiyo    paribbajako   janghaviharam   anucankamamano   anuvicaramano
yena    bharadvajagottassa    brahmanassa   agyagaram   yena   bhagava
tenupasankami    upasankamitva    bhagavata    saddhim   sammodi   sammodaniyam
katham saraniyam vitisaretva ekamantam nisidi.
     [279]   Ekamantam   nisinnam   kho   magandiyam  paribbajakam  bhagava
etadavoca   cakkhu   3-   kho   magandiya  ruparamam  ruparatam  rupasammuditam
tam   tathagatassa   dantam   guttam   rakkhitam  samvutam  tassa  ca  samvaraya  dhammam
deseti   idannu   te   etam  magandiya  sandhaya  bhasitam  bhunahano  4-
samano   gotamoti   .   etadeva   pana   me   bho   gotama  sandhaya
bhasitam    bhunahano    samano    gotamoti   tam   kissa   hetu   evanhi
no   sutte   ocaratiti   .   sotam  kho  magandiya  saddaramam  .pe.
@Footnote: 1 Si. Yu. anakkhanamyeva akasiti .   2 Ma. hi .   3 Ma. cakkhum .  4 Ma. Yu. bhunahu.
Ghanam  kho  magandiya  gandharamam  ...  jivha  kho  magandiya rasarama
rasarata    rasasammudita    sa   tathagatassa   danta   gutta   rakkhita
samvuta   tassa  ca  samvaraya  dhammam  deseti  idannu  te  etam  kho  1-
magandiya    sandhaya   bhasitam   bhunahano   2-   samano   gotamoti  .
Etadeva   kho   pana   me   bho   gotama   sandhaya   bhasitam  bhunahano
samano gotamoti tam kissa hetu evanhi no sutte ocaratiti.
     {279.1}   Kayo  kho  magandiya  photthabbaramo  .pe.  mano
kho   magandiya   dhammaramo   dhammarato  dhammasammudito  so  tathagatassa
danto  gutto  rakkhito  samvuto   tassa  ca  samvaraya  dhammam deseti idannu
te   etam   magandiya   sandhaya  bhasitam  bhunahano  samano  gotamoti .
Etadeva   kho  pana  me  bho  gotama  sandhaya  bhasitam  bhunahano  samano
gotamoti tam kissa hetu evanhi no sutte ocaratiti.
     [280]   Tam   kim   mannasi  magandiya  idhekacco  cakkhuvinneyyehi
rupehi   paricaritapubbo   assa   itthehi   kantehi  manapehi  piyarupehi
kamupasanhitehi   rajaniyehi   so  aparena  samayena  rupanamyeva  samudayanca
atthangamanca      assadanca     adinavanca     nissarananca     yathabhutam
viditva    rupatanham   pahaya   rupaparilaham   pativinodetva   vigatapipaso
ajjhattam    vupasantacitto    vihareyya    imassa   pana   te   magandiya
kimassa  vacaniyanti  .  na  kinci  bho  gotama  .  tam  kim  mannasi magandiya
idhekacco     sotavinneyyehi    saddehi    .pe.    ghanavinneyyehi
@Footnote: 1 Ma. Yu. khoti pathasaddo natthi .   2 Yu. bhunahu sabbattha evam natabbam.
Gandhehi    ...    jivhavinneyyehi   rasehi   ...   kayavinneyyehi
photthabbehi  paricaritapubbo  assa  itthehi  kantehi  manapehi  piyarupehi
kamupasanhitehi   rajaniyehei   so   aparena   samayena   photthabbanamyeva
samudayanca     atthangamanca     assadanca     adinavanca     nissarananca
yathabhutam      viditva     photthabbatanham     pahaya     photthabbaparilaham
pativinodetva     vigatapipaso    ajjhattam    vupasantacitto    vihareyya
imassa pana te magandiya kimassa vacaniyanti. Na kinci bho gotama.
     [281]   Aham  kho  pana  magandiya  pubbe  agariyabhuto  samano
pancahi   kamagunehi   samappito   samangibhuto  paricaresim  cakkhuvinneyyehi
rupehi    itthehi    kantehi    manapehi    piyarupehi   kamupasanhitehi
rajaniyehi     sotavinneyyehi     saddehi    .pe.    ghanavinneyyehi
gandhehi  ...  jivhavinneyyehi  rasehi ... Kayavinneyyehi photthabbehi
itthehi   kantehi   manapehi   piyarupehi   kamupasanhitehi  rajaniyehi .
Tassa   mayham   magandiya   tayo   pasada   ahesum   eko   vassiko
eko   hemantiko   eko   gimhiko   .   so   kho  aham  magandiya
vassike  pasade  cattaro  mase  nippurisehi  turiyehi  paricariyamano
na   hetthapasadam   orohami  .  so  aparena  samayena  kamanamyeva
samudayanca     atthangamanca     assadanca     adinavanca     nissarananca
yathabhutam    viditva    kamatanham   pahaya   kamaparilaham   pativinodetva
Vigatapipaso   ajjhattam   vupasantacitto   viharami  .  so  anne  satte
passami   kamesu   avitarage   kamatanhahi  khajjamane  kamaparilahena
paridayhamane   kame   patisevante   so   tesam  na  pihemi  na  tattha
abhiramami   tam   kissa   hetu  ya  hayam  1-  magandiya  rati  annatreva
kamehi   annatra   akusalehi   dhammehi  [2]-  taya  ratiya  ramamano
hinassa na pihemi na tattha abhiramami.
     [282]   Seyyathapi   magandiya   gahapati   va  gahapatiputto  va
addho     mahaddhano    mahabhogo    pancahi    kamagunehi    samappito
samangibhuto   paricareyya   cakkhuvinneyyehi   rupehi   itthehi   kantehi
manapehi    piyarupehi    kamupasanhitehi    rajaniyehi    sotavinneyyehi
saddehi   .pe.   ghanavinneyyehi   gandhehi   .pe.  jivhavinneyyehi
rasehi    .pe.    kayavinneyyehi    photthabbehi   itthehi   kantehi
manapehi   piyarupehi  kamupasanhitehi  rajaniyehi  .  so  kayena  sucaritam
caritva   vacaya   sucaritam   caritva   manasa  sucaritam  caritva  kayassa
bheda  parammarana  sugatim   saggam  lokam  upapajjeyya  devanam  tavatimsanam
sahabyatam.
     {282.1}  So  tattha  nandane  vane  accharasanghaparivuto  dibbehi
pancahi    kamagunehi    samappito   samangibhuto   paricareyya   .   so
passeyya   gahapatim   va   gahapatiputtam   va  pancahi  kamagunehi  samappitam
samangibhutam   paricariyamanam   .   tam   kim  mannasi  magandiya  api  nu  so
devaputto    nandane    vane    accharasanghaparivuto   dibbehi   pancahi
@Footnote: 1 Ma. payam .   2 Ma. Yu. etthantare api dibbam sukham samadhiggayha titthatiti
@dissanti.
Kamagunehi   samappito   samangibhuto   paricariyamano   amussa   gahapatissa
va   gahapatiputtassa   va  piheyya  manusakanam  va  pancannam  kamagunanam
manusakehi  va  kamehi  avatteyyati  .  no  hetam  1-  bho gotama
tam   kissa   hetu   manusakehi   bho   gotama  kamehi  dibbakama  2-
abhikkantatara   ca   panitatara   cati  .  evameva  kho  aham  magandiya
pubbe    agariyabhuto    samano    pancahi    kamagunehi    samappito
samangibhuto    paricaresim   cakkhuvinneyyehi   rupehi   itthehi   kantehi
manapehi    piyarupehi    kamupasanhitehi    rajaniyehi    sotavinneyyehi
saddehi   .pe.   ghanavinneyyehi   gandhehi   .pe.  jivhavinneyyehi
rasehi    .pe.    kayavinneyyehi    photthabbehi   itthehi   kantehi
manapehi piyarupehi kamupasanhitehi rajaniyehi.
     {282.2}  So  aparena  samayena kamanamyeva samudayanca atthangamanca
assadanca    adinavanca    nissarananca    yathabhutam   viditva   kamatanham
pahaya   kamaparilaham  pativinodetva  vigatapipaso  ajjhattam  vupasantacitto
viharami  .  so  aham  3-  anne  satte  passami  kamesu  avitarage
kamatanhahi     khajjamane    kamaparilahena    paridayhamane    kame
patisevante  so  tesam  na  pihemi  na  tattha  abhiramami tam kissa hetu ya
hayam   magandiya   rati   annatreva  kamehi  annatra  akusalehi  dhammehi
api   dibbam  sukham  samadhiggayha  titthati  taya  ratiya  ramamano  hinassa  na
pihemi na tattha abhiramami.
@Footnote: 1 Ma. Yu. hidam .   2 Yu. dibba kama .   3 Ma. Yu. ayam patho natthi.
     [283]  Seyyathapi  magandiya  kutthi  puriso  arugatto  pakkagatto
kimihi   khajjamano   nakhehi   vanamukhani   vippatacchamano   angarakasuya
kayam    paritapeyya    tassa    mittamacca    natisalohita   bhisakkam
sallakattam    upatthapeyyum   tassa   so   bhisakko   sallakatto   bhesajjam
kareyya   so   [1]-  bhesajjam  agamma  kutthehi  parimucceyya  arogo
assa   sukhi   seri   sayamvasi  yenakamangamo  .  so  annam  kutthim  purisam
passeyya    arugattam   pakkagattam   kimihi   khajjamanam   nakhehi   vanamukhani
vippatacchamanam angarakasuya [2]- paritapentam.
     {283.1}  Tam  kim  mannasi  magandiya  api  nu  so  puriso  amussa
kutthissa   purisassa   piheyya   angarakasuya  va  bhesajjam  patisevanaya
vati  .  no  hetam  3- bho gotama tam kissa hetu roge hi bho gotama sati
bhesajjena  karaniyam  hoti  roge  asati  bhesajjena  karaniyam  na  hotiti.
Evameva   kho   aham   magandiya  pubbe  agariyabhuto  samano  pancahi
kamagunehi   samappito   samangibhuto   paricaresim  cakkhuvinneyyehi  rupehi
itthehi    kantehi    manapehi   piyarupehi   kamupasanhitehi   rajaniyehi
sotavinneyyehi   saddehi   .pe.   ghanavinneyyehi   gandhehi   .pe.
Jivhavinneyyehi    rasehi    .pe.    kayavinneyyehi    photthabbehi
itthehi   kantehi   manapehi   piyarupehi   kamupasanhitehi  rajaniyehi .
So   aparena   samayena  kamanamyeva  samudayanca  atthangamanca  assadanca
adinavanca     nissarananca    yathabhutam    viditva    kamatanham    pahaya
@Footnote: 1 Ma. Yu. tam .   2 Ma. Yu. kayam .   3 Ma. Yu. no hidam.
Kamaparilaham    pativinodetva    vigatapipaso    ajjhattam   vupasantacitto
viharami    .   so   anne   satte   passami   kamesu   avitarage
kamatanhahi     khajjamane    kamaparilahena    paridayhamane    kame
patisevante   so   tesam   na   pihemi   na  tattha  abhiramami  tam  kissa
hetu    ya    hayam   magandiya   rati   annatreva   kamehi   annatra
akusalehi    dhammehi    api   dibbam   sukham   samadhiggayha   titthati   taya
ratiya ramamano hinassa na pihemi na tattha abhiramami.
     [284]  Seyyathapi  magandiya  kutthi  puriso  arugatto  pakkagatto
kimihi   khajjamano   nakhehi   vanamukhanipi   vippatacchamano  angarakasuya
[1]-  Paritapeyya  tassa  mittamacca  natisalohita  bhisakkam  sallakattam
upatthapeyyum    tassa    so   bhisakko   sallakatto   bhesajjam   kareyya
so  [2]-  bhesajjam  agamma  kutthehi  parimucceyya  arogo  assa  sukhi
seri   sayamvasi   yenakamangamo   .   tamenam   dve   balavanto  purisa
nanabahasu    gahetva    angarakasuya    3-    upakaddheyyum  .
Tam   kim   mannasi  magandiya  api  nu  so  puriso  iti  citi  ceva  kayam
sannameyyati.
     {284.1}  Evam  bho  gotama  tam kissa hetu asu hi bho gotama aggi
dukkhasamphasso   ceva   mahabhitapo   ca  mahaparilaho  cati  .  tam  kim
mannasi   magandiya   idani   ceva   nu   kho  so  aggi  dukkhasamphasso
ceva    mahabhitapo   ca   mahaparilaho   ca   udahu   pubbepi   so
aggi     dukkhasamphasso     ceva    mahabhitapo    ca    mahaparilaho
@Footnote: 1 Ma. Yu. kayam .  2 Yu. tam .   3 Yu. angarakasum.
Cati   .   idani   ceva  bho  gotama  so  aggi  dukkhasamphasso  ceva
mahabhitapo   ca   mahaparilaho   ca  pubbepi  so  aggi  dukkhasamphasso
ceva  mahabhitapo  ca  mahaparilaho  ca  asu  ca  1-  bho  gotama kutthi
puriso   arugatto   pakkagatto   kimihi   khajjamano   nakhehi   vanamukhani
vippatacchamano     upahatindriyo    dukkhasamphasseyeva    2-    aggismim
sukhamiti viparitasannam paccalatthati.
     {284.2}  Evameva  kho  magandiya  atitampi  addhanam  kama 3-
dukkhasamphassa   ceva   mahabhitapa   ca   mahaparilaha   ca  anagatampi
addhanam  kama  3-  dukkhasamphassa  ceva  mahabhitapa  ca  mahaparilaha
ca  etarahipi  paccuppannam  addhanam  kama  dukkhasamphassa ceva mahabhitapa
ca   mahaparilaha   ca  ime  ca  magandiya  satta  kamesu  avitaraga
kamatanhahi   khajjamana   kamaparilahena   paridayhamana   upahatindriya
dukkhasamphassesuyeva 4- kamesu sukhamiti viparitasannam paccalatthum.
     [285]  Seyyathapi  magandiya  kutthi  puriso  arugatto  pakkagatto
kimihi   khajjamano   nakhehi   vanamukhani   vippatacchamano   angarakasuya
kayam   paritapeti  yatha  yatha  hi  [5]-  magandiya  asu  kutthi  puriso
arugatto  pakkagatto  kimihi  khajjamano  nakhehi  vanamukhani  vippatacchamano
angarakasuya    kayam    paritapeti    tatha   tatha   tasseva   tani
vanamukhani   asucitarani   ceva   honti   duggandhatarani   ca   putikatarani
@Footnote: 1 Si. Yu. asu hi .   2 Ma. dukkhasamphasso ceva .   3 Ma. kamo dukkhasamphasso
@ceva mahabhitapo ca mahaparilaho ca. 4 Ma. ceva. 5 Yu. kho.
Ca  hoti  1-  ceva  kaci  satamatta  assadamatta  yadidam vanamukhani 2-
kanduvanahetu   evameva   kho   magandiya   satta   kamesu  avitaraga
kamatanhahi     khajjamana    kamaparilahena    paridayhamana    kame
patisevanti   yatha   yatha  [3]-  magandiya  satta  kamesu  avitaraga
kamatanhahi   khajjamana   kamaparilahena   [4]-  paridayhamana  kame
patisevanti   tatha  tatha  tesam  5-  sattanam  kamatanha  ceva  pavaddhati
kamaparilahena  paridayhanti  ceva  6-  hoti  ceva  kaci  7- satamatta
assadamatta yadidam panca kamagune paticca.
     [286]  Tam  kim  mannasi  magandiya  api  nu te dittho va suto va
raja    va    rajamahamatto   va   pancahi   kamagunehi   samappito
samangibhuto     paricariyamano     kamatanham    appahaya    kamaparilaham
appativinodetva       vigatapipaso       ajjhattam       vupasantacitto
vihasi  va  viharati  va  viharissati  vati  .  no  hidam  bho  gotama .
Sadhu   magandiya   mayapi   kho   etam  magandiya  neva  dittham  na  sutam
raja    va    rajamahamatto   va   pancahi   kamagunehi   samappito
samangibhuto     paricariyamano     kamatanham    appahaya    kamaparilaham
appativinodetva    vigatapipaso    ajjhattam    vupasantacitto     vihasi
va  viharati  va  viharissati  va  .  atha  kho  magandiya  ye  hi  keci
samana   va   brahmana   va   vigatapipasa   ajjhattam   vupasantacitta
vihamsu  8-  va  viharanti  va  viharissanti  va  sabbe  te  kamanamyeva
@Footnote: 1 Ma. honti .   2 Ma. vanamukhanam .   3 Ma. kho .   4 Ma. ca .  5 Ma. tesam tesam.
@6 Ma. cevati saddo natthi .   7 Ma. kaciti pathapadam natthi.
@8 Ma. vihasum. ito param evam natabbam.
Samudayanca     atthangamanca     assadanca     adinavanca     nissarananca
yathabhutam    viditva    kamatanham   pahaya   kamaparilaham   pativinodetva
vigatapipasa    ajjhattam    vupasantacitta    vihamsu   va   viharanti   va
viharissanti vati.
     [287] Atha kho bhagava tayam velayam imam udanam udanesi
         arogyaparama 1- labha    nibbanam paramam sukham
         atthangiko ca magganam        khemam amatagaminanti.
     {287.1}  Evam  vutte  magandiyo paribbajako bhagavantam etadavoca
acchariyam   bho   gotama   abbhutam  bho  gotama  yava  subhasitancidam  bhota
gotamena   arogyaparama   labha   nibbanam  paramam  sukhanti  mayapi  2-
kho   etam  bho  gotama  sutam  pubbakanam  paribbajakanam  acariyapacariyanam
bhasamananam   arogyaparama   labha   nibbanam   paramam   sukhanti   tayidam
bho  gotama  sametiti  .  yam  pana  [3]-  te  magandiya  sutam  pubbakanam
paribbajakanam   acariyapacariyanam   bhasamananam   arogyaparama   labha
nibbanam   paramam   sukhanti   katamantam   arogyam   katamantam  nibbananti .
Evam   vutte   magandiyo   paribbajako   sakaneva  sudam  4-  gattani
panina   anomajjati   idantam   bho   gotama  arogyam  idantam  nibbanam
aham 5- bho gotama etarahi arogo sukhi na mam kinci abadhatiti.
     [288]    Seyyathapi   magandiya   jaccandho   puriso   so   na
@Footnote: 1 Ma. sabbattha arogyam paramam labham .    2 Ma. mayapetam bho .   3 Yu. etam.
@4 Ma. sugattani .  5 Ma. Yu. ahanhi .   6 Ma. manti patho natthi.
Passeyya   kanhasukkani   rupani   na   passeyya   nilakani   rupani  na
passeyya   pitakani   rupani   na   passeyya   lohitakani   rupani   na
passeyya   manjetthikani   rupani   na  passeyya  samavisamam  na  passeyya
tarakarupani   na   passeyya   candimasuriye   .  so  suneyya  cakkhumato
bhasamanassa    chekam    vata    bho   odatam   vattham   abhirupam   nimmalam
sucinti   .   so   odatapariyesanam   careyya  tamenam  annataro  puriso
telamasikatena  1-  sahulacivarena  2-  vanceyya  3- idante ambho purisa
odatam   vattham   abhirupam   nimmalam   sucinti   .   so  tam  patigganheyya
patiggahetva     parupeyya    parupetva    attamano    attamanavacam
nicchareyya chekam vata bho odatam vattham abhirupam nimmalam sucinti.
     {288.1}  Tam  kim  mannasi  magandiya  api  nu  so jaccandho puriso
jananto    passanto    amum    telamasikatam   sahulacivaram   patigganheyya
patiggahetva     parupeyya    parupetva    attamano    attamanavacam
nicchareyya   chekam   vata   bho   odatam  vattham  abhirupam  nimmalam  sucinti
udahu  cakkhumato  saddhayati  .  ajananto  hi  bho  gotama  apassanto
asu  4-  so  jaccandho  puriso  amum  telamasikatam sahulacivaram patigganheyya
patiggahetva     parupeyya    parupetva    attamano    attamanavacam
nicchareyya  chekam  vata  bho  odatam vattham abhirupam nimmalam sucinti udahu 5-
cakkhumato   saddhayati   6-   .  evameva  kho  magandiya  annatitthiya
paribbajaka    andha    acakkhuka   ajananta   arogyam   apassanta
@Footnote:1-2-3 Ma. telamalikatena sahalicirena ganehayya. 4 Ma. ayam patho natthi.
@5 Ma. Yu. ayampi patho natthi .   6 Ma. sandhayati.
Nibbanam    atha   ca   panimam   gatham   bhasanti   arogyaparama   labha
nibbanam    paramam    sukhanti   .   pubbakehesa   magandiya   arahantehi
sammasambuddhehi gatha bhasita
         arogyaparama labha   nibbanam paramam sukham
         atthangiko ca magganam   khemam amatagaminanti
     {288.2}  esa  1-  etarahi  anupubbena  puthujjanagatha . Ayam
kho    magandiya    kayo   rogabhuto   gandabhuto   sallabhuto   aghabhuto
abadhabhuto   so   tvam   imam  kayam  rogabhutam  gandabhutam  sallabhutam  aghabhutam
abadhabhutam  idantam  bho  gotama  arogyam  idantam  nibbananti  vadesi .
Tam   hi  te  magandiya  ariyam  cakkhum  natthi  yena  tvam  ariyena  cakkhuna
arogyam janeyyasi nibbanam passeyyasiti.
     [289]  Evam  pasanno  aham bhoto gotamassa pahoti me bhavam gotamo
tatha  dhammam  desetum  yathaham  arogyam  janeyyam  nibbanam passeyyanti.
Seyyathapi    magandiya    jaccandho   puriso   [2]-   na    passeyya
kanhasukkani   rupani   na   passeyya   nilakani   rupani   na  passeyya
pitakani   rupani   na   passeyya   lohitakani   rupani   na   passeyya
manjetthikani   rupani  na  passeyya  samavisamam  na  passeyya  tarakarupani
na   passeyya   candimasuriye   .   tassa   mittamacca   natisalohita
bhisakkam    sallakattam    upatthapeyyum   tassa   so   bhisakko   sallakatto
bhesajjam   kareyya   so   tam  bhesajjam  agamma  na  cakkhuni  uppadeyya
@Footnote: 1 Yu. sa .   2 Ma. Yu. so.
Na   1-   cakkhuni   visodheyya   .  tam  kim  mannasi  magandiya  nanu  so
vejjo   yavadeva   kilamathassa  vighatassa  bhagi  assati  .  evam  bho
gotama  .  evameva  kho  magandiya  ahanceva  2-  te  dhammam deseyyam
idantam    arogyam    idantam   nibbananti   so   tvam   arogyam   na
janeyyasi   nibbanam   na   passeyyasi   so   mamassa   kilamatho  sa
mamassa vihesati.
     [290]   Evam   pasanno   aham   bhoto   gotamassa  pahoti  me
bhavam   gotamo   tatha  dhammam  desetum  yathaham  arogyam  [3]-  nibbanam
passeyyanti   .   seyyathapi   magandiya   jaccandho   puriso   so  na
passeyya   kanhasukkani   rupani   na   passeyya   nilakani   rupani  na
passeyya   pitakani   rupani   na   passeyya   lohitakani   rupani   na
passeyya   manjetthikani   rupani   na  passeyya  samavisamam  na  passeyya
tarakarupani   na   passeyya   candimasuriye   .  so  suneyya  cakkhumato
bhasamanassa chekam vata bho odatam vattham abhirupam nimmalam sucinti.
     {290.1}  So  odatapariyesanam  careyya  tamenam  annataro puriso
telamasikatena  sahulacivarena  vanceyya  4-  idante  ambho purisa odatam
vattham   abhirupam   nimmalam  sucinti  .  so  tam  patigganheyya  patiggahetva
parupeyya    tassa    mittamacca   natisalohita   bhisakkam   sallakattam
upatthapeyyum    tassa    so   bhisakko   sallakatto   bhesajjam   kareyya
uddhamvirecanam   adhovirecanam   anjanam   paccanjanam   natthukammam   .  so  tam
@Footnote: 1 Yu. nasaddo natthi .   2 Ma. ahance te .   3 Ma. Yu. janeyyam.
@4 Ma. ganheyya.
Bhesajjam    agamma   cakkhuni   uppadeyya   cakkhuni   visodheyya   tassa
saha  cakkhuppada  yo  asukasmim  1-  telamasikate  sahulacivare chandarago
so   pahiyetha   tancenam   2-  purisam  amittatopi  daheyya  paccatthikatopi
daheyya   apica   jivita   voropetabbam   manneyya   digharattam  vata  bho
aham   imina   purisena   telamasikatena   sahulacivarena   nikato  vancito
paluddho   3-   idante   ambho   purisa  odatam  vattham  abhirupam  nimmalam
sucinti   evameva   kho   magandiya   ahanceva   te   dhammam  deseyyam
idantam arogyam idantam nibbananti.
     {290.2}  So  tvam  arogyam  janeyyasi  nibbanam  passeyyasi
tassa   te   saha   cakkhuppada   yo  pancasupadanakkhandhesu  chandarago
so  pahiyetha  apica  te  evamassa  digharattam  vata  bho aham imina cittena
nikato  vancito  paluddho  4-  ahanca  5-  rupamyeva upadiyamano upadiyim
vedanamyeva   upadiyamano   diyamano   upadiyim  sannamyeva  upadiyamano
upadiyim    sankharamyeva    6-    upadiyamano   upadiyim   vinnanamyeva
upadiyamano   upadiyim   tassa   me  upadanapaccaya  bhavo  bhavapaccaya
jati     jatipaccaya     jaramaranam     sokaparidevadukkhadomanassupayasa
sambhavanti evametassa kevalassa dukkhakkhandhassa samudayo hotiti.
     [291]   Evam  pasanno  aham  bhoto  gotamassa  pahoti  me  bhavam
gotamo   tatha   dhammam   desetum   yathaham   imamha   asana  anandho
vutthaheyyanti   .   tenahi   tvam  magandiya  sappurise  bhajeyyasi  yato
@Footnote: 1 Ma. Yu. amusmim .   2 Ma. Yu. tanca nam .  3-4 Yu. paladdho .   5 Ma. Yu. ahanhi.
@6 Ma. Yu. sankhare yeva.
Kho    tvam   magandiya   sappurise   bhajessasi   tato   tvam   magandiya
saddhammam    sossasi   yato   kho   tvam   magandiya   saddhammam   sossasi
tato   tvam   magandiya   dhammanudhammam   patipajjissasi   yato   kho   tvam
magandiya    dhammanudhammam    patipajjissasi   tato   1-   tvam   magandiya
samamyeva   nassasi   samam  dakkhissasi   2-  ime  roga  ganda  salla
idha  roga  ganda  salla  aparisesa nirujjhanti tassa me upadananirodha
bhavanirodho     bhavanirodha     jatinirodho     jatinirodha    jaramaranam
sokaparidevadukkhadomanassupayasa         nirujjhanti         evametassa
kevalassa dukkhakkhandhassa nirodho hotiti.
     [292]  Evam  vutte  magandiyo  paribbajako  bhagavantam etadavoca
abhikkantam   bho   gotama  abhikkantam  bho  gotama  seyyathapi  bho  gotama
nikkujjitam   va   ukkujjeyya   paticchannam   va  vivareyya  mulhassa  va
maggam   acikkheyya  andhakare  va  telapajjotam   dhareyya  cakkhumanto
rupani  dakkhantiti  3-  evameva  bhota  gotamena anekapariyayena dhammo
pakasito   esaham  bhavantam  gotamam  saranam  gacchami  dhammanca  bhikkhusanghanca
labheyyaham bhoto gotamassa santike pabbajjam labheyyam upasampadanti.
     {292.1}    Yo    kho    magandiya   annatitthiyapubbo   imasmim
dhammavinaye   akankhati   pabbajjam   akankhati   upasampadam   so  cattaro
mase    parivasati   catunnam   masanam   accayena   araddhacitta   bhikkhu
@Footnote: 1 Ma. tato kho tvam .   2 Si. Yu. dakkhisi .   3 Yu. dakkhintiti.
Pabbajenti   upasampadenti  bhikkhubhavaya  apica  mettha  puggalavemattata
viditati   .    sace  bhante  annatitthiyapubba   1-  imasmim  dhammavinaye
akankhanta   2-   pabbajjam   akankhanta   3-   upasampadam   cattaro
mase   parivasanti   4-  catunnam  masanam  accayena  araddhacitta  bhikkhu
pabbajenti   upasampadenti  [5]-  aham  cattari  vassani  parivasissami
catunnam   [6]-   vassanam   accayena   araddhacitta  bhikkhu  pabbajentu
upasampadentu   bhikkhubhavayati  .  alattha  kho  magandiyo  paribbajako
bhagavato santike pabbajjam alattha upasampadam.
     {292.2}   Acirupasampanno   kho   panayasma  magandiyo  eko
vupakattho    appamatto    atapi    pahitatto   viharanto   nacirasseva
yassatthaya   kulaputta   sammadeva   agarasma  anagariyam  pabbajanti  7-
tadanuttaram  brahmacariyapariyosanam  dittheva  dhamme  sayam  abhinna  sacchikatva
upasampajja   vihasi   khina  jati  vusitam  brahmacariyam  katam  karaniyam  naparam
itthattayati   abbhannasi   .   annataro   kho  panayasma  magandiyo
arahatam ahositi.
                 Magandiyasuttam nitthitam pancamam.
                       ---------
@Footnote: 1 Ma. ...pubbo. 2-3 Ma. akankhati .  4 Ma. parivasati.
@5 Ma. Yu. bhikkhubhavaya. 6 Yu. mam. Ma. pabbajenti.
                        Sandakasuttam
     [293]   Evamme   sutam   ekam  samayam  bhagava  kosambiyam  viharati
ghositarame   .   tena   kho   pana   samayena   sandako  paribbajako
pilakkhaguhayam    1-    pativasati    mahatiya    paribbajakaparisaya    saddhim
pancamattehi    paribbajakasatehi   .   atha   kho   ayasma   anando
sayanhasamayam   patisallana   vutthito   bhikkhu   amantesi   ayamavuso
yena     devakatasobbho     tenupasankamissama    guhadassanayati   .
Evamavusoti   kho   te   bhikkhu  ayasmato  anandassa  paccassosum .
Atha    kho   ayasma   anando   sambahulehi   bhikkhuhi   saddhim   yena
devakatasobbho tenupasankami.
     {293.1}   Tena   kho   pana   samayena   sandako   paribbajako
mahatiya    paribbajakaparisaya    saddhim    nisinno    hoti   unnadiniya
uccasaddamahasaddaya    2-    anekavihitam    tiracchanakatham    kathentiya
seyyathidam   rajakatham   corakatham   mahamattakatham   senakatham  bhayakatham  yuddhakatham
annakatham    panakatham    [3]-   sayanakatham   malakatham   gandhakatham   natikatham
yanakatham    gamakatham    nigamakatham   nagarakatham   janapadakatham   itthikatham   [4]-
surakatham     visikhakatham     kumbhatthanakatham     kumbhadasikatham     pubbapetakatham
nanattakatham        lokakkhayikam       samuddakkhayikam       itibhavabhavakatham
iti    va    .   addasa   kho   sandako   paribbajako   ayasmantam
anandam      duratova      agacchantam      disvana     sakam     parisam
@Footnote: 1 Ma. milakkhuguhayam .   2 Yu. uccasaddaya mahasaddaya .   3 Yu. vatthakatham.
@4 Ma. purisakatham.
Santhapesi    appasadda   bhonto   hontu   ma   bhonto   saddamakattha
ayam    samanassa    gotamassa    savako   agacchati   samano   anando
yavata   kho   pana   samanassa   gotamassa  savaka  kosambiyam  pativasanti
ayantesam     annataro    samano    anando    appasaddakama    kho
pana    te    ayasmanto   appasaddavinita   appasaddassa   vannavadino
appevanama   appasaddam   parisam   viditva  upasankamitabbam  manneyyati .
Atha kho te paribbajaka tunhi ahesum.
     {293.2}  Atha  kho  ayasma  anando yena sandako paribbajako
tenupasankami   .   atha  kho  pana  1-  sandako  paribbajako  ayasmantam
anandam  etadavoca  etu  kho  bhavam  anando  svagatam bhoto anandassa
cirassam  kho  bhavam  anando  imam  pariyayamakasi  yadidam  idhagamanaya nisidatu
bhavam  anando  idamasanam  pannattanti  .  nisidi  kho  ayasma  anando
pannatte   asane   .   sandakopi   kho   paribbajako   annataram  nicam
asanam gahetva ekamantam nisidi.
     [294]   Ekamantam   nisinnam   kho   sandakam  paribbajakam  ayasma
anando   etadavoca   kaya  nuttha  sandaka  etarahi  kathaya  sannisinna
ka  ca  pana  vo  antarakatha  vippakatati  .  titthatesa  bho  ananda
katha  yaya  mayam  etarahi  kathaya  sannisinna  nesa  bhoto  anandassa
katha   dullabha   bhavissati   pacchapi   savanaya   sadhu   vata  bhavantamyeva
anandam   patibhatu   sake   acariyake  dhammi  kathati  .  tenahi  sandaka
@Footnote: 1 Yu. panasaddo natthi.
Sunahi   sadhukam   manasikarohi  bhasissamiti  .  evam  bhoti  kho  sandako
paribbajako    ayasmato    anandassa    paccassosi   .    ayasma
anando   etadavoca   cattarome   sandaka   tena   bhagavata  janata
passata    arahata    sammasambuddhena    abrahmacariyavasa    akkhata
cattari   ca   anassasikani   brahmacariyani   akkhatani   yattha   vinnu
puriso  sasakkam  1-  brahmacariyam  na  vaseyya  vasanto  ca 2- naradheyya
nayam  dhammam  kusalanti  .  katame  pana  te  [3]-  ananda tena bhagavata
janata   passata  arahata  sammasambuddhena  cattaro  abrahmacariyavasa
akkhata     yattha     vinnu     puriso    sasakkam    brahmacariyam    na
vaseyya vasanto ca naradheyya nayam dhammam kusalanti.
     [295]  Idha  sandaka  ekacco  sattha  evamvadi  hoti  evamditthi
natthi   dinnam   natthi   yittham   natthi   hutam  natthi  sukatadukkatanam  kammanam
phalam   vipako   natthi   ayam   loko   natthi   paro  4-  loko  natthi
mata    natthi    pita   natthi   satta   opapatika   natthi   loke
samanabrahmana      sammaggata      sammapatipanna     ye     imanca
lokam    paranca    lokam    sayam    abhinna    sacchikatva    pavedenti
catummahabhutiko   ayam   puriso   yada   kalam   karoti  pathavi  pathavikayam
anupeti   anupagacchati   apo   apokayam   anupeti  anupagacchati  tejo
tejokayam   anupeti  anupagacchati  vayo  vayokayam  anupeti  anupagacchati
@Footnote: 1 Ma. samsakkam .   2 Si. Yu. vasanto vati patho dissati .   3 Ma. bho.
@4 Ma. paraloko.
Akasam      indriyani      sankamanti      asandipancama     purisa
matam   adaya   gacchanti   yava   alahana   1-   padani   pannayanti
kapotakani     atthini    bhavanti    bhasmanta    hutiyo    dattupannattam
yadidam  danam  tesam  tuccham  2-  musa  vilapo  yekeci  atthikavadam vadanti
bale   ca   pandite   ca   kayassa   bheda  ucchijjanti  vinassanti  na
honti parammaranati.
     [296]   Tatra   sandaka   vinnu   puriso   iti  patisancikkhati  ayam
kho   bhavam   sattha   evamvadi   evamditthi   natthi   dinnam   natthi  yittham
natthi    hutam    natthi   sukatadukkatanam   kammanam   phalam   vipako   natthi
ayam   loko   natthi   paro   loko   natthi  mata  natthi  pita  natthi
satta    opapatika    natthi    loke    samanabrahmana   sammaggata
sammapatipanna    ye   imanca   lokam   paranca   lokam   sayam   abhinna
sacchikatva   pavedenti   catummahabhutiko   ayam   puriso   yada   kalam
karoti    pathavi   pathavikayam   anupeti   anupagacchati   apo   apokayam
anupeti   anupagacchati   tejo   tejokayam   anupeti  anupagacchati  vayo
vayokayam    anupeti    anupagacchati    akasam   indriyani   sankamanti
asandipancama    purisa    matam   adaya   gacchanti   yava   alahana
padani     pannayanti     kapotakani    atthini    bhavanti    bhasmanta
hutiyo    dattupannattam    yadidam   danam   tesam   tuccham   musa   vilapo
yekeci   atthikavadam   vadanti   bale  ca  pandite  ca  kayassa  bheda
@Footnote: 1 Ma. Yu. alahana. aparampi idisameva .   2 Ma. tuccha. aparampi idisameva.
Ucchijjanti vinassanti na honti parammaranati.
     {296.1}  Sace  imassa  bhoto  satthuno  saccam  vacanam akatena me
ettha   katam  avusitena  me  ettha  vusitam  ubhopi  mayam  ettha  samasama
samannam  patta  yo  caham  na  vadami ubhopi kayassa bheda ucchijjissama
vinassissama   na   bhavissama   parammaranati   .   atirekam  kho  panimassa
bhoto    satthuno    naggiyam    mundiyam   ukkutikappadhanam   kesamassulocanam
yoham    puttasambadhasayanam    ajjhavasanto    kasikacandanam   paccanubhonto
malagandhavilepanam   dharento   jataruparajatam  sadiyanto   imina  bhota
satthara   samasamagatiko   bhavissami   abhisamparayam   soham   kim  jananto
kim  passanto  imasmim  satthari  brahmacariyam  carissami  so abrahmacariyavaso
ayanti   iti   viditva   tasma  brahmacariya  nibbijja  pakkamati  .  ayam
kho   sandaka  tena  bhagavata  janata  passata  arahata  sammasambuddhena
pathamo    abrahmacariyavaso   akkhato   yattha   vinnu   puriso   sasakkam
brahmacariyam na vaseyya vasanto ca naradheyya nayam dhammam kusalam.
     [297]   Puna   caparam  sandaka  idhekacco  sattha  evamvadi  hoti
evamditthi   karato   karayato   chindato  chedapayato  pacato  pacapayato
socato  1-  socapayato  kilamato  2-  kilamapayato phandato phandapayato
panamatipatapayato  3-  adinnam  adiyato  sandhim  chindato  nillopam harato
ekagarikam   4-   karoto  paripanthe  titthato  paradaram  gacchato  musa
@Footnote: 1 Yu. rocayatoti atthi socapayatoti ca natthi. 2 Yu. kilayatoti atthi kilamapayatoti
@natthi .   3 Ma. panamatipapayato .   4 Ma. ekagariyam.
Bhanato   karato   na   kariyati   papam  khurapariyantena  cepi  cakkena  yo
imissa   pathaviya   pane   ekam   mamsakhalam   ekam   mamsapunjam   kareyya
natthi    tatonidanam    papam    natthi   papassa   agamo   dakkhinancepi
gangaya   tiram   gaccheyya   hananto  ghatento  chindanto  chedapento
pacanto   pacento   1-   natthi   tatonidanam   papam   natthi  papassa
agamo   uttarancepi   gangaya   tiram   gaccheyya   dadanto  dapento
yajanto    yajapento    natthi    tatonidanam   punnam   natthi   punnassa
agamo    danena    damena    sannamena   saccavajjena   natthi   punnam
natthi punnassa agamoti.
     [298]   Tatra   sandaka   vinnu   puriso   iti  patisancikkhati  ayam
kho   bhavam   sattha   evamvadi   evamditthi   karato   karayato  chindato
chedapayato  pacato  pacapayato  socato  socapayato kilamato kilamapayato
phandato     phandapayato     panamatipatapayato     adinnam    adiyato
sandhim    chindato   nillopam   harato   ekagarikam   karoto   paripanthe
titthato   paradaram   gacchato   musa   bhanato   karato  na  kariyati  papam
khurapariyantena   cepi   cakkena   yo   imissa   pathaviya  pane  ekam
mamsakhalam    ekam   mamsapunjam   kareyya   natthi   tatonidanam   papam   natthi
papassa    agamo   dakkhinancepi   gangaya   tiram   gaccheyya   hananto
ghatento    chindanto    chedapento    pacanto   pacento   natthi
tatonidanam    papam   natthi   papassa   agamo   uttarancepi   gangaya
@Footnote: 1 Ma. pacapento.
Tiram    gaccheyya   dadanto   dapento   yajanto   yajapento   natthi
tatonidanam    punnam    natthi    punnassa    agamo    danena   damena
sannamena saccavajjena natthi punnam natthi punnassa agamoti.
     {298.1}  Sace  imassa  bhoto  satthuno  saccam  vacanam akatena me
ettha   katam  avusitena  me  ettha  vusitam  ubhopi  mayam  ettha  samasama
samannam   patta   yo  caham  na  vadami  ubhinnam  kurutam  1-  na  kariyati
papanti   .   atirekam   kho   panimassa  bhoto  satthuno  naggiyam  mundiyam
ukkutikappadhanam   kesamassulocanam   yoham   puttasambadhasayanam   ajjhavasanto
kasikacandanam       paccanubhonto      malagandhavilepanam      dharento
jataruparajatam    sadiyanto    imina    bhota   satthara   samasamagatiko
bhavissami   abhisamparayam   soham   kim   jananto   kim   passanto  imasmim
satthari    brahmacariyam    carissami    so    abrahmacariyavaso    ayanti
iti   viditva   tasma   brahmacariya   nibbijja   pakkamati  .  ayam  kho
sandaka   tena   bhagavata   janata   passata   arahata  sammasambuddhena
dutiyo    abrahmacariyavaso   akkhato   yattha   vinnu   puriso   sasakkam
brahmacariyam na vaseyya vasanto ca naradheyya nayam dhammam kusalam.
     [299]   Puna   caparam  sandaka  idhekacco  sattha  evamvadi  hoti
evamditthi   natthi   hetu   natthi   paccayo  sattanam  sankilesaya  ahetu
appaccaya   satta   sankilissanti   natthi  hetu  natthi  paccayo  sattanam
visuddhiya    ahetu    appaccaya    satta    visujjhanti    natthi   balam
@Footnote: 1 Ma. katam.
Natthi   viriyam   natthi   purisathamo   natthi   purisaparakkamo  sabbe  satta
sabbe   pana   sabbe   bhuta   sabbe  jiva  avasa  abala  aviriya
niyatisangatibhavaparinata chasvevabhijatisu sukhadukkham patisamvedentiti.
     [300]   Tatra   sandaka   vinnu   puriso   iti  patisancikkhati  ayam
kho   bhavam   sattha   evamvadi   evamditthi   natthi  hetu  natthi  paccayo
sattanam    sankilesaya    ahetu    appaccaya    satta   sankilissanti
natthi   hetu   natthi   paccayo   sattanam   visuddhiya  ahetu  appaccaya
satta   visujjhanti   natthi   balam   natthi   viriyam  natthi  purisathamo  natthi
purisaparakkamo   sabbe   satta   sabbe   pana   sabbe  bhuta  sabbe
jiva   avasa   abala   aviriya  niyatisangatibhavaparinata  chasvevabhijatisu
sukhadukkham   patisamvedentiti   .   sace   imassa   bhoto   satthuno  saccam
vacanam   akatena   me   ettha   katam   avusitena   me   ettha   vusitam
ubhopi    mayam   ettha   samasama   samannam   patta   yo   caham   na
vadami    ubho    ahetu    appaccaya   visujjhissamati   .   atirekam
kho    panimassa    bhoto    satthuno   naggiyam   mundiyam   ukkutikappadhanam
kesamassulocanam    yoham    puttasambadhasayanam   ajjhavasanto   kasikacandanam
paccanubhonto       malagandhavilepanam      dharento      jataruparajatam
sadiyanto    imina    bhota    satthara    samasamagatiko    bhavissami
abhisamparayam    soham   kim   jananto   kim   passanto   imasmim   satthari
brahmacariyam   carissami   so   abrahmacariyavaso   ayanti   iti  viditva
Tasma   brahmacariya   nibbijja   pakkamati   .   ayam  kho  sandaka  tena
bhagavata    janata    passata    arahata    sammasambuddhena    tatiyo
abrahmacariyavaso   akkhato   yattha   vinnu   puriso  sasakkam  brahmacariyam
na vaseyya vasanto ca naradheyya nayam dhammam kusalam.



             The Pali Tipitaka in Roman Character Volume 13 page 1-296. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=1&items=300&modeTY=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=1&items=300&modeTY=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=1&items=300&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=1&items=300&modeTY=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=1              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :