ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 13 : PALI ROMAN Sutta Pitaka Vol 5 : Sutta. Ma. Ma.
                  Suttantapiṭake majjhimanikāyassa
                       dutiyo bhāgo
                        -------
                      majjhimapaṇṇāsakaṃ
           namo tassa bhagavato arahato sammāsambuddhassa.
                       Gahapativaggo
                        ------
                       kandarakasuttaṃ
     [1]  Evamme  sutaṃ  ekaṃ  samayaṃ  bhagavā  campāyaṃ viharati gaggarāya
pokkharaṇiyā  tīre  mahatā  bhikkhusaṅghena  saddhiṃ  .  atha  kho  pesso  ca
hatthārohaputto     kandarako     ca    paribbājako    yena    bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    pesso    hatthārohaputto    bhagavantaṃ
abhivādetvā    ekamantaṃ    nisīdi   .   kandarako   pana   paribbājako
bhagavatā   saddhiṃ   sammodi  sammodanīyaṃ  kathaṃ  sārāṇīyaṃ  1-  vītisāretvā
ekamantaṃ aṭṭhāsi.
     {1.1}   Ekamantaṃ   ṭhito   kho  kandarako  paribbājako  tuṇhībhūtaṃ
tuṇhībhūtaṃ    2-    bhikkhusaṅghaṃ    anuviloketvā    bhagavantaṃ    etadavoca
acchariyaṃ    bho    gotama    abbhūtaṃ   bho   gotama   yāvañcīdaṃ   bhotā
@Footnote: 1 Sī. Yu. evaṃ. Ma. sāraṇīyaṃ .  2 Ma. ekameva dissati.
Gotamena  sammā  bhikkhusaṅgho  paṭipādito  yepi  te  bho  gotama  ahesuṃ
atītamaddhānaṃ      arahanto      sammāsambuddhā     tepi     bhagavanto
etaparamaṃyeva    sammā    bhikkhusaṅghaṃ   paṭipādesuṃ   seyyathāpi   etarahi
bhotā   gotamena   sammā   bhikkhusaṅgho   paṭipādito   yepi   te  bho
gotama     bhavissanti     anāgatamaddhānaṃ     arahanto    sammāsambuddhā
tepi    bhagavanto    etaparamaṃyeva   sammā   bhikkhusaṅghaṃ   paṭipādessanti
seyyathāpi     etarahi     bhotā    gotamena    sammā    bhikkhusaṅgho
paṭipāditoti.
     [2]   Evametaṃ  kandaraka  evametaṃ  kandaraka  yepi  te  kandaraka
ahesuṃ    atītamaddhānaṃ    arahanto    sammāsambuddhā   tepi   bhagavanto
etaparamaṃyeva    sammā    bhikkhusaṅghaṃ   paṭipādesuṃ   seyyathāpi   etarahi
mayā   sammā   bhikkhusaṅgho   paṭipādito   yepi  te  kandaraka  bhavissanti
anāgatamaddhānaṃ     arahanto     sammāsambuddhā     tepi     bhagavanto
etaparamaṃyeva     sammā     bhikkhusaṅghaṃ     paṭipādessanti    seyyathāpi
etarahi mayā sammā bhikkhusaṅgho paṭipādito
     {2.1}   santi   hi  kandaraka  bhikkhū  imasmiṃ  bhikkhusaṅghe  arahanto
khīṇāsavā    vusitavanto    katakaraṇīyā    ohitabhārā    anuppattasadatthā
parikkhīṇabhavasaññojanā    1-    sammadaññāvimuttā    santi    pana    2-
kandaraka    bhikkhū    imasmiṃ    bhikkhusaṅghe    sekhā    3-   santatasīlā
santatavuttino    nipakā    nipakavuttino    te    catūsu    satipaṭṭhānesu
supatiṭṭhitacittā   4-   viharanti   katamesu   catūsu   idha   kandaraka  bhikkhu
kāye   kāyānupassī   viharati   ātāpī   sampajāno   satimā   vineyya
@Footnote: 1 Ma. parik...saṃyojanā .  2 Ma. hi .  3 Ma. sekkhā .  4 Ma. supaṭṭhita....
Loke    abhijjhādomanassaṃ   vedanāsu   vedanānupassī   viharati   ātāpī
sampajāno    satimā    vineyya    loke    abhijjhādomanassaṃ    citte
cittānupassī   viharati   ātāpī   sampajāno   satimā   vineyya   loke
abhijjhādomanassaṃ      dhammesu      dhammānupassī     viharati     ātāpī
sampajāno satimā vineyya loke abhijjhādomanassanti.
     [3]  Evaṃ  vutte  pesso  hatthārohaputto  bhagavantaṃ  etadavoca
acchariyaṃ   bhante  abbhūtaṃ  bhante  yāva  supaññattā  cime  1-  cattāro
satipaṭṭhānā     sattānaṃ     visuddhiyā    sokaparidevānaṃ    samatikkamāya
dukkhadomanassānaṃ    atthaṅgamāya   2-   ñāyassa   adhigamāya   nibbānassa
sacchikiriyāya
     {3.1}  mayampi  hi  bhante  gihī  odātavasanā kālena kālaṃ imesu
catūsu   satipaṭṭhānesu   supatiṭṭhitacittā  viharāma  idha  mayaṃ  bhante  kāye
kāyānupassino    3-    viharāma    ātāpino   sampajānā   satimanto
vineyya    loke   abhijjhādomanassaṃ   vedanāsu   vedanānupassino   3-
viharāma     ātāpino    sampajānā    satimanto    vineyya    loke
abhijjhādomanassaṃ     citte     cittānupassino    viharāma    ātāpino
sampajānā    satimanto    vineyya   loke   abhijjhādomanassaṃ   dhammesu
dhammānupassino   viharāma   ātāpino   sampajānā   satimanto   vineyya
loke   abhijjhādomanassaṃ   acchariyaṃ   bhante   abbhūtaṃ   bhante  yāvañcīdaṃ
bhante  bhagavā  evaṃ  manussagahaṇe  evaṃ manussakasaṭe evaṃ manussasāṭheyye
@Footnote: 1 Po. Yu. bhante bhagavatā .  2 Sī. Yu. atthagamāya .  3 Yu. -nupassī.
Vattamāne sattānaṃ hitāhitaṃ jānāti
     {3.2}    gahaṇañhetaṃ   bhante   yadidaṃ   manussā   uttānakañhetaṃ
bhante   yadidaṃ   pasavo   ahañhi   bhante   pahomi   hatthidammaṃ   sāretuṃ
yāvatakena    antarena    campaṃ    gatāgataṃ   karissati   sabbāni   tāni
sāṭheyyāni    kūṭeyyāni    vaṅkeyyāni    jimheyyāni    pātukarissati
amhākampana   bhante   dāsāti   vā   pessāti   vā  kammakarāti  vā
aññathā    ca    kāyena   samudācaranti   aññathā   ca   1-   vācāya
aññathā   ca   nesaṃ   cittaṃ   hoti   acchariyaṃ   bhante   abbhūtaṃ  bhante
yāvañcīdaṃ    bhante   bhagavā   evaṃ   manussagahaṇe   evaṃ   manussakasaṭe
evaṃ    manussasāṭheyye    vattamāne    sattānaṃ    hitāhitaṃ   jānāti
gahaṇañhetaṃ     bhante     yadidaṃ    manussā    uttānakañhetaṃ    bhante
yadidaṃ pasavoti.
     [4]  Evametaṃ  pessa  evametaṃ  pessa  gahaṇañhetaṃ  pessa yadidaṃ
manussā   uttānakañhetaṃ   pessa   yadidaṃ   pasavo   cattārome  pessa
puggalā   santo   saṃvijjamānā   lokasmiṃ  katame  cattāro  idha  pessa
ekacco    puggalo    attantapo   hoti   attaparitāpanānuyogamanuyutto
idha     pana     pessa     ekacco    puggalo    parantapo    hoti
paraparitāpanānuyogamanuyutto     idha     pessa     ekacco    puggalo
attantapo    ca    hoti   attaparitāpanānuyogamanuyutto   parantapo   ca
paraparitāpanānuyogamanuyutto    idha    pana   pessa   ekacco   puggalo
nevattantapo   hoti   nāttaparitāpanānuyogamanuyutto   na   parantapo  na
@Footnote: 1 Yu. casaddo natthi.
Paraparitāpanānuyogamanuyutto    so    anattantapo   aparantapo   diṭṭheva
dhamme    nicchāto    nibbuto    sītibhūto    sukhapaṭisaṃvedī   brahmabhūtena
attanā   viharati  imesaṃ  pessa  catunnaṃ  puggalānaṃ  katamo  te  puggalo
cittaṃ ārādhetīti.
     [5]  Yvāyaṃ  bhante puggalo attantapo attaparitāpanānuyogamanuyutto
ayaṃ  me  puggalo  cittaṃ  nārādheti  yopāyaṃ  bhante  puggalo  parantapo
paraparitāpanānuyogamanuyutto   ayampi   me   puggalo   cittaṃ   nārādheti
yopāyaṃ   bhante   puggalo   attantapo  ca  attaparitāpanānuyogamanuyutto
parantapo   ca   paraparitāpanānuyogamanuyutto   ayampi  me  puggalo  cittaṃ
nārādheti   yo   ca  kho  ayaṃ  bhante  puggalo  nevattantapo  nātta-
paritāpanānuyogamanuyutto   na   parantapo  na  paraparitāpanānuyogamanuyutto
so   anattantapo   aparantapo   diṭṭheva   dhamme   nicchāto   nibbuto
sītibhūto   sukhapaṭisaṃvedī   brahmabhūtena   attanā   viharati   ayaṃ  1-  me
puggalo   cittaṃ   ārādhetīti  .  kasmā  pana  te  pessa  ime  tayo
puggalā cittaṃ nārādhentīti.
     [6]   Yvāyaṃ   bhante   puggalo   attantapo   attaparitāpanānu-
yogamanuyutto    so    attānaṃ    sukhakāmaṃ   dukkhapaṭikkūlaṃ   ātāpeti
paritāpeti   iminā   me   ayaṃ   puggalo   cittaṃ   nārādheti  yopāyaṃ
bhante    puggalo    parantapo   paraparitāpanānuyogamanuyutto   so   paraṃ
sukhakāmaṃ    dukkhapaṭikkūlaṃ    ātāpeti   paritāpeti   iminā   me   ayaṃ
@Footnote: 1 Ma. ayameva me.
Puggalo   cittaṃ   nārādheti   yopāyaṃ   bhante  puggalo  attantapo  ca
attaparitāpanānuyogamanuyutto   parantapo   ca   paraparitāpanānuyogamanuyutto
so    attānañca    parañca   sukhakāmaṃ   1-   dukkhapaṭikkūlaṃ   ātāpeti
paritāpeti  iminā  me  ayaṃ  puggalo  cittaṃ  nārādheti  yo  ca kho ayaṃ
bhante      puggalo     nevattantapo     nāttaparitāpanānuyogamanuyutto
na    parantapo    na    paraparitāpanānuyogamanuyutto   so   anattantapo
aparantapo   diṭṭheva   dhamme   nicchāto  nibbuto  sītibhūto  sukhapaṭisaṃvedī
brahmabhūtena    attanā   viharati   iminā   me   ayaṃ   puggalo   cittaṃ
ārādheti    handa   cadāni   mayaṃ   bhante   gacchāma   bahukiccā   mayaṃ
bahukaraṇīyāti   .   yassadāni   tvaṃ  pessa  kālaṃ  maññasīti  .  atha  kho
pesso   hatthārohaputto   bhagavato   bhāsitaṃ   abhinanditvā  anumoditvā
uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi 2-.
     [7]   Atha   kho  bhagavā  acirapakkante  pesse  hatthārohaputte
bhikkhū    āmantesi    paṇḍito    bhikkhave    pesso   hatthārohaputto
mahāpañño    bhikkhave    pesso    hatthārohaputto    sace   bhikkhave
pesso  hatthārohaputto  muhuttaṃ  nisīdeyya  yāvassāhaṃ 3- ime cattāro
puggale   vitthārena  vibhajissāmi  mahatā  atthena  saṃyutto  abhavissa  4-
apica    bhikkhave    ettāvatāpi    pesso   hatthārohaputto   mahatā
atthena   saṃyuttoti   .  etassa  bhagavā  kālo  etassa  sugata  kālo
@Footnote: 1 Yu. sukhakāme dukkhapaṭikkule .  2 Ma. pakkami .  3 Ma. yāvāssāhaṃ.
@4 Po. Ma. Yu. agamissa.
Yaṃ  bhagavā  ime  cattāro  puggale  vitthārena  vibhajeyya vitthārena 1-
bhagavato   sutvā   bhikkhū   dhāressantīti   .   tenahi   bhikkhave  suṇātha
sādhukaṃ   manasikarotha   bhāsissāmīti   .   evaṃ  bhanteti  kho  te  bhikkhū
bhagavato paccassosuṃ.
     [8]  Bhagavā  etadavoca  katamo  ca  bhikkhave  puggalo  attantapo
attaparitāpanānuyogamanuyutto    .   idha   bhikkhave   ekacco   puggalo
acelako  2-  hoti  muttācāro  hatthāvalekhano  3- na ehibhadantiko na
tiṭṭhabhadantiko    nābhihataṃ   na   uddissa   kataṃ   na   nimantanaṃ   sādiyati
so   na   kumbhimukhā   paṭiggaṇhāti   na   kaḷopimukhā   4-  paṭiggaṇhāti
na   elakamantaraṃ   5-   na   daṇḍamantaraṃ   na   mūsalamantaraṃ   na  dvinnaṃ
bhuñjamānānaṃ   na   gabbhiniyā   na   pāyamānāya   na  purisantaragatāya  na
saṅkittīsu    na   yattha   sā   upaṭṭhito   hoti   na   yattha   makkhikā
saṇḍasaṇḍacārinī na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pīvati.
     {8.1}  So  ekāgāriko  vā  hoti  ekālopiko  dvāgāriko
vā   hoti  dvālopiko  .pe.  sattāgāriko  vā  hoti  sattālopiko
ekissāpi   dattiyā   yāpeti  dvīhipi  dattīhi  yāpeti  .pe.  sattahipi
dattīhi   yāpeti   ekāhikampi   āhāraṃ  āhāreti  dvīhikampi  āhāraṃ
āhāreti   .pe.   sattāhikampi   āhāraṃ  āhāreti  iti  evarūpampi
addhamāsikaṃ 6- pariyāyabhattabhojanānuyogamanuyutto viharati.
@Footnote: 1 Ma. Yu. vitthārenāti natthi .  2 Ma. aceḷako .  3 Sī. Ma. Yu. hatthāpalekhano.
@4 Ma. kalopimukhā .  5 Ma. eḷakamantaraṃ .  6 aḍḍhamāsikanti yuttataraṃ.
     {8.2}  So sākabhakkho vā hoti sāmākabhakkho vā hoti nīvārabhakkho
vā   hoti   daddulabhakkho   vā   hoti  haṭabhakkho  vā  hoti  kaṇabhakkho
vā    hoti   ācāmabhakkho   vā   hoti   piññākabhakkho   vā   hoti
tiṇabhakkho    vā    hoti   gomayabhakkho   vā   hoti   vanamūlaphalāhāro
vā   yāpeti   pavattaphalabhojī   .   so  sāṇānipi  dhāreti  masāṇānipi
dhāreti    chavadussānipi    dhāreti    paṃsukūlānipi    dhāreti   tirīṭānipi
dhāreti  ajinānipi  1-  dhāreti  ajinakkhipampi  dhāreti  kusacīrampi dhāreti
vākacīrampi    dhāreti    phalakacīrampi   dhāreti   kesakambalampi   dhāreti
vālakambalampi   2-   dhāreti   uḷūkapakkhampi   dhāreti  kesamassulocakopi
hoti       kesamassulocanānuyogamanuyutto       ubbhatthakopi      hoti
āsanapaṭikkhitto      ukkuṭikopi      hoti      ukkuṭikappadhānamanuyutto
kaṇṭakāpassayikopi      hoti     kaṇṭakāpassaye     seyyaṃ     kappeti
sāyatatiyakampi    udakorohanānuyogamanuyutto    viharati    iti    evarūpaṃ
anekavihitaṃ    kāyassa    ātāpanaparitāpanānuyogamanuyutto   viharati   ayaṃ
vuccati bhikkhave puggalo attantapo attaparitāpanānuyogamanuyutto.
     [9]   Katamo   ca   bhikkhave  puggalo  parantapo  paraparitāpanānu-
yogamanuyutto   .   idha   bhikkhave  ekacco  puggalo  orabbhiko  3-
hoti   sūkariko   sākuṇiko   4-  māgaviko  luddo  macchaghātako  coro
coraghātako  5-  bandhanāgāriko  ye  vā  panaññepi  keci kurūrakammantā
ayaṃ vuccati bhikkhave puggalo parantapo paraparitāpanānuyogamanuyutto.
@Footnote: 1 Po. ajinaṃpi .  2 Ma. vāḷkambalampi .  3 Ma. orambhiko .  4 Yu. sākantiko.
@5 Ma. goghātako.
     [10]  Katamo  ca  bhikkhave  puggalo attantapo ca attaparitāpanānu-
yogamanuyutto     parantapo     ca    paraparitāpanānuyogamanuyutto   .
Idha    bhikkhave    ekacco   puggalo   rājā   vā   hoti   khattiyo
muddhāvasitto   brāhmaṇo   vā   mahāsālo   so  puratthimena  nagarassa
navaṃ    santhāgāraṃ    kārāpetvā   kesamassuṃ   ohāretvā   kharājinaṃ
nivāsetvā    sappitelena    kāyaṃ   abbhañjitvā   migavisāṇena   piṭṭhiṃ
kaṇḍuvamāno   navaṃ  1-  santhāgāraṃ  pavisati  saddhiṃ  mahesiyā  brāhmaṇena
ca  purohitena  so  tattha  anantarahitāya  bhūmiyā  haritupalittāya 2- seyyaṃ
kappeti   so   3-  ekissā  gāviyā  sarūpavacchāya  yaṃ  ekasmiṃ  thane
khīraṃ   hoti  tena  rājā  yāpeti  yaṃ  dutiyasmiṃ  thane  khīraṃ  hoti  tena
mahesī   yāpeti   yaṃ   tatiyasmiṃ   thane   khīraṃ   hoti  tena  brāhmaṇo
purohito  yāpeti  yaṃ  catutthasmiṃ  thane  khīraṃ  hoti  tena  aggiṃ juhati 4-
avasesena    vacchako    yāpeti   so   evamāha   ettakā   usabhā
haññantu    yaññatthāya    ettakā    vacchatarā    haññantu   yaññatthāya
ettakā    5-   vacchatariyo   haññantu   yaññatthāya   ettakā   ajā
haññantu    yaññatthāya    ettakā    urabbhā    haññantu    yaññatthāya
ettakā   assā   haññantu  yaññatthāya  6-  ettakā  rukkhā  chijjantu
yūpatthāya  ettakā  dabbā  luyantu  7-  parisanthāyāti  8-  yepissa te
honti  dāsāti  vā  pessāti  vā  kammakarāti  vā  tepi  daṇḍatajjitā
@Footnote: 1 Yu. navanti natthi .  2 Sī. Yu. haritupattāya .  3 Ma. Yu. soti natthi.
@4 Ma. Yu. juhanti .  5 Yu. ettikā .  6 assā ... yaññattāyāti natthi.
@7 Ma. Yu. lūyantu .  8 Ma. parihiṃsatthāYu. Yu. barihisatthāya.
Tajjitā   bhayatajjitā  assumukhā  rudamānā  1-  parikammāni  karonti  ayaṃ
vuccati   bhikkhave   puggalo   attantapo  ca  attaparitāpanānuyogamanuyutto
parantapo ca paraparitāpanānuyogamanuyutto.
     [11] Katamo ca bhikkhave puggalo nevattantapo [2]- nāttaparitāpanā-
nuyogamanuyutto   na   parantapo   3-   na   paraparitāpanānuyogamanuyutto
so  anattantapo  aparantapo  diṭṭheva  dhamme  nicchāto  nibbuto sītibhūto
sukhapaṭisaṃvedī brahmabhūtena attanā viharati.
     {11.1}  Idha bhikkhave tathāgato loke uppajjati arahaṃ sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ  buddho  bhagavā  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ
sabrahmakaṃ     sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ   sātthaṃ   sabyañjanaṃ  kevalaparipuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
pakāseti.
     {11.2}   Taṃ   dhammaṃ   suṇāti   gahapati   vā   gahapatiputto  vā
aññatarasmiṃ   vā   kule   pacchā   jāto   4-  so  taṃ  dhammaṃ  sutvā
tathāgate   saddhaṃ   paṭilabhati   so   tena   saddhāpaṭilābhena  samannāgato
iti    paṭisañcikkhati    sambādho    gharāvāso   rajāpatho   abbhokāso
pabbajjā    na    yidaṃ    sukaraṃ   agāraṃ   ajjhāvasatā   ekantaparipuṇṇaṃ
ekantaparisuddhaṃ    saṅkhalikhitaṃ    brahmacariyaṃ   carituṃ   yannūnāhaṃ   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
@Footnote: 1 Ma. rodamānā .  2-3 Ma. ca .  4 Yu. paccājāto.
Pabbajeyyanti   .  so  aparena  samayena  appaṃ  vā  bhogakkhandhaṃ  pahāya
mahantaṃ   vā   bhogakkhandhaṃ   pahāya   appaṃ   vā   ñātiparivaṭṭaṃ   pahāya
mahantaṃ   vā   ñātiparivaṭṭaṃ   pahāya  kesamassuṃ  ohāretvā  kāsāyāni
vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati.
     [12]  So  evaṃ  pabbajito  samāno  bhikkhūnaṃ sikkhāsājīvasamāpanno
pāṇātipātaṃ    pahāya    pāṇātipātā    paṭivirato   hoti   nihitadaṇḍo
nihitasattho        lajjī        dayāpanno       sabbapāṇabhūtahitānukampī
viharati     adinnādānaṃ    pahāya    adinnādānā    paṭivirato    hoti
dinnādāyī   dinnapāṭikaṅkhī   athenena   1-   sucibhūtena  attanā  viharati
abrahmacariyaṃ   pahāya  brahmacārī  hoti  ārācārī  virato  2-  methunā
gāmadhammā   musāvādaṃ   pahāya   musāvādā   paṭivirato  hoti  saccavādī
saccasandho    theto   paccayiko   avisaṃvādako   lokassa   pisuṇaṃ   vācaṃ
pahāya   pisuṇāya   vācāya   paṭivirato   hoti  ito  sutvā  na  amutra
akkhātā   imesaṃ   bhedāya   amutra  vā  sutvā  na  imesaṃ  akkhātā
amūsaṃ  bhedāya  iti  bhinnānaṃ  vā  sandhātā  sahitānaṃ 3- vā anuppadātā
samaggārāmo    samaggarato    samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitā
hoti   pharusaṃ  vācaṃ  pahāya  pharusāya  vācāya  paṭivirato  hoti  yā  sā
vācā   nelā   kaṇṇasukhā   pemanīyā   hadayaṅgamā   porī  bahujanakantā
bahujanamanāpā   tathārūpiṃ   vācaṃ   bhāsitā   hoti   samphappalāpaṃ   pahāya
samphappalāpā    paṭivirato    hoti    kālavādī    bhūtavādī    atthavādī
@Footnote: 1 Po. athanena .  2 Ma. paṭivirato .  3 Po. samāhitānaṃ.
Dhammavādī   vinayavādī   nidhānavatiṃ   vācaṃ   bhāsitā   kālena   sāpadesaṃ
pariyantavatiṃ atthasañhitaṃ.
     {12.1}  So  vījagāma bhūtagāmasamārambhā paṭivirato hoti ekabhattiko
hoti   rattūparato  virato  vikālabhojanā  nacca  gīta  vādita  visūkadassanā
paṭivirato   hoti   mālā   gandha   vilepanadhāraṇa   maṇḍana  vibhūsanaṭṭhānā
paṭivirato   hoti   uccāsayana  mahāsayanā  paṭivirato  hoti  jātarūparajata-
paṭiggahaṇā     paṭivirato     hoti    āmakadhaññapaṭiggahaṇā    paṭivirato
hoti    āmakamaṃsapaṭiggahaṇā    paṭivirato   hoti   itthīkumārikāpaṭiggahaṇā
paṭivirato   hoti   dāsīdāsapaṭiggahaṇā  paṭivirato  hoti  ajelakapaṭiggahaṇā
paṭivirato      hoti      kukkuṭasūkarapaṭiggahaṇā      paṭivirato     hoti
hatthi   gavāssavaḷavapaṭiggahaṇā   1-  paṭivirato  hoti  khettavatthupaṭiggahaṇā
paṭivirato     hoti     dūteyyapahiṇagamanānuyogā     paṭivirato     hoti
kayavikkayā     paṭivirato     hoti    tulākūṭakaṃsakūṭamānakūṭā    paṭivirato
hoti      ukkoṭanavañcananikatisāviyogā     2-     paṭivirato     hoti
chedanavadhabandhanaviparāmosaālopasahasākārā 3- paṭivirato hoti.
     {12.2} So santuṭṭho hoti kāyaparihārīkena cīvarena kucchiparihārikena
piṇḍapātena   yena   4-   yeneva   pakkamati  samādāyeva  pakkamati .
Seyyathāpi  nāma  pakkhī  sakuṇo  yena  5-  yeneva  ḍeti  sapattabhārova
ḍeti   evameva   bhikkhu   santuṭṭho   hoti   kāyaparihārikena   cīvarena
kucchiparihārikena   piṇḍapātena  yena  6-  yeneva  pakkamati  samādāyeva
@Footnote: 1 Po. valavā.... Yu. vaḷavā.... Ma. vaḷavap... .  2 Yu...sāciyogā.
@3 Ma. ...sāhasā... .  4-5-6 Ma. so yena yena ca.
Pakkamati   .   so   iminā  ariyena  sīlakkhandhena  samannāgato  ajjhattaṃ
anavajjasukhaṃ paṭisaṃvedeti.
     {12.3}   So   cakkhunā   rūpaṃ   disvā   na  nimittaggāhī  hoti
nānubyañjanaggāhī    yatvādhikaraṇamenaṃ    cakkhundriyaṃ    asaṃvutaṃ    viharantaṃ
abhijjhādomanassā    pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa
saṃvarāya   paṭipajjati   rakkhati   cakkhundriyaṃ  cakkhundriye  saṃvaraṃ   āpajjati
sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā ... Jivhāya  rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ... Manasā dhammaṃ viññāya na
nimittaggāhī       hoti       nānubyañjanaggāhī       yatvādhikaraṇamenaṃ
manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā   pāpakā   akusalā
dhammā   anvāssaveyyuṃ   tassa   saṃvarāya   paṭipajjati   rakkhati  manindriyaṃ
manindriye   saṃvaraṃ   āpajjati   .  so  iminā  ariyena  indriyasaṃvarena
samannāgato ajjhattaṃ abyāsekasukhaṃ paṭisaṃvedeti.
     {12.4}  So  abhikkante  paṭikkante sampajānakārī hoti ālokite
vilokite  sampajānakārī  hoti  sammiñjite  pasārite  sampajānakārī  hoti
saṅghāṭipattacīvaradhāraṇe   sampajānakārī   hoti   asite   pīte   khāyite
sāyite    sampajānakārī    hoti    uccārapassāvakamme   sampajānakārī
hoti   gate   ṭhite   nisinne   sutte   jāgarite  bhāsite  tuṇhībhāve
sampajānakārī hoti.
     [13]  So  iminā  ca  ariyena  sīlakkhandhena samannāgato iminā ca
ariyena  indriyasaṃvarena  samannāgato  iminā  ca  ariyena  satisampajaññena
Samannāgato    vivittaṃ    senāsanaṃ    bhajati   araññaṃ   rukkhamūlaṃ   pabbataṃ
kandaraṃ   giriguhaṃ   susānaṃ   vanapatthaṃ   abbhokāsaṃ   palālapuñjaṃ   1-  .
So    pacchābhattaṃ    piṇḍapātapaṭikkanto   nisīdati   pallaṅkaṃ   ābhujitvā
ujuṃ   kāyaṃ   paṇidhāya   parimukhaṃ   satiṃ   upaṭṭhapetvā   .   so  abhijjhaṃ
loke    pahāya    vigatābhijjhena   cetasā   viharati   abhijjhāya   cittaṃ
parisodheti     byāpādapadosaṃ     pahāya     abyāpannacitto    viharati
sabbapāṇabhūtahitānukampī       byāpādapadosā      cittaṃ      parisodheti
thīnamiddhaṃ   pahāya   vigatathīnamiddho   viharati  ālokasaññī  sato  sampajāno
thīnamiddhā    cittaṃ    parisodheti    uddhaccakukkuccaṃ    pahāya   anuddhato
viharati    ajjhattaṃ   vūpasantacitto   uddhaccakukkuccā   cittaṃ   parisodheti
vicikicchaṃ   pahāya   tiṇṇavicikiccho   viharati   akathaṃkathī   kusalesu   dhammesu
vicikicchāya cittaṃ parisodheti.
     [14]   So   ime  pañca  nīvaraṇe  pahāya  cetaso  upakkilese
paññāya   dubbalīkaraṇe   vivicceva   kāmehi   vivicca  akusalehi  dhammehi
savitakkaṃ   savicāraṃ   vivekajaṃ   pītisukhaṃ   paṭhamaṃ   jhānaṃ  upasampajja  viharati
vitakkavicārānaṃ   vūpasamā   ajjhattaṃ   sampasādanaṃ   cetaso   ekodibhāvaṃ
avitakkaṃ   avicāraṃ   samādhijaṃ   pītisukhaṃ   dutiyaṃ   jhānaṃ  upasampajja  viharati
pītiyā  ca  virāgā  upekkhako  ca  viharati  sato  ca  sampajāno  sukhañca
kāyena   paṭisaṃvedeti   yantaṃ   ariyā   ācikkhanti   upekkhako  satimā
sukhavihārīti   tatiyaṃ   jhānaṃ   upasampajja   viharati   sukhassa   ca   pahānā
@Footnote: 1 Po. palāsapuñjaṃ.
Dukkhassa    ca    pahānā    pubbeva   somanassadomanassānaṃ   atthaṅgamā
adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.
     [15]  So  evaṃ  samāhite  citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese    mudubhūte    kammaniye    ṭhite   āneñjappatte   1-
pubbenivāsānussatiñāṇāya    cittaṃ    abhininnāmeti    so    anekavihitaṃ
pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekampi  jātiṃ  dvepi  jātiyo tissopi
jātiyo   catassopi   jātiyo   pañcapi   jātiyo  dasapi  jātiyo  vīsampi
jātiyo   tiṃsampi   jātiyo   cattāḷīsampi   jātiyo  paññāsampi  jātiyo
jātisatampi    jātisahassampi    jātisatasahassampi   anekepi   saṃvaṭṭakappe
anekepi  vivaṭṭakappe  anekepi  saṃvaṭṭavivaṭṭakappe  amutrāsiṃ  evaṃnāmo
evaṃgotto     evaṃvaṇṇo    evamāhāro    evaṃ    sukhadukkhapaṭisaṃvedī
evamāyupariyanto   so   tato   cuto  amutra  udapādiṃ  2-  tatrāpāsiṃ
evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro  evaṃ  sukhadukkhapaṭisaṃvedī
evamāyupariyanto  so  tato  cuto  idhūpapannoti . Iti sākāraṃ sauddesaṃ
anekavihitaṃ pubbenivāsaṃ anussarati.
     [16]  So  evaṃ  samāhite  citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese     mudubhūte     kammaniye     ṭhite     āneñjappatte
sattānaṃ    cutūpapātañāṇāya    cittaṃ    abhininnāmeti    so    dibbena
cakkhunā    visuddhena    atikkantamānusakena   satte   passati   cavamāne
@Footnote: 1 Sī. Yu. ānejjappatte .  2 Sī. Yu. uppādiṃ.
Upapajjamāne    hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate   duggate
yathākammūpage  satte  pajānāti  ime  vata  bhonto sattā kāyaduccaritena
samannāgatā   vacīduccaritena   samannāgatā   manoduccaritena   samannāgatā
ariyānaṃ      upavādakā      micchādiṭṭhikā     micchādiṭṭhikammasamādānā
te   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ
upapannā   ime   vā  pana  bhonto  sattā  kāyasucaritena  samannāgatā
vacīsucaritena     samannāgatā    manosucaritena    samannāgatā    ariyānaṃ
anupavādakā       sammādiṭṭhikā      sammādiṭṭhikammasamādānā      te
kāyassa   bhedā   parammaraṇā   sugatiṃ   saggaṃ  lokaṃ  upapannāti  .  iti
dibbena    cakkhunā    visuddhena    atikkantamānusakena   satte   passati
cavamāne   upapajjamāne   hīne   paṇīte   suvaṇṇe   dubbaṇṇe   sugate
duggate yathākammūpage satte pajānāti.
     [17]  So  evaṃ  samāhite  citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya    cittaṃ    abhininnāmeti    so    idaṃ   dukkhanti   yathābhūtaṃ
pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti  ayaṃ  dukkhanirodhoti
yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ
pajānāti   ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ  āsavasamudayoti
yathābhūtaṃ     pajānāti    ayaṃ    āsavanirodhoti    yathābhūtaṃ    pajānāti
ayaṃ     āsavanirodhagāminī     paṭipadāti     yathābhūtaṃ    pajānāti   .
Tassa   evaṃ   jānato   evaṃ   passato   kāmāsavāpi   cittaṃ  vimuccati
bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ   vimuccati  vimuttasmiṃ
vimuttamiti   ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ  brahmacariyaṃ  kataṃ  karaṇīyaṃ
nāparaṃ    itthattāyāti    pajānāti   ayaṃ   vuccati   bhikkhave   puggalo
nevattantapo     nāttaparitāpanānuyogamanuyutto    na    parantapo    na
paraparitāpanānuyogamanuyutto    so    anattantapo   aparantapo   diṭṭheva
dhamme    nicchāto    nibbuto    sītibhūto    sukhapaṭisaṃvedī   brahmabhūtena
attanā viharatīti.
     Idamavoca    bhagavā    attamanā   te   bhikkhū   bhagavato   bhāsitaṃ
abhinandunti.
                Kandarakasuttaṃ 1- niṭṭhitaṃ paṭhamaṃ.
@Footnote: 1 Ma. Yu. kandarakasuttantaṃ paṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 13 page 1-17. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=1&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=13&item=1&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=1&items=17              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=13&item=1&items=17              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=13&i=1              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=1              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=1              Contents of The Tipitaka Volume 13 http://84000.org/tipitaka/read/?index_13

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :