ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
                       Vatthūpamasuttaṃ
     [91]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṃ.
     [92]   Bhagavā   etadavoca  seyyathāpi  bhikkhave  vatthaṃ  saṅkiliṭṭhaṃ
malaggahitaṃ   tamenaṃ   rajako   yasmiṃ   yasmiṃ  raṅgajāte  upasaṃhareyya  yadi
nīlakāya    yadi    pītakāya    yadi    lohitakāya    yadi   mañjeṭṭhikāya
durattavaṇṇamevassa    aparisuddhavaṇṇamevassa    .   taṃ   kissa   hetu  .
Aparisuddhattā    bhikkhave   vatthassa   evameva   kho   bhikkhave   citte
saṅkiliṭṭhe   duggati   pāṭikaṅkhā  .  seyyathāpi  bhikkhave  vatthaṃ  parisuddhaṃ
pariyodātaṃ    tamenaṃ   rajako   yasmiṃ   yasmiṃ   raṅgajāte   upasaṃhareyya
yadi   nīlakāya   yadi   pītakāya   yadi   lohitakāya   yadi   mañjeṭṭhikāya
surattavaṇṇamevassa    parisuddhavaṇṇamevassa    .    taṃ   kissa   hetu  .
Parisuddhattā    bhikkhave    vatthassa   evameva   kho   bhikkhave   citte
asaṅkiliṭṭhe sugati pāṭikaṅkhā.
     [93]  Katame  ca  bhikkhave cittassa upakkilesā. Abhijjhāvisamalobho
cittassa    upakkileso    byāpādo    cittassa   upakkileso   kodho
cittassa    upakkileso    upanāho    cittassa    upakkileso   makkho
cittassa      upakkileso      paḷāso      cittassa      upakkileso
Issā    cittassa   upakkileso       macchariyaṃ   cittassa   upakkileso
māyā   cittassa   upakkileso       sāṭheyyaṃ   cittassa   upakkileso
thambho   cittassa   upakkileso       sārambho   cittassa   upakkileso
māno   cittassa   upakkileso       atimāno   cittassa   upakkileso
mado cittassa upakkileso pamādo cittassa upakkileso.
     [94]   Sa   kho  so  bhikkhave  bhikkhu  abhijjhāvisamalobho  cittassa
upakkilesoti    iti   viditvā   abhijjhāvisamalobhaṃ   cittassa   upakkilesaṃ
pajahati   .   byāpādo  cittassa  upakkilesoti  iti  viditvā  byāpādaṃ
cittassa   upakkilesaṃ   pajahati   .   kodho  cittassa  upakkilesoti  iti
viditvā   kodhaṃ   cittassa   upakkilesaṃ   pajahati   .  upanāho  cittassa
upakkilesoti iti viditvā upanāhaṃ cittassa upakkilesaṃ pajahati.
     {94.1}  Makkho  cittassa  upakkilesoti  iti viditvā makkhaṃ cittassa
upakkilesaṃ  pajahati  .  paḷāso  cittassa  upakkilesoti iti viditvā paḷāsaṃ
cittassa   upakkilesaṃ   pajahati   .   issā  cittassa  upakkilesoti  iti
viditvā   issaṃ   cittassa   upakkilesaṃ   pajahati   .   macchariyaṃ  cittassa
upakkilesoti   iti   viditvā   macchariyaṃ  cittassa  upakkilesaṃ  pajahati .
Māyā   cittassa  upakkilesoti  iti  viditvā  māyaṃ  cittassa  upakkilesaṃ
pajahati   .   sāṭheyyaṃ   cittassa  upakkilesoti  iti  viditvā  sāṭheyyaṃ
cittassa   upakkilesaṃ   pajahati   .   thambho  cittassa  upakkilesoti  iti
viditvā   thambhaṃ   cittassa   upakkilesaṃ   pajahati   .  sārambho  cittassa
Upakkilesoti   iti   viditvā   sārambhaṃ  cittassa  upakkilesaṃ  pajahati .
Māno   cittassa  upakkilesoti  iti  viditvā  mānaṃ  cittassa  upakkilesaṃ
pajahati   .   atimāno   cittassa   upakkilesoti  iti  viditvā  atimānaṃ
cittassa   upakkilesaṃ   pajahati   .   mado   cittassa  upakkilesoti  iti
viditvā   madaṃ   cittassa   upakkilesaṃ   pajahati   .   pamādo   cittassa
upakkilesoti iti viditvā pamādaṃ cittassa upakkilesaṃ pajahati.
     [95]   Yato   kho  bhikkhave  bhikkhuno  abhijjhāvisamalobho  cittassa
upakkilesoti   iti   viditvā   abhijjhāvisamalobho   cittassa  upakkileso
pahīno   hoti   .   byāpādo   cittassa   upakkilesoti  iti  viditvā
byāpādo   cittassa   upakkileso   pahīno   hoti  .  kodho  cittassa
upakkilesoti   iti   viditvā   kodho   cittassa   upakkileso   pahīno
hoti   .   upanāho   cittassa   upakkilesoti  iti  viditvā  upanāho
cittassa upakkileso pahīno hoti.
     {95.1}  Makkho  cittassa  upakkilesoti iti viditvā makkho cittassa
upakkileso  pahīno  hoti  .  paḷāso  cittassa upakkilesoti iti viditvā
paḷāso  cittassa  upakkileso  pahīno hoti. Issā cittassa upakkilesoti
iti  viditvā  issā  cittassa  upakkileso pahīno hoti. Macchariyaṃ cittassa
upakkilesoti  iti  viditvā  macchariyaṃ  cittassa  upakkileso pahīno hoti.
Māyā  cittassa  upakkilesoti  iti  viditvā  māyā  cittassa upakkileso
pahīno         hoti         .         sāṭheyyaṃ         cittassa
Upakkilesoti   iti   viditvā   sāṭheyyaṃ   cittassa  upakkileso  pahīno
hoti   .  thambho  cittassa  upakkilesoti  iti  viditvā  thambho  cittassa
upakkileso    pahīno   hoti   .   sārambho   cittassa   upakkilesoti
iti   viditvā  sārambho  cittassa  upakkileso  pahīno  hoti  .  māno
cittassa   upakkilesoti   iti   viditvā   māno   cittassa  upakkileso
pahīno   hoti   .   atimāno   cittassa   upakkilesoti   iti  viditvā
atimāno   cittassa   upakkileso   pahīno   hoti   .   mado  cittassa
upakkilesoti    iti   viditvā   mado   cittassa   upakkileso   pahīno
hoti   .   pamādo   cittassa   upakkilesoti   iti   viditvā  pamādo
cittassa upakkileso pahīno hoti.
     {95.2}  So  buddhe  aveccappasādena  samannāgato  hoti  itipi
so   bhagavā   arahaṃ  sammāsambuddho  vijjācaraṇasampanno  sugato  lokavidū
anuttaro   purisadammasārathi   satthā   devamanussānaṃ   buddho  bhagavāti .
Dhamme   aveccappasādena   samannāgato   hoti   svākkhāto   bhagavatā
dhammo  sandiṭṭhiko  akāliko  ehipassiko  opanayiko  paccattaṃ veditabbo
viññūhīti   .   saṅghe   aveccappasādena  samannāgato  hoti  supaṭipanno
bhagavato      sāvakasaṅgho     ujupaṭipanno     bhagavato     sāvakasaṅgho
ñāyapaṭipanno     bhagavato     sāvakasaṅgho    sāmīcipaṭipanno    bhagavato
sāvakasaṅgho   yadidaṃ   cattāri   purisayugāni   aṭṭha   parisapuggalā   esa
bhagavato  sāvakasaṅgho  āhuneyyo  pāhuneyyo  dakkhiṇeyyo añjalikaraṇīyo
Anuttaraṃ   puññakkhettaṃ   lokassāti   .  yatodhi  kho  1-  panassa  cattaṃ
hoti   vantaṃ  muttaṃ  pahīnaṃ  paṭinissaṭṭhaṃ  .  so  buddhe  aveccappasādena
samannāgatomhīti     labhati     atthavedaṃ     labhati    dhammavedaṃ    labhati
dhammūpasañhitaṃ   pāmujjaṃ   2-   pamuditassa   pīti  jāyati  pītimanassa  kāyo
passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati.
     {95.3}  Dhamme  .pe.  saṅghe  aveccappasādena samannāgatomhīti
labhati   atthavedaṃ  labhati  dhammavedaṃ  labhati  dhammūpasañhitaṃ  pāmujjaṃ  pamuditassa
pīti   jāyati   pītimanassa   kāyo  passambhati  passaddhakāyo  sukhaṃ  vedeti
sukhino   cittaṃ   samādhiyati  .  yatodhi  kho  pana  me  cattaṃ  vantaṃ  muttaṃ
pahīnaṃ    paṭinissaṭṭhanti    labhati    atthavedaṃ    labhati   dhammavedaṃ   labhati
dhammūpasañhitaṃ    pāmujjaṃ    pamuditassa   pīti   jāyati   pītimanassa   kāyo
passambhati passaddhakāyo sukhaṃ vedeti sukhino cittaṃ samādhiyati.
     [96]  Sa  kho  so  bhikkhave  bhikkhu evaṃsīlo evaṃdhammo evaṃpañño
sālīnañcepi      piṇḍapātaṃ      bhuñjati      vicitakāḷakaṃ      anekasūpaṃ
anekabyañjanaṃ    nevassa    taṃ    hoti   antarāyāya   .   seyyathāpi
bhikkhave   vatthaṃ   saṅkiliṭṭhaṃ   malaggahitaṃ   acchaṃ   udakaṃ  āgamma  parisuddhaṃ
hoti   pariyodātaṃ   ukkāmukhaṃ   vā   panāgamma  jātarūpaṃ  suparisuddhaṃ  3-
hoti   pariyodātaṃ   evameva  kho  bhikkhave  bhikkhu  evaṃsīlo  evaṃdhammo
evaṃpañño    sālīnañcepi    piṇḍapātaṃ   bhuñjati   vicitakāḷakaṃ   anekasūpaṃ
@Footnote: 1 pāṭhantarena yathodhi khoti. 2 Po. Ma. pāmojjaṃ. 3 Po. Ma. Yu. parisuddhaṃ.
Anekabyañjanaṃ nevassa taṃ hoti antarāyāya 1-.
     [97]  So  mettāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati
tathā   dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   .  iti  uddhamadho  tiriyaṃ
sabbadhi    sabbattatāya    sabbāvantaṃ   lokaṃ   mettāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati     .    karuṇāsahagatena    cetasā    .pe.    muditāsahagatena
cetasā   .pe.  upekkhāsahagatena  cetasā  ekaṃ  disaṃ  pharitvā  viharati
tathā   dutiyaṃ   tathā   tatiyaṃ   tathā   catutthaṃ   .  iti  uddhamadho  tiriyaṃ
sabbadhi    sabbattatāya   sabbāvantaṃ   lokaṃ   upekkhāsahagatena   cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharati.
     {97.1}   So  atthi  idaṃ  atthi  hīnaṃ  atthi  paṇītaṃ  atthi  imassa
saññāgatassa   uttariṃ   nissaraṇanti   pajānāti   .  tassa  evaṃ  jānato
evaṃ    passato    kāmāsavāpi    cittaṃ   vimuccati   bhavāsavāpi   cittaṃ
vimuccati     avijjāsavāpi    cittaṃ    vimuccati    vimuttasmiṃ    vimuttamiti
ñāṇaṃ   hoti   khīṇā   jāti   vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ  nāparaṃ
itthattāyāti   pajānāti   .   ayaṃ   vuccati   bhikkhave   bhikkhu  sināto
antarena sinānenāti.
     [98]   Tena   kho  pana  samayena  sundarikabhāradvājo  brāhmaṇo
bhagavato   avidūre   nisinno   hoti   .   atha  kho  sundarikabhāradvājo
@Footnote: 1 Sī. antaradhāya.
Brāhmaṇo    bhagavantaṃ    etadavoca    gacchati    pana    bhavaṃ   gotamo
bāhukaṃ   nadiṃ   sināyitunti   .   kiṃ   brāhmaṇa   bāhukāya   nadiyā  kiṃ
bāhukā   nadī   karissatīti   .   lokasammatā   hi  bho  gotama  bāhukā
nadī    bahujanassa    puññasammatā    hi    bho   gotama   bāhukā   nadī
bahujanassa    bāhukāya    ca   pana   nadiyā   bahujano   pāpakammaṃ   kataṃ
pavāhetīti   .   atha   kho   bhagavā   sundarikaṃ   bhāradvājaṃ   brāhmaṇaṃ
gāthāhi ajjhabhāsi
     bāhukaṃ adhikakkañca       gayaṃ sundarikāmapi
     sarassatiṃ payāgañca       atho bāhumatiṃ nadiṃ
    niccampi bālo pakkhanno   kaṇhakammo na sujjhati
    kiṃ sundarikā karissati      kiṃ payāgo kiṃ bāhukā nadī.
              Veriṃ katakibbisaṃ naraṃ
              na hi naṃ sodhaye pāpakamminaṃ
    suddhassa ve sadā phaggu    suddhassuposatho sadā
    suddhassa sucikammassa       sadā sampajjate vataṃ.
            Idheva sināhi   brāhmaṇa
            sabbabhūtesu     karohi khemataṃ
    sace musā na bhaṇasi       sace pāṇaṃ na hiṃsasi
    sace adinnaṃ nādiyasi      saddahāno amaccharī
    kiṃ kāhasi gayaṃ gantvā     udapānopi te gayāti.
     [99]   Evaṃ   vuttepi   sundarikabhāradvājo  brāhmaṇo  bhagavantaṃ
etadavoca   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā  telapajjotaṃ  dhāreyya
cakkhumanto    rūpāni    dakkhantīti   1-   evameva   bhotā   gotamena
anekapariyāyena   dhammo   pakāsito   esāhaṃ   bhavantaṃ   gotamaṃ   saraṇaṃ
gacchāmi    dhammañca    bhikkhusaṅghañca    labheyyāhaṃ    bhoto    gotamassa
santike pabbajjaṃ labheyyaṃ upasampadanti.
     {99.1}   Alattha   kho   sundarikabhāradvājo  brāhmaṇo  bhagavato
santike   pabbajjaṃ  alattha  upasampadaṃ  .  acirūpasampanno  kho  panāyasmā
bhāradvājo   eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  viharanto
nacirasseva    yassatthāya   kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ    diṭṭheva   dhamme   sayaṃ
abhiññā   sacchikatvā   upasampajja  vihāsi  khīṇā  jāti  vusitaṃ  brahmacariyaṃ
kataṃ   karaṇīyaṃ   nāparaṃ   itthattāyāti   abbhaññāsi   .   aññataro  kho
panāyasmā bhāradvājo arahataṃ ahosīti.
                 Vatthūpamasuttaṃ niṭṭhitaṃ sattamaṃ.
@Footnote: 1 Sī. Yu. dakkhintīti.



             The Pali Tipitaka in Roman Character Volume 12 page 64-71. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=91&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=91&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=91&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=91&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=91              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=7&A=4553              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=7&A=4553              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :