ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [520]   Evamme   sutam   ekam  samayam  bhagava  savatthiyam  viharati
jetavane   anathapindikassa   arame   .   tatra   kho   bhagava  bhikkhu
amantesi bhikkhavoti. Bhadanteti te bhikkhu bhagavato paccassosum.
     [521]  Bhagava  etadavoca  yebhuyyena  bhikkhave  satta evamkama
evamchanda     evamadhippaya     aho     vata    anittha    akanta
amanapa  [1]-  parihayeyyum  ittha kanta manapa [1]- abhivaddheyyunti
tesam   bhikkhave   sattanam   evamkamanam   evamchandanam   evamadhippayanam
anittha    akanta    amanapa   dhamma   abhivaddhanti   ittha   kanta
manapa    dhamma    parihayanti   tatra   tumhe   bhikkhave   tam   kissa
hetu  2-  paccethati  .  bhagavammulaka  no  bhante  dhamma  bhagavamnettika
bhagavampatisarana    sadhu   vata   bhante   bhagavantamyeva   patibhatu   etassa
bhasitassa   attho   bhagavato   sutva   bhikkhu   dharessantiti  .  tenahi
bhikkhave   sunatha   sadhukam   manasikarotha   bhasissamiti  .  evam  bhanteti
kho te bhikkhu bhagavato paccassosum.
     [522]   Bhagava   etadavoca   idha  bhikkhave  assutava  puthujjano
ariyanam    adassavi    ariyadhammassa    akovido   ariyadhamme   avinito
sappurisanam     adassavi    sappurisadhammassa    akovido    sappurisadhamme
avinito  sevitabbe  dhamme  na  janati  asevitabbe  dhamme  na janati
@Footnote: 1 Po. Ma. dhamma. 2. Si. Yu. kim hetum.
Bhajitabbe   dhamme   na   janati   abhajitabbe   dhamme  na  janati .
So   sevitabbe   dhamme   ajananto   asevitabbe  dhamme  ajananto
bhajitabbe  dhamme  ajananto  abhajitabbe  dhamme  ajananto  asevitabbe
dhamme    sevati    sevitabbe    dhamme    na    sevati    abhajitabbe
dhamme   bhajati   bhajitabbe   dhamme   na   bhajati   .  tassa  asevitabbe
dhamme   sevato   sevitabbe   dhamme   asevato   abhajitabbe   dhamme
bhajato    bhajitabbe    dhamme   abhajato   anittha   akanta   amanapa
dhamma    abhivaddhanti    ittha   kanta   manapa   dhamma   parihayanti
tam kissa hetu evam hetam bhikkhave hoti yathatam aviddasuno.
     {522.1}  Sutava  ca  kho  bhikkhave  ariyasavako  ariyanam dassavi
ariyadhammassa    kovido    ariyadhamme    suvinito   sappurisanam   dassavi
sappurisadhammassa   kovido   sappurisadhamme   suvinito   sevitabbe   dhamme
janati   asevitabbe   dhamme   janati   bhajitabbe   dhamme   janati
abhajitabbe  dhamme  janati . So sevitabbe dhamme jananto asevitabbe
dhamme   jananto   bhajitabbe   dhamme   jananto   abhajitabbe   dhamme
jananto   asevitabbe   dhamme   na  sevati  sevitabbe  dhamme  sevati
abhajitabbe   dhamme   na   bhajati   bhajitabbe   dhamme   bhajati   .  tassa
asevitabbe   dhamme   asevato  sevitabbe  dhamme  sevato  abhajitabbe
dhamme   abhajato   bhajitabbe  dhamme  bhajato  anittha  akanta  amanapa
dhamma    parihayanti    ittha   kanta   manapa   dhamma   abhivaddhanti
Tam kissa hetu evam hetam bhikkhave hoti yathatam viddasunoti.
     [523]   Cattarimani  bhikkhave  dhammasamadanani  katamani  cattari
atthi   bhikkhave  dhammasamadanam  paccuppannadukkhanceva  ayatinca  dukkhavipakam
atthi    bhikkhave    dhammasamadanam   paccuppannasukham   ayatim    dukkhavipakam
atthi    bhikkhave    dhammasamadanam    paccuppannadukkham   ayatim   sukhavipakam
atthi     bhikkhave     dhammasamadanam     paccuppannasukhanceva    ayatinca
sukhavipakam.
     [524]   Tatra  bhikkhave  yamidam  dhammasamadanam  paccuppannadukkhanceva
ayatinca      dukkhavipakam     tam     aviddha     1-     avijjagato
yathabhutam   nappajanati   idam   kho   dhammasamadanam   paccuppannadukkhanceva
ayatinca    dukkhavipakanti    .   tam   aviddha   avijjagato   yathabhutam
nappajananto   tam   sevati   tam   na  parivajjeti  .  tassa  tam  sevato
tam   apparivajjayato   anittha   akanta   amanapa   dhamma  abhivaddhanti
ittha    kanta    manapa    dhamma   parihayanti   tam   kissa   hetu
evam hetam bhikkhave hoti yathatam aviddasunoti.
     {524.1}   Tatra   bhikkhave   yamidam   dhammasamadanam  paccuppannasukham
ayatim     dukkhavipakam     tam     aviddha     avijjagato     yathabhutam
nappajanati      idam      kho       dhammasamadanam      paccuppannasukham
ayatim    dukkhavipakanti    .     tam   aviddha   avijjagato   yathabhutam
nappajananto   tam   sevati   tam   na  parivajjeti  .  tassa  tam  sevato
@Footnote: 1 Ma. Yu. sabbattha avidavati dissati.
Tam   apparivajjayato   anittha   akanta   amanapa   dhamma  abhivaddhanti
ittha  kanta  manapa  dhamma  parihayanti  tam  kissa  hetu  evam  hetam
bhikkhave hoti yathatam aviddasunoti.
     {524.2}   Tatra   bhikkhave   yamidam  dhammasamadanam  paccuppannadukkham
ayatim   sukhavipakam   tam  aviddha  avijjagato  yathabhutam  nappajanati  idam
kho    dhammasamadanam    paccuppannadukkham   ayatim   sukhavipakanti   .   tam
aviddha  avijjagato  yathabhutam  nappajananto  tam sevati tam na parivajjeti.
Tassa  tam  sevato  tam  apparivajjayato  anittha  akanta  amanapa dhamma
abhivaddhanti   ittha  kanta  manapa  dhamma  parihayanti  tam  kissa  hetu
evam hetam bhikkhave hoti yathatam aviddasunoti.
     {524.3}  Tatra  bhikkhave  yamidam  dhammasamadanam  paccuppannasukhanceva
ayatinca  sukhavipakam  tam  aviddha  avijjagato  yathabhutam  nappajanati  idam
kho   dhammasamadanam   paccuppannasukhanceva   ayatinca  sukhavipakanti  .  tam
aviddha  avijjagato  yathabhutam  nappajananto  tam sevati tam na parivajjeti.
Tassa  tam  sevato  tam  apparivajjayato  anittha  akanta  amanapa dhamma
abhivaddhanti   ittha  kanta  manapa  dhamma  parihayanti  tam  kissa  hetu
evam hetam bhikkhave hoti yathatam aviddasunoti.
     [525]   Tatra  bhikkhave  yamidam  dhammasamadanam  paccuppannadukkhanceva
ayatinca   dukkhavipakam   tam   viddha  1-  vijjagato  yathabhutam  pajanati
@Footnote: 1 Ma. Yu. sabbattha vidavati dissati.
Idam  kho  dhammasamadanam  paccuppannadukkhanceva  ayatinca  dukkhavipakanti .
Tam  viddha  vijjagato yathabhutam pajananto tam na sevati tam parivajjeti. Tassa
tam  asevato  tam  parivajjayato  anittha akanta amanapa dhamma parihayanti
ittha  kanta  manapa  dhamma abhivaddhanti tam kissa hetu evam hetam bhikkhave
hoti  yathatam  viddasunoti . Tatra bhikkhave yamidam dhammasamadanam paccuppannasukham
ayatim   dukkhavipakam  tam  viddha  vijjagato  yathabhutam  pajanati  idam  kho
dhammasamadanam   paccuppannasukham   ayatim   dukkhavipakanti   .   tam   viddha
vijjagato yathabhutam pajananto tam na sevati tam parivajjeti.
     {525.1}  Tassa  tam  asevato  tam  parivajjayato  anittha  akanta
amanapa    dhamma    parihayanti    ittha   kanta   manapa   dhamma
abhivaddhanti   tam   kissa   hetu   evam   hetam   bhikkhave   hoti  yathatam
viddasunoti   .   tatra   bhikkhave   yamidam   dhammasamadanam  paccuppannadukkham
ayatim   sukhavipakam   tam  viddha  vijjagato  yathabhutam  pajanati  idam  kho
dhammasamadanam   paccuppannadukkham   ayatim   sukhavipakanti   .   tam   viddha
vijjagato   yathabhutam   pajananto   tam   na   sevati  tam  parivajjeti .
Tassa   tam   asevato   tam   parivajjayato   anittha   akanta  amanapa
dhamma    parihayanti    ittha   kanta   manapa   dhamma   abhivaddhanti
tam   kissa   hetu   evam   hetam  bhikkhave  hoti  yathatam  viddasunoti .
Tatra    bhikkhave   yamidam   dhammasamadanam   paccuppannasukhanceva   ayatinca
Sukhavipakam    tam   viddha   vijjagato   yathabhutam   pajanati   idam   kho
dhammasamadanam    paccuppannasukhanceva    ayatinca   sukhavipakanti   .   tam
viddha  vijjagato  yathabhutam  pajananto  tam  na  sevati  tam  parivajjeti.
Tassa   tam   asevato   tam   parivajjayato   anittha   akanta  amanapa
dhamma    parihayanti    ittha   kanta   manapa   dhamma   abhivaddhanti
tam kissa hetu evam hetam bhikkhave hotiyathatam viddasunoti.
     [526]   Katamanca   bhikkhave   dhammasamadanam   paccuppannadukkhanceva
ayatinca   dukkhavipakam   .   idha   bhikkhave   ekacco  sahapi  dukkhena
sahapi    domanassena    panatipati    hoti   panatipatapaccaya   ca
dukkham   domanassam  patisamvedeti  .  sahapi  dukkhena   sahapi  domanassena
adinnadayi  hoti  adinnadanapaccaya  ca  dukkham  domanassam patisamvedeti.
Sahapi     dukkhena     sahapi    domanassena    kamesu    micchacari
hoti kamesu micchacarapaccaya ca dukkham domanassam patisamvedeti.
     {526.1}   Sahapi  dukkhena  sahapi  domanassena  musavadi  hoti
musavadapaccaya  ca  dukkham  domanassam  patisamvedeti. Sahapi dukkhena sahapi
domanassena   pisunavaco   hoti   pisunavacapaccaya   ca  dukkham  domanassam
patisamvedeti   .  sahapi  dukkhena  sahapi  domanassena  pharusavaco  hoti
pharusavacapaccaya   ca   dukkham  domanassam  patisamvedeti  .  sahapi  dukkhena
sahapi    domanassena    samphappalapi    hoti   samphappalapapaccaya   ca
dukkham   domanassam   patisamvedeti  .  sahapi  dukkhena  sahapi  domanassena
Abhijjhalu   hoti   abhijjhapaccaya   ca  dukkham  domanassam  patisamvedeti .
Sahapi     dukkhena    sahapi    domanassena    byapannacitto    hoti
byapadapaccaya   ca   dukkham  domanassam  patisamvedeti  .  sahapi  dukkhena
sahapi    domanassena    micchaditthi    hoti    micchaditthipaccaya    ca
dukkham   domanassam   patisamvedeti   .   so   kayassa  bheda  parammarana
apayam   duggatim   vinipatam   nirayam   upapajjati   .  idam  vuccati  bhikkhave
dhammasamadanam paccuppannadukkhanceva ayatinca dukkhavipakam.
     [527]   Katamanca   bhikkhave   dhammasamadanam  paccuppannasukham  ayatim
dukkhavipakam  .  idha  bhikkhave  ekacco  sahapi  sukhena sahapi somanassena
panatipati  hoti  panatipatapaccaya  ca  sukham  somanassam  patisamvedeti.
Sahapi     sukhena     sahapi     somanassena     adinnadayi    hoti
adinnadanapaccaya   ca   sukham  somanassam  patisamvedeti  .  sahapi  sukhena
sahapi  somanassena  kamesu  micchacari  hoti  kamesu micchacarapaccaya
ca   sukham  somanassam  patisamvedeti  .  sahapi  sukhena  sahapi  somanassena
musavadi   hoti   musavadapaccaya   ca  sukham  somanassam  patisamvedeti .
Sahapi     sukhena     sahapi     somanassena     pisunavaco     hoti
pisunavacapaccaya   ca   sukham   somanassam   patisamvedeti  .  sahapi  sukhena
sahapi  somanassena  pharusavaco  hoti  pharusavacapaccaya  ca  sukham somanassam
patisamvedeti   .   sahapi   sukhena   sahapi   somanassena   samphappalapi
hoti    samphappalapapaccaya    ca    sukham   somanassam   patisamvedeti  .
Sahapi   sukhena   sahapi   somanassena   abhijjhalu  hoti  abhijjhapaccaya
ca    sukham    somanassam    patisamvedeti    .   sahapi   sukhena   sahapi
somanassena    byapannacitto    hoti    byapadapaccaya    ca    sukham
somanassam    patisamvedeti    .   sahapi   sukhena   sahapi   somanassena
micchaditthi   hoti  micchaditthipaccaya  ca  sukham  somanassam  patisamvedeti .
So    kayassa   bheda   parammana   apayam   duggatim   vinipatam   nirayam
upapajjati    .   idam   vuccati   bhikkhave   dhammasamadanam   paccuppannasukham
ayatim dukkhavipakam.
     [528]   Katamanca   bhikkhave  dhammasamadanam  paccuppannadukkham  ayatim
sukhavipakam  .  idha  bhikkhave  ekacco  sahapi  dukkhena sahapi domanassena
panatipata     pativirato     hoti    panatipata    veramanipaccaya
ca  dukkham  domanassam  patisamvedeti  .  sahapi  dukkhena  sahapi domanassena
adinnadana     pativirato     hoti    adinnadana    veramanipaccaya
ca    dukkham    domanassam   patisamvedeti   .   sahapi   dukkhena   sahapi
domanassena    kamesu    micchacara    pativirato    hoti    kamesu
micchacara   veramanipaccaya   ca   dukkham   domanassam   patisamvedeti  .
Sahapi   dukkhena   sahapi   domanassena   musavada   pativirato   hoti
musavada    veramanipaccaya   ca   dukkham   domanassam   patisamvedeti  .
Sahapi   dukkhena   sahapi   domanassena   pisunaya   vacaya   pativirato
hoti    pisunaya    vacaya    veramanipaccaya    ca   dukkham   domanassam
Patisamvedeti   .  sahapi  dukkhena  sahapi  domanassena  pharusaya  vacaya
pativirato   hoti   pharusaya  vacaya  veramanipaccaya  ca  dukkham  domanassam
patisamvedeti   .   sahapi   dukkhena   sahapi  domanassena  samphappalapa
pativirato   hoti   samphappalapa   veramanipaccaya   ca   dukkham  domanassam
patisamvedeti   .   sahapi   dukkhena   sahapi   domanassena   anabhijjhalu
hoti   anabhijjhapaccaya   ca   dukkham   domanassam  patisamvedeti  .  sahapi
dukkhena   sahapi   domanassena  abyapannacitto  hoti  abyapadapaccaya
ca    dukkham    domanassam   patisamvedeti   .   sahapi   dukkhena   sahapi
domanassena     sammaditthi    hoti    sammaditthipaccaya    ca    dukkham
domanassam   patisamvedeti   .   so   kayassa   bheda  parammarana  sugatim
saggam    lokam   upapajjati   .   idam   vuccati   bhikkhave   dhammasamadanam
paccuppannadukkham ayatim sukhavipakam.
     [529]    Katamanca   bhikkhave   dhammasamadanam   paccuppannasukhanceva
ayatinca   sukhavipakam  .  idha  bhikkhave  ekacco  sahapi  sukhena  sahapi
somanassena     panatipata     pativirato     hoti     panatipata
veramanipaccaya  ca  sukham  somanassam  patisamvedeti  .  sahapi  sukhena sahapi
somanassena     adinnadana     pativirato     hoti     adinnadana
veramanipaccaya   ca   sukham   somanassam   patisamvedeti   .  sahapi  sukhena
sahapi   somanassena   kamesu   micchacara   pativirato  hoti  kamesu
micchacara   veramanipaccaya  ca  sukham  somanassam  patisamvedeti  .  sahapi
Sukhena   sahapi   somanassena   musavada   pativirato  hoti  musavada
veramanipaccaya   ca   sukham   somanassam   patisamvedeti   .  sahapi  sukhena
sahapi    somanassena   pisunaya   vacaya   pativirato   hoti   pisunaya
vacaya   veramanipaccaya   ca   sukham   somanassam  patisamvedeti  .  sahapi
sukhena   sahapi  somanassena  pharusaya  vacaya  pativirato  hoti  pharusaya
vacaya   veramanipaccaya   ca   sukham   somanassam  patisamvedeti  .  sahapi
sukhena  sahapi  somanassena  samphappalapa  pativirato  hoti  samphappalapa
veramanipaccaya ca sukham somanassam patisamvedeti.
     {529.1}   Sahapi  sukhena  sahapi  somanassena  anabhijjhalu  hoti
anabhijjhapaccaya   ca   sukham   somanassam   patisamvedeti  .  sahapi  sukhena
sahapi    somanassena   abyapannacitto   hoti   abyapadapaccaya   ca
sukham   somanassam   patisamvedeti   .   sahapi  sukhena  sahapi  somanassena
sammaditthi   hoti  sammaditthipaccaya  ca  sukham  somanassam  patisamvedeti .
So   kayassa  bheda  parammarana  sugatim  saggam  lokam  upapajjati  .  idam
vuccati     bhikkhave     dhammasamadanam    paccuppannasukhanceva    ayatinca
sukhavipakam. Imani kho bhikkhave cattari dhammasamadanani.
     [530]   Seyyathapi   bhikkhave   tittikalabu  visena  samsattho .
Atha    puriso    agaccheyya    jivitukamo    amaritukamo    sukhakamo
dukkhapatikkulo  .  tamenam  evam  vadeyyum  ambho  purisa  ayam  tittikalabu
visena   samsattho   sace   akankhasi   piva   tassa   tam   pivato   ceva
Na   chadessati   vannenapi   gandhenapi   rasenapi    pivitva    ca  pana
maranam    va    niggacchasi    maranamattam   va   dukkhanti   .   so   tam
appatisankhaya   piveyya   nappatinissajjeyya   tassa   tam   pivato   ceva
na   chadeyya   vannenapi   gandhenapi   rasenapi  pivitva  ca  pana  maranam
va   niggaccheyya   maranamattam   va   dukkham   tathupamaham   bhikkhave   imam
dhammasamadanam    vadami    yadidam    dhammasamadanam    paccuppannadukkhanceva
ayatinca dukkhavipakam.
     [531]    Seyyathapi    bhikkhave    apaniyakamso   vannasampanno
gandhasampanno  rasasampanno  so  ca  kho  visena  samsattho  .  atha puriso
agaccheyya    jivitukamo   amaritukamo   sukhakamo   dukkhapatikkulo  .
Tamenam   evam   vadeyyum   ambho   purisa   apaniyakamso   vannasampanno
gandhasampanno   rasasampanno   so   ca   kho   visena   samsattho   sace
akankhasi   piva   tassa   tam   pivato   hi   kho   chadessati  vannenapi
gandhenapi   rasenapi   pivitva   ca  pana  maranam  va  niggacchasi  maranamattam
va   dukkhanti   .   so   tam  appatisankhaya  piveyya  nappatinissajjeyya
tassa   tam   pivato   hi   kho   chadeyya  vannenapi  gandhenapi  rasenapi
pivitva   ca   pana   maranam   va   niggaccheyya   maranamattam   va  dukkham
tathupamaham   bhikkhave   imam   dhammasamadanam   vadami   yadidam  dhammasamadanam
paccuppannasukham ayatim dukkhavipakam.
     [532]  Seyyathapi  bhikkhave  putimuttam  nanabhesajjehi  samsattham .
Atha   puriso   agaccheyya  pandurogi  .  tamenam  evam  vadeyyum  ambho
purisa   idam   putimuttam   nanabhesajjehi   samsattham   sace  akankhasi  piva
tassa   tam   1-   pivato   hi   kho  nacchadessati  vannenapi  gandhenapi
rasenapi   pivitva  ca  pana  sukhi  bhavissatiti  2-  .  so  tam  patisankhaya
piveyya    nappatinissajjeyya   tassa   tam   pivato   ceva   nacchadeyya
vannenapi   gandhenapi   rasenapi   pivitva  ca  pana  sukhi  assa  tathupamaham
bhikkhave     imam     dhammasamadanam     vadami    yadidam    dhammasamadanam
paccuppannadukkham ayatim sukhavipakam.
     [533]  Seyyathapi  bhikkhave  dadhi  ca  madhu  ca  sappi  ca phanitanca
ekajjham   samsattham   .   atha   puriso   agaccheyya  lohitapakkhandiko .
Tamenam   evam   vadeyyum  ambho  purisa  idam  dadhi  ca  madhu  ca  sappi  ca
phanitanca   ekajjham   samsattham   sace   akankhasi  piva  tassa  te  pivato
ceva   chadessati   vannenapi  gandhenapi  rasenapi  pivitva  ca  pana  sukhi
bhavissatiti  3-  .  so  tam  patisankhaya  piveyya  nappatinissajjeyya  tassa
tam   pivato   ceva   chadeyya   vannenapi   gandhenapi  rasenapi  pivitva
ca   pana   sukhi   assa   tathupamaham   bhikkhave  imam  dhammasamadanam  vadami
yadidam dhammasamadanam paccuppannasukhanceva ayatinca sukhavipakam.
     [534]  Seyyathapi  bhikkhave  vassanam  pacchime  mase  saradasamaye
viddhe   vigatavalahake   deve   adicco   nabham  abbhussakkamano  sabbam
akasagatam   tamagatam   abhivihacca   bhasati  ca  tapati  ca  virocati  4-  ca
@Footnote: 1 Ma. te. 2-3 Po. Ma. bhavissasiti. 4 Po. Ma. bhasate ca tapate ca virocate ca.
Evameva    kho    bhikkhave   yadidam   dhammasamadanam   paccuppannasukhanceva
ayatinca       sukhavipakam      tadanne      puthusamanabrahmanaparappavade
abhivihacca bhasati ca tapati ca virocati 1- cati
     idamavoca    bhagava    attamana   te   bhikkhu   bhagavato   bhasitam
abhinandunti.
              Mahadhammasamadanasuttam nitthitam chattham.
                           --------
@Footnote: 1 po Ma. bhasate ca tapate ca virocate cati.
                        Vimamsakasuttam



             The Pali Tipitaka in Roman Character Volume 12 page 563-576. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=520&items=15&modeTY=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=520&items=15&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=520&items=15&modeTY=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=520&items=15&modeTY=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=520              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=7229              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=7229              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :