[493] Evamme sutaṃ ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane anāthapiṇḍikassa ārāme . atha kho āyasmā mahākoṭṭhiko
sāyaṇhasamayaṃ paṭisallānā vuṭṭhito yenāyasmā sārīputto
tenupasaṅkami upasaṅkamitvā āyasmatā sārīputtena saddhiṃ sammodi
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
[494] Ekamantaṃ nisinno kho āyasmā mahākoṭṭhiko
āyasmantaṃ sārīputtaṃ etadavoca duppañño duppaññoti āvuso
vuccati kittāvatā nu kho āvuso duppaññoti vuccatīti . Nappajānāti
nappajānātīti kho āvuso tasmā duppaññoti vuccati kiñca
nappajānāti idaṃ dukkhanti nappajānāti ayaṃ dukkhasamudayoti
nappajānāti ayaṃ dukkhanirodhoti nappajānāti ayaṃ dukkhanirodhagāminī
paṭipadāti nappajānāti nappajānāti nappajānātīti kho āvuso
tasmā duppaññoti vuccatīti.
{494.1} Sādhāvusoti kho āyasmā mahākoṭṭhiko āyasmato
sārīputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ
sārīputtaṃ uttariṃ pañhaṃ apucchi paññavā paññavāti āvuso
vuccati kittāvatā nu kho āvuso paññavāti vuccatīti . pajānāti
pajānātīti kho āvuso tasmā paññavāti vuccati kiñca pajānāti
idaṃ dukkhanti pajānāti ayaṃ dukkhasamudayoti pajānāti ayaṃ
Dukkhanirodhoti pajānāti ayaṃ dukkhanirodhagāminī paṭipadāti pajānāti
pajānāti pajānātīti kho āvuso tasmā paññavāti vuccatīti .
Viññāṇaṃ viññāṇanti āvuso vuccati kittāvatā nu kho āvuso
viññāṇanti vuccatīti . vijānāti vijānātīti kho āvuso tasmā
viññāṇanti vuccati kiñca vijānāti sukhantipi vijānāti dukkhantipi
vijānāti adukkhamasukhantipi vijānāti vijānāti vijānātīti
kho āvuso tasmā viññāṇanti vuccatīti.
{494.2} Yā cāvuso paññā yañca viññāṇaṃ ime dhammā
saṃsaṭṭhā udāhu visaṃsaṭṭhā labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā
vinibbhujitvā nānākaraṇaṃ paññāpetunti.
{494.3} Yā cāvuso paññā yañca viññāṇaṃ ime dhammā
saṃsaṭṭhā no visaṃsaṭṭhā na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā
vinibbhujitvā nānākaraṇaṃ paññāpetuṃ yañca āvuso pajānāti
taṃ vijānāti yaṃ vijānāti taṃ pajānāti tasmā ime dhammā saṃsaṭṭhā
no visaṃsaṭṭhā na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā
vinibbhujitvā nānākaraṇaṃ paññāpetunti.
{494.4} Yā cāvuso paññā yañca viññāṇaṃ imesaṃ dhammānaṃ
saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ kiṃ nānākaraṇanti . yā cāvuso paññā
yañca viññāṇaṃ imesaṃ dhammānaṃ saṃsaṭṭhānaṃ no visaṃsaṭṭhānaṃ paññā
bhāvetabbā viññāṇaṃ pariññeyyaṃ idaṃ nesaṃ nānākaraṇanti.
[495] Vedanā vedanāti āvuso vuccati kittāvatā nu kho
Āvuso vedanāti vuccatīti . vedeti vedetīti kho āvuso tasmā
vedanāti vuccati kiñca vedeti sukhampi vedeti dukkhampi vedeti
adukkhamasukhampi vedeti vedeti vedetīti kho āvuso tasmā
vedanāti vuccatīti . saññā saññāti āvuso vuccati kittāvatā
nu kho āvuso saññāti vuccatīti . sañjānāti sañjānātīti kho
āvuso tasmā saññāti vuccati kiñca sañjānāti nīlakampi
sañjānāti pītakampi sañjānāti lohitakampi sañjānāti odātampi
sañjānāti sañjānāti sañjānātīti kho āvuso tasmā saññāti
vuccatīti.
{495.1} Yā cāvuso vedanā yā ca saññā yañca viññāṇaṃ
ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā labbhā ca panimesaṃ
dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti .
Yā cāvuso vedanā yā ca saññā yañca viññāṇaṃ ime
dhammā saṃsaṭṭhā no visaṃsaṭṭhā na ca labbhā imesaṃ dhammānaṃ
vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ yaṃ cāvuso
vedeti taṃ sañjānāti yaṃ vijānāti taṃ vijānāti tasmā ime
dhammā saṃsaṭṭhā no visaṃsaṭṭhā na ca labbhā imesaṃ dhammānaṃ
vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetunti.
[496] Nissaṭṭhena hāvuso pañcahi indriyehi parisuddhena
manoviññāṇena kiṃ neyyanti . nissaṭṭhena ca āvuso pañcahi
indriyehi parisuddhena manoviññāṇena ananto ākāsoti
Ākāsānañcāyatanaṃ neyyaṃ anantaṃ viññāṇanti viññāṇañcāyatanaṃ
neyyaṃ natthi kiñcīti ākiñcaññāyatanaṃ neyyanti . neyyaṃ panāvuso
dhammaṃ kena jānātīti 1- . neyyaṃ kho āvuso dhammaṃ paññācakkhunā
jānātīti 2- . paññā panāvuso kimatthiyāti . paññā kho āvuso
abhiññatthā pariññatthā pahānatthāti.
[497] Katī panāvuso paccayā sammādiṭṭhiyā uppādāyāti .
Dve kho āvuso paccayā sammādiṭṭhiyā uppādāya parato ca
ghoso yoniso ca manasikāro ime kho āvuso dve paccayā
sammādiṭṭhiyā uppādāyāti . katīhi panāvuso aṅgehi anuggahitā
sammādiṭṭhi cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca
paññāvimuttiphalā ca hoti paññāvimuttiphalānisaṃsā cāti.
{497.1} Pañcahi kho āvuso aṅgehi anuggahitā sammādiṭṭhi
cetovimuttiphalā ca hoti cetovimuttiphalānisaṃsā ca paññāvimuttiphalā
ca hoti paññāvimuttiphalānisaṃsā ca idhāvuso sammādiṭṭhi sīlānuggahitā
ca hoti sutānuggahitā ca hoti sākacchānuggahitā ca hoti
samathānuggahitā ca hoti vipassanānuggahitā ca hoti imehi kho
āvuso pañcahaṅgehi anuggahitā sammādiṭṭhi cetovimuttiphalā ca
hoti cetovimuttiphalānisaṃsā ca paññāvimuttiphalā ca hoti
paññāvimuttiphalānisaṃsā cāti.
[498] Katī panāvuso bhavāti . tayome āvuso bhavā
@Footnote: 1-2 Ma. pajānātīti.
Kāmabhavo rūpabhavo arūpabhavo cāti . kathaṃ panāvuso āyatiṃ
punabbhavābhinibbatti hotīti . avijjānīvaraṇānaṃ kho āvuso
sattānaṃ taṇhāsaññojanānaṃ tatratatrābhinandanā evaṃ
āyatiṃ punabbhavābhinibbatti hotīti . kathaṃ panāvuso āyatiṃ
punabbhavābhinibbatti na hotīti . avijjāvirāgā kho āvuso
vijjuppādā taṇhānirodhā evaṃ āyatiṃ punabbhavābhinibbatti
na hotīti.
[499] Katamaṃ panāvuso paṭhamaṃ jhānanti . idhāvuso bhikkhu
vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ
pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati idaṃ vuccatāvuso paṭhamaṃ
jhānanti . paṭhamaṃ panāvuso jhānaṃ kataṅgikanti . paṭhamaṃ kho
āvuso jhānaṃ pañcaṅgikaṃ idhāvuso paṭhamaṃ jhānaṃ pañcaṅgikaṃ
samāpannassa bhikkhuno vitakko ca vattati vicāro ca pīti ca sukhañca
cittekaggatā ca paṭhamaṃ kho āvuso jhānaṃ evaṃ pañcaṅgikanti .
Paṭhamaṃ panāvuso jhānaṃ kataṅgavippahīnaṃ kataṅgasamannāgatanti . paṭhamaṃ
kho āvuso jhānaṃ pañcaṅgavippahīnaṃ pañcaṅgasamannāgataṃ idhāvuso
paṭhamaṃ jhānaṃ samāpannassa bhikkhuno kāmachando pahīno hoti
byāpādo pahīno hoti thīnamiddhaṃ pahīnaṃ hoti uddhacca kukkuccaṃ
pahīnaṃ hoti vicikicchā pahīnā hoti vitakko ca vattati vicāro ca
pīti ca sukhaṃ ca cittekaggatā ca paṭhamaṃ kho āvuso jhānaṃ evaṃ
pañcaṅgavippahīnaṃ pañcaṅgasamannāgatanti.
[500] Pañcimāni āvuso indriyāni nānāvisayāni
nānāgocarāni na aññamaññassa gocaravisayaṃ paccanubhonti seyyathīdaṃ
cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ imesaṃ
kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ nānāgocarānaṃ na
aññamaññassa gocaravisayaṃ paccanubhontānaṃ kiṃ paṭisaraṇaṃ ko ca
nesaṃ gocaravisayaṃ paccanubhotīti . pañcimāni āvuso indriyāni
nānāvisayāni nānāgocarāni na aññamaññassa gocaravisayaṃ
paccanubhonti seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ
kāyindriyaṃ imesaṃ kho āvuso pañcannaṃ indriyānaṃ nānāvisayānaṃ
nānāgocarānaṃ na aññamaññassa gocaravisayaṃ paccanubhontānaṃ mano
paṭisaraṇaṃ mano ca nesaṃ gocaravisayaṃ paccanubhotīti.
[501] Pañcimāni āvuso indriyāni seyyathīdaṃ cakkhundriyaṃ
sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ imāni kho āvuso
pañcindriyāni kiṃ paṭicca tiṭṭhantīti . pañcimāni āvuso indriyāni
seyyathīdaṃ cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ
imāni kho āvuso pañcindriyāni āyuṃ paṭicca tiṭṭhantīti . āyu
panāvuso kiṃ paṭicca tiṭṭhatīti . āyu usmaṃ paṭicca tiṭṭhatīti .
Usmā panāvuso kiṃ paṭicca tiṭṭhatīti . usmā āyuṃ paṭicca
tiṭṭhatīti . idāneva kho mayaṃ āyasmato sārīputtassa bhāsitaṃ
evaṃ ājānāma āyu usmaṃ paṭicca tiṭṭhatīti idāneva kho mayaṃ
Āyasmato sārīputtassa bhāsitaṃ evaṃ ājānāma usmā āyuṃ
paṭicca tiṭṭhatīti . yathākathaṃ panāvuso imassa bhāsitassa attho
daṭṭhabboti . tenahāvuso upamante karissāmi upamāyapidhekacce
viññū [1]- bhāsitassa atthaṃ ājānanti seyyathāpi āvuso telappadīpassa
jhāyato acciṃ paṭicca ābhā paññāyati ābhaṃ paṭicca acci
paññāyati evameva kho āyu usmaṃ paṭicca tiṭṭhati usmā āyuṃ
paṭicca tiṭṭhatīti . teva nu kho āvuso āyusaṅkhārā te vedanīyā
dhammā udāhu aññe āyusaṅkhārā aññe vedanīyā dhammāti . na
kho āvuso teva āyusaṅkhārā te vedanīyā dhammā te āvuso
āyusaṅkhārā abhavissaṃsu te vedanīyā dhammā nayidaṃ saññāvedayitanirodhaṃ
samāpannassa bhikkhuno vuṭṭhānaṃ paññāyetha yasmā ca kho
aññe āyusaṅkhārā aññe vedanīyā dhammā tasmā saññāvedayitanirodhaṃ
samāpannassa bhikkhuno vuṭṭhānaṃ paññāyatīti.
[502] Yadā nu kho āvuso imaṃ kāyaṃ katī dhammā jahanti
athāyaṃ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ acetananti .
Yadā kho āvuso imaṃ kāyaṃ tayo dhammā jahanti āyu usmā ca
viññāṇaṃ athāyaṃ kāyo ujjhito avakkhitto seti yathā kaṭṭhaṃ
acetananti . yo 2- cāyaṃ āvuso mato kālakato yo cāyaṃ
bhikkhu saññāvedayitanirodhasamāpanno imesaṃ kiṃ nānākaraṇanti .
Yo cāyaṃ āvuso mato kālakato tassa kāyasaṅkhārā niruddhā
@Footnote: 1 Ma. purisā. 2 Ma. yvāyaṃ.
Paṭippassaddhā vacīsaṅkhārā niruddhā paṭippassaddhā cittasaṅkhārā
niruddhā paṭippassaddhā āyu parikkhīṇā usmā vūpasantā
indriyāni paribhinnāni yo cāyaṃ bhikkhu saññāvedayitanirodhaṃ
samāpanno tassapi kāyasaṅkhārā niruddhā paṭippassaddhā vacīsaṅkhārā
niruddhā paṭippassaddhā cittasaṅkhārā niruddhā paṭippassaddhā
āyu apparikkhīṇā usmā avūpasantā indriyāni
vippasannāni yo cāyaṃ āvuso mato kālakato yo cāyaṃ bhikkhu
saññāvedayitanirodhaṃ samāpanno idaṃ nesaṃ nānākaraṇanti.
[503] Katī panāvuso paccayā adukkhamasukhāya cetovimuttiyā
samāpattiyāti . cattāro kho āvuso paccayā adukkhamasukhāya
cetovimuttiyā samāpattiyā idhāvuso bhikkhu sukhassa ca pahānā
dukkhassa ca pahānā pubbeva somanassadomanassānaṃ aṭṭhaṅgamā
adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati
ime kho āvuso cattāro paccayā adukkhamasukhāya cetovimuttiyā
samāpattiyāti . katī panāvuso paccayā animittāya cetovimuttiyā
samāpattiyāti . dve kho āvuso paccayā animittāya cetovimuttiyā
samāpattiyā sabbanimittānañca amanasikāro animittāya ca dhātuyā
manasikāro ime kho āvuso dve paccayā animittāya cetovimuttiyā
samāpattiyāti . katī panāvuso paccayā animittāya
cetovimuttiyā ṭhitiyāti . tayo kho āvuso paccayā animittāya
Cetovimuttiyā ṭhitiyā sabbanimittānañca amanasikāro animittāya
ca dhātuyā manasikāro pubbe ca abhisaṅkhāro ime kho āvuso
tayo paccayā animittāya cetovimuttiyā ṭhitiyāti . katī panāvuso
paccayā animittāya cetovimuttiyā vuṭṭhānāyāti . dve kho
āvuso paccayā animittāya cetovimuttiyā vuṭṭhānāya sabbanimittānañca
manasikāro animittāya ca dhātuyā amanasikāro ime
kho āvuso dve paccayā animittāya cetovimuttiyā vuṭṭhānāyāti.
[504] Yā cāyaṃ āvuso appamāṇā cetovimutti yā ca
ākiñcaññā cetovimutti yā ca suññatā cetovimutti yā ca
animittā cetovimutti ime dhammā nānatthā ceva nānābyañjanā
ca udāhu ekatthā byañjanameva nānanti . yā cāyaṃ āvuso
appamāṇā cetovimutti yā ca ākiñcaññā cetovimutti yā
ca suññatā cetovimutti yā ca animittā cetovimutti atthi
kho āvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā
ceva nānābyañjanā ca atthi ca āvuso pariyāyo yaṃ pariyāyaṃ
āgamma ime dhammā ekatthā byañjanameva nānaṃ . katamo
cāvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā nānatthā ceva
nānābyañjanā ca idhāvuso bhikkhu mettāsahagatena cetasā ekaṃ
disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho
tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena
Cetasā vipulena mahaggatena appamāṇena averena
abyāpajjhena pharitvā viharati karuṇāsahagatena ... muditāsahagatena ...
Upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ
tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya
sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena
appamāṇena averena abyāpajjhena pharitvā viharati ayaṃ
vuccatāvuso appamāṇā cetovimutti . katamā cāvuso ākiñcaññā
cetovimutti idhāvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma
natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati ayaṃ
vuccatāvuso ākiñcaññā cetovimutti.
{504.1} Katamā cāvuso suññatā cetovimutti idha āvuso
bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā iti
paṭisañcikkhati suññamidaṃ attena vā attaniyena vāti ayaṃ
vuccatāvuso suññatā cetovimutti . katamā cāvuso animittā
cetovimutti idhāvuso bhikkhu sabbanimittānaṃ amanasikārā
animittaṃ cetosamādhiṃ upasampajja viharati ayaṃ vuccatāvuso
animittā cetovimutti . ayaṃ kho āvuso pariyāyo yaṃ pariyāyaṃ
āgamma ime dhammā nānatthā ceva nānābyañjanā ca . katamo
cāvuso pariyāyo yaṃ pariyāyaṃ āgamma ime dhammā ekatthā
byañjanameva nānaṃ rāgo kho āvuso pamāṇakaraṇo doso
pamāṇakaraṇo moho pamāṇakaraṇo te khīṇāsavassa bhikkhuno
Pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ
anuppādadhammā . yāvatā kho āvuso appamāṇā cetovimuttiyo
akuppā tāsaṃ cetovimutti aggamakkhāyati sā kho panākuppā
cetovimutti suññā rāgena suññā dosena suññā mohena .
Rāgo kho āvuso kiñcano doso kiñcano moho kiñcano te
khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā tālāvatthukatā
anabhāvaṅgatā āyatiṃ anuppādadhammā . yāvatā kho āvuso
ākiñcaññā cetovimuttiyo akuppā tāsaṃ cetovimutti
aggamakkhāyati sā kho panākuppā cetovimutti suññā rāgena
suññā dosena suññā mohena.
{504.2} Rāgo kho āvuso nimittakaraṇo doso nimittakaraṇo
moho nimittakaraṇo te khīṇāsavassa bhikkhuno pahīnā ucchinnamūlā
tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā . yāvatā
kho āvuso nimittā cetovimuttiyo akuppā tāsaṃ cetovimutti
aggamakkhāyati sā kho panākuppā cetovimuttati suññā rāgena
suññā dosena suññā mohena . ayaṃ kho āvuso pariyāyo yaṃ
pariyāyaṃ āgamma ime dhammā ekatthā byañjanameva nānanti.
Idamavocāyasmā sārīputto attamano āyasmā mahākoṭṭhiko
āyasmato sārīputtassa bhāsitaṃ abhinandīti.
Mahāvedallasuttaṃ niṭṭhitaṃ tatiyaṃ.
--------
Cūḷavedallasuttaṃ
The Pali Tipitaka in Roman Character Volume 12 page 536-547.
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=493&items=12&mode=bracket
Classified by content :-
http://www.84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=493&items=12
Compare with The Pali Tipitaka in Thai Character :-
http://www.84000.org/tipitaka/read/pali_item_s.php?book=12&item=493&items=12&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://www.84000.org/tipitaka/read/byitem_s.php?book=12&item=493&items=12&mode=bracket
Study Atthakatha :-
http://www.84000.org/tipitaka/attha/attha.php?b=12&i=493
The Pali Atthakatha in Thai :-
http://www.84000.org/tipitaka/atthapali/read_th.php?B=8&A=6197
The Pali Atthakatha in Roman :-
http://www.84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6197
Contents of The Tipitaka Volume 12
http://www.84000.org/tipitaka/read/?index_12
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com