ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [488]   Evamme   sutaṃ   ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena
verañjakā     brāhmaṇagahapatikā    sāvatthiyaṃ    paṭivasanti    kenacideva
karaṇīyena   .   assosuṃ   kho   verañjakā   brāhmaṇagahapatikā   samaṇo
khalu   bho   gotamo   sakyaputto  sakyakulā  pabbajito  sāvatthiyaṃ  viharati
jetavane   anāthapiṇḍikassa   ārāme   .  taṃ  kho  pana  bhavantaṃ  gotamaṃ
evaṃ   kalyāṇo   kittisaddo   abbhuggato   itipi   so   bhagavā  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi   satthā   devamanussānaṃ   buddho  bhagavā  so  imaṃ  lokaṃ
sadevakaṃ    samārakaṃ    sabrahmakaṃ    sassamaṇabrāhmaṇiṃ   pajaṃ   sadevamanussaṃ
sayaṃ   abhiññā   sacchikatvā   pavedeti  so  dhammaṃ  deseti  ādikalyāṇaṃ
majjhekalyāṇaṃ    pariyosānakalyāṇaṃ    sātthaṃ    sabyañjanaṃ   kevalaparipuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   pakāseti   sādhu   kho   pana  tathārūpānaṃ  arahataṃ
dassanaṃ hotīti.
     {488.1}   Atha  kho  verañjakā  brāhmaṇagahapatikā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    appekacce    bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdiṃsu   appekacce   bhagavatā   saddhiṃ  sammodiṃsu  sammodanīyaṃ
kathaṃ  sārāṇīyaṃ  vītisāretvā  ekamantaṃ  nisīdiṃsu  appekacce  yena bhagavā
tenañjalimpaṇāmetvā     ekamantaṃ    nisīdiṃsu    appekacce    bhagavato

--------------------------------------------------------------------------------------------- page529.

Santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho verañjakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ ko nu kho bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti ko pana bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. {488.2} Adhammacariyā visamacariyāhetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti dhammacariyāsamacariyāhetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. {488.3} Na kho mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāma sādhu kho pana bhavaṃ gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyāmāti . tenahi gahapatayo suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhoti kho verañjakā brāhmaṇagahapatikā bhagavato paccassosuṃ. [489] Bhagavā etadavoca tividhaṃ kho gahapatayo kāyena adhammacārī visamacārī hoti catubbidhaṃ vācāya adhammacārī visamacārī hoti tividhaṃ manasā adhammacārī visamacārī hoti.

--------------------------------------------------------------------------------------------- page530.

{489.1} Kathañca gahapatayo tividhaṃ kāyena adhammacārī visamacārī hoti. Idha gahapatayo ekacco pāṇātipātī hoti luddo lohitapāṇī hatapahate niviṭṭho alajjī adayāpanno sabbapāṇabhūtesu . adinnādāyī kho pana hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti . kāmesu micchācārī kho pana hoti yā tā māturakkhitā .pe. Tathārūpāsu cārittaṃ āpajjitā hoti . Evaṃ kho gahapatayo tividhaṃ kāyena adhammacārī visamacārī hoti. {489.2} Kathañca gahapatayo catubbidhaṃ vācāya adhammacārī visamacārī hoti . idha gahapatayo ekacco musāvādī hoti .pe. Sampajānamusā bhāsitā hoti . pisuṇavāco kho pana hoti ito sutvā amutra akkhātā .pe. vaggakaraṇiṃ vācaṃ bhāsitā hoti . Pharusavāco kho pana hoti yā sā vācā aṇḍakā kakkasā .pe. Tathārūpiṃ vācaṃ bhāsitā hoti . samphappalāpī kho pana hoti akālavādī abhūtavādī .pe. apariyantavatiṃ anatthasañhitaṃ . Evaṃ kho gahapatayo catubbidhaṃ vācāya adhammacārī visamacārī hoti. {489.3} Kathañca gahapatayo tividhaṃ manasā adhammacārī visamacārī hoti . idha gahapatayo ekacco abhijjhālu hoti .pe. taṃ mama assāti . byāpannacitto kho pana hoti paduṭṭhamanasaṅkappo ime sattā haññantu vā .pe. mā vā ahesunti . micchādiṭṭhiko kho pana hoti viparītadassano natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ .pe. sacchikatvā pavedentīti .

--------------------------------------------------------------------------------------------- page531.

Evaṃ kho gahapatayo tividhaṃ manasā adhammacārī visamacārī hoti . Evaṃ adhammacariyāvisamacariyāhetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti. [490] Tividhaṃ kho pana gahapatayo kāyena dhammacārī samacārī hoti catubbidhaṃ vācāya dhammacārī samacārī hoti tividhaṃ manasā dhammacārī samacārī hoti. {490.1} Kathañca gahapatayo tividhaṃ kāyena dhammacārī samacārī hoti . idha gahapatayo ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti nihitadaṇḍo nihitasattho .pe. sabbapāṇabhūtahitānukampī viharati . adinnādānaṃ pahāya adinnādānā paṭivirato hoti yantaṃ parassa paravittūpakaraṇaṃ na taṃ adinnaṃ theyyasaṅkhātaṃ ādātā hoti . Kāmesu micchācāraṃ pahāya .pe. tathārūpāsu na cārittaṃ āpajjitā hoti. Evaṃ kho gahapatayo tividhaṃ kāyena dhammacārī samacārī hoti. {490.2} Kathañca gahapatayo catubbidhaṃ vācāya dhammacārī samacārī hoti . idha gahapatayo ekacco musāvādaṃ pahāya musāvādā paṭivirato hoti sabhaggato vā .pe. na sampajānamusā bhāsitā hoti . pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato .pe. Samaggakaraṇiṃ vācaṃ bhāsitā hoti . pharusaṃ vācaṃ pahāya .pe. tathārūpiṃ 1- vācaṃ bhāsitā hoti. Samphappalāpaṃ pahāya .pe. kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ. @Footnote: 1 Po. Ma. tathārūpaṃ.

--------------------------------------------------------------------------------------------- page532.

Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacārī samacārī hoti. {490.3} Kathañca gahapatayo tividhaṃ manasā dhammacārī samacārī hoti . idha gahapatayo ekacco anabhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhitā hoti aho vata yaṃ parassa taṃ mama assāti. Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo ime sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti . sammādiṭṭhiko kho pana hoti aviparītadassano atthi dannaṃ atthi yiṭṭhaṃ .pe. sayaṃ abhiññā sacchikatvā pavedentīti . evaṃ kho gahapatayo tividhaṃ manasā dhammacārī samacārī hoti. {490.4} Evaṃ dhammacariyāsamacariyāhetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. [491] Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī. {491.1} Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā brāhmaṇamahāsālānaṃ .pe. Gahapatimahāsālānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā gahapatimahāsālānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.

--------------------------------------------------------------------------------------------- page533.

{491.2} Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī. {491.3} Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ .pe. Yāmānaṃ devānaṃ ... tusitānaṃ devānaṃ ... nimmānaratīnaṃ devānaṃ ... paranimmitavasavattīnaṃ devānaṃ ... brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī. {491.4} Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī. {491.5} Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā parittābhānaṃ devānaṃ .pe. Appamāṇābhānaṃ devānaṃ ... ābhassarānaṃ devānaṃ ... parittasubhānaṃ devānaṃ ... appamāṇasubhānaṃ devānaṃ ... subhakiṇhakānaṃ

--------------------------------------------------------------------------------------------- page534.

Devānaṃ ... vehapphalānaṃ devānaṃ ... Avihānaṃ devānaṃ ... Atappānaṃ devānaṃ ... sudassānaṃ devānaṃ ... Sudassīnaṃ devānaṃ ... Akaniṭṭhakānaṃ devānaṃ ... ākāsānañcāyatanūpagānaṃ devānaṃ ... Viññāṇañcāyatanūpagānaṃ devānaṃ ... ākiñcaññāyatanūpagānaṃ devānaṃ ... nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī. {491.6} Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya taṃ kissa hetu tathā hi so dhammacārī samacārīti. [492] Evaṃ vutte verañjakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ

--------------------------------------------------------------------------------------------- page535.

Gacchāma dhammañca bhikkhusaṅghañca upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete saraṇaṅgateti. Verañjakasuttaṃ niṭṭhitaṃ dutiyaṃ. ----------

--------------------------------------------------------------------------------------------- page536.

Mahāvedallasuttaṃ


             The Pali Tipitaka in Roman Character Volume 12 page 528-536. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=488&items=5&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=488&items=5&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=488&items=5&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=488&items=5&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=488              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6189              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6189              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :