ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [485]  Tividhaṃ  kho  gahapatayo  kāyena dhammacariyā samacariyā hoti.
Catubbidhaṃ    vācāya    dhammacariyāsamacariyā    hoti   .   tividhaṃ   manasā
dhammacariyāsamacariyā hoti.
     {485.1}   Kathañca   gahapatayo  tividhaṃ  kāyena  dhammacariyāsamacariyā
hoti   .   idha  gahapatayo  ekacco  pāṇātipātaṃ  pahāya  pāṇātipātā
paṭivirato     hoti     nihitadaṇḍo    nihitasattho    lajjī    dayāpanno
sabbapāṇabhūtahitānukampī      viharati      .      adinnādānaṃ     pahāya
adinnādānā     paṭivirato    hoti    yantaṃ    parassa    paravittūpakaraṇaṃ
gāmagataṃ   vā   araññagataṃ   vā  na  taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā
hoti   .   kāmesu  micchācāraṃ  pahāya  kāmesu  micchācārā  paṭivirato
hoti   yā   tā  māturakkhitā  piturakkhitā  mātāpiturakkhitā  bhāturakkhitā
bhaginirakkhitā   ñātirakkhitā   [1]-   sassāmikā   saparidaṇḍā   antamaso
mālāguḷaparikkhittāpi  tathārūpāsu  na  cārittaṃ  āpajjitā hoti. Evaṃ kho
gahapatayo tividhaṃ kāyena dhammacariyāsamacariyā hoti.
     {485.2}    Kathañca   gahapatayo   catubbidhaṃ   vācāya   dhammacariyā
samacariyā  hoti  .  idha  gahapatayo  ekacco  musāvādaṃ pahāya musāvādā
paṭivirato    hoti   sabhaggato   vā   parisaggato   vā   ñātimajjhaggato
vā     pūgamajjhaggato     vā     rājakulamajjhaggato    vā    abhinīto
sakkhiṃ    puṭṭho    ehambho    purisa    yaṃ    jānāsi    taṃ   vadehīti
@Footnote: 1 Ma. gottarakkhitā dhammarakkhitā.

--------------------------------------------------------------------------------------------- page524.

So ajānaṃ vā āha na jānāmīti jānaṃ vā āha jānāmīti apassaṃ vā āha na passāmīti passaṃ vā āha passāmīti . Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā na sampajānamusā bhāsitā hoti . pisuṇaṃ vācaṃ pahāya pisuṇāya vācāya paṭivirato hoti ito sutvā na amutra akkhātā imesaṃ bhedāya amutra vā sutvā na imesaṃ akkhātā amūsaṃ bhedāya iti bhinnānaṃ vā sandhātā sahitānaṃ vā anuppadātā samaggārāmo samaggarato samagganandī samaggakaraṇiṃ vācaṃ bhāsitā hoti . pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato hoti yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṃ vācaṃ bhāsitā hoti . samphappalāpaṃ pahāya samphappalāpā paṭivirato hoti kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṃ vācaṃ bhāsitā hoti kālena sāpadesaṃ pariyantavatiṃ atthasañhitaṃ . Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacariyā samacariyā hoti. {485.3} Kathañca gahapatayo tividhaṃ manasā dhammacariyā samacariyā hoti . idha gahapatayo ekacco anabhijjhālu hoti yantaṃ parassa paravittūpakaraṇaṃ taṃ nābhijjhitā hoti aho vata yaṃ parassa taṃ mama assāti. Abyāpannacitto kho pana hoti appaduṭṭhamanasaṅkappo ime sattā averā abyāpajjhā anīghā sukhī attānaṃ pariharantūti . Sammādiṭṭhiko kho pana hoti aviparītadassano atthi dinnaṃ atthi

--------------------------------------------------------------------------------------------- page525.

Yiṭṭhaṃ atthi hutaṃ atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko atthi ayaṃ loko atthi paro loko atthi mātā atthi pitā atthi sattā opapātikā atthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti . evaṃ kho gahapatayo tividhaṃ manasā dhammacariyāsamacariyā hoti . evaṃ dhammacariyāsamacariyāhetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. [486] Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī. {486.1} Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā brāhmaṇamahāsālānaṃ .pe. Gahapatimahāsālānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā gahapatimahāsālānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī. {486.2} Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho

--------------------------------------------------------------------------------------------- page526.

Panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī. {486.3} Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahabyataṃ .pe. yāmānaṃ devānaṃ ... Tusitānaṃ devānaṃ ... Nimmānaratīnaṃ devānaṃ ... paranimmitavasavattīnaṃ devānaṃ ... brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī. {486.4} Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā ābhānaṃ devānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī . ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ kāyassa bhedā parammaraṇā parittābhānaṃ devānaṃ .pe. Appamāṇābhānaṃ devānaṃ ... ābhassarānaṃ devānaṃ ... parittasubhānaṃ devānaṃ ... appamāṇasubhānaṃ devānaṃ ... subhakiṇhakānaṃ devānaṃ ... Vehapphalānaṃ devānaṃ ... avihānaṃ devānaṃ ... Atappānaṃ devānaṃ ... Sudassānaṃ devānaṃ ... Sudassīnaṃ devānaṃ ... Akaniṭṭhakānaṃ 1- devānaṃ ... Ākāsānañcāyatanūpagānaṃ devānaṃ ... viññāṇañcāyatanūpagānaṃ @Footnote: 1 Po. Ma. akaniṭṭhānaṃ.

--------------------------------------------------------------------------------------------- page527.

Devānaṃ ... ākiñcaññāyatanūpagānaṃ devānaṃ ... nevasaññā- nāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā parammaraṇā nevasaññānāsaññāyatanūpagānaṃ devānaṃ sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī. {486.5} Ākaṅkheyya ce gahapatayo dhammacārī samacārī aho vatāhaṃ āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyanti ṭhānaṃ kho panetaṃ vijjati yaṃ so āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya taṃ kissa hetu tathā hi so dhammacārī samacārīti. [487] Evaṃ vutte sāseyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ abhikkantaṃ bho gotama abhikkantaṃ bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā gotamena anekapariyāyena dhammo pakāsito ete mayaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāma dhammañca bhikkhusaṅghañca upāsake no bhavaṃ gotamo dhāretu ajjatagge pāṇupete 1- saraṇaṅgateti. Sāleyyakasuttaṃ niṭṭhitaṃ paṭhamaṃ. -------- @Footnote: 1 Ma. sabbattha pāṇupetaṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 523-527. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=485&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=485&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=485&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=485&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=485              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6003              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6003              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :