ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [485]  Tividhaṃ  kho  gahapatayo  kāyena dhammacariyā samacariyā hoti.
Catubbidhaṃ    vācāya    dhammacariyāsamacariyā    hoti   .   tividhaṃ   manasā
dhammacariyāsamacariyā hoti.
     {485.1}   Kathañca   gahapatayo  tividhaṃ  kāyena  dhammacariyāsamacariyā
hoti   .   idha  gahapatayo  ekacco  pāṇātipātaṃ  pahāya  pāṇātipātā
paṭivirato     hoti     nihitadaṇḍo    nihitasattho    lajjī    dayāpanno
sabbapāṇabhūtahitānukampī      viharati      .      adinnādānaṃ     pahāya
adinnādānā     paṭivirato    hoti    yantaṃ    parassa    paravittūpakaraṇaṃ
gāmagataṃ   vā   araññagataṃ   vā  na  taṃ  adinnaṃ  theyyasaṅkhātaṃ  ādātā
hoti   .   kāmesu  micchācāraṃ  pahāya  kāmesu  micchācārā  paṭivirato
hoti   yā   tā  māturakkhitā  piturakkhitā  mātāpiturakkhitā  bhāturakkhitā
bhaginirakkhitā   ñātirakkhitā   [1]-   sassāmikā   saparidaṇḍā   antamaso
mālāguḷaparikkhittāpi  tathārūpāsu  na  cārittaṃ  āpajjitā hoti. Evaṃ kho
gahapatayo tividhaṃ kāyena dhammacariyāsamacariyā hoti.
     {485.2}    Kathañca   gahapatayo   catubbidhaṃ   vācāya   dhammacariyā
samacariyā  hoti  .  idha  gahapatayo  ekacco  musāvādaṃ pahāya musāvādā
paṭivirato    hoti   sabhaggato   vā   parisaggato   vā   ñātimajjhaggato
vā     pūgamajjhaggato     vā     rājakulamajjhaggato    vā    abhinīto
sakkhiṃ    puṭṭho    ehambho    purisa    yaṃ    jānāsi    taṃ   vadehīti
@Footnote: 1 Ma. gottarakkhitā dhammarakkhitā.
So   ajānaṃ   vā   āha   na   jānāmīti  jānaṃ  vā  āha  jānāmīti
apassaṃ   vā   āha   na   passāmīti   passaṃ   vā  āha  passāmīti .
Iti  attahetu  vā  parahetu  vā  āmisakiñcikkhahetu  vā na sampajānamusā
bhāsitā   hoti   .   pisuṇaṃ   vācaṃ  pahāya  pisuṇāya  vācāya  paṭivirato
hoti   ito   sutvā   na   amutra   akkhātā  imesaṃ  bhedāya  amutra
vā   sutvā   na   imesaṃ   akkhātā   amūsaṃ   bhedāya   iti  bhinnānaṃ
vā   sandhātā   sahitānaṃ   vā   anuppadātā  samaggārāmo  samaggarato
samagganandī   samaggakaraṇiṃ   vācaṃ   bhāsitā  hoti  .  pharusaṃ  vācaṃ  pahāya
pharusāya   vācāya   paṭivirato  hoti  yā  sā  vācā  nelā  kaṇṇasukhā
pemanīyā    hadayaṅgamā    porī   bahujanakantā   bahujanamanāpā   tathārūpiṃ
vācaṃ   bhāsitā   hoti  .  samphappalāpaṃ  pahāya  samphappalāpā  paṭivirato
hoti   kālavādī   bhūtavādī   atthavādī   dhammavādī   vinayavādī  nidhānavatiṃ
vācaṃ   bhāsitā   hoti   kālena   sāpadesaṃ  pariyantavatiṃ  atthasañhitaṃ .
Evaṃ kho gahapatayo catubbidhaṃ vācāya dhammacariyā samacariyā hoti.
     {485.3}   Kathañca  gahapatayo  tividhaṃ  manasā  dhammacariyā  samacariyā
hoti   .   idha   gahapatayo   ekacco  anabhijjhālu  hoti  yantaṃ  parassa
paravittūpakaraṇaṃ  taṃ  nābhijjhitā  hoti  aho  vata yaṃ parassa taṃ mama assāti.
Abyāpannacitto    kho    pana    hoti    appaduṭṭhamanasaṅkappo    ime
sattā   averā   abyāpajjhā   anīghā   sukhī   attānaṃ  pariharantūti .
Sammādiṭṭhiko   kho   pana   hoti   aviparītadassano   atthi   dinnaṃ  atthi
Yiṭṭhaṃ    atthi    hutaṃ   atthi   sukaṭadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko
atthi   ayaṃ   loko   atthi   paro   loko  atthi  mātā  atthi  pitā
atthi   sattā   opapātikā   atthi   loke  samaṇabrāhmaṇā  sammaggatā
sammāpaṭipannā    ye   imañca   lokaṃ   parañca   lokaṃ   sayaṃ   abhiññā
sacchikatvā   pavedentīti   .   evaṃ   kho   gahapatayo   tividhaṃ   manasā
dhammacariyāsamacariyā    hoti    .   evaṃ   dhammacariyāsamacariyāhetu   kho
gahapatayo   evamidhekacce   sattā   kāyassa   bhedā  parammaraṇā  sugatiṃ
saggaṃ lokaṃ upapajjanti.
     [486]   Ākaṅkheyya   ce   gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā    parammaraṇā   khattiyamahāsālānaṃ   sahabyataṃ
upapajjeyyanti   ṭhānaṃ   kho   panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā
parammaraṇā    khattiyamahāsālānaṃ    sahabyataṃ    upapajjeyya    taṃ   kissa
hetu tathā hi so dhammacārī samacārī.
     {486.1}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   brāhmaṇamahāsālānaṃ   .pe.
Gahapatimahāsālānaṃ    sahabyataṃ    upapajjeyyanti    ṭhānaṃ    kho   panetaṃ
vijjati    yaṃ    so   kāyassa   bhedā   parammaraṇā   gahapatimahāsālānaṃ
sahabyataṃ upapajjeyya taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {486.2}    Ākaṅkheyya   ce   gahapatayo   dhammacārī   samacārī
aho    vatāhaṃ    kāyassa    bhedā    parammaraṇā   cātummahārājikānaṃ
devānaṃ        sahabyataṃ        upapajjeyyanti       ṭhānaṃ       kho
Panetaṃ   vijjati  yaṃ  so  kāyassa  bhedā  parammaraṇā  cātummahārājikānaṃ
devānaṃ   sahabyataṃ   upapajjeyya   taṃ   kissa   hetu   tathā   hi   so
dhammacārī samacārī.
     {486.3}    Ākaṅkheyya   ce   gahapatayo   dhammacārī   samacārī
aho    vatāhaṃ    kāyassa   bhedā   parammaraṇā   tāvatiṃsānaṃ   devānaṃ
sahabyataṃ  .pe.  yāmānaṃ  devānaṃ  ... Tusitānaṃ devānaṃ ... Nimmānaratīnaṃ
devānaṃ  ...  paranimmitavasavattīnaṃ  devānaṃ  ...  brahmakāyikānaṃ  devānaṃ
sahabyataṃ   upapajjeyyanti   ṭhānaṃ   kho  panetaṃ  vijjati  yaṃ  so  kāyassa
bhedā   parammaraṇā   brahmakāyikānaṃ   devānaṃ  sahabyataṃ  upapajjeyya  taṃ
kissa hetu tathā hi so dhammacārī samacārī.
     {486.4}   Ākaṅkheyya  ce  gahapatayo  dhammacārī  samacārī  aho
vatāhaṃ    kāyassa    bhedā   parammaraṇā   ābhānaṃ   devānaṃ   sahabyataṃ
upapajjeyyanti  ṭhānaṃ  kho  panetaṃ  vijjati yaṃ so kāyassa bhedā parammaraṇā
ābhānaṃ   devānaṃ   sahabyataṃ   upapajjeyya   taṃ   kissa  hetu  tathā  hi
so  dhammacārī  samacārī  .  ākaṅkheyya  ce  gahapatayo dhammacārī samacārī
aho   vatāhaṃ  kāyassa  bhedā  parammaraṇā  parittābhānaṃ  devānaṃ  .pe.
Appamāṇābhānaṃ   devānaṃ  ...  ābhassarānaṃ  devānaṃ  ...  parittasubhānaṃ
devānaṃ  ...  appamāṇasubhānaṃ  devānaṃ  ...  subhakiṇhakānaṃ  devānaṃ ...
Vehapphalānaṃ  devānaṃ  ...  avihānaṃ  devānaṃ ... Atappānaṃ devānaṃ ...
Sudassānaṃ  devānaṃ ... Sudassīnaṃ devānaṃ ... Akaniṭṭhakānaṃ 1- devānaṃ ...
Ākāsānañcāyatanūpagānaṃ     devānaṃ     ...     viññāṇañcāyatanūpagānaṃ
@Footnote: 1 Po. Ma. akaniṭṭhānaṃ.
Devānaṃ    ...   ākiñcaññāyatanūpagānaṃ   devānaṃ   ...   nevasaññā-
nāsaññāyatanūpagānaṃ       devānaṃ       sahabyataṃ       upapajjeyyanti
ṭhānaṃ    kho   panetaṃ   vijjati   yaṃ   so   kāyassa  bhedā  parammaraṇā
nevasaññānāsaññāyatanūpagānaṃ      devānaṃ      sahabyataṃ     upapajjeyya
taṃ kissa hetu tathā hi so dhammacārī samacārī.
     {486.5}    Ākaṅkheyya   ce   gahapatayo   dhammacārī   samacārī
aho   vatāhaṃ   āsavānaṃ   khayā   anāsavaṃ   cetovimuttiṃ   paññāvimuttiṃ
diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā   upasampajja  vihareyyanti
ṭhānaṃ  kho  panetaṃ  vijjati  yaṃ  so  āsavānaṃ  khayā  anāsavaṃ cetovimuttiṃ
paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ   abhiññā   sacchikatvā  upasampajja
vihareyya taṃ kissa hetu tathā hi so dhammacārī samacārīti.
     [487]   Evaṃ   vutte   sāseyyakā  brāhmaṇagahapatikā  bhagavantaṃ
etadavocuṃ   abhikkantaṃ   bho   gotama  abhikkantaṃ  bho  gotama  seyyathāpi
bho   gotama   nikkujjitaṃ   vā   ukkujjeyya   paṭicchannaṃ  vā  vivareyya
mūḷhassa    vā    maggaṃ   ācikkheyya   andhakāre   vā   telapajjotaṃ
dhāreyya   cakkhumanto   rūpāni   dakkhantīti   evameva  bhotā  gotamena
anekapariyāyena   dhammo   pakāsito   ete  mayaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ
gacchāma    dhammañca    bhikkhusaṅghañca    upāsake    no   bhavaṃ   gotamo
dhāretu ajjatagge pāṇupete 1- saraṇaṅgateti.
                 Sāleyyakasuttaṃ niṭṭhitaṃ paṭhamaṃ.
                       --------
@Footnote: 1 Ma. sabbattha pāṇupetaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 523-527. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=485&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=485&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=485&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=485&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=485              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6003              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6003              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :