ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [483]  Evamme  sutaṃ  ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā    bhikkhusaṅghena    saddhiṃ   yena   sālaṃ   1-   nāma   kosalānaṃ
brāhmaṇagāmo     tadavasari     .     assosuṃ     kho    sāleyyakā
brāhmaṇagahapatikā   samaṇo   khalu   bho   gotamo   sakyaputto  sakyakulā
pabbajito    kosalesu    cārikañcaramāno   mahatā   bhikkhusaṅghena   saddhiṃ
sālaṃ   anuppatto   .   taṃ   kho  pana  bhavantaṃ  gotamaṃ  evaṃ  kalyāṇo
kittisaddo    abbhuggato   itipi   so   bhagavā   arahaṃ   sammāsambuddho
vijjācaraṇasampanno     sugato    lokavidū    anuttaro    purisadammasārathi
satthā   devamanussānaṃ  buddho  bhagavā  so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ
sabrahmakaṃ     sassamaṇabrāhmaṇiṃ    pajaṃ    sadevamanussaṃ    sayaṃ    abhiññā
sacchikatvā   pavedeti   so   dhammaṃ  deseti  ādikalyāṇaṃ  majjhekalyāṇaṃ
pariyosānakalyāṇaṃ     sātthaṃ     sabyañjanaṃ     kevalaparipuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   pakāseti   sādhu   kho   pana   tathārūpānaṃ   arahataṃ  dassanaṃ
hotīti.
     {483.1}  Atha  kho  sāleyyakā  brāhmaṇagahapatikā  yena  bhagavā
tenupasaṅkamiṃsu    upasaṅkamitvā    appekacce    bhagavantaṃ   abhivādetvā
ekamantaṃ   nisidiṃsu    appekacce   bhagavatā  saddhiṃ  sammodiṃsu  sammodanīyaṃ
@Footnote: 1 Ma. sālā nāma.

--------------------------------------------------------------------------------------------- page520.

Kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu appekacce yena bhagavā tenañjalimpaṇāmetvā ekamantaṃ nisīdiṃsu appekacce bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho sāleyyakā brāhmaṇagahapatikā bhagavantaṃ etadavocuṃ ko nu kho bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti ko pana bho gotama hetu ko paccayo yenamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. {483.2} Adhammacariyāvisamacariyāhetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjanti dhammacariyāsamacariyāhetu kho gahapatayo evamidhekacce sattā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjantīti. {483.3} Na kho mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājānāma sādhu no bhavaṃ gotamo tathā dhammaṃ desetu yathā mayaṃ imassa bhoto gotamassa saṅkhittena bhāsitassa vitthārena atthaṃ avibhattassa vitthārena atthaṃ ājāneyyāmāti . tenahi gahapatayo suṇātha sādhukaṃ manasikarotha bhāsissāmīti . evaṃ bhoti kho sāleyyakā brāhmaṇagahapatikā bhagavato paccassosuṃ.


             The Pali Tipitaka in Roman Character Volume 12 page 519-520. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=483&items=1&pagebreak=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=483&items=1&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=483&items=1&pagebreak=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=483&items=1&pagebreak=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=483              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=6003              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=6003              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :