ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [479]   Evamme   sutaṃ   ekaṃ   samayaṃ  bhagavā  aṅgesu  viharati
assapuraṃ  nāma  aṅgānaṃ  nigamo  .  tatra  kho  bhagavā  bhikkhū  āmantesi
bhikkhavoti   .   bhadanteti   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā
etadavoca   samaṇā   samaṇāti   vo   bhikkhave  jano  sañjānāti  tumhe
ca   pana   ke   tumheti  puṭṭhā  samānā  samaṇamhāti  paṭijānātha  tesaṃ
vo  bhikkhave  evaṃsamaññānaṃ  sataṃ  evaṃpaṭiññānaṃ  sataṃ yā samaṇasāmīcipaṭipadā
taṃ   paṭipadaṃ   paṭipajjissāma  evanno  ayaṃ  amhākaṃ  samaññā  ca  saccā
bhavissati   paṭiññā  ca  bhūtā  yesañca  mayaṃ  patta  cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhāre  1-  paribhuñjāma  tesaṃ  te  kārā amhesu
mahapphalā   bhavissanti   mahānisaṃsā   amhākañcevāyaṃ   pabbajjā  avañjhā
bhavissati saphalā saudrayāti evañhi vo bhikkhave sikkhitabbaṃ.
     [480]  Kathañca  bhikkhave  bhikkhu [2]- sāmīcipaṭipadaṃ paṭipanno hoti.
Yassa   kassaci   bhikkhave  bhikkhuno  abhijjhālussa  abhijjhā  appahīnā  hoti
byāpannacittassa    byāpādo    appahīno    hoti   kodhanassa   kodho
appahīno    hoti   upanāhissa   upanāho   appahīno   hoti   makkhissa
makkho    appahīno    hoti    paḷāsissa    paḷāso   appahīno   hoti
issukissa    issā    appahīnā   hoti   maccharissa   macchariyaṃ   appahīnaṃ
@Footnote: 1 Ma. cīvarapiṇḍapāta ... parikkhāraṃ. 2 Po. na. Ma. na samaṇasāmīcippaṭipadaṃ.
Hoti   saṭhassa   sāṭheyyaṃ   appahīnaṃ  hoti  māyāvissa  māyā  appahīnā
hoti   pāpicchassa   pāpikā   icchā   appahīnā   hoti   micchādiṭṭhissa
micchādiṭṭhi   appahīnā   hoti  .  imesaṃ  kho  ahaṃ  bhikkhave  samaṇamalānaṃ
samaṇadosānaṃ   samaṇakasāvānaṃ   1-  āpāyikānaṃ  ṭhānānaṃ  duggativedanīyānaṃ
appahānā  [2]-  samaṇasāmīcipaṭipadaṃ  paṭipannoti  na  vadāmi . Seyyathāpi
bhikkhave    matajannāma    āvudhajātaṃ    ubhatodhāraṃ    pītanissitaṃ   tadassa
saṅghāṭiyā    sampārutaṃ    sampalivedhitaṃ    tathūpamāhaṃ    bhikkhave   imassa
bhikkhuno pabbajjaṃ vadāmi.
     [481]  Nāhaṃ  bhikkhave  saṅghāṭikassa  saṅghāṭidhāraṇamattena  sāmaññaṃ
vadāmi  .  nāhaṃ  bhikkhave  acelakassa  acelakamattena  sāmaññaṃ  vadāmi.
Nāhaṃ   bhikkhave   rajojallikassa   rajojallikamattena   sāmaññaṃ  vadāmi .
Nāhaṃ  bhikkhave  udakorohakassa  udakorohamattena  3-  sāmaññaṃ  vadāmi.
Nāhaṃ   bhikkhave  rukkhamūlikassa  rukkhamūlikamattena  sāmaññaṃ  vadāmi  .  nāhaṃ
bhikkhave abbhokāsikassa abbhokāsikamattena sāmaññaṃ vadāmi.
     {481.1}  Nāhaṃ  bhikkhave   ubbhatthakassa  ubbhatthakamattena  sāmaññaṃ
vadāmi    .    nāhaṃ   bhikkhave   pariyāyabhattikassa   pariyāyabhattikamattena
sāmaññaṃ   vadāmi   .  nāhaṃ  bhikkhave  mantajjhāyikassa  mantajjhāyikamattena
sāmaññaṃ    vadāmi   .   nāhaṃ   bhikkhave   jaṭilakassa   jaṭādhāraṇamattena
sāmaññaṃ   vadāmi   .   saṅghāṭikassa   ce  bhikkhave  saṅghāṭidhāraṇamattena
@Footnote: 1 Sī. Ma. Yu. samaṇakasaṭānaṃ. 2 Ma. na. 3 Po. Ma. udakorohaṇamattena.
Abhijjhālussa     puggalassa     abhijjhā     pahīyetha     byāpannacittassa
byāpādo     pahīyetha    kodhanassa    kodho    pahīyetha    upanāhissa
upanāho    pahīyetha   makkhissa   makkho   pahīyetha   paḷāsissa   paḷāso
pahīyetha    issukissa   issā   pahīyetha   maccharissa   macchariyaṃ   pahīyetha
saṭhassa   sāṭheyyaṃ   pahīyetha   māyāvissa   māyā   pahīyetha  pāpicchassa
pāpikā    icchā    pahīyetha    micchādiṭṭhissa    micchādiṭṭhi    pahīyetha
tamenaṃ   mittāmaccā   ñātisālohitā   jātameva  naṃ  saṅghāṭikaṃ  kareyyuṃ
saṅghāṭikattameva   samādapeyyuṃ   ehi   tvaṃ   bhadramukha  saṅghāṭiko  hohi
saṅghāṭikassa   te   sato   saṅghāṭidhāraṇamattena   abhijjhālussa   abhijjhā
pahīyissati byāpannacittassa byāpādo pahīyissati
     {481.2}   kodhanassa   kodho   pahīyissati   upanāhissa  upanāho
pahīyissati   makkhissa   makkho   pahīyissati   paḷāsissa   paḷāso  pahīyissati
issukissa   issā   pahīyissati   maccharissa   macchariyaṃ   pahīyissati   saṭhassa
sāṭheyyaṃ   pahīyissati   māyāvissa  māyā  pahīyissati  pāpicchassa  pāpikā
icchā   pahīyissati   micchādiṭṭhissa   micchādiṭṭhi   pahīyissatīti   .  yasmā
ca   kho   ahaṃ   bhikkhave   saṅghāṭikampi   idhekaccaṃ   passāmi  abhijjhāluṃ
bayāpannacittaṃ    kodhanaṃ    upanāhiṃ    makkhiṃ    paḷāsiṃ   issukiṃ   macchariṃ
saṭhaṃ   māyāviṃ   pāpicchaṃ   micchādiṭṭhiṃ   1-   tasmā   na   saṅghāṭikassa
saṅghāṭidhāraṇamattena  sāmaññaṃ  vadāmi  .  acelakassa  ce  bhikkhave .pe.
Rajojallikassa ce bhikkhave ... Udakorohakassa ce bhikkhave ... Rukkhamūlikassa
@Footnote: 1 Ma. micachādiṭaṭhikaṃ.
Ce  bhikkhave  ...  abbhokāsikassa  ce  bhikkhave  ...  ubbhatthakassa ce
bhikkhave  ...  pariyāyabhattikassa  ce  bhikkhave  ...  mantajjhāyikassa  ce
bhikkhave   ...   jaṭilakassa  ce  bhikkhave  jaṭādhāraṇamattena  abhijjhālussa
abhijjhā    pahīyetha   byāpannacittassa   byāpādo   pahīyetha   kodhanassa
kodho    pahīyetha   upanāhissa   upanāho   pahīyetha   makkhissa   makkho
pahīyetha    paḷāsissa   paḷāso   pahīyetha   issukissa   issā   pahīyetha
maccharissa macchariyaṃ pahīyetha saṭhassa sāṭheyyaṃ pahīyetha
     {481.3}  māyāvissa  māyā  pahīyetha  pāpicchassa  pāpikā icchā
pahīyetha    micchādiṭṭhissa    micchādiṭṭhi   pahīyetha   tamenaṃ   mittāmaccā
ñātisālohitā    jātameva    naṃ    jaṭilakaṃ    kareyyuṃ    jaṭilakattameva
samādapeyyuṃ   ehi   tvaṃ  bhadramukha  jaṭilako  hohi  jaṭilakassa  te  sato
jaṭādhāraṇamattena    abhijjhālussa   abhijjhā   pahīyissati   byāpannacittassa
byāpādo    pahīyissati    kodhanassa    kodho    pahīyissati   upanāhissa
upanāho     pahīyissati    makkhissa    makkho     pahīyissati    paḷāsissa
paḷāso     pahīyissati     issukissa    issā    pahīyissati    maccharissa
macchariyaṃ     pahīyissati    saṭhassa    sāṭheyyaṃ    pahīyissati    māyāvissa
māyā   pahīyissati   pāpicchassa  pāpikā  icchā  pahīyissati  micchādiṭṭhissa
micchādiṭṭhi   pahīyissatīti   .   yasmā   ca  kho  ahaṃ  bhikkhave  jaṭilakampi
idhekaccaṃ    passāmi    abhijjhāluṃ    byāpannacittaṃ    kodhanaṃ    upanāhiṃ
makkhiṃ   paḷāsiṃ   issukiṃ   macchariṃ   saṭhaṃ   māyāviṃ   pāpicchaṃ   micchādiṭṭhiṃ
Tasmā na jaṭilakassa jaṭādhāraṇamattena sāmaññaṃ vadāmi.
     [482]    Kathañca   bhikkhave   bhikkhu   samaṇasāmīcipaṭipadaṃ   paṭipanno
hoti   .   yassakassaci   bhikkhave  bhikkhuno  abhijjhālussa  abhijjhā  pahīnā
hoti     byāpannacittassa    byāpādo    pahīno    hoti    kodhanassa
kodho   pahīno   hoti   upanāhissa   upanāho   pahīno  hoti  makkhissa
makkho   pahīno   hoti   paḷāsissa   paḷāso   pahīno   hoti  issukissa
issā    pahīnā    hoti   maccharissa   macchariyaṃ   pahīnaṃ   hoti   saṭhassa
sāṭheyyaṃ   pahīnaṃ   hoti   māyāvissa   māyā  pahīnā  hoti  pāpicchassa
pāpikā    icchā   pahīnā   hoti   micchādiṭṭhissa   micchādiṭṭhi   pahīnā
hoti   .   imesaṃ   kho   [1]-   bhikkhave   samaṇamalānaṃ   samaṇadosānaṃ
samaṇakasāvānaṃ     āpāyikānaṃ    ṭhānānaṃ    duggativedanīyānaṃ    pahānā
samaṇasāmīcipaṭipadaṃ paṭipannoti vadāmi.
     {482.1}   So   sabbehi   imehi  pāpakehi  akusalehi  dhammehi
visuddhamattānaṃ    samanupassati    vimuttamattānaṃ    samanupassati    2-   .
Tassa   sabbehi   imehi   pāpakehi   akusalehi   dhammehi  visuddhamattānaṃ
samanupassato      vimuttamattānaṃ     samanupassato     pāmujjaṃ     jāyati
pamuditassa   pīti   jāyati   pītimanassa   kāyo   passambhati   passaddhakāyo
sukhaṃ   vedeti   sukhino   cittaṃ   samādhiyati   .   so   mettāsahagatena
cetasā   ekaṃ   disaṃ   pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā
catutthaṃ    iti    uddhamadho    tiriyaṃ   sabbadhi   sabbattatāya   sabbāvantaṃ
lokaṃ      mettāsahagatena      cetasā      vipulena      mahaggatena
@Footnote: 1 Ma. ahaṃ. 2 Ma. ime pāṭhā natthi.
Appamāṇena  averena  abyāpajjhena  pharitvā  viharati  .  karuṇāsahagatena
cetasā  ...  muditāsahagatena  cetasā  ...  upekkhāsahagatena  cetasā
ekaṃ  disaṃ  pharitvā  viharati  tathā  dutiyaṃ  tathā  tatiyaṃ  tathā  catutthaṃ  iti
uddhamadho     tiriyaṃ     sabbadhi     sabbattatāya     sabbāvantaṃ    lokaṃ
upekkhāsahagatena     cetasā     vipulena    mahaggatena    appamāṇena
averena   abyāpajjhena   pharitvā   viharati   .   seyyathāpi   bhikkhave
pokkharaṇī   acchodakā   sātodakā   sītodakā   setakā  1-  supatitthā
ramaṇīyā    .    puratthimāya    cepi    disāya    puriso   āgaccheyya
ghammābhitatto ghammapareto kilanto tasito pipāsito.
     {482.2}  So  taṃ  pokkharaṇiṃ  āgamma  vineyya udakapipāsaṃ vineyya
ghammapariḷāhaṃ  .  pacchimāya  cepi  disāya puriso āgaccheyya ... Uttarāya
cepi  disāya  puriso  āgaccheyya  ...  dukkhiṇāya  cepi  disāya  puriso
āgaccheyya  ...  yatokuto  cepi [2]- puriso āgaccheyya ghammābhitatto
ghammapareto  kilanto  tasito  pipāsito. So taṃ pokkharaṇiṃ āgamma vineyya
udakapipāsaṃ   vineyya   ghammapariḷāhaṃ   evameva  kho  bhikkhave  khattiyakulā
cepi  agārasmā  anagāriyaṃ  pabbajito  hoti  .  so  ca tathāgatappaveditaṃ
dhammavinayaṃ  āgamma  evaṃ  mettaṃ  karuṇaṃ  muditaṃ  upekkhaṃ  bhāvetvā  labhati
ajjhattaṃ    vūpasamaṃ   [3]-   samaṇasāmīcipaṭipadaṃ   paṭipannoti   vadāmi  .
Brāhmaṇakulā  cepi  ...  vessakulā  cepi  ...  suddakulā  cepi ...
Yasmākasmā     cepi     kulā    agārasmā    anagāriyaṃ    pabbajito
@Footnote: 1 Po. setodakā 2 Ma. naṃ. 3 Ma. ajjhattaṃ vūpasamā.
Hoti.
     {482.3}   So   ca   tathāgatappaveditaṃ  dhammavinayaṃ  āgamma  evaṃ
mettaṃ   karuṇaṃ  muditaṃ  upekkhaṃ  bhāvetvā  labhati  ajjhattaṃ  vūpasamaṃ  [1]-
samaṇasāmīcipaṭipadaṃ   paṭipannoti   vadāmi   .  khattiyakulā  cepi  agārasmā
anagāriyaṃ   pabbajito   hoti   .   so   ca   āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja    viharati   āsavānaṃ   khayā   samaṇo   hotīti   vadāmi  .
Brāhmaṇakulā  cepi  ...  vessakulā  cepi  ...  suddakulā  cepi ...
Yasmākasmā   cepi   kulā   agārasmā   anagāriyaṃ  pabbajito  hoti .
So   ca   āsavānaṃ   khayā  anāsavaṃ  cetovimuttiṃ  paññāvimuttiṃ  diṭṭheva
dhamme    sayaṃ    abhiññā   sacchikatvā   upasampajja   viharati   āsavānaṃ
khayā samaṇo hotīti vadāmīti.
     {482.4}  Idamavoca  bhagavā  attamanā  te  bhikkhū  bhagavato bhāsitaṃ
abhinandunti.
                 Cūḷaassapurasuttaṃ niṭṭhitaṃ dasamaṃ.
                   Mahāyamakavaggo catuttho.
                        Tassuddānaṃ
            giñjakasālavanaṃ 2-       parihātuṃ paññavato
            puna saccanisevo           mukhavaṇṇapasīdattādi
                tasito kevaṭṭassa purajaṭilenāti.
                     ------------
@Footnote: 1 Ma. ajjhattaṃ vūpasamā. 2 Ma. giñjakasālavanaṃ pariharituṃ paññavato puna saccakanisedho
@mukhavaṇṇapasīdhanatāpindo kevaṭṭaassapurajaṭilena.
                       Cūḷayamakavaggo
                        ------
                      sāleyyakasuttaṃ



             The Pali Tipitaka in Roman Character Volume 12 page 512-519. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=479&items=4&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=479&items=4              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=479&items=4&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=479&items=4&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=479              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5960              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5960              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :