ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [477]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese   mudubhūte   kammaniye   ṭhite   āneñjappatte  āsavānaṃ
khayañāṇāya   cittaṃ   abhininnāmeti   .   so   idaṃ   dukkhanti   yathābhūtaṃ
pajānāti   ayaṃ   dukkhasamudayoti   yathābhūtaṃ   pajānāti  ayaṃ  dukkhanirodhoti
yathābhūtaṃ    pajānāti    ayaṃ    dukkhanirodhagāminī    paṭipadāti    yathābhūtaṃ
pajānāti   ime   āsavāti   yathābhūtaṃ   pajānāti   ayaṃ  āsavasamudayoti
yathābhūtaṃ     pajānāti    ayaṃ    āsavanirodhoti    yathābhūtaṃ    pajānāti
ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ pajānāti.
     {477.1}  Tassa  evaṃ  jānato  evaṃ  passato  kāmāsavāpi cittaṃ
vimuccati   bhavāsavāpi   cittaṃ   vimuccati   avijjāsavāpi   cittaṃ   vimuccati
vimuttasmiṃ   vimuttamiti   ñāṇaṃ   hoti  khīṇā  jāti  vusitaṃ  brahmacariyaṃ  kataṃ
karaṇīyaṃ    nāparaṃ   itthattāyāti   pajānāti   .   seyyathāpi   bhikkhave
pabbatasaṅkhepe      udakarahado     accho     vippasanno     anāvilo
tattha   cakkhumā   puriso   tīre   ṭhito   passeyya  sippikasambukampi  1-
sakkharakaṭhalampi     macchagumbampi     tiṭṭhantaṃpi     carantaṃpi    .    tassa
evamassa    ayaṃ    kho    udakarahado   accho   vippasanno   anāvilo
tatrīme        sippikasambukāpi        sakkharakaṭhalāpi       macchagumbāpi
@Footnote: 1 Ma. sippisambukampi.
Tiṭṭhantipi   carantipīti   evameva   kho   bhikkhave   bhikkhu   idaṃ  dukkhanti
yathābhūtaṃ pajānāti .pe. Nāparaṃ itthattāyāti pajānāti.



             The Pali Tipitaka in Roman Character Volume 12 page 509-510. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=477&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=477&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=477&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=477&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=477              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5612              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5612              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :