ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [458]   So  cakkhunā  rūpaṃ  disvā  piyarūpe  rūpe  na  sārajjati
appiyarūpe    rūpe    na    byāpajjati    upaṭṭhitakāyasati   ca   viharati
appamāṇacetaso   tañca   cetovimuttiṃ   paññāvimuttiṃ   yathābhūtaṃ  pajānāti
yatthassa   te   pāpakā  akusalā  dhammā  aparisesā  nirujjhanti  .  so
evaṃ   anurodhavirodhavippahīno   yaṅkiñci  vedanaṃ  vedeti  sukhaṃ  vā  dukkhaṃ
vā   adukkhamasukhaṃ   vā   .   so  taṃ  vedanaṃ  nābhinandati  nābhivadati  na
ajjhosāya   tiṭṭhati   .   tassa  taṃ  vedanaṃ  anabhinandato  anabhivadato  na
ajjhosāya  tiṭṭhato  yā  vedanāsu  nandi sā nirujjhati. Tassa nandinirodhā
upādānanirodho       upādānanirodhā      bhavanirodho      bhavanirodhā
jātinirodho    jātinirodhā   jarāmaraṇaṃ   sokaparidevadukkhadomanassupāyāsā
nirujjhanti   evametassa   kevalassa   dukkhakkhandhassa   nirodho   hoti .
Sotena  saddaṃ  sutvā  ...  ghānena  gandhaṃ  ghāyitvā  ... Jivhāya rasaṃ
sāyitvā  ...  kāyena  phoṭṭhabbaṃ  phusitvā  ...  manasā  dhammaṃ viññāya
@Footnote: 1 Ma. sabbattha nanadī.

--------------------------------------------------------------------------------------------- page495.

Piyarūpe dhamme na sārajjati appiyarūpe dhamme na byāpajjati upaṭṭhitakāyasati ca viharati appamāṇacetaso tañca cetovimuttiṃ paññāvimuttiṃ yathābhūtaṃ pajānāti yatthassa te pāpakā akusalā dhammā aparisesā nirujjhanti . so evaṃ anurodhavirodhavippahīno yaṅkiñci vedanaṃ vedeti sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā . so taṃ vedanaṃ nābhinandati nābhivadati na ajjhosāya tiṭṭhati . tassa taṃ vedanaṃ anabhinandato anabhivadato na ajjhosāya tiṭṭhato yā vedanāsu nandi sā nirujjhati . tassa nandinirodhā upādānanirodho upādānanirodhā bhavanirodho bhavanirodhā jātinirodho jātinirodhā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hoti . imaṃ kho me tumhe bhikkhave saṅkhittena taṇhāsaṅkhayavimuttiṃ dhāretha sātiṃ pana bhikkhuṃ kevaṭṭaputtaṃ mahātaṇhājālataṇhāsaṅghāṭapaṭimukkanti. Idamavoca bhagavā attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti. Mahātaṇhāsaṅkhayasuttaṃ niṭṭhitaṃ aṭṭhamaṃ. -------------


             The Pali Tipitaka in Roman Character Volume 12 page 494-495. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=458&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=458&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=458&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=458&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=458              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=5435              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=5435              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :