ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [393]   Atha   kho   āyasmā  assaji  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya  vesāliyaṃ  1-  piṇḍāya  pāvisi  .  addasā kho saccako
niganthaputto    vesāliyaṃ    jaṅghāvihāraṃ   anucaṅkamamāno   anuvicaramāno
āyasmantaṃ   assajiṃ   dūratova   gacchantaṃ   disvāna   yenāyasmā  assaji
tenupasaṅkami    upasaṅkamitvā    āyasmatā   assajinā   saddhiṃ   sammodi
sammodanīyaṃ    kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   aṭṭhāsi  .
Ekamantaṃ    ṭhito    kho   saccako   niganthaputto   āyasmantaṃ   assajiṃ
etadavoca   kathaṃ   pana   bho   assaji  samaṇo  gotamo  sāvake  vineti
@Footnote: 1 Ma. vesāliṃ.
Kathaṃbhāgā   ca   pana   samaṇassa   gotamassa   sāvakesu  anusāsanī  bahulā
pavattatīti  .  evaṃ  kho  aggivessana  bhagavā  sāvake  vineti evaṃbhāgā
ca   pana   bhagavato   sāvakesu  anusāsanī  bahulā  pavattati  rūpaṃ  bhikkhave
aniccaṃ   vedanā   aniccā  saññā  aniccā  saṅkhārā  aniccā  viññāṇaṃ
aniccaṃ   rūpaṃ   bhikkhave   anattā   vedanā   anattā   saññā  anattā
saṅkhārā   anattā   viññāṇaṃ   anattā  sabbe  saṅkhārā  anattā  1-
sabbe   dhammā   anattāti   evaṃ   kho   aggivessana  bhagavā  sāvake
vineti   evaṃbhāgā   ca   pana   bhagavato   sāvakesu   anusāsanī  bahulā
pavattatīti   .   dussutaṃ   vata  bho  assaji  assumha  ye  mayaṃ  evaṃvādiṃ
samaṇaṃ    gotamaṃ   assumha   appevanāma   mayaṃ   kadāci   karahaci   tena
bhotā   gotamena   saddhiṃ  samāgamaṃ  2-  gaccheyyāma  appevanāma  siyā
kocideva    kathāsallāpo    appevanāma   tasmā   pāpakā   diṭṭhigatā
viveceyyāmāti.



             The Pali Tipitaka in Roman Character Volume 12 page 422-423. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=393&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=393&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=393&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=393&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=393              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4481              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4481              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :