ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [391]  Seyyathāpi  bhikkhave  ye te usabhā gopitaro goparināyakā
tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā pāraṃ agamaṃsu evameva kho bhikkhave
ye  te  bhikkhū  arahanto  khīṇāsavā  vusitavanto  katakaraṇīyā  ohitabhārā
anuppattasadatthā         parikkhīṇabhavasaññojanā         sammadaññāvimuttā
tepi 1- tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gatā.
     {391.1}   Seyyathāpi  bhikkhave  ye  te  balavagāvo  dammagāvo
tiriyaṃ  gaṅgāya  sotaṃ  chetvā  sotthinā pāraṃ agamaṃsu evameva kho bhikkhave
ye    te   bhikkhū   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ   parikkhayā
opapātikā   tatthaparinibbāyino   anāvattidhammā   tasmā   lokā  tepi
tiriyaṃ mārassa sotaṃ chetvā sotthinā pāraṃ gamissanti.
     {391.2}  Seyyathāpi  bhikkhave  vacchatarā  vacchatariyo tiriyaṃ gaṅgāya
sotaṃ  chetvā  sotthinā  pāraṃ  agamaṃsu evameva kho bhikkhave ye te bhikkhū
tiṇṇaṃ   saññojanānaṃ   parikkhayā   rāgadosamohānaṃ  tanuttā  sakadāgāmino
sakideva  imaṃ  lokaṃ  āgantvā  dukkhassantaṃ  karissanti  tepi tiriyaṃ mārassa
sotaṃ chetvā sotthinā pāraṃ gamissanti.
     {391.3}  Seyyathāpi  bhikkhave vacchakā kisabalikā tiriyaṃ gaṅgāya sotaṃ
chetvā  sotthinā  pāraṃ  agamaṃsu  evameva kho bhikkhave ye te bhikkhū tiṇṇaṃ
saññojanānaṃ  parikkhayā  sotāpannā  avinipātadhammā niyatā sambodhiparāyanā
tepi   tiriyaṃ   mārassa  sotaṃ  chetvā  sotthinā  pāraṃ  agamaṃsu  2- .
Seyyathāpi   so   bhikkhave   vacchako  taruṇako  tāvadeva  jātako  mātu
@Footnote: 1 Ma. pisaddo natthi. 2 Ma. gamissanti.
Goravakena    vuyhamāno   tiriyaṃ   gaṅgāya   sotaṃ   chetvā   sotthinā
pāraṃ   agamāsi  evameva  kho  bhikkhave  ye  te  bhikkhū  dhammānusārino
saddhānusārino    tepi    tiriyaṃ   mārassa   sotaṃ   chetvā   sotthinā
pāraṃ gamissanti.
     {391.4}  Ahaṃ  kho  pana  bhikkhave  kusalo  imassa  lokassa kusalo
parassa   lokassa   kusalo   māradheyyassa  kusalo  amāradheyyassa  kusalo
maccudheyyassa   kusalo   amaccudheyyassa   .   tassa  mayhaṃ  bhikkhave  ye
sotabbaṃ    saddahātabbaṃ    maññissanti    tesaṃ   taṃ   bhavissati   dīgharattaṃ
hitāya sukhāyāti.
     Idamavoca   bhagavā   idaṃ   vatvāna   sugato   athāparaṃ  etadavoca
satthā
         ayaṃ loko paraloko          jānatā suppakāsito
         yañca mārena sampattaṃ      appattaṃ yañca maccunā
         sabbaṃ lokaṃ abhiññāya      sambuddhena pajānatā
         vivaṭaṃ amatadvāraṃ               khemaṃ nibbānapattiyā
         channaṃ pāpimato sotaṃ       viddhastaṃ vinaḷīkataṃ
         pāmujjabahulā 1- hotha   khemaṃ patthetha bhikkhavoti.
                Cūḷagopālasuttaṃ niṭṭhitaṃ catutthaṃ.
                     ------------
@Footnote: 1 Po. Ma. pāmojja...



             The Pali Tipitaka in Roman Character Volume 12 page 420-421. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=391&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=12&item=391&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=12&item=391&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=12&item=391&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=12&i=391              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=4410              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=4410              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :